________________
श्रीदेव्या सह योनिशूलत्वेन सदाऽन्यदादाला मिलो योगाद मोजमसमर्थस्तदा गणिकागृहादुतिं निष्कासितवान् , स्वयं ताम् जुङ्कोचकितकस्तु तस्यामत्यासक्तस्तदेकायाध्यवसायस्तस्याः प्राप्तयेऽवकाशमाकाङ्कति। कदाचिदवसरं खब्ध्वा गणिकागृहं प्रविष्टः । यावाणिकयोदारान् जोगान् मुले तावत्चत्र मित्रराजः सर्वाखङ्कारविजूषितः समागतः। तत्र चोज्जितदारकं तया रममाएं दृष्ट्वाऽतिकुपितः। ततश्च तेन स नियञ्य तामयित्वा च व्याख्यत वध्यश्चाशतः । गौतम श्राह"ह जगवन् स सज्जितः पञ्चविंशतिवर्षायुः पूर्ण प्रपाड्याचैव विज्ञागावशेष दिवसे शूलारोपितः सन्मृत्वा कुत्र गमियति लगवानाह-"दे गौतम स उन्फितक इतच्युतो रमप्रति प्रथमनरकपृथिव्यां नारकत्वेनोत्पत्स्यते । ततश्चानन्तरमुदृप्तोऽत्रैव जम्बूपीपे जारते वर्षे वैताड्यपादमूखे कपिकुखे बानरत्वेनोत्पत्स्यते । तत्राप्यतिमूर्चितस्तैरश्चनोगेषु जातान् बालकपीन मारयन् तत्प्रत्ययं प्रनूतकर्मोपाj काखं कृत्वा एतजम्बूधीपस्थजारतवर्षे इन्पुरे नगरे वेश्याकुखेक पुत्रत्वनोत्पत्स्यते । तं जातमात्र मातापितरौ वर्षितकं कृत्वा नपुंसककर्मणि शिक्षयिष्येते, नाम च तस्य प्रियसेन इति करिष्यतः। ततश्च स यौवनं प्राप्तोऽनेकचूर्णवशीकरणादिनिर्वशीकृत्य राजेश्वरादिजिर्नोगान् जोदयते । एकविंशत्यधिकशतवर्षायुः परिपाट्य सुबहुपापकर्म च संचित्य रत्नप्रजायां नारकत्वेनोत्पत्स्यते । अपरिमितकालं यावत्तदनन्तरं संसारे परिन्नम्य एतबाम्बूपीपे जारतवर्षस्थचम्पापुर्या महिपत्वेन जविष्यति । तत्र विनाशितः सन् तस्यामेव नगर्या श्रेष्टिकुले पुत्रत्वेनोत्पत्स्यते । यौवने तयारूपस्थविरायामन्तिके बोधि अब्ध्वा सौधर्मे संजातः सन् ततयुत्वा यावन्नवान्तं करिष्यति।
॥ इति घोरकर्मणि रफितदारकदृष्टान्तः॥
2c