________________
उपदेश-11 ॥ १०॥
एं निशम्योफितदारकस्य, घोरे कृते कर्महि खजातम् ।
जिजियादेवजोगतोऽमी, सन्तो विरज्यन्वतिदुःखदायिनः ॥१॥ एतत्प्रयासतो यत्, सुकर्म संचितमिहान्युदयकारि । तेनैव जव्यखोको, खजतां बोधि शिवान्युदयाम् ॥३॥
एतत्वरिज्ञाय नो श्रात्मन् रसनेन्धियविषयलाम्पव्यतो विरम। सर्वेषामिभियाणां जिहुन्ज्यिमेव प्रबष्ट, यमुक्त4/"श्ररकाण रसणी कम्माए मोहही तह वयाण बम्नवर्य । गुत्तीण य मणगुत्ती चटरो ऽस्कण जिप्पंति ॥१॥"मत्स्या |
अपि तन्निमित्तकमेव सप्तमी नरकपृथ्वीं गत्वाऽपरिमितकालं यावदनेकशतसहस्रशारीरमानसदुःखजाजो जवन्ति । यदाद कोपरमर्षिः-"श्राहारनिमित्तेणं मष्ठा गति सत्तमि पुढविं । सञ्चित्तो श्राहारो न वमो मसावि पत्श्रेचं ॥१॥" रस
नातृप्तौ संजातायां शेषाएयपीन्जियाणि विकारव्याप्तानि जवन्ति । विकारवेगे च सति ध्रुवमेवाध्यवसायविपरिणामो जा-1 यते । तस्मैिश्च पति निचितघनकर्मसंतत्युपार्जनधारावश्यमेवानन्तकालं यावतकवलिनोऽपि संसारे स्थितिः । यमुक्तं| "जश् चचदसपुषधरो वस निगोएसुऽणतयं कालं । निद्दापमायवसई ता होहिसि कहं तुम जीव !१॥" घोरकर्मवर्जनमपि दुषसत्त्वैवैरासंपादनेन तनिचिन्ताकरणघारा तपरि मैत्रीलावसंरक्षणेनैव जवति (यिता) इत्यतो हेतो र्युक्तमेवोक्तं-"मित्तेण तुझं च गणित खुई जेणं नविजा तुह जीव जई" इति तृतीयगाथायाः प्रान्तपदयं विचार्यते । १ असाक्षरत्रवल सम्बन्धो न कल्पनापथमवतरित इति वदवस्वमेव स्थापितम्.
36