________________
कराजवत् सवैलवस्तत्र समागात् । जगवता सराजपर्षदि जीवाजीवादिइयोपादेयज्ञेयविवेचनरूपो धर्मोपदेशः प्रददे । ततः । पर्षदः स्वस्थाने गमनं । इतश्च महावीरजगवतः प्रथमगणधर इन्धनूतिनामा जगवदाशापूर्व गोचरचर्यार्थमुचनीचकुखान्यटन राजमार्गे समागतः। स च तत्रैकं पुरुषं सन्नर्मिसन्मादिश्यतापदा संचवीनत्सनेपथ्यं स्वशरीरादेष त्रोटितानि सूक्ष्लमांसखएमानि राजपुरुषैः खाद्यमानं ताध्यमानं "नो खट्वस्य कोऽपि राजा राजपुत्रादिष्पिराध्यति, किं तु तस्य कर्मण्येवापराध्यन्ति" इत्युद्घोष्यमाणं च दृष्ट्वमचिन्तयत्-"अहो अयं पुरुषोऽत्रैव. नारकतुझ्या वेदनां वेदयते" । ततो विचल्लारिंशद्दोषमुक्कैषणीयाहार गृहीत्वा नगरान्निर्गत्य जगवतः सकाशमागत्य दर्शयित्वा च तमाहारं वन्दननमस्कारपूर्व नगरवम॑दृष्टपुरुषचरितं पप्रच-"नगवन् स पुरुषः पूर्वनवे किंरूप आसीत् ! किं वैतादर्श कर्मानेन कुत्रोपचितं ? येनैतादृशीमप्रतिमा वेदनामत्रानुजवन्नस्ति?" । जगवानाह-हे गौतम अत्रैव जम्बूधीपे जरतस्थं हस्तिनागपुरं नाम्ना नगरमजवत् । तत्र सुनन्दनामा नृपोऽनूत् । तस्यैव पुरस्य मध्यत्नागे गोमएमप आसीत् । तत्र च सनापानाथा वहयो गोवलीवर्दमहिषीवृषलादयः पशवः प्रचुरतृपजलसंतुष्टा निर्जयाश्च सन्तस्तिष्ठन्ति । इतश्च तत्र पुरे जीमनामाऽनेकजीवोपक्षावको मनुष्योऽनूत, तस्य चोत्पदानानी जार्या, सा च कदाचिदापन्नसत्त्वाऽऽसीत् । त्रिषु मासेषु व्यतीतेषु तस्या श्रयमेतादृशो दोहदः प्रापुतो गर्जप्रजावात्-"ता मातरो धन्या याः सनाथानाथगवादिस्तनाद्यवयवान् पक्वान् तलितान् तृष्टान् शुष्कान् लवणसंस्कृताश्च जक्यन्त्यः सुरादिकं च पिबन्त्यः स्वदोहदं व्यपनयन्ति, अहमपि तमपनयामि" इत्यचिन्तयत् । परमनपनीयमानेऽस्मिन् सा पुर्बखनिस्तेजस्वादिविशिष्टाऽजवत् । तां च तथाविधां
33