________________
उपदेश
सूरीहिं धीरवि मा जायसु सीस निना होसु । रावसंता वि सुरी सा सासहरस्क कुषमाणी ॥३॥
सप्ततित्र नवजागेहिं खेत्तं कालं विहरति श्रायरियपाया। निम्मम निरहंकारा संसारासारयाचचरा ॥ ३३ ॥ जाट सग्गजायणमेर्सि सीसो वि सग्गुणग्गाही। श्रमरीगिराइ बुयो बालोश्त्ता सुई पत्तो ॥३३॥
॥ति विषान्वेषणे दत्तकथा ॥ श्रथ तृतीयगाथाया वित्तीयपदं व्या क्रियते-"कम्म करिखान कया विरुई" पूर्वस्मिन् पदे परविषप्रकाशनं निषिध, तदपि सङ्गतं तदैव यदि रौई घोरं कर्म न कियते, श्रतःप्रोच्यते-कर्म कुर्वीत न कदापि रोज़, धर्मी जनः कदाचिौक जीपई कार्य न कुर्यादित्यर्थः । यस्मिन् दत्ताशमणि कर्मणि निर्मिते पुरन्तरितशतोप (निपातः स्यात् एतादृशं कर्म कल्याणेप्सुना प्राणिना न कार्यम् । अत्रार्थे नजितकुमारकथा, सा चेयं-पञ्चमगणनृजाम्बूस्वामिनं प्रति वक्ति__ वाणिज्यग्रामनाम नगरं, तस्योत्तरपौरस्त्यदिग्नागे दूतिपलाशनामोद्यानं । तत्र च सुधर्मानिधयश्चैत्यमासीत् । तत्रा नगरे मित्रानिधानो राजा । तस्य महिषी श्रीरित्यनिधयाऽनवत् । तत्रैव नगरे कामध्वजा नाम वेश्या गणिकासहस्रस्वामिन्यासीत् । तत्रैव च नगरे विजय मित्रनामा सार्थपतिः परिवसति । तस्य सुना नार्याऽजूत् । तयोरुकितनामा पुत्रोऽन्नवत् । तदा तत्र श्रीमन्महावीरस्वामी चरमतीर्थाधिपतिः समवस्तः । प्रजा धर्मश्रवणार्थ प्राप्ता । राजाऽपि कोणि-I
१ इत आरभ्य १८ पत्रस्य २५ पंक्तिस्थमवतीत्येतदवसानः सर्वः पाठः मूलपतौ पत्रद्वयामावात् कृतेऽपि गवेषणे प्रत्यन्तरलाभाभावाच्च खानाशून्याथै विपाकसूत्रतः साररूपेण विद्वन्मुनिना लेखयित्वा मुद्रापितः.
32