________________
पदेश
४ ॥
"
छात्र आस्वाभ्रष्टाम्भः सूच्यते
१ ॥
२ ॥
श्रास्तेऽत्रैव हि जरते वसन्तपुरपत्तनं प्रमोदिजनम् । कौसुम्नवस्त्रारैर्यत्र वसन्तः सदा वसति ॥ तत्र यथार्थाहयजाग्जितशत्रुरिति क्षितीश्वरो जयति । यस्य यशः शशिमएमखमुज्वलमुद्योतते विश्वे ॥ तस्य सखा प्रास्तमृषाभाषाख्यानो जिनोतधर्मज्ञः । जिनदास इति श्राखः सश्रयः सत्यनामासीत् ॥ ३ ॥ तत्राम्यदाऽश्वपाखैरश्वाली सुन्दरा समानीता । प्रीता सर्वा परिषन्नृपतिस्तलक्षणाभिज्ञान् ॥ ४ ॥ आह्नाम्यापृचदहो कीदृग्लधरा इमे तुरगाः । तैरेकोऽश्वकिशोरः सगुणः परिवर्तयामासे ॥ ५ ॥ राज्यावृिद्धयेऽसावित्याकार्याग्रहान्नृपो जगृहे । स्वगृहेऽबन्धि स नीत्वा दत्त्वा तद्रव्यमसमानम् ॥ ६ ॥ तदनु व्यचिन्ति च वित्तेनैतावता गृहीतोऽश्वः । परमेतदीयरक्षा दशात्मतया विधातव्या ॥ १ ॥ नदि जिनदासादन्यो विज्ञोऽत्रार्थे मतो वयस्यो मे । स तु विश्वासैकगृदं सुनिःस्हः परधनग्रहणे ॥ ८ ॥ अस्थापयदिति गत्वा सत्त्वाधिकमेतमश्वरक्षार्थम् । राज्यसर्वस्वमेष प्रपाखनी यस्त्वयेत्युक्त्वा ॥ ए ॥ प्रतिपद्यादेशमसावसाधुना त्यक्तवामनोवृत्तिः । तत्किङ्करपरि ( करि ) तं तुरंनं निन्ये निर्ज धाम ॥ स्वयमेवास्मै यति स घृतगुरुग्रासचएकदास्यादि । पाययति च पानीयं सरोवरे पृष्टमारुह्य ॥ ११ ॥ अस्ति जिनस्यायतनं पुरातनं पुरसरोविचाखाध्वे । सरसि व्रजन् जिनकः प्रदक्षिणीकृत्य नित्यमसौ ॥
१० ॥
१२ ॥
98
सप्ततिका.
॥ ४५ ॥