________________
98
%
44-%
अश्वस्थ एव देवान वन्दित्वा याति पाति जात्य(त्या)श्वम् । मैनमपहत्य कश्चिद्रजतीति हृदन्तरे ध्यायन् ॥१३॥ श्रद्गदगृहसरसापधामुन्मुच्य जात्यतुरगोऽसौ । वेत्त्यन्यं पन्धानं न हि वहिरन्तस्तथा कापि ॥ १५॥
शिक्षादात्मानं तार्य विधाय जिनदासः । तमपासयदिवानिशमपास्तनिजगेहकृत्यजरः ॥ १५ ॥ राज्यसमृख्याऽवर्धत वसुधापतिरश्वरक्षोनेन । ज्ञात्वोत्कटसैन्यबर्स तं सीमाला महीपासाः ॥ १६॥ अवहन्नतुष्पमत्सरमेनं चक्रुर्विमर्शमेकत्र । कथमप्यस्याश्वस्यापहृतिः स्यानोजनं तनोः ॥ १७ ॥ एकस्याख्यत्तावन्मन्त्रं (श्री) उमाप्रपञ्चचक्षुरधीः। अहमस्य राज्यसारं हयं हरिष्ये हवाजेहात् ॥१७॥ तघाशानुज्ञातस्तथेत्युरीकृत्य कपटपाटवजाक । साधुसमीपे श्रावकधर्ममसौ चारु शिक्षितवान् ॥ १५ ॥ गत्वा च वसन्तपुरं चैत्यमथो साधुवृन्दमनिबन्ध । जिनदाससद्मचैत्यप्रणतिचिकी पार्श्वमस्यागात् ॥२०॥ तत्रत्याईत्प्रतिमाः प्रणम्य सम्यकूतया विनिर्गत्य । श्रायोचितवन्दनयाऽवन्दत जिनदासमेष मुदा ॥२१॥ सोऽपि तदन्युत्थानप्रतिपत्तिपुरस्सरं सुखं पृष्ट्वा । को हेतुळे जवतामत्रागमने तमित्यूचे ॥१॥ कपटाटोपी लोपी सुकृतस्यान्तस्तरामसौ कोपी। प्राहाहो सुश्रावक ! संसारोग्निचित्तोऽहम् ॥ १३ ।। सर्वत्र तीर्थयात्रामाश्यार्थ निवेश्य धर्मार्थे । दीक्षां गृहीतुकामोऽस्मि प्रेमस्थेममुक् स्वजने ॥ ४ ॥ मध्ये जवतामागामय जिननृत्योऽवदन महानाग ! । स्वागतमार्येण समं गोष्ठीमिष्टां करिष्यामि ॥ ३५॥
मां. २ फसचिवाक
%*
*ॐ*%