________________
सप्ततित्र.
उपदेश॥ ४॥
परैरयोध्याऽयोध्याऽऽस्ते विरोध्याशाविजेदिनी। पुर्यत्र जरते वर्या समृख्या सुप्रसिझ्या ॥१॥ प्रतिपक्षहरित्राससिंहः पृथुपराक्रमः । इरिसिंहः क्षमापाखस्तत्र पाखयति प्रजाः ॥२॥ उन दोर्वखं यस्य कणेराकर्य वैरिणः । दौर्बल्यं परमं जेजुरसमाधानधारिणः ॥ ३॥ पद्मनाजस्य पद्मेव तस्य पद्मावती प्रिया । यया पद्मान्यजीयन्त दृग्मुखक्रमरोचिषा ॥४॥ पृथ्वीचन्द इति ख्यातस्तयोः सूनुरनूनधीः । पृथ्न्यां चन्ड श्वोद्योतं यद्यशश्वकरी त्यहो ॥५॥ यो यौवनेअपि नोन्मादी विषादी चापि नापदि । प्रसादी स्वानुगवाते प्रमादीघत्वमीयिवान् ॥ ६॥ सोऽन्यदा मुनिमद्राक्षीदक्षीणाज्ञानसेवधिम् । तदैव जातिमस्मार्षीदात्मनः प्राक्तनीमिमाम् ॥ ७ ॥ प्रपन्नमासीचरण, मया प्राग्जन्मनि स्फुटम् । इत्यवेत्यात्यजत्तूर्णमपूर्वा जोगसंपदम् ॥७॥ नोनटं कुरुते वेष, न क्षेचं वहते हिते। न कीमति तथा स्निग्धैः, साझ मुग्धान्न सेवते । ए॥ . न हस्तिनश्च सुरगान, दुर्दमान् दमयत्यसौ । न कठोरगिरं वक्ति, बदने सदनेऽप्यहो ॥१०॥
जतिमात्यन्तिकी धत्ते, जननीजनकोपरि । न कोपारुणताऽस्यासीदृशोरप्यपराधिनि ॥ ११॥
जिनार्चासत्तचेतस्कः, साधुसंसेवनोधतः । तन्मतिः शास्त्रचिन्ताब्धी, ममजाजरे न हि॥१५॥ | , नवीनयौवनारम्नसंजवद्रूपसंपदम् । न तं स्मरविवाधातिळवाधत मनागपि ॥ १३ ॥ १दीर्षदर्शित्वम्
148
॥१४॥