________________
न हस्तिष्वपि शस्तेषु, तस्यासीत् प्रीतिरात्मनः । न रयाः सत्कथास्तस्य, तुरङ्गा न तु रङ्गदाः ॥ १४ ॥ हर्षोलासा न चावासा, न गीतिः प्रीतिदायिनी । नाङ्गभूषा सुखायासीन्न पोषस्तोषकृन्मनाक् ॥ १५॥ निहितोपत्तयस्तस्य, पत्त्यः प्रीतये न हि । सहेवा थप्यनूवश्व, सावहेला महेखिकाः ॥ १६॥ श्रन्यदाऽचिन्तयश्चित्ते, वसुधाशसवस्तराम् | राज्यघारसंचार, कथमेष धरिष्यति ॥१७॥ यतिवीतरागत्वं, धत्ते निःसङ्गतामपि । यो यौवनवयः प्राप्य, युवतीजनरञ्जनः॥ १७ ॥ यद्यस्य कायते नार्याः, करग्रहमहो महान् । तदा तशमासाद्य, सद्यः स्याविषयोन्मुखः ।। १५॥ तावन्मानी तथा दानी, तावड्यानी हि मानवः । तावद्योगी तथोद्योगी, यावन्न स्याशावशी ॥ २० ॥ विमृश्योवीश्वर इति, स्वान्ते शान्ते तनूजवे । कसत्रसङ्घहस्यार्थे, चकारोपक्रम क्रमात् ।।१॥ पित्रोरत्याग्रहादेष, तपचः प्रतिपन्नवान् । दाक्षिण्यनिधयः प्रायः, सन्तः पितरि किं पुनः ॥ २ ॥ ततस्तदेव नूला, धत्ता प्रमदसम्पदः । अयाचत धराधीशकन्या धन्या मुदाऽष्ट सः ॥ २३ ॥ सममेच समारब्धे, कुब्धे हर्पाम्बुधौ नृशम् । पाणिग्रहमहोत्साहज़रे नूवासरेण (वेन) वै ॥ २४ ॥ नृत्यत्सु नटचेटेषु, गीयमानासु गीतिषु । योषानिः स्फारवेषानिर्मिलितासु जनाविषु ॥ २५॥ खसन्मङ्गखतूर्येषु, निनदत्सु सुनिर्जरम् । ताज्यमानेषु निःशङ्क, पटहेषु च यष्टिनिः॥ २६॥ १ निहिता दूर स्थापिता आपत्तयो यस्ते.