________________
1.46
नाणं पदित्तु मिनानिनिवेसमणुजिकई महाघोरं । जीवाणमजयदाणं दाखं कार्ड तवं घोरं ॥४॥ संलेहणक्षमासियमुरीकरित्ता य तीसन्नत्ताई। बेश्त्तापसणवसा तमणालोश्तु सस्सुत्तं ।। ४३॥ कालं किच्चा लंतयकप्पे तेरसमियायर विसु । किनिसियनिहारेसुं उप्पन्नो निन्हवजमाती ॥४॥ पन्नरस जवाई त जमित् संसारमज्याम्मि । अंत काही सोडविपन्नतीए अमानणियं ॥ ४॥ एवं नचा सवं जिणोव खु सद्दडेयवं । कायबो न कयग्गलेसो कयमुक्कयपवेसो ॥ ४६॥
॥इति जमातिस्वरूपम् ॥ श्रथ ये जिनाझाराधकास्ते सुखेनैव सिधिसमृद्धिसाधकाः स्युरेतपरि काव्यमाहजिणाण जे थापरया सयावि, न खग्गई पावमई कयावि ।
तेसिं तवेणं पि विणा विसुद्धी, कम्मकएणं च हविजा सिजी ॥१॥ व्याख्या-जिनानां श्रीसर्वविदां ये जना आशाराधन विधौ रताः सदापि सर्वकाखमपि न खगति पापमतिः कदापि चित्त तेषां तपमा विनाऽपि विशुद्धिः पापपंकप्रदकालनं नवेत् कर्मणां क्षयेण चः पुनरर्थे स्थात् सिद्धिरिति काव्यार्थः । अयन्ति रागादीनिति जिना गृहदासे वसन्तोऽपि ये नीरागमनस्काः स्युस्तेषां तपःकरणमन्तरेणापि शुद्धिः सिविश्व स्याद। अत्रार्थे धीपृथ्वीचन्घोदाहरणमुदाहियते- 147