________________
पयासियवं न परस्त विदं, कम्म करिजा न कया वि रुई।
मितेण तुझं च गणिज खुई, जेणं नविजा तुह जीव जई ॥३॥ व्याच्या पूर्वकाव्यतातीयिकपदे कलक्कदानं सर्वथा निषिछ, तदनु परवित्रान्वेषणमप्यसङ्गतमेव, यः कश्चित् परस्मिन् कलत नारोपयिष्यत्ति स परविकान्वेष्यपि न स्यात् । अत्रार्थेऽग्रेतनकाब्यव्याख्यामाद-"पयासियो” इति प्रकाशयितव्यं परस्यात्मव्यतिरिक्तस्य विजं दोपोद्घट्टनं, विशेषतस्तु गुरोधर्मदातुर्दूरी कृतजघाणि विधाणि न निजाखनीयानि, यतः श्रीदशवकालिके प्रोत-"एवं तु श्रगुणप्पही गुणाणं च विवजा । तारिसो मरणते वि नाराहे संवरं ॥१॥ वई सुपे कन्नेदि वर्ल्ड अत्रीहिं पित्र । न य.दि सुयं सवं भिस्कु अकाउमरिहर ॥२॥" तथा च "संतेहिं असं-1* तेहिं । एवं मत्वा गुरोर्गुणा एव ग्राह्या न तु दोषाः । अथ यः कश्चिन्मातृमुखो बुमुखो जापत दोषान् स तु दुःखलागी स्यात् अनार्यः सङ्गमस्थविरशिष्यदत्तत्रदिति । तथा कर्म रौई न कुर्यात् । तथा कुछ अष्टमपि मित्रेण तुभ्यं गएयत् । एवं कुर्वतस्तव रे जीव जय जवेत् इति तात्पर्यार्थः।
श्रय विमान्वेषणे दत्तकथा कथ्यतेकोयरम्मि य नयर नयरहारंजियाखिष्वजणम्मि । बासी संगमधेरावरिया अदुसाहुपरियरिया ॥१॥ सुबहुस्सुया य उलयविहारिणो धारिणो गणिगुणाणं । पायबखविष्पहीषा एगाणे निवासिया ॥२॥ संपत्ते अनिरके मुस्केमाऊरियम्मि छोयम्मि । अन्नदेसेसु तेहिं विसधिया सादुलो नियया ॥३॥
29