________________
जिह्वां संदर्शयन्नस्मि जवनधोऽहमनारतम् । सर्वोऽप्येतत्कृतो दोषः पोस्फुरीति मही स्पृशाम् ॥ २१ ॥ सुष्माकमपि चेत्कार्यमार्याः परजवश्रिया । दुरापं तद्वतं प्राप्य पापव्यापापहारकम् ॥ २२ ॥ जात्र्यं जाडुकस्याशा वर्त्तते वेदसंशयम् ॥ २३ ॥ अहं पुनरिदानी जोः किं करोमि क्क यामि च । स्ववृत्तं शूरयन्नस्मि देवदौर्गत्यदूषितः ॥ २४ ॥ चदित्वैतत्पुरस्तेषामदृश्योऽनूत्स गुह्यकः । उर्दशामीदृशी माप हृदि ज्ञानधरोऽपि सः ॥ २५ ॥ तदन्यैः साधुनिर्धन्यैस्तत्त्वार्थज्ञैर्विशेषतः । न दातव्यः प्रमादस्यावकाशो लेशमात्रतः ॥ २६ ॥ ॥ इति प्रमादपरिहारे दृष्टान्तः ॥
साधुनिः श्रश्च प्रमादपरित्यागकृतोद्योगैर्घमद्यममनोरथाः प्रत्यहमनुष्ठेयाः, इत्येतमुपरि काव्यचतुष्कमन्यान्यध-र्मकृत्यावरणप्ररूपणाप्रवणमाह-
वाणा करितु पुढं, कया गुरूणं च पणामपुवं ।
सुतं च श्रत्थं महुरस्सरेणं, श्रई पढिस्सं मयायरेणं ॥ १४ ॥
व्याख्या--तपांस्याचाराङ्गोपाङ्गरुपिनापितप्रनृतिसूत्रसत्कानि सिद्धान्तोक्तानि, उपधानानि च श्रीमहा निशी बसूत्रप्रोकानि कृत्वा पूर्व दीक्षाग्रहणानन्तरं कदा गुरूणां च प्रणामपूर्वकं वाचनावसरे वन्दनक क्रिया मासूत्र्य, सूत्रं वः पुनरर्थे अर्ध टीका जाप्यनिर्युकिचूर्विप्रतिकं मधुरस्वरेणाहं पतिष्ये महता आदरेष प्रयशेनेत्यर्थः । यत चतं श्रीजीतकस्पे
123