________________
सप्ततिका.
॥२०॥
नृपः सुखे (ब) : 30 मित्राधुना जो बियतेऽथ निष्ठश्चन्कश्चिकित्साविधयेऽजनिष्ट । तावत्रिदएकी कुटिं दधा- रोपर्यस्य राज्यस्थितिसोपकारोः॥ ए॥ अस्तीति नीतिळवसायवन्तं, सामर्थ्यतुझ्यं धनसाम्यवन्तम् । यश्चाधराज्यापहरं न नृत्य, हन्यात्स तैईन्यत एव सत्यम् || ८०॥ तूष्णीं दधौ चम्न श्तो ममार, शाक् पर्वतीयः क्षितिपोऽविचारः। चन्ञोऽपि राज्यधितयं बजार, स्वरूपसदम्या कमनानुकारः॥१॥पदातिहस्त्यश्वरधानुगम्यं, राज्यं विजेनापि यदाप्यनम्यम् । मित्रस्य माहात्म्यमिदं तनुम्नं, उदापि तस्मिन् धिगहो कृतघ्नम् ॥ २ ॥ तेयेन जीवन्त्यत्र नन्दमानवा, नव्या जनोपप्लवनाय दानवाः । बहिः परित्रामथ पश्यति स्वतस्तन्मूलनिाशकमर्त्यममतः ।। ३ ॥ असौ बहिःस्थं नखदाममीक्षाञ्चके कुविन्दं कलयन् परीक्षाम् । मर्कोटकेन स्वसुते स दष्टे, कुचस्तदीयेऽथ बिखे बलिष्ठे ॥ ४॥ निखन्य लोहन पुरा दुताशं, पश्चात्तखियति स्म साशम् । तन्मूलनिर्मूलनतानिरूप, विजस्तमाखोक्य रुपैकपूपम् ॥ ५ ॥ स निश्चिनोति स्म न निग्रहमदश्चौरब्रजस्यान्य इतो वशंवदः । श्राकार्य सन्मानमवापितो घना, नृपात् पुरारदकतां च शोजनाम् ॥ ६॥ विश्वास्य तेनापि कृतोपचारा, विषान्ननुक्क्या हतलोकसाराः । व्यापादिता नन्दनराः परवं, कृतं पुरं चौर्य निषेधतः स्वम् ॥ ७ ॥ थाबित्रता कार्पटिकस्य दैश्य, प्रामेऽमुना यत्र पुराऽपि जैदयम् । श्राज्ञां विधित्सुः स निजहमेशस्तलोकमित्थं हिज आदिदेश ॥ ॥ वंशक्षुमाणां सहकारवृदै तिर्विधेया परितो मनुष्यैः । व्यचिन्ति तैरेवमहो न युज्यते, किं तु प्रमादः कथकस्य सक्ष्यते ॥ ९ ॥ नेहा नृपादेश इहेति मत्वा, वंशगुमानेय ततश्च जित्त्वा।। | १ करणशीलः कारुः म्य. २ प्रकृष्टं धनं यत्र सत्. 410
M
२०५५