________________
असाहुयोरण यानं, बुहोज मिहिज धणं श्रदिन्नं । अंगीकए जम्मि श्हेव ऽवं, लहर लहुँ नेव कया सुकं ॥ ४ ॥ समायरं वा अवरस्स जायं, मन्त्रिजा बिंदिज जपाववायं । जे अन्नकंतासु नरा पसत्ता, ते जत्ति पुस्कार श्देव पत्ता ॥ ४ ॥ जे पावकारीणि परिग्गहाणि, मेलं ति श्रच्चंतदाबहापि । तेसि कहं हुँति जए सुहाणि, सया जविस्संति महादुहाणि ॥ ४६ ॥ सदं सुणित्ता महुरं श्रणिलं, करिङ चित्तं न हु तुहरु । रसम्मि गीयस्स सया सरंगो, अकालमचुं बहई कुरंगो ॥ ४ ॥ पासिनु रूवं रमणीण रम्मं, मणम्मि कुजा न कयाऽवि पिम्मं । पईवमन्ने पमई पयंगो, रूवाणुरत्तो हवई श्रणंगो ।। ४ ।। जलम्मि मीणो रसणारसेणं, विमोदिले नो गहिडे जएणं ।
481