________________
सुक्कामम्मि संपचो खवगस्हिमासिट । उम्मासपरियायते जावं अंतगमो जई॥१॥ जिणिंदाणं सिरे किच्चा जे सइंति परीसहे । खविता पुचक्रम्माईते सिज्कंति जइयो ॥३॥
॥ इति पदयोपरि कथानकमार्जुनम् ॥ अथ “धम्मस्स मार्ग पयमंकइंति' इति पदं व्याक्रियते-ये धर्मस्य मार्ग प्रकट निर्व्याजतया निवेदयन्ति, नन्विति निश्चितं. ते संसारस्य पारं पर्यन्तं खलन्ते । यदुकम्-"उम्मगदेसपाए मगं नासंति जिणवरिंदाएं । वावनदंसहा स्खलन हु। खन्ना तारिमा दछु।।१।।फुमपागममकहंतो जदयि चोदिवानमुबहणजह जगवर्ड विसालोजरमरणमहोनही श्रामिाश
अत्रार्थे शिवनषत्रीयकोदाहरणमुदाहियते-- अत्यस्थि पुरी कोसबिनामिया नामिया न वेरीहिं । जा हरिमन रहाइ सुतरकपमुन्नत्रवनदा ॥ १ ॥ तीए पुबदिसिध्यि चाणु गश्यनिविछो । अइनिसियपरसुपाणी वट्ट जरको परमुपाणी ॥३॥ तन्नवणमऊदमे काढस्सग्गं मुनिच्चलं काळं । साढू सुदंसणो सो अइन्नया संवि अस्थि ॥३॥ तस्सेस तवोनिहिणो जस्को पञ्चरकवरि जाउँ । श्रश्योरुबसग्गाई करइ तच्चित्तखोहत्यं ॥४॥ अहिरवेणं (सोना) सइ घ (घ) सइ काच इथियो रुवं जीमट्टहासमासयनिही कुगड रस्कसो हो ॥५॥ तहवि दु सो न हु बीदर ईहा सिवमुस्कमस्कयमबाई । अह मुण्ठिं तम्मपगयजावं समुश्नहरिसजरो॥६॥ १ कृष्णसभेव. २ गरुडपद्युम्नबलभद्रा यस्सामेठानी कृष्णसमा नगरी तु मृताक्षकामसैन्यमद्रवती.
84