________________
सतविकत्र.
उपदेश- (सतन्तं ) संत सेयम अपरं रोसमासु परिहरिसु । अप्पाषं दमसु सयं विवर्ष परकयं कह सहसि
P श्य माकर गिराए सयमेवाखापखंजमधीणो। श्रागंतूण गइंदो थिरयं पत्तो गिरिंदो॥२०॥ ॥एका
इति सेचनकदृष्टान्तः॥ अंथ यौवनधनधान्यकुटुम्बकदम्बकाद्यनित्यतामुजावयन्नास्यातिधणं च धन्नं च बहुप्पयारं, कुटुं (दु) वमेयंपि धुवं असारं ।
' जाणितु धम्म कुरु सववार, जर्ज सहिता लहु पुरकपारं ॥२७॥ व्याख्या-धनं रूप्यहाटकनापकादि, धान्यं गोधूमयवशाझ्यादि चतुर्विशतिधा, कुटुम्बमप्येतातपुत्रकखत्रात्मजाघासनदेशवर्ति, ध्रुवं निश्चितमसारं निःसारमेवास्ति, यदा तत्त्वधिया पर्याखोच्यते प्रायः सर्वोऽपि जनः स्वार्थवशादेवामीमिवदिति चिन्त्यं । एवं ज्ञात्वाऽईभम कुरु रे जीवेत्यनुत्तमपि सम्बोधनपदमूह्य, सर्ववारं सर्वकालं, यतो यस्मात लघु शी पु:खाना पारं फुःखपारमिति काव्यार्थः॥१७॥
शत्रार्थे श्रीज्ञाताधर्मकयाख्यातं थावचापुत्रकथानक प्रस्तूयतेअस्थि सुरक्षाविसए विसए सुपसस्थतिस्थजत्ताए । वत्ताएवि हु पार्य महुरुखावी जणो जत्थ ॥१॥ तमिणीतोयं तित्थं तंबोखं तारस्पतरुणी । तोयरेमा तवषीय के रयणाण जत्य इमं ॥२॥युग्मम् ॥ १सतचम्. २ मतः परम्.
180
ए.॥