________________
सप्ततिका
पाखडे सुद्धधम्मस्स निग्गई नियमदिरा । मुंदरायारसोडिको रहरुहो य चशिर्ड ॥४॥ जिहाजिनमणाकखी एगागी जा पुरा बहिं । निमगाम महाससो पावणग्नेसिड तया ॥४१॥ सनायो बुदाहाणेव वद्दयणेब चंदढ । तेहा सो दिमत्तो वि करे काका मुग्गरं ॥ ४२ ॥ जेमिट जीसहायारधारिणा विग्यकारिणा । धाविच कमर ताव दुरपा निराहमो ॥ ४३ ॥ युग्मम् । जावागवड वगेण ताव सही सुदंसपो । अनी मणममि रहा उत्तरिचं खर्दु ॥४४॥ न मणागपि संखुधो होकण जिएममुहो । पासनम जयवं वंदमाणमझायसंठियं ॥४५॥ एवं संयुशमाहो सो कार्य सागारमएसएं । पमिमाए संविट सेटी मेरुसिंगुब निच्चयो॥४६॥ इन त समतो सो सिथियो य चचदिसि । धम्मप्पजावसंरुयोन सक्को काट विप्पियं ॥४॥ दणाणयो य निधिन्नो सिडियो य पुरोविड । पसन्नं सोमविवुव सिब्लिो पिस्कए मुइं ॥४८॥ सिध्धिम्मप्यनावण नको सो वाशमंतरो। मुन्नानिमीखियत्रो (श्र) कुलो पमिळे नुविधए। खपण खनचेयनो किमक मए कयं । श वाया जंपतो का पसा मग भूदया ॥२०॥ सिधिया पारिचस्सग्गेसो एवं वियाहिट देवयाहियिंगेणं जो जहाजवया कर्य ॥५१॥ तं नो सरसि किं चित्ते जं नरा निवाश्या । रमणीमत्वमा रोसावू(चरियारूपदिक्षिा ॥२॥ निसम्म दारुई कम्ममेयमप्पविशिम्मियं । इहन्नत्याविषुस्कोहदायगं धम्मपावकं । १३ ।।
78
॥३
॥
RS