________________
उपदेश
सप्ततिका
॥
अझो पुण अन्नावरियचित्तो महीबई एसो। सरिकलाइ मज्छुबरि रतो तदणवखाणि अहं ॥१०॥ कजची नणु खोई न वक्षदो कोऽधि कस्सवि श्हधि । सदिखीण अविसया विसया विसमा विसानि ॥ ११०॥ एएहिं पत्तं तत्तं न मुगामि किंपि धम्मस्स । अहमम्मि (म्हि ) श्रहम्मपरा सुत्ता मोहस्स निदाए ॥ १११ ।। सुहलावणं गयाए नऊंगयाए सइंदियजयाए । निजियमोहमयाए केवखवोही समुसि ॥११॥ तत्तो नरिंदलना सझा नचंतकोउहम्मि । तवासीणा श्रासी वाहसंमाषमुश्यमणा ॥ ११३ ।। सावि वियाणिय रायं नमिणीए नवरि धरियश्रणुरायं । दिलिवियाराहिं विचिंति एवमाढत्ता ॥११॥ चावसमतुझमहो मणस्स एयस्स विसयसजास्स । रायं श्रवा रकं सर्वपि विमंत्रए कामो ॥ ११ ॥ कन्जेस रायइंसो काईव वराश्या कह (कहि) णु एसा । रुच्चर एईए घिची तं कामचरियं ॥ ११६॥ कोस रायसीहो नन्नमरिउगयधमायामोवो। हीण कुखायारपरा कसा जंबुतुक्षा ॥ ११ ॥ को कम्मेहि न नमिल अगियविनाणनाणविजोऽवि । एयस्स को णु दोसो विवसियमेयं खु कम्मायं ॥ ११०॥ इंदो वा चंदो वा बंजो रुद्दो मुकुंद खंदो वा । संसारे सबजिया वसीकया मोहराएण ॥११॥ विसयासता सत्ता मुहिया सुहिया पुणो विरत्तमणा । श्य सुहनावपनावियचित्ताए रायकताए ॥ १०॥ तकाखमेव केवलमुजालमुप्पन्नमुभयममोइं । विष्फुरिय सुहकाणं मुहजावेणं महागरुथं ॥११॥ १ अन्यायोपरिकृतचितः.
198
***%
॥ए
।