________________
उपदेश-
॥१३॥
प्पवेसो वारिययो । अनेऽवि श्रणेगे दोसा लग्गन्ति । सेही सुदंसहोवि कविताघरपवेसेए तहाविहे संकमे पमिर्ड पतिका.
श्रथाग्रेतनकाज्येन ज्ञानाच्यासोपदेशमाहजतिं गुरूणं दियए धरित्ता, सिकिजा नाणं विषयं करिता ।
आलियारिज सम्म, मुणी मुविजा दसनेयधम्म ॥ ३९ ॥ व्याख्या-शक्किं बदिःप्रतिपत्तिं गुरूणां ज्ञानदावणां हृदये स्वकीये धृत्वा शिक्षेत ज्ञान शाखसमुदायरूपं, बिनयं| दशविधं कृत्वा । अर्थ विचारयेत् स्वमत्या सम्यतया मुनिस्तत्त्ववेत्ता यतिर्मन्येत जानीयात् हाम्त्यादिलेदैर्ददाविधं धम-1 (मिति काव्यार्थः ॥ ३५॥ व्यासार्थस्तु कथानकादवसेयः। तच्चेदम्। श्याऽस्थि खिश्पध्यिपुरं फुरंतोरुदाणधणमणुयं । निम्मल्लयरचंदजसो चंदजसो नाम तत्य निवो ॥१॥ मइसारो मा|सारो तम्मती निघखोरुगुणपती । तस्स य सुट सुबुद्धी सुबुद्धिनामो गुणनिरामो ॥२॥ तेणाहीया सयखा कडा कलायरियपायसेवाए । गुरुसेवाय (एँ) सुबुद्धी खहु बोहं जण जेणेह ॥ ३ ॥ चप्पत्तिय वेषश्या कम्म परिणामिया य बुद्धीई । चलरोवि तस्स हियए वसिया जह सरसि इसी ॥५॥ श्रनोवि अकयपुग्नो तणुनवो अत्यि मंतिणो तस्स। उन्बुद्धिति पसिद्धी संजाया पुषपाववसा ॥ ५॥ सो पाढिवि पिळणा गुरुणो पासे सढत्सदोसेए । चडहिंपि दु मासेहि । १३ ॥ न कुमायरमवि य अपसि ॥६॥ इत्तो तम्मेव पुरे धपानिहायेण सेटि आसी । तस्स य तणुया चउरो पनरोचियसंचियकलोहा ॥७॥खाहरू १ बाहर जावम ३ जावस ४ नामा सरूवजियकामा । तारुणगुणुदामा ते जाया
264