SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ उपदेश- ॥१३॥ प्पवेसो वारिययो । अनेऽवि श्रणेगे दोसा लग्गन्ति । सेही सुदंसहोवि कविताघरपवेसेए तहाविहे संकमे पमिर्ड पतिका. श्रथाग्रेतनकाज्येन ज्ञानाच्यासोपदेशमाहजतिं गुरूणं दियए धरित्ता, सिकिजा नाणं विषयं करिता । आलियारिज सम्म, मुणी मुविजा दसनेयधम्म ॥ ३९ ॥ व्याख्या-शक्किं बदिःप्रतिपत्तिं गुरूणां ज्ञानदावणां हृदये स्वकीये धृत्वा शिक्षेत ज्ञान शाखसमुदायरूपं, बिनयं| दशविधं कृत्वा । अर्थ विचारयेत् स्वमत्या सम्यतया मुनिस्तत्त्ववेत्ता यतिर्मन्येत जानीयात् हाम्त्यादिलेदैर्ददाविधं धम-1 (मिति काव्यार्थः ॥ ३५॥ व्यासार्थस्तु कथानकादवसेयः। तच्चेदम्। श्याऽस्थि खिश्पध्यिपुरं फुरंतोरुदाणधणमणुयं । निम्मल्लयरचंदजसो चंदजसो नाम तत्य निवो ॥१॥ मइसारो मा|सारो तम्मती निघखोरुगुणपती । तस्स य सुट सुबुद्धी सुबुद्धिनामो गुणनिरामो ॥२॥ तेणाहीया सयखा कडा कलायरियपायसेवाए । गुरुसेवाय (एँ) सुबुद्धी खहु बोहं जण जेणेह ॥ ३ ॥ चप्पत्तिय वेषश्या कम्म परिणामिया य बुद्धीई । चलरोवि तस्स हियए वसिया जह सरसि इसी ॥५॥ श्रनोवि अकयपुग्नो तणुनवो अत्यि मंतिणो तस्स। उन्बुद्धिति पसिद्धी संजाया पुषपाववसा ॥ ५॥ सो पाढिवि पिळणा गुरुणो पासे सढत्सदोसेए । चडहिंपि दु मासेहि । १३ ॥ न कुमायरमवि य अपसि ॥६॥ इत्तो तम्मेव पुरे धपानिहायेण सेटि आसी । तस्स य तणुया चउरो पनरोचियसंचियकलोहा ॥७॥खाहरू १ बाहर जावम ३ जावस ४ नामा सरूवजियकामा । तारुणगुणुदामा ते जाया 264
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy