________________
*
उपदेश
सप्ततित्र.
॥
६॥
तधर्मदेशनासारसुधामापीय हर्षतः। नियम जीवहत्याया, जग्राह गुरुसादिकम् ॥ ५॥ कृतमन्सुरपि प्राणी, नूपादेशं विना मया । न हन्तव्य इति स्वान्ते, निश्चित्यैष पुरं गतः॥६॥ जयसेनमहीज स्तन सेवां व्यधादसौ । दक्षदाक्षिण्यवत्त्वेन, वचजोऽम्महशितुः॥७॥ चन्झोऽन्यदानाणि रा.कान्ते शाम्तेन चेतसा । कुजः पक्षीपतिर्वध्यस्त्वया योऽन्यैर्न साध्यते ॥ on श्रीगोब्रह्मशिशुमातवासीय पातकी नृशम् । प्रवन स निहन्तव्यः, सुप्तः सन् मत्कृताशया ॥ए॥ इत्युक्त जयसेनेन, सोऽजणन रणे विना । हन्म्यहं नियमोऽस्त्येष, मम निष्कपटात्मनः ॥१०॥ तषचाश्रवणालाजा, रञ्जितो नृशमात्मनि । स्थापयामास तं स्वाङ्गरक्षक क्षितिवासवः ॥ ११॥ प्रविवेशान्यदा नीमस्तस्करोऽङ्ग इवामयः। देशमध्ये ततश्चन्छः, क्षितिपाखनिदेशतः॥१॥ ससैन्यः सत्वरं तस्य, धावित्वा केटके हवात् । रुरोध जुर्गपन्थानं, सङ्कटे पातितस्तराम् ॥ १३ ॥ ततोऽन्यत्राणनिर्मुक्तस्तस्यैव शरणं ययौ । नमस्तेनापि सन्चके, वस्त्राद्यैः परिधापितः ॥१४॥ समानिन्ये स्वसार्थेन, प्रातृवत्कृतवत्सखः । प्रसादपात्रं भूपस्य, कृत्वा प्रैक्षिष्ट (प्रैषीच) तं गृहे ॥१५॥ पुत्रादयधिक मन्ये (मेने), राजा चन्दं प्रसन्नधी । सुखेन तस्थिवानेष, राजसेवावविदः ॥१६॥ श्तःकरण सुरेण, राज्यतृष्णानाऽधिकम् । विश्वस्तोऽवधि जूलर्ता, प्रविश्य क्षपदाक्षणे ॥१७॥ घातको यात्यसौ पसेवकैः पूत्कृते सति । स नश्यश्चौरव, धिक् धिक् कुष्कर्मकारिणम् ।। १०।।
172
***ANXXX