SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ तावत् कण्ठागतप्राणः, क्षितीशः प्रोचिवानदः । एष इति विज्ञेयः, प्रबुद्ध सुतचेष्टितम् ॥ १९॥ देशानिर्वासितः सोऽथ, जीवन्मुक्तश्च मत्रिनिः। रसपत्तनतश्चन्धमानाय्य नगरीजनाः॥२०॥ राज्ये निवेशयांचक्रुर्गौरवं गुणिनां न किम् । न जूमौ पतितं तिष्ठेत् , पुष्पं किंतु शिरः श्रयेत् ॥१॥ अथ शत्रुञ्जयो राजा, सुतोपरि समत्सरः। बनान्तश्चित्रको जज्ञे, पश्चत्वं प्राप्य तत्क्षणात् ॥ २॥ सनिः प्रचोधितोऽप्येष, सूरः पितरि वैरजा । स्वकृतं कोऽपि नो वेत्ति, परस्मिन् दोषकृतवेत् ॥ १३ ॥ ततः सूरः परित्राम्यन्नश्रान्त पितृपातकी। तमेव देशमायासीद्यत्रास्ते चित्रकः पिता ॥२४॥ तेनाकस्मात्समुत्थाय, दृष्टमात्रस्तनूनवः । पूर्वजन्मोत्यवरेण, कृपायापादितस्ततः ॥ २५॥ पुत्रः पञ्चत्वमासाद्य, निमोऽजूत पश्चिमध्यगः। मृगयां कुर्वता तेन, चित्रका प्रापितो मृतिम् ।। १६॥ पावप्येतो विपद्याथ, शूकरौ प्रबनूवतुः । युध्यमानौ मिथस्तौ तु, निर्वाणैर्निपातितौ ॥ २५ ॥ मृगत्वेऽयो समुत्पन्नी, परस्पर विरोधिनी । किरातः करुणाहीनीनौ ही तो निपातितौ ॥ २० ॥ ततो विपद्य कुत्रापि, करिपोती बनूवतुः । दन्तादन्ति युध्यमानावमर्षारुणितक्षणी ॥ २५ ॥ निर्वध्वा चन्धराकः, समानीयोपढौकिती । तत्रापि हि मिश्रः क्रोधात् युध्यतस्तौ (युध्येते ती) समुझतौ ॥३०॥ रक्षिती ती इस्तिपकैर्महाकष्टात् कथञ्चन । श्रश्री केवलतृत्तत्रागात्सुदर्शनसाधुराद ॥ ३१ ॥ तन्नमस्याचिकीभूपः, सावरोधः समेतवान् । श्रवणातिथिमानीय, देशनामष पृष्टवान् ॥ ३३ ॥ 173
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy