________________
:0+
104 44
जमिरथ सस्सुत्पर्य पयंपियं, मए महामंदमई अपणो । तं सबसिकतविसारया नरा, पसन्नचित्तापविसोड्यंतु नो॥२०॥
॥इति श्रीसुमतिनागिलचरितं श्रीमहानिशीथाऽद्धृतम् ॥ अथ कुमार्गसंसर्गजनानामतीवैहिकामुष्मिकखाजहानिमुपदर्शयन्नाहकुमग्गसंसग्गविलग्गबुद्धी, जो बुज्मई मुखमई न घिकी।
तस्सव एसो परभो अक्षाहो, अंगीक जेण जणप्पवाहो ॥ २५॥ व्याख्या-कुत्सितो मार्गः कुमार्गस्तस्य संसर्गस्तत्र बिलग्ना मना बुधिर्मेधा यस्य स तथा यः पुमान् श्रन्यायवशंवदः। परोपदेशे श्रुतेऽपि बुध्यते जानीते मुग्धमतिर्मन्दमतिर्न हि तत्त्वं हितवार्ता तं फुर्मधर्म धिक् धिक् । स कुत्रापि न श्ला६ घ्यः । तन्मापि धिक् । तस्यैव एष परमः प्रकृष्टः श्रलालो महत्त्वराज्यलालादिहानिः । येनाङ्गीकृतः स्वीकृतः खोकप्रवाहो खोकानुकूखोऽन्यायमार्गः प्रतिश्रोतोमार्गस्तु पुष्कर एवेति तत्वं ॥ २४॥ अवार्ड सूरचन्मयोः कथानकमुपदर्यते
पुरं जयपुरं नाम, तत्र शत्रुञ्जयो नृपः । दिपबहानघोरण्या, सिञ्चन् विश्वनरातखम् ॥१॥ सूरचकान्निधौ पुत्रौ, तस्यास्तां रूपशाखिनौ । बृहत्सुते ददौ यौवराज्यनियमिदापतिः॥२॥ गणितो न पदातित्वेऽपि चन्छः क्रोधनाक् ततः। जगामापरदेशीयजूमि रजपुरान्तिके ॥३॥ तज्यानतरुठायामाशिश्राय सुखेन सः। तावत्सुदर्शनं नाम, मुनिमीक्ष्य (निं वीक्ष्य) ननाम च॥५॥ १ पतकचौर्यकत्साव्यामानसधीरसौ । बम्वोच्चपदस्योऽपि, किमुच्चैयोति वै पयः ॥ ३ ॥ प्रक्षिप्तोऽयम्.
171
2%3054