________________
सुचिरं विहरिय महिमंगल म्म मुणिवरसाएपिरि । मिद्धिमिरी वरिल चकित सिरिबिमल गिरिसिइरे ॥११४॥ ३ श्री थावच्चानन्दनस्येति वृत्तं चेतःशुद्ध्या धर्मबुद्ध्या विमृश्य । संसारस्यासानावं विदित्वा चारित्राघ्वस्थैर्यमङ्गीकुरुध्वम् ॥ ११५ ॥ ॥ इति श्री थावञ्चात्मजचरित्रम् ॥
विषयाणामशाश्वतत्वं तेषु प्रतिबन्धप्रतिषेधं (च) प्ररूपयन्नाह - सासए विसएस सको, जो मुक्कई मिठपड़े को ।
सो चंद रककए दहिका, चिंतामणिं कायकए गमिया ॥ २८ ॥
व्याख्या - अशाश्वतेषु स्वपकाजाविषु विपयाः शब्दरूपरसगन्धस्पर्शाख्याः प्रतीतास्तेषु सक्रः सावधानः सन् यः प्रातरः पुमान् मुह्यति मोहं प्राप्नोति । मिथ्यापथेऽतत्त्वमार्गे । अनार्यः (चारात् हेयधर्मेन्यः यातः) पापादित्यार्थः तद्विपरीतस्त्वनार्थ इत्यर्थः । यस्तु दीक्षितः सन् विपय व्यासक्तमनाः स्यात्स कीटविज्ञेयस्तदाह--- चन्दनं श्रीखणमं रक्षाकृते जस्मकृतं दहेत् । श्रय च चिन्तामणि काकोडायनार्थ का संग्रहार्थं वा गमयेत्रित्रस्यदिति तात्पयार्थः ॥ २८ ॥ तथा विजय प्रीशितानेकश्रावकं श्रीलापुत्र चरित्रमुदाय्यते (हियते ) - पन्निवविर जई पमाई हबिक जो माई । सो परजवम्मि सो इत्य जात आहरणं ॥ इत्थेव जरवासे वसंतपुरनामधिजनयरम्मि । तत्थासि अगिसम्मो विप्पो सप्पोव रोसिलो ॥ २ ॥
१ ॥
1809