________________
दतिका । ततः समेत्य तासां सा शापयामास तचः॥ ५ ॥ ततःप्रोचे वितीयेहि राजानं राजनन्दनः बिदृष्टवद्यदा दृष्टं कुरुषे तत्किमप्यहम् ॥ ६ ॥ दर्शयामि जवद्योग्यमब्रवीद्भूपतिस्ततः। त्वमस्मत्युत्रतुझ्योऽसि व्यवहारेख सत्तमः ॥ धर्मदानाद्गुरुश्वासि परमोपकृतिक्षमः । दर्शनीयं निवेचं यत्तत्तणे प्रगुणीकुरु ॥ ७॥ अधानापीकुमारस्तं सन्धायामद्य मदहे । प्रवन्नीनूय संस्थेयं समेत्यैष प्रपन्नवान् ॥ गए । तया कृत महीन्येण कुमारेण स्वसन्निधौ । गुसं पर्यङमाधाय तत्र संस्थापितः स च ॥ ॥ अथ केनापि राजेद निर्गय सिलसलामा समाजगाम शाम कुमारस्तामदोचताए। अत्राप्यशर्मदाः पुंसां परत्र नरकावहाः। विषया विषसंकाशास्तीवापत्तिविधायिनः॥ए॥जोगा रोगावहाः कस्य देहिनः स्युन सेविताः । नवे परत्र दौ ग्यवियोगव्याप्तिहेतवः॥ ए३ ॥ नाम्नोनिलवणाम्लोधिः समिनिन धनञ्जयः । यथा| तृप्तिमिहामोति जीवोऽपि न तथा सुखैः ॥ ॥ त्रैदशैोंगसंयोगैर्जन्तुर्यदि न तुष्यति । तुइजन्मजैरेतैस्तत्कथं तृप्तिमामुयात् ।। ए॥ बहिवृत्त्या महामुग्धाः प्राणिनां विषयाः स्मृताः। विपाककटुकाः किंतु किंपाकफलवञ्च ते॥ए|| हेयास्तस्मादमी जोगा नोपादेयाः सुधीमताम् । इजियाणि मनश्चापि नियम्य खलु निश्चलम् ॥ ॥ ज्ञानदशनचारिवाश्येष मार्गोऽस्ति निवृतेः । तन्जेदः सकलस्तेन प्रत्यपादि तदग्रतः ॥ ए ॥ प्रतीहार्याप सद्बोधं श्रेष्ठिन्यायातवत्यथो । द्वितीय यामिनीयामे य(ज)वन्यां स्थापिताऽऽदिमा ॥ एए । वित्तीयां बोधयामास वैराग्यालङ्गवाग्रैः । मखिनी क्रियते किंतु निर्मलं कुलमावयोः ॥ १०॥ यस्क्रियन्तेऽत्र जोः सत्त्वरनाचाराः परःशताः। तदङ्गमङ्गजङ्गन सततं केन वायत॥११॥ १ प्रतीहारी इति कर्तृपदमध्याहार्यम् । २ कुमारधाम । ३ अतिसुन्दराः।
341