________________
सपदेश
4.
सप्ततिका.
पाणि हुंति निस्संक
॥
ए॥
वा मुनिसत्या
हियर्थमि संतुको ॥ १४ ॥
न करिस्सामो अम्हे जिपवयणातिकम महाघोरं । श्रासायणिक मूलं धूखं पावं विणा हिंसं ॥२०॥ एहिं समं जंताएं बालावादीणि टुंति निस्संक । तेहि विवाश मित्ती सत्तो झुग्गश्ऽहं सुसहं ॥२१॥ श्य पजणिय बाहाए चित्तूर्ण जायरं ।नय सहसा । वास मुनिसत्था जड कुवा सिसुं जगणी ॥ २ ॥ दुरुफियमुगिसत्यो नाइलसको सजाउणा सकिं । फासुश्चमिपएसे विश हियमि संतु ॥ १३॥ इय चिंतिउमाढत्तो सुमई कुमई संग संतो। मायाए तह पिजको वित्तिको जिजणीए ॥२४॥ दिक्राइन उत्तरं हा एयस्स किमुत्तरं पश्वामि । सयमेव किं न सज गुरूणऽवलाइ वयमाणो ॥२५॥ जे खतु असाहुरूवे कुसीखए ते न दिदिच्छे । एए ताव सुसाहू विरिकआतीह पञ्चकं ॥ ३६॥ तमजंपिरं मुणिता अलियकसाएण नाश्लसुसको । तं वारि लग्गो हिउंवएसिक्कनिनाएमई॥ २७ ॥ जाय तुम न दोसो दोसं कालरस नो श्रहं देमिनो अन्नदेसदोसो नेव श्रसंपत्तिदोसोय ॥२०॥ कहिएऽविहिए वयणे सहोयरावि दु जया पकुष्यति । जीवाणं चिय दोसो तो नूणं गरुयकम्मा ॥२५॥ मित्तगग्गहिया सहिया अतिवरागदोसेहिं । बुऊति कई मुछा नवएसगिराहिं सुझाहिं ॥ ३ ॥ तकहियमिमं निसुणिय अमुणियपरमत्थ कुम्मई सुमई । नायखमेव भास तुममेव हि सच्चवाइत्ति ॥ ३१॥ जो साहूर्ण दोसे निस्संकमिदुरबेसि जीहाए । होकणं निश्चको सो परदूसणुग्गिरणे ॥ ३३॥ किं चिञ्यिं न पिछसि एएसि महापुजागसाहूर्ण । उम्मदसमाश्तवकरणे उकरं किरियं ॥ ३३ ॥
158
24x4%***
ए
॥
*****
*