________________
बासु रप्तो संपत्तो सगरसुयसगासम्मि । से उसवइ थहो कह तुहिंदकरयणेणं ॥२५॥जिदित्ता जूवषयं श्रम्हाण उवइवो इमो विहिउ । तुम्हाणऽणत्यहेक श्रवस्तमेसो समारंजो ॥ १६ ॥ जइ रु नागकुछ कुखंतकरणाय तुम्ह खलु होही । जयवखेवं दप्पुधरा य जाया कहं तुझे ॥२७॥ तदमरिसयासणनवसमत्यमिह जएडणेयमुवाई । घणवुद्धिसमं वयणं जो जोगीसर कुरु पसायं ॥ २०॥ संहरसु रोसपसरं अवराई खमसु कमम्हाणं । तिस्थस्स ररकणका चयकमो एस परिहार १५ जो तुम्हापशन एमाहे गुणो वि काहामो । सो उबसतो संतो पत्तो सहाणमहिराया ॥ ३० ॥ जगहू परियाएमरकर शंघा न परिहा जलुम्मुक्का नीरेण ता रेमो तत्तो (सो) दमरयषेणं ॥ ३१॥ गंगापगं पनिंदिय जखेण संपूरिया त तेहिं । अहिजवणमन्जयारे जलप्पवाहो समुन्नलित ॥३२॥ नाणिकुलं खणेणं तस्संत पिचिजण जखणसिहो । उहिवलेण मुणित्ता चरियमिमं नणु तदाश्न्नं ॥ ३३ ॥ रोसेण धमधमंतो गाढस्सरपुवयं कह एवं । निम्मकाया निलकया य तुम्हेऽनिसंजाया ॥ ३४॥ एकसि तुम्हाण मए अवराहो उस्सहोऽवि खलु सहिउँ । न दु संपयं खमिस्स जद्दोचियं बहु करिस्समहो ॥ ३५॥ इय मुहरमुद्देणेएण पेसिया नयणमिसमहाअहिणो ते पाखंततित्तानीहरिय पजोश्वं खग्गा॥ ३६ ॥ तचरकुपिरकणुमुक्कविसमविसलहरिजसणरासीए । बारुकरमुव कया सबे ते सगररायसुया ॥३॥ तस्कमेवुअलि बलि दाहारवो सदरमले। अवरोहपुरंधीरुयति पश्मरणपुरकत्ता॥३॥ हाहाहया हयासा कया कयंतेण निप्ररंतण । अत्रवाहि समं वरं निकारणमुखहंतेण ॥ ३ए । रुरकाहारेण विवाहियात नवपलवा वधी । तरछेपण कह वहन्ति सया निराहारा॥४०॥पविरहियात श्वम्हे दंसिस्सामो अहो कई समुहं नियजाउसयण्वग्गस्सऽव पकाबुया ।
2.75
।