________________
उपदंश
सप्ततिका
१४॥
भासयं न । जत्थेरिसा कुमारा तीए खयकारगोश्रयं ॥ १४॥ रिसिवयणं निसुणिय ससनसा खड्यरं कुमारा
ते सो वि तकरा व बारवपुरं खट्ट पविज ॥ २५॥ तं मुणिय वासुदेतो चिंतइ मुइंतया कुमाराएं । धिद्धीयमलम्मा श्रदीइदंसित्तमएहिं ।। २६ ॥ श्रह गंतूण पसन्नो कत्तुं जुत्तो तवस्सि एसो । पसरतो रोसजरो दारो वणदबुछ सिया। ॥ २७ ॥ तो चलनसमई समंज कण्हो अहिं. जहा : तुम्हे महाधुलावा अवराहं खमह अम्हाणं ॥३०॥ बहुएहिं यि जणिएदि मण्यं पिन एस संतिमावन्नो । तो बलजद्देणुतं किं कजाइ हवश् तं होउ ॥ ५॥ ॥जह तेहिं मक पाएं न कर्य होला तर्ड कई इंतो । जाव नयरीए व तम्हा मढ़ विवजन्तु ॥ ३०॥
॥इति मद्यपानोपरि दृष्टान्तः ॥ अब विषयविषये सत्यकिदृष्टान्तः प्ररूप्यतेखाश्यसम्मत्तधरो परतित्थुचप्पणाविणासपरो । जं सच्च जमा नवं विसयासेवा तहिं हेऊ ॥१॥परिवायगपेढाखो विजासियो अश्व सुपसिझो। विक्री दालं वंबर स बंजयारिणि सुयम्मि नियं ॥३॥ चयनिवस्स पुत्ती सुद्धोध परमजिसमीवम्मि । सा पमिवक्रिय दिकं विहरंती तेण श्रद दिघा ॥३॥ तळोणीए विरियं खिबेइ धूमं वियविठं सहसा। संजूए गले श्रह विनायं साहुणीहिं श्मं ॥४॥ तो परमत्थे कहिए पहनं गविया सुसमुगिहे । तत्थ य सुर्य पसूया कमेण संवए बाखो ॥ ५॥ सह साहुणीहिं पत्तो स अन्नया वीरनाहनमणत्वं । पुछा य कालसंदीवगो य मद मरणमीस कळ ॥६॥वस्कर पडू श्माई सबसिसुलो गमितु सप्पासे । जासरे तुममसि मन पायगोश्य इव पाए ॥३॥
294
॥ १५ ॥