________________
उपदेश
सप्ततिका.
एगंमि गिदे जणियं सुयाइ विज्ञाहरीए श्य वयणं । बजे संखिसतया पठणीकुरु समसामगि ॥ १५ ॥ मच्चित्तानंदानंदणेण कयमेघनादनामेण । पन्नत्तिनामधिडा विझा संसाहिया श्रधि ॥ १३ ॥ तेण सिरिनाभिनंदणजत्ता असा प्पबत्तिया रो । अन्नं च कनयाजुयमवणिचरीखेयरीनाम ॥ १२ ॥ श्राशीयमस्थि लायन्नपुनसबंगुवंगकमणीयं । नट्टकताकोसमाहारं सारं मणुयसोए ॥ १५५ ।। तझुग्गं नेवत्यं जोयणलोगोवजोगमाश्यं । तणयाएसेण मए नेतवं तब वेगेण ।। १२६॥ सम्हा सीकुरु पुत्ति अज सामग्गियं समग्गमधि । तीए वुतं बिहिया त मा गयषमग्गेण ॥१७॥ चलिया सखियायारा तजे ऽयं मयणमंजरीवि मणे । कोहङ्गमतुलं धारती पच्यिा तयणु ॥ १२० ॥ महियसमवलोयंती संपत्ता मंद(दि)रे जिविंदस्स । खेयरखयरीनरनारिसकुलं सुरहिगंधयरं ॥ १२ ॥ दिदिजीइ इमाश् श्राजिएरायविवमुबाउयं । सुकयसमुझसरासिरश्यमिव वेहसा न(नुवखे ॥ १३०॥ तो ती रयणचंदस्स मुस्करूवेण कमलकुसुमेहिं । अन्नचिट जिणिदो समुग्गउँ किरि दिपिञ्च ॥ १३१॥ तो संधुणेउमेसो जग्गो मग्गोबएसई सामि । तुम मिल जयवग्गरस धम्मवरमग्ग(लग्गरस ॥ १३ ॥ निबंधवाण बंधू असहायाएं सुमं सहाऽसि । निस्सामियाण सामी गामी निवाणनयरस्स ॥ १३३॥ युग्मम् ॥
चाइ अविव देवं सेवं सारितु सञ्चजायेण । पेलाममवमागम्म विघरम्मी समासीणो ॥ १३४॥ इंतरम्मि सारालंकारा रयणमेड्या कुम । अमरीव रूवसोहग्मअम्गवा नचिया तव ॥ १३५ ।।
x
॥५॥