________________
प्रयामाकृष्य पशृवळ्यानरजतनाकारि ब्याकोशक्षा
N
सेवामकृतासी दवान
A
वीक्ष्य वत्मनि ।।
उपदेश- पहास चरिमकायाचैत्यमत्यन्तमुधियः ॥ ३ ॥ धर्मंकतानधीः सूरिरवात्सीत्तत्र शिष्यकः । राबावेकः समुत्थाय प्रायः[सम्पतिका.
केसिप्रियत्वतः॥४॥ भैरवी चक्षुषोपन्मुलखानातिकोपतः। शिशोरुत्पाटयामास नेत्रेऽमौ (स) खितोऽरुदत् ॥५॥ गुरुज्ञात्वा समाकृष्य पवद्ध्यानरअतः । तामाह चएिमके चएके शिष्यकस्यास्य का गतिः ॥ ६ ॥ वेगाद् दृग्युगमेतस्य देहि मुग्धाशयो ह्ययम् । तया दिव्यानुनावनाकारि ब्याकोशलोचनः॥७॥ ततः साधारणश्राक्षः अशावान् साधुन
कधीः । सूरिमानीय शून्यैकवेश्मन्यस्थापयन्मुदा ॥ ७॥ स्वौकस्तीरे गुरोः सेवामकृतासौ दिवानिशम् । स प्रायस्तुवि भत्तत्वात्सकलैः परिजूयते ॥ ए॥ विलं यात्यसी सार्थे गुरूणां बहिरन्यदा । अधिकार्यहसमाशस्तद्वयं बीक्ष्य वर्त्मनि
१० कीहक सहायुगलिका मिलिता मलिनाम्बरा । यादृग्गुरुस्तथवैष यजमानोऽप्यहो जनाः ॥ ११॥ ततोऽसौ! गुरुणाऽनाणि न श्रियः कापि हि स्थिरा प्रायोऽधिकारिषर्गस्य सुशीला महिला इव ॥१२॥ त्वदीयहृदयादेष समु*त्तारयिता शिक्षाम् । न सामान्यजनो ज्ञेयस्त्वया गर्वान्धचक्षुषा ॥ १३ ॥ ततस्तदनुगाः प्रोचुः स्वामिना सह सोन्मदाः ।
सकीहवासरो जावी यत्रास्येशवैनवम् ॥ १४ ॥ तस्य जाग्यदशावेशादाचख्युः सूरयोऽन्यदा । जवता क्रियते जक न किं वाणिज्यमुद्यमात् ॥ १५ ॥ सहेतुकेवोक्तिरियमित्यवेत्य चतुष्पथे । यावङगाम स श्राशस्तावत्सूरिवरा जगुः ॥ १६ ॥ यदय मासुकै वस्तु खन्यते तत्खनु त्वया । ग्राह्यमार्य विचार्य नो किश्चिच्चिचेऽपमूहयकम् ॥ १७ ॥ श्रीपान्तर्गतो यावदेष मेषकरो नृणाम् । तायदाजाषितः शौकशाखिकैरिव साखकः ॥ १०॥ उपहासपरैरेवमेहि वस्तु गृहाण जोगा। ॥११३॥ नावादिन हि अन्धौ देयमास्ते धनं मम ॥ १९॥ उधारकेण चेत् किञ्चिन्यते तहिं गृह्यते । तैराख्यातमहो
226
%
Y
-
W
%
%
%