________________
24XAC%AC
न केवलसिरिममंद ॥४१॥न हुखाइ जसु गुणतका चत, जगवंत नामदसमचत । दवदंतरावरिसि संत दंत, सो दूधट नियुटरमणिकंत शा (धात) इणिपरि दवदंतहरिवं सुखंतह पुलवंत जवीयहनरह। नवपाव पसास मण उनास सासयसुइवंडापरह । ५३ ॥
॥इति श्रीदवदन्तराजर्षिसन्धिः॥. श्रम परोपहासकरणमुत्तमानामतीवानुचितं तषियोपदेशमाहपरोपहासं न कहिंपि कुडा, बहुत्तणं जेण जपो सहिजा ।
परस्स दोसेसु मणं न दिला, धीमं नरो धम्मधुरं धरिजा ॥ ३१ ॥ व्याख्या-परः स्वस्मादन्यस्तस्योपदासः परोपदास:परदोषोद्घाटनं तंन कुत्रापि समविषमदशायामपि कुर्वीतेति शिष्टाचारः, येन कृतेन जनो खघुत्वं खनेत । तथा परस्य दोषेषु मनोन दधीत । धीमानर एवं कुर्वन् धर्मधुरांधरेदिति काव्याः३१
एतपरि दृष्टान्तमाइएकदा निर्मदात्माऽगादनगारशिरोमणिः । चित्रकूटमहापुर्ग साक्षात् स्वर्गमिव श्रिया ॥ १ ॥ जिनवानसूरीन्छः शिष्यप्रमहनासुरः । विहरन् संहरन् सूर इव मिथ्यात्वमुस्तमः ॥२॥ वसतो याचित्तायां तकासिखोकोऽददात्तदा । सो
१ श्रीठाणांगे"चाहिं ठाणेहि हासप्पति सिया, तंजहा-पासिता भासिचा सुणिचा संमरिना । तबार-"आवारपन्नतिधरं, दिद्विवायमहिन्नगं । वायवक्सलियं नचा, न तं उवहसे मुणी ॥ १ ॥” इत्यपि शेयं ।
2.25
EKASEXECANAMEx