________________
ङ्कारधारिणी ॥ ४ ॥ खावण्यागश्यसौभाग्यनाग्यशोचाविभूषितः । तत्पुत्रस्तरणिर्धाम्ना नाम्नाऽजनि मृगध्वजः ॥ ५ ॥ धनेन धनदप्रायः प्रायः श्रेष्ठिशिरोमणिः । कामदेवः सदा राज्ञो मान्यो वसति तत्र च ॥ ६ ॥ स स्वकं गोकुलं प्रष्टुं स्रष्टुं सारां वहिर्ययौ । दएककाख्यः कृपारोपो गोपोऽस्य मिलितस्तदा । आचख्यों गोपतिः स्वामिन कामिताश्रमरुत्तरो । गोकुलं महिषीवृन्दं मन्दं मन्दं विलोकय ॥ ० ॥ अथ गोकुलसंस्पर्शदर्शनोत्सुकचेतसा । श्रेष्टिनैकस्तदा दृष्टः स्पृष्टः कंपेन सिरजः ॥ ए ॥ दशोरश्रूणि वर्षन्तं संतं स्वमहिषं तदा । मा जैषी एककः प्राह व्याहरन् कोमलां गिरम् ॥ १० ॥ श्रस्माकं श्रेष्ठ्यसौ स्वामी ग्रामीणानां यथा नृपः । श्रागवास्य पुरः कामं नामं स्वशिरसा कुरु ॥ ११ ॥ निष्कास्य रमनामेष यमु कस्तदाऽकरोत् । जयातोऽग्रे समागत्य सत्यरूपां नमस्क्रियाम् ॥ १२ ॥ श्रेष्ठिनोक्तमसौ तियंनियंद्धिः मनीः कथम् || एवमुक्तेऽवदशोपः कोप निर्मुक्तभानसः ॥ १३ ॥ आकर्षयत्वमायुष्मन् युष्मद्दृष्टौ विजेत्यसौ । सप्तकृत्वोऽजापत्त्या हत्याऽस्य विहिता मया ॥ १४ ॥ ज्ञानिनो वचसा ज्ञात्वा ध्यात्वा हिंसां च दुःखदाम् । दत्तमस्मै मया दानं सानन्दजयाह्वयम् ॥ १५ ॥ श्रेश्यपि प्राप वैराग्यं जाग्यं गुरुतरं वहन् । तचः श्रवणाद्धिंसां खिंसामिव हृदि स्मरन् ॥ १६ ॥ ये चान्धाः कुष्ठिनः काणाः प्राणाघातस्य तत्फलम् । नरकादिगतिजान्तिः कान्तिर्जीववधाङ्गवेत् ॥ १७ ॥ अतः परं करिष्ये नो नो वधमप्यहम् । ध्यात्वेति महिपस्यापि प्रापितं श्रेष्ठिनाऽजयम् ॥ १८ ॥ त्वजन्म जीवितं साधु साधुषु त्वं शिरोमणिः । प्रमाणं त्वत्कुलं जातिः सातिरंका शुभोदयैः ॥ १९ ॥ एवं कृते दयाटोपे गोपेन श्रेष्ठ्यर्य स्तुतः । क्षीरखरक: समानीय १ नमस्कारम्. २ गर्हाम्.
461