________________
*
+%ARCOM
%
स्वराज्यात् ॥ ७॥ समित्युपेतो व्रतपश्चतय्या, श्रितश्च गुप्तिप्रकटत्रितय्या । सदा शुजध्यानयुगान्तरेष, बाह्येन युक्तस्त पसोन्तांतरेण ॥ ॥ श्रगारवस्त्यक्तसमग्रसङ्गः, श्लथानिमानोऽत्यममः सुचङ्गः। जीवेषु तुट्यस्वकचित्तवृत्तित्रसेषु च स्थावरकवजित्तिः ॥ नए ॥ मुःख सुखे चरितरापमाने, माने मृतौ जीवितकेविगाने । खानेष्वलानेप्यसमाधिहर्ता,
वाघासु निन्दासु च साम्यधर्ता ॥ ए॥ महाकपायेष्वथ गारवेषु, दएमेषु शस्येषु पुनर्जये(वे) । शोकेषु हास्येषु दधौ रिवर्तन, निर्जन्मतः प्राप्य निदानकर्तनम् ।। ए१ ॥ अनिश्रितः साधुतयेह लोके, निरीहतानाक् च परत्र खोके । समोऽशने चानशनेऽपि वासीगोशीर्षसङ्गेऽपि समत्वनासी । ए॥ वाराण्यसी जन्तुवधादिकानि, स्थितः पिधायाश्र
वतोऽशुजानि । अईन्मतस्थः सुदमः सुयोगश्चिरं शुजध्यानकृतानियोगः ॥ ए३ ॥ एवं चरित्रेण च दर्शनेन, झानेन रङ्गदत्तपसा धनेन । सनाचनाभिः परिजावयित्वा, सम्यक्त्रयात्मानमधानि इत्वा ॥ ४ ॥ बढूनि वर्षाणि च पावयित्वा, श्राम
एयमागामि निजाखयित्वा । मासोपवासानशनं ततान, प्राप्तोऽपवर्ग महिमधमानः॥ एए॥ एवं प्रकुर्वन्ति विचक्षणा ये, प्रबोधवन्तः शमिनः स्वकाये। निवृत्तिमायान्ति च जोगनुके, श्रुत्या मृगापुत्र चरित्रयुके। ए६ ॥ श्रुत्वा मृगापुत्रमुनिप्रथस्य, प्रजाविनो जापितमभ्यषस्य । तपःप्रधानं चरितं च तस्य, गतिप्रधानं त्रिजगतस्य ।। ए ॥ विज्ञाय खोदयवर्धनं धनं, जयोपयुकं सममत्वबन्धनम् । श्वनुत्तरा धर्मधुरा दरापहा, धार्यात धन्यैः शिवकृपावहा ॥ए ।
॥ इति श्रीमृगापुत्रराजर्षिचरित्रम् ॥ १ अमेदिक
459
%
***-*-