________________
स
यथाप्रवृसिकरोन कर्म पयित्वाऽनन्तशः समागछन्त्येव । एतदनन्तरं पुनः कधिदेव महात्मा समासापरमनिवृतिसुखसमुनसितप्रचुरफुर्निवारवीर्यप्रसरो निशितकुवारधारयेव परमविशुध्या यथोक्तस्वरूपप्रन्बिनेदं विधाय मिथ्यात्वमोहनी यकर्मस्थितेरन्तर्मुहर्समुदयक्षणापर्यतिक्रम्यापूर्वकरणानिवृत्तकरणवरुणविशुद्धिजनितसामर्योऽन्तर्मुहर्तकाचप्रमाछतादेशवेधदखिकानावरूपमन्तरकरणं करोति । अत्र च यथाप्रवृत्त्यपूर्वानिवृत्तिकरणानामयं कमो वेदितव्यो यथा-"जा गंठी ता पढम गति समवा हवा बीयं । अनियट्टीकरणं पुण सम्मत्तपुररकके जीवे ॥१॥" "गंति समश्न ति" प्रन्धि समतिक्रामतो जिन्दानस्येत्यर्थः । “सम्मत्तपुरको ति" सम्यक्त्वं पुरस्कृतं येन स तथा तस्मिन्नासनसम्यक्त्व एव जीवेनिवृत्तिकरणं जवतीत्यर्थः । शेष सुगम । एतस्मिंश्चान्तरकरणे कृते तस्य मिथ्यात्वमोहनीयस्य कर्मणः स्थितिघय जवति अन्तरकरणादधस्तनी प्रथमस्थितिरन्तर्मुहूर्त्तमात्रा तस्मादेवोपरितनी शेषाधितीयस्थितिरिति । स्थापना चेयं । तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तर्मुहूर्तेन तस्यामपगतायामन्तरकरणप्रथमसमय एचौपशमिकं सम्यक्त्वमाप्नोति, मिथ्यात्वदलिकवेदनाजावात् । यथा हि वनदवानखः पूर्वदग्धेन्धनं वनमूपरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्यायति । तस्यां चान्तमौष्क्यिामुपशान्ताशयां परमनिधिखानकापायां जघन्यन । समयशेषायामुत्कृष्टतः षमावलिकाशेषायां कस्यचिन्महाविजीषिकोत्थानकहपोऽनन्तानुबन्ध्युदयो जवति । तदये चासौ। सासादनसम्यग्दृष्टिगुणस्थाने वर्तते । उपशमशेणिपतिपतितो वा कश्चित्सासादनत्वं यातीति तत्तरकाखं चावश्यं मिथ्या-* त्योदयादसौ भिण्याटिनवतीत्यवं विस्तरेणेति ॥
469