________________
छपदेश
॥ ५१ ॥
वारितोऽवि श्रमचरण नरके ताणि सो राया । रसखोज सेष गर्ज निहलं हा हा अश्रिं ॥ ७ ॥ एतावता दृष्टान्तषयेनैवं संसारसुखानां निस्सारतोचा, मोक्षसुखानां तु सारतान्तरङ्गवृत्त्याऽवसेया । sa स्वर्गापवर्गसाधनोपायभूतं जिनार्धनमेव प्रतिपादयन्नाह-
नरिंददेवेसरपूश्याणं, पूयं कुतो जिणचेश्याणं । au जावे सुहं चि मनमोहं तह निजि
॥ १२ ॥
व्याख्या - नरेन्द्रा राजानो देवेश्वराचेन्द्रास्तैः पूजितानामर्चितानां पूजां कुर्वाणः श्रीजिनचैत्यानां जयन्ति रागादी - निति जिनास्तेषां चैत्यानि चेतःप्रमोदजनकानि प्रतिमालक्षणानि तेषां इन्येण गन्धधूपपुष्पादिना, अथ च भावेनोमविहाराापालनादिना शुनं कर्म चिनोति श्राखः साधुर्वा, अत्र कर्ताऽनुकोऽपि स्वयमन्यूाः कर्त्तव्यवखात् । मिध्यात्वमोहनीयं कर्म तथा निर्जरयति जीएं करोतीत्यक्षरार्थः ॥ यथाऽनाजी स्मार्कवस्वानलगुटिकादशादिना जीयेते तथा कर्माजी एमपि जिनार्चनमन्तरेण नो (जिनार्चनेन) जज्यत इति जावार्थः ॥ यदुक्तं श्रीमहानिशीथे
" पुरे वि वीवरागाणं परिमार्ज चेश्याखए । पत्तेयं संधुणे वंदे एगग्गो प्रतिनिप्ररं ॥ १ ॥ तेसिं तिखोगमदिया धम्मतिष्ठंकराय जगगुरुषं । दवचणजावणदेव हच जहि ॥ २ ॥ नावमुग्गविहारया य दवणं तु जिसपूया । पढमा जई निषि गिट्टीस पडमचिय पसष्ठा ॥ ३ ॥”
विधा शुरक्षा चारित्रकष्टानुष्ठानधाविंशतिपरीषाद्युपसर्गसहनं तत्सर्वं जायाचनाधिकाररूपं बोद्धव्यं । मान्धः
104
सप्ततिका.
॥ ५१ ॥