Book Title: Dharmvidhiprakaranam
Author(s): Shreeprabhsuri
Publisher: Bhadrankar Prakashan
Catalog link: https://jainqq.org/explore/002558/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीउदयसिंहसूरिविनिर्मितविवृत्तिविभूषितं श्रीश्रीप्रभसूरिप्रणीतं श्रीधर्मविधिप्रकरणम् SS ज FF HTM Fry धर्मविधि 904 * नवीनसंस्करणसम्पादिका 8 साध्वी चन्दनबालाश्री * नवीनसंस्करणप्रकाशक: भद्कर प्रकाशन - अहमदाबाद in Education International 2010_02 Page #2 -------------------------------------------------------------------------- ________________ श्रीउदयसिंहसूरिविनिर्मितविवृत्तिविभूषितं ___श्रीश्रीप्रभसूरिप्रणीतं श्रीधर्मविधिप्रकरणम् 2010_02 Page #3 -------------------------------------------------------------------------- ________________ नवीनसंस्करणप्रेरकः परमपूज्यपंन्यासप्रवरश्रीवज्रसेनविजयमहाराजः परमपूज्यगणिवर्यश्रीनयभद्रविजयमहाराजः नवीनसंस्करणसम्पादिका साध्वी चन्दनबालाश्री ____ 2010_02 Page #4 -------------------------------------------------------------------------- ________________ सर्वतन्त्रस्वतन्त्र-श्रीउदयसिंहसूरिविनिर्मितविवृत्तिविभूषितं ___ चातुर्विद्याविशारद श्रीश्रीप्रभसूरिप्रणीतं श्रीधर्मविधिप्रकरणम् • ग्रन्थकारः . परमपूज्याचार्यवर्यश्रीश्रीप्रभसूरिमहाराजः • वृत्तिकारः. परमपूज्याचार्यवर्यश्रीउदयसिंहसूरिमहाराजः • नवीनसंस्करणसम्पादिका. परमपूज्यव्याख्यानवाचस्पतिआचार्यभगवन्तश्रीमद्विजय रामचन्द्रसूरीश्वराणां साम्राज्यवर्ती परमपूज्यप्रवर्तिनी श्रीरोहिताश्रीजीमहाराजस्य शिष्यरत्ना च साध्वी चन्दनबालाश्री • प्रथमावृत्तिप्रकाशनकर्ता. श्रीहंसविजयजी फ्रीलायब्रेरी अहमदाबाद • नवीनसंस्करणप्रकाशकः . भद्रंकरप्रकाशन अहमदाबाद 2010_02 Page #5 -------------------------------------------------------------------------- ________________ ग्रन्थनाम : श्रीधर्मविधिप्रकरणम् ग्रन्थकार : परमपूज्याचार्यवर्यश्रीश्रीप्रभसूरिमहाराजः वृत्तिकार : परमपूज्याचार्यवर्यश्रीउदयसिंहसूरिमहाराजः नवीनसंस्करणसम्पादिका : साध्वीश्रीचन्दनबालाश्री प्रकाशक : श्रीहंसविजयफ्रीलायब्रेरी नवीनसंस्करणप्रकाशक : भद्रंकरप्रकाशन प्रथमसंस्करण : वीर सं. २४५०, इ.स. १९२४ नवीनसंस्करण : वीर सं. २५३६, इ.स. २००९ मूल्य : रु. २५०-०० पत्र : ३४+३९० : BHADRANKAR PRAKASHAN, 2009 प्राप्तिस्थान अहमदाबाद : भद्रंकर प्रकाशन ४९/१, महालक्ष्मी सोसायटी, शाहीबाग, अहमदाबाद-३८०००४ फोन : ०७९-२२८६०७८५ अहमदाबाद : सरस्वती पुस्तक भंडार हाथीखाना, रतनपोल, अहमदाबाद-३८०००१ फोन : ०७९-२५३५६६९२ अक्षरांकन : विरति ग्राफिक्स, अहमदाबाद फोन : ०७९-२२६८४०३२ मुद्रक : तेजस प्रिन्टर्स, अहमदाबाद फोन : ०७९-२२१७२२७१ (मो.) ९८२५३ ४७६२० 2010_02 Page #6 -------------------------------------------------------------------------- ________________ શ્રુતભક્તિ-અનુમોદના લાભાર્થી પરમપૂજ્ય, પરમોપકારી, સુવિશાલગચ્છાધિપતિ, વ્યાખ્યાનવાચસ્પતિ પૂજ્યપાદ આચાર્યભગવંતશ્રીમદ્વિજય રામચંદ્રસૂરીશ્વરજીમહારાજસાહેબના શિષ્યરત્ન અધ્યાત્મયોગી પૂજ્યપાદ પંન્યાસપ્રવર શ્રીભદ્રંકરવિજયજીમહારાજસાહેબના શિષ્યરત્ન હાલારદેશે સદ્ધર્મરક્ષક પૂજ્યપાદ આચાર્યભગવંત શ્રીમદ્વિજય કુંદકુંદસૂરીશ્વરજીમહારાજસાહેબના શિષ્યરત્ન વર્ધમાનતપોનિધિ ૧૦૦+૬૮ ઓળીના આરાધક પૂજ્યપાદ ગણિવર્ય શ્રીનયભદ્રવિજયમહારાજસાહેબના સદુપદેશથી શ્રીમનમોહનપાર્શ્વનાથ જૈનમ્પે.મૂ.મંદિર ટ્રસ્ટ ન્યુટીંબર માર્કેટ, ભવાનીપેઠ પૂના - ૪૧૧૦૪૨ આ ગ્રંથ પ્રકાશનનો જ્ઞાનદ્રવ્યમાંથી સંપૂર્ણ લાભ લીધેલ છે. આપે કરેલી શ્વેતભક્તિની અમો હાર્દિક અનુમોદના કરીએ છીએ અને ભવિષ્યમાં પણ આપ ઉત્તરોત્તર ઉત્તમકક્ષાની શ્રુતભક્તિ કરતાં રહો એવી શુભેચ્છા પાઠવીએ છીએ. લિ. ભદ્રંકરપ્રકાશન 2010_02 Page #7 -------------------------------------------------------------------------- ________________ धर्मविधिप्रकरणस्य अष्टद्वाराणि सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीदं, द्वारं परीक्षाभिधमादिभूतम् ॥ सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, लाभाभिधं द्वारमिदं द्वितीयम् ॥ [ पृष्ठ- २६ / श्लो. २५१] सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, गुणाभिधं द्वारमिदं तृतीयम् ॥ [ पृष्ठ - ५८ / श्लो. ४०० ] सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, दोषाभिधं द्वारमिदं चतुर्थम् ॥ [ पृष्ठ-७४ / श्लो. १७७ ] सत्सूत्रकृत् श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, द्वाः पञ्चमं दायकनामधेयम् ॥ " 2010_02 [पृष्ठ - ९० / श्लो. १९७] सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयासिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, योग्याभिधं द्वारमिदं च षष्ठम् ॥ [ पृष्ठ- १२३ / श्लो. ३९० ] सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीदं भेदाभिधं द्वारमिहाश्वसङ्ख्यम् ॥ [ पृष्ठ- १४७/ श्लो. २८८ ] [ पृष्ठ- २५४ / श्लो. १७२] सत्सूत्रकृच्छ्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, द्वाअ ( र ) ष्टमं धर्म्मफलाभिधानम् ॥१॥ [ पृष्ठ - ३६४ / श्लो. १४१२] Page #8 -------------------------------------------------------------------------- ________________ પ્રકાશકીય સર્વતાસ્વતના શ્રીઉદયસિંહસૂરિ મહારાજ રચિત વિવૃત્તિથી વિભૂષિત ચાતુર્વિદ્યાવિશારદ શ્રીશ્રીપ્રભસૂરિમહારાજપ્રણીત શ્રીધર્મવિધિપ્રકરણ ગ્રંથ વીર સં. ૨૪૫૦, ઈ.સ. ૧૯૨૪માં પૂ.મુનિરાજશ્રીહંસવિજયજી મહારાજના શિષ્ય પરમપૂજય પંન્યાસ શ્રી સમ્પતવિજયજીગણીના સદુપદેશથી શ્રીહંસવિજય ફ્રીલાયબ્રેરી-અમદાવાદથી ગ્રં.નં. ૨૨ રૂપે પ્રતાકારે પ્રકાશિત થયેલ છે. આ ધર્મવિધિપ્રકરણ ગ્રંથની પ્રતાકારે પ્રકાશિત થયેલ પ્રથમવૃત્તિ જીર્ણ થઈ ગયેલ હોવાથી અને આ ગ્રંથ ધર્મની વિધિ જાણવા માટે ઉપયોગી હોવાથી આના નવીનસંસ્કરણનું સંપાદનકાર્ય પરમપૂજ્ય, પરામારાવ્યપાદ શ્રીમદ્વિજયરામચંદ્રસૂરીશ્વરજી મહારાજના શિષ્યરત્ન પરમપૂજય, અધ્યાત્મયોગી પંન્યાસપ્રવર શ્રીભદ્રકરવિજયજી મહારાજના શિષ્યરત્ન હાલારના હીરલા પરમપૂજય આચાર્યભગવંત શ્રી કુંદકુંદસૂરીશ્વરજી મહારાજના શિષ્યરત્ન પરમપૂજય પંન્યાસપ્રવર શ્રીવજસેનવિજયજી મહારાજની શુભપ્રેરણાથી પરમપૂજ્ય વ્યાખ્યાનવાચસ્પતિ આચાર્યભગવંત શ્રીમદ્વિજયરામચંદ્રસૂરીશ્વરજી મહારાજના સામ્રાજયવર્તી તથા પરમપૂજ્ય સરળસ્વભાવી પ્રવર્તિની સાધ્વી શ્રીરોહિતાશ્રીજીમહારાજના શિષ્યરત્ના વિદુષી સાધ્વી શ્રીચંદનબાલાશ્રીજી મહારાજે પોતાની અસ્વસ્થ રહેતી તબીયતમાં પણ શ્રમસાધ્ય કાર્ય કરીને અમારી સંસ્થાને આ ગ્રંથ પ્રકાશિત કરવાનો જે લાભ આપ્યો છે તે બદલ અમારી સંસ્થા તેમની ઋણી છે. તેમના દ્વારા ભવિષ્યમાં પણ આવા ઉત્તમ ગ્રંથો સંપાદિત થઈને પ્રકાશિત થતાં રહે અને અમારી સંસ્થાને પ્રકાશિત કરવાનો લાભ મળતો રહે એવી અમે અભિલાષા રાખીએ છીએ. આ ધર્મવિધિપ્રકરણગ્રંથના નવીનસંસ્કરણના પ્રકાશન માટે પરમપૂજય સુવિશાલગચ્છાધિપતિ આચાર્યભગવંત શ્રીમદ્વિજયરામચંદ્રસૂરીશ્વરજી મહારાજના 2010_02 Page #9 -------------------------------------------------------------------------- ________________ ८ સામ્રાજ્યવર્તી પરમપૂજ્ય, હાલારદેશે સદ્ધર્મરક્ષક, આચાર્યભગવંત શ્રીમદ્વિજય કુંદકુંદસૂરીશ્વરજીમહારાજના શિષ્યરત્ન વર્ધમાનતપોનિધિ, પરમપૂજ્ય ગણિવર્યશ્રીનયભદ્રવિજયજીમહારાજની શુભપ્રેરણાથી શ્રીમનમોહપાર્શ્વનાથ જૈનથે.મૂ.મંદિર ટ્રસ્ટ-ન્યુ ટીંબર માર્કેટ, ભવાનીપેઠ પૂના શ્રીસંઘના જ્ઞાનદ્રવ્યમાંથી લાભ લેવામાં આવેલ છે, તે બદલ અમારી સંસ્થા તેમનો આભાર માને છે. આ નવીનસંસ્કરણ પ્રકાશનના સુઅવસરે અમે પૂર્વના પ્રકાશકશ્રીનો, કોબાકૈલાસસાગર જ્ઞાનભંડારમાંથી મુદ્રિત પ્રત અમને પ્રાપ્ત થઈ તેમનો, નવીનસંસ્કરણના પ્રેરકશ્રીનો, નવીનસંસ્કરણના પ્રકાશન કાર્ય માટે આર્થિક સહયોગની પ્રેરણા કરનાર ગણિવર્યશ્રીનો, આ કાર્યના અક્ષરમુદ્રાંકન માટે વિરતિગ્રાફિક્સવાળા અખિલેશભાઈ મિશ્રાનો અને મુદ્રણ કાર્ય માટે તેજસપ્રીન્ટર્સવાળા તેજસભાઈનો ખૂબ ખૂબ આભાર માનીએ છીએ. આવા ઉત્તમ ધર્મવિધિપ્રકરણગ્રંથનું વાચન કરીને સૌ કોઈ ભવ્યાત્માઓ સદ્ધર્મનું આરાધન કરીને કેવળજ્ઞાન પ્રાપ્ત કરી અષ્ટકર્મનો ક્ષય કરીને મુક્તિસુખના ભાગી બનીએ એ જ શુભભાવના !! 2010_02 - - ભદ્રંકરપ્રકાશન Page #10 -------------------------------------------------------------------------- ________________ સમ્યગ્દર્શન-જ્ઞાન-ચારિત્રરત્નત્રયરૂપ મોક્ષમાર્ગ !! "सम्यग्दर्शनशुद्धं, यो ज्ञानं विरतिमेव चाप्नोति । दुःखनिमित्तमपीयं, तेन सुलब्धं भवति जन्म" ॥ [તત્ત્વાર્થસંવંથારિવા-સ્નો.] જે સમ્યગ્દર્શનથી શુદ્ધ જ્ઞાન અને ચારિત્ર પ્રાપ્ત કરે છે, તેને દુઃખનું કારણ પણ આ (મનુષ્ય) જન્મ સફળ બને છે.” “ -ઈન-ચારિત્રા મોક્ષમા.” [તસ્વાર્થ મ. ૧ (૨] સમ્યગ્દર્શન-જ્ઞાન-ચારિત્ર વડે શુદ્ધ આત્મધર્મની સિદ્ધિ કરવી એ જ જિનનો માર્ગ છે. જ્ઞાનીઓએ મોક્ષ પ્રાપ્ત કરવા માટેનો યથાર્થ માર્ગ સમ્યગ્દર્શન-જ્ઞાન-ચારિત્રરૂપ રત્નત્રયને જ કહ્યો છે. સમસ્ત પરદ્રવ્યો અને પરભાવોથી ભિન્ન એવી સ્વપરપ્રકાશક શુદ્ધચૈતન્યસત્તાની યથાર્થ શ્રદ્ધા, તેનો યથાર્થ બોધ અને તેમાં સ્થિરતા એ જ રત્નત્રયરૂપ મોક્ષમાર્ગ છે. ત્રિકાળી શુદ્ધ આત્માના આશ્રયથી સમ્યગ્દર્શન, સમ્યજ્ઞાન અને સ્વરૂપસ્થિરતાની પ્રાપ્તિ થાય છે. આત્મા સ્વભાવે પરમાત્મા હોવા છતાં તે પોતાનું પરમાત્મસ્વરૂપ ભૂલી બેઠો છે અને તેથી તેની પર્યાયમાં હજુ પામરતા છે, આ પર્યાયગત પામરતાને સમાપ્ત કરવાનો અને સ્વભાવગત પ્રભુતાને પ્રગટ કરવાનો એકમાત્ર ઉપાય છે રત્નત્રયરૂપ ધર્મ. સ્વભાવગત પ્રભુતાનો બોધ, તેની સ્વીકૃતિ અને તેમાં જ રમણતા તે જ રત્નત્રયરૂપ ધર્મ છે. સ્વભાવગત પ્રભુતાની ઓળખાણ, તેની શ્રદ્ધા તથા સ્વભાવસમ્મુખ થઈને સ્વભાવમાં સ્થિરતા તે રત્નત્રયરૂપ ધર્મનું સભ્ય સ્વરૂપ છે. પર્યાયની પામરતાનું ચિંતન એ પર્યાયની પામરતા નાશ કરવાનો ઉપાય નથી, પણ સ્વભાવના સામર્થ્યનું જ્ઞાન, શ્રદ્ધાન અને ધ્યાન એ યથાર્થ ઉપાય છે. આ રત્નત્રયથી પૂર્ણપરમાત્મદશાની પ્રાપ્તિ થાય છે. જે સંયમી મુનિઓ પૂર્વે મોક્ષે ગયા છે, વર્તમાનમાં જાય 2010_02 Page #11 -------------------------------------------------------------------------- ________________ ૧૦ છે અને ભવિષ્યમાં જશે તેઓ ખરેખર આ અખંડિત રત્નત્રયને સમ્યક્ પ્રકારે આરાધીને જ ગયા છે, જાય છે અને જશે. ધર્મના યથાર્થ સ્વરૂપને સમજાવવા માટે પ્રસ્તુત ધર્મવિધિપ્રકરણ ગ્રંથની રચના પરમપૂજયાચાર્યવર્ય શ્રીશ્રીપ્રભસૂરિમહારાજે કરેલ છે અને આ ગ્રંથ ઉપર તેઓશ્રીના પ્રશિષ્યરત્ન પરમપૂજયાચાર્યવર્ય શ્રીઉદયસિંહસૂરિ મહારાજે ધર્મવિધિપ્રકરણગ્રંથની વૃત્તિ રચેલ છે. પ્રસ્તુત ગ્રંથમાં (૧) ધર્મની પરીક્ષા, (૨) ધર્મનો લાભ, (૩) ધર્મના ગુણો, (૪) ધર્મના દોષો, (પ) ધર્મના દાયક ગુરુઓ, (૬) ધર્મને યોગ્ય જીવો કોણ? (૭) ધર્મના ભેદો, (૮) ધર્મની ફળસિદ્ધિ આ આઠ દ્વારો દ્વારા ધર્મનું યથાર્થ સ્વરૂપ સમજાવવામાં આવેલ છે. દરેક દ્વારોનું વર્ણન કર્યા પછી તે તે દ્વાર ઉપર કથાનક-દષ્ટાંતો પણ આપવામાં આવેલ છે. આ ધર્મવિધિપ્રકરણ ગ્રંથની પ્રતાકારે પ્રથમ આવૃત્તિ શ્રીહંસવિજય ફી લાયબ્રેરી તરફથી ગ્રંથાંક-૨૨ તરીકે પ્રકાશિત થયેલ, તે પ્રત જીર્ણ થઈ ગયેલ હોવાથી અને ધર્મના યથાર્થ સ્વરૂપને જાણવા માટે આ ગ્રંથ અત્યંત ઉપયોગી હોવાથી આ ગ્રંથના નવીનસંસ્કરણને પ્રકાશિત કરવાની મનમાં ભાવના જાગૃત થઈ અને મારી શુભભાવના મેં હૃતોપાસિકા સાધ્વી ચંદનબાલાશ્રીને જણાવી તેમણે મારી શુભપ્રેરણાને ઝીલીને આ ગ્રંથના નવીનસંસ્કરણનું સંપાદન કાર્ય કરેલ છે અને આ ધર્મવિધિ પ્રકરણ ગ્રંથનું નવીનસંસ્કરણ અનુક્રમણિકા, વિષયદિગ્દર્શન, પરિશિષ્ટો વગેરેથી સમૃદ્ધ બની ભદ્રંકરપ્રકાશનથી પ્રકાશિત થઈ રહેલ છે, તે મારા માટે અતિ આનંદનો વિષય બનેલ છે. - આ ગ્રંથના પ્રકાશનકાર્ય માટે મારા ગુરુબંધુવર્ય વર્ધમાનતપોનિધિ, સ્વાધ્યાયપ્રેમી ગણિવર્યશ્રીનયભદ્રવિજયજીએ મનમોહનપાર્શ્વનાથ જે.મૂ.મંદિર ટ્રસ્ટ ભવાની પેઠ-પૂના ના ટ્રસ્ટીઓને પ્રેરણા કરી અને તેમની શુભપ્રેરણાને ઝીલીને તેઓએ સંઘના જ્ઞાનદ્રવ્યમાંથી આ ગ્રંથપ્રકાશનનો લાભ લીધેલ છે તે અનુમોદનીય છે. પ્રાંત અંતરની એ જ શુભભાવના વ્યક્ત કરું છું કે સમ્યજ્ઞાન-દર્શન ચારિત્રરત્નત્રયરૂપ મોક્ષમાર્ગ ધર્મને આરાધી સાધી હું અને સૌ કોઈ ભવ્યાત્માઓ કૈવલ્યશ્રીને પ્રાપ્ત કરીને અષ્ટકર્મવિનિમુક્ત બની પરમપદને પામનારા બનીએ એ જ શુભાભિલાષા. – પંચાસ વજસેનવિજય 2010_02 Page #12 -------------------------------------------------------------------------- ________________ સંપાદકીય “કુતિપ્રપતિwાળિ-ધારVTદ્ધ વ્યા સંયમવિવિથ: સળંજ્ઞો વિમુ" [ યોગશાસ્ત્ર/પુર રત્નો.૧૨] “દુર્ગતિમાં પડી રહેલા પ્રાણીને જે ધારણ કરે તે સંયમાદિ દશપ્રકારનો ધર્મ મોક્ષ માટે સર્વજ્ઞભગવંતે કહ્યો છે.” “આત્માને સ્વભાવમાં ધારે તે ધર્મ. આત્માનો સ્વભાવ તે ધર્મ. સ્વભાવમાંથી પરભાવમાં ન જવા દે તે ધર્મ. પરભાવ વડે કરીને આત્માને દુર્ગતિમાં જવું પડે તે ન જવા દેતાં સ્વભાવમાં ધારી રાખે તે ધર્મ. સભ્યશ્નદ્ધાન, જ્ઞાન અને સ્વરૂપાચરણ તે ધર્મ, સમ્યજ્ઞાન, સમ્યગ્દર્શન, સમ્યક્યારિત્ર એ રત્નત્રયીને શ્રી તીર્થંકરદેવ ધર્મ કહે છે.” ધર્મનું શુદ્ધ અને યથાર્થ સ્વરૂપ બતાવતાં જ્ઞાનીભગવંતો કહે છે કે આત્માનો સ્વભાવ તે ધર્મ છે અથવા આત્માને સ્વભાવમાં ધારે તે ધર્મ છે, અર્થાત્ શુદ્ધ જ્ઞાયકભાવ એ જ આત્માનો સ્વભાવ છે અને તેમાં વર્તવું, તેમાં સ્થિતિ કરવી, તેમાં ઠરવું તે ધર્મ છે. ધર્મની વ્યાખ્યા મુખ્યત્વે ચાર પ્રકારે જોવા મળે છે - [૧] સમ્યગ્દર્શન-જ્ઞાન-ચારિત્રની એકતા ધર્મ છે. [૨] વસ્તુસ્વભાવ ધર્મ છે. [૩] ઉત્તમ ક્ષમાદિ દસ લક્ષણ ધર્મ છે. [૪] અહિંસા પરમ ધર્મ છે. આ ચાર વ્યાખ્યામાં રાગ-દ્વેષનો અભાવ અર્થાત વીતરાગતાનું લક્ષ જ ગૂંથાયેલ છે. જુઓ– [૧] રાગ-દ્વેષ આત્માની અશુદ્ધિ છે. આ અશુદ્ધિને વિકાર માની તેના અભાવરૂપ સ્વભાવની શ્રદ્ધા કરવી તેને સમ્યગ્દર્શન કહે છે. રાગ-દ્વેષથી ભિન્ન ચૈતન્યસ્વભાવ જાણવો 2010_02 Page #13 -------------------------------------------------------------------------- ________________ १२ તેને સમ્યજ્ઞાન કહે છે અને પોતાના ચૈતન્યસ્વભાવમાં સ્થિરતા કરવી તેને સમ્યક્ચારિત્ર કહે છે. સ્વભાવમાં જેટલી સ્થિરતા તેટલો રાગ-દ્વેષનો અભાવ અને તેટલો ધર્મ, સ્વભાવમાં પૂર્ણપણે સ્થિર થતાં સમસ્ત રાગ-દ્વેષનો અભાવ થાય છે, તે સમ્યક્ચારિત્રની પૂર્ણતા છે અને તે ધર્મની પણ પૂર્ણતા છે. આ પ્રકારે રાગ-દ્વેષનો અભાવ એ જ સમ્યગ્દર્શન, જ્ઞાન, ચારિત્રની એકતારૂપ ધર્મ છે. [૨] વસ્તુનો સ્વભાવ તે ધર્મ. આત્માને સ્વભાવમાં ધારી રાખે, તેને સ્વભાવમાંથી પરભાવમાં જવા ન દે એને ધર્મ કહ્યો છે. જેમ જળનો સ્વભાવ શીતળતા છે, અગ્નિનો સ્વભાવ ઉષ્ણતા છે, તેમ જીવવસ્તુ જ્ઞાન-દર્શનમય ચેતનાસ્વરૂપ છે. તે ચેતના શુદ્ધસ્વરૂપે પરિણમે તે ધર્મ છે. જ્યાં રાગ-દ્વેષની પુષ્ટિ થતી હોય અને શુદ્ધભાવની પુષ્ટિ થતી ન હોય ત્યાં ધર્મ નથી. રાગ-દ્વેષરૂપ સંક્લેશપરિણામના અભાવરૂપ વીતરાગભાવરૂપ શુદ્ધ પરિણામને શ્રીજિનેશ્વરદેવે ધર્મ કહ્યો છે. તાત્પર્ય કે આત્મા રાગ-દ્વેષાદિરૂપ ન પરિણમે અને પોતાના સ્વભાવમાં સ્થિત રહે તે ધર્મ છે. [૩] ક્રોધ કષાયનો અભાવ તે ક્ષમા છે, માનનો અભાવ તે માર્દવ છે, માયાનો અભાવ તે આર્જવ છે અને લોભનો અભાવ તે સંતોષ છે. આ રીતે ધર્મના દશ લક્ષણો દ્વારા કષાયોના અભાવને અર્થાત્ રાગ-દ્વેષના અભાવને ધર્મ કહ્યો છે. [૪] રાગ-દ્વેષ આત્માના વીતરાગસ્વભાવના ઘાતક છે, રાગ-દ્વેષની હયાતી જ આત્મસ્વભાવનો ઘાત કરે છે, તેથી તે આત્માની હિંસા છે. રાગ-દ્વેષના અભાવમાં આત્મસ્વભાવનો ઘાત થતો નથી, તેથી તેને અહિંસા કહે છે. જીવઘાત એ બાહ્ય હિંસા છે અને તે પણ અંતરમાં રાગ-દ્વેષ હોવાના કારણે થાય છે. ૧રાગ-દ્વેષની તીવ્રતામાં અસાવધાનીથી પ્રમાદસહિત પ્રવૃત્તિ થાય ત્યારે અન્ય જીવ મરે કે ન મરે તો પણ ત્યાં અવશ્ય હિંસા છે જ. બહારની ક્રિયાઓ તો તેનાં પ્રતિફળ છે. તાત્પર્ય એ છે કે રાગ-દ્વેષનું થવું તે હિંસા છે, અને રાગ-દ્વેષના મટવાને અહિંસાધર્મ કહેવામાં આવે છે. આમ, વિભિન્ન દૃષ્ટિકોણથી નિરૂપાયેલી ધર્મની વ્યાખ્યાઓને સૂક્ષ્મ દૃષ્ટિથી જોતાં તે સર્વ એકાર્થવાચક જણાય છે. તે સર્વ વ્યાખ્યાઓ રાગ-દ્વેષના અભાવ પ્રત્યે સંકેત કરે છે. ધર્મની વિવિધ વ્યાખ્યાઓમાં રાગ-દ્વેષનો અભાવ એટલે કે વીતરાગતાનું લક્ષ જ દેખાય છે. આ રાગ-દ્વેષના અભાવરૂપ ધર્મથી જ જીવ આત્મકલ્યાણ સાધી શકે છે. રાગ-દ્વેષના અભાવરૂપ ધર્મ પરમ અમૃતસ્વરૂપ છે. તે ધર્મ સર્વ દુ:ખનો નિઃસંશય આત્યંતિક ક્ષય કરે છે. નિરંતર ભય ક્લેશ અને સંતાપથી ભરેલા આ સંસારમાં ધર્મ એક જ સારરૂપ છે, સુખરૂપ ૧. પ્રમત્તયોાત્ પ્રાવ્યપરોપમાં હિંસા ॥ તત્ત્વાર્થ/૬.૭ સૂ.૮ 2010_02 Page #14 -------------------------------------------------------------------------- ________________ છે, તે ઉત્તમ શરણરૂપ સર્વત્ર છવાયેલી અનંત અશરણતાનો એક માત્ર ઉપાય છે. એના વિના ભવાટવીભ્રમણમાં પ્રાણીને કોઈ સહાયરૂપ નથી. ધર્મ જીવને સંસારપરિભ્રમણથી છોડાવી ઉત્તમ સુખની પ્રાપ્તિ કરાવે છે, માટે સુખી થવું હોય – સર્વ ક્લેશથી છૂટવું હોય તો સર્વ રાગ-દ્વેષની ક્ષીણતારૂપ ધર્મ અંગીકાર કરવો જોઈએ, આરાધવો જોઈએ. ગ્રંથ-ગ્રંથકાર-વૃત્તિકાર અંગે : ‘ચંદ્રકુળના પરમપૂજયાચાર્યવયંસર્વદેવસૂરિ મહારાજના શિષ્ય પરમપૂજ્યાચાર્યવર્ય શ્રીપ્રભસૂરિમહારાજરચિત આ કૃતિ છે. જૈન મહારાષ્ટ્રીમાં રચાયેલા પ૭ પદ્ય આમાં છે. આ ગ્રંથમાં નીચે જણાવેલાં આઠ દ્વારોનું નિરૂપણ છે : (૧) ધર્મની પરીક્ષા, (૨) ધર્મની પ્રાપ્તિ, (૩) ધર્મના ગુણ તથા અતિશય, (૪) ધર્મના નાશનાં કારણો, (૫) ધર્મ દેનાર ગુરુ, (૬) ધર્મને યોગ્ય કોણ? (૭) ધર્મના પ્રકાર, (૮) ધર્મનું ફળ. આ દ્વારના નિરૂપણમાં વિભિન્ન ઉદાહરણો આપવામાં આવ્યા છે. કથાઓ નીચે મુજબ છે : ઈલાપુત્ર, ઉદાયનરાજા, કામદેવશ્રાવક, જંબૂસ્વામી, નન્દમણિકાર, પ્રદેશ રાજા, મૂલદેવ, વંકચૂલ, વિષ્ણુકુમાર, સંપ્રતિરાજા, સુભદ્રા, સુરદત્ત શ્રેષ્ઠી અને સ્થૂલભદ્રા આમાં સમ્પર્વની પ્રાપ્તિથી દેશવિરતિની પ્રાપ્તિ સુધીનો ક્રમ દર્શાવ્યો છે, તેમાં દાનાદિ ચતુર્વિધ ધર્મ તથા ગૃહસ્થ ધર્મ અને સાધુધર્મ એમ દ્વિવિધ ધર્મના વિશે કથન છે. આ ધર્મોનું નિરૂપણ કરતી વખતે સમ્યત્ત્વના દસ પ્રકાર અને શ્રાવકના બાર વ્રતોનો નિર્દેશ કરવામાં આવ્યો છે. ટીકાઓ - કર્તાએ પોતે આના ઉપર ટીકા લખી હતી, પરંતુ તેમના પ્રશિષ્ય પૂ.ઉદયસિંહસૂરિમહારાજે વિ.સં. ૧૫૫૩માં તેના ખોવાઈ જવાનો - નષ્ટ થવાનો ઉલ્લેખ ધર્મવિધિની પોતાની વૃત્તિની પ્રશસ્તિમાં શ્લોક-૬માં કર્યો છે. પૂ.ઉદયસિંહસૂરિમહારજની ૨. સં. ૧૨૫૩માં શ્રીપ્રભસૂરિએ ધર્મવિધિગ્રંથ રચ્યો (કે જેના ઉપર તેમના પ્રશિષ્ય શ્રીઉદયસિંહસૂરિએ સં. ૧૨૮૬માં રસમંગલસૂર્યમિતે વર્ષે ટીકા રચી છે.) [.સા.સ.ઈ. નવી આવૃત્તિ પૃ. ૨૨૭ ૫.૪૯૨] ૩. સં. ૧૨૮૬માં ચંદ્રગચ્છના સર્વદેવ-શ્રીપ્રભ-માણિક્યપ્રભસૂરિશિષ્ય ઉદયસિંહસૂરિએ પ્રગુરુ શ્રીપ્રભસૂરિની ધર્મવિધિ પર વૃત્તિ ચંદ્રાવતીમાં રચી. શ્રીપ્રભસૂરિના ચાર શિષ્યો હતા : ભુવનરત્નસૂરિ, નેમિપ્રભ, માણિક્યપ્રભસૂરિ અને મહીચંદ્રસૂરિ, તે પૈકી પ્રથમના પોતાના દીક્ષાગુરુ, બીજા મામા, ત્રીજા શિક્ષાગુરુને ચોથા આચાર્યપદ આપનાર હતા એમ વૃત્તિકાર ઉદયસિંહસૂરિ જણાવે છે. આ વૃત્તિને રવિપ્રભસૂરિના શિષ્ય મહાકવિ વિનયચંદ્ર શોધી અને વૃત્તિ રચવામાં વિમલચંદ્ર સહાય આપી. આની પ્રથમ પ્રતિ ચંદ્રાવતીમાં શ્રેષ્ઠિ સોમદેવની પુત્રી રાજીમતીએ લખી. [ર્જ.સા.સ.ઈ. નવી આવૃત્તિ પૃ. ૨૬૨ ૫.૫૬૬] 2010_02 Page #15 -------------------------------------------------------------------------- ________________ १४ આ વૃત્તિ ૫૫૨૦ શ્લોકપ્રમાણ છે, અને ચંદ્રાવતીમાં વિ.સં.૧૨૮૬માં રચેલ છે. તેમાં મૂલમાં આપવામાં આવેલા ઉદાહરણોની સ્પષ્ટતા માટે તેર કથાઓ આપી છે. આ કથાઓ જૈન મહારાષ્ટ્રમાં રચાયેલા પદ્યોમાં છે. આવૃત્તિના અંતે વિસ પદ્યોની પ્રશસ્તિ છે. મૂલ કૃતિ ઉપર એક બીજી વૃત્તિ પૂજયજયસિંહસૂરિમહારાજની છે, જે ૧૧૧૪૨ શ્લોકપ્રમાણ છે. તેમણે ‘ઉવએસસાર’ એવા નામાન્તરવાળી અન્ય ધમ્મવિહિ ઉપર ટીકા લખી છે. [જે.બુ.સા.ઈ.ગુ.આ. પૃષ્ઠ ૨૦૪-૨૦૫] ધર્મવિધિપ્રકરણગ્રંથ : પ્રસ્તુત ધર્મવિધિપ્રકરણ ગ્રંથમાં ધર્મની વ્યાખ્યા કરતાં ગાથા-૧માં કહ્યું છે કે, સુસ્ત પતન્ત પ્ર1િ410 ધારયતિતિ થતી વિધિ-વ્યત્નક્ષોર્થ:' | દુર્ગતિમાં પડતા પ્રાણીસમૂહને જે ધારી રાખે તે ધર્મ છે. તે ધર્મની વિધિ એટલે કર્તવ્યસ્વરૂપ અર્થ. તે આ ગ્રંથમાં સ્વ-પરના હિતના માટે બતાવવામાં આવેલ છે. ધર્મવિધિપ્રકરણની અર્થથી વ્યુત્પત્તિ કરતાં ગાથા-રમાં કહ્યું છે કે, ४'कल्पितसमस्तवस्तुप्रदाने-मनोवाञ्छितार्थवितरणे दुर्ललितकल्पतरुकल्पःसदैवदानगुणकल्पवृक्षोपमः । तस्य धर्मस्य विधिः कर्तव्यलक्षणः" ॥ મનોવાંછિત અર્થને આપવામાં જે અત્યંત મનોહર કલ્પવૃક્ષ સમાન છે તે ધર્મ. તે ધર્મની કર્તવ્યસ્વરૂપ વિધિ આ ગ્રંથમાં બતાવવામાં આવેલ છે. આઠ ઉપદેશદ્વારો વડે ધર્મની વિધિ ધર્મવિધિપ્રકરણગ્રંથમાં બતાવવામાં આવેલ છે. તે આઠ દ્વારોના નામ આ પ્રમાણે છે – ૫(૧) ધર્મની પરીક્ષા, (૨) ધર્મનો લાભ, (૩) ધર્મના ગુણો, (૪) ધર્મના દોષો, (૫) ધર્મના દાયક ગુરુઓ, (૬) ધર્મને યોગ્ય જીવો કોણ? (૭) ધર્મના ભેદો, (૮) ધર્મની ફળ સિદ્ધિ. [૧] ધર્મપરીક્ષા :- જેમ સોનાની કષ, છેદ, તાપ, તાડન વડે પરીક્ષા કરાય છે તે પ્રમાણે જ શ્રત, શીલ, તપ, દયા વડે ધર્મની પરીક્ષા કરવી જોઈએ. શ્રુતાદિ દ્વારા પરીક્ષાશુદ્ધ એવા ધર્મ જોય છે. પરીક્ષા કરાયેલો ધર્મ જ સફળ થાય છે. ૪. “ખ્રિસમસ્થવત્થ–પયા કુતિયપતરુપ્પો ! સત્તા સયા ધો, તસ્ય વિદી ના " | [ધવિધપ્રકરણ / T.૨] ૫. “રૂટ ધHસ પરિવરવી ?, નામો ર પુ રૂ તો ૪ ટાય ગુI ૬ / જોયા ૭ સિદ્ધી , રૂમટું મમિ દ્રારારું'' || [ધર્મવિધિપ્રકરણ / .રૂ] ૬. એજન ગ્રંથ ગાથા – ૪થી ૬ 2010_02 Page #16 -------------------------------------------------------------------------- ________________ १५ જે પ્રમાણે – કેશિગુરુની પાસે પ્રદેશી રાજાએ પરીક્ષા કરીને ધર્મ ગ્રહણ કર્યો, તે ધર્મ કલ્યાણને કરનારો થયો તે પ્રમાણે પરીક્ષા કરીને ગ્રહણ કરેલો ધર્મ અન્ય ધર્માર્થી જીવોને કલ્યાણ કરનારો થાય છે. આ દ્વાર ઉપર પ્રદેશ રાજાનું દૃષ્ટાંત ટીકામાં ૨૫૦ શ્લોકમાં વર્ણવેલ છે. [[૨] ધર્મલાભ - અનાદિમોહનીયકર્મના ક્ષયોપશમભાવથી ધર્મનો લાભ થાય છે. તે મોહનીયકર્મનો ક્ષયોપશમ કઈ રીતે થાય છે તે બતાવતાં યથાપ્રવૃત્તિકરણ, અપૂર્વકરણ અને અનિવૃત્તિકરણનું સ્વરૂપ બતાવવામાં આવેલ છે. તદંતર્ગત કર્મગ્રંથિનું સ્વરૂપ પણ બતાવેલ છે. ગ્રંથિનો ભેદ થયા પછી અનિવૃત્તિકરણ વડે જીવ સમ્યક્તને પ્રાપ્ત કરે છે. ત્યારપછી પલ્યોપમપૃથક્વ સ્થિતિ ઘટે ત્યારે જીવ દેશવિરતિ આદિ પ્રાપ્ત કરે છે. તે પૂર્વે નહિ પામેલ એવા સમ્યક્તસહિત દેશવિરતિ આદિરૂપ ધર્મને પામીને શું કરવું જોઈએ તે બતાવેલ છે. જે પ્રમાણે - ઉદાયનરાજાએ હંમેશા નિર્મળબુદ્ધિથી ધર્મને ધારણ કર્યો તે પ્રમાણે ધર્મને નિર્મળબુદ્ધિથી ધારણ કરવો જોઈએ. આ ધાર ઉપર ઉદાયનરાજાનું દષ્ટાંત ૪૦૦ શ્લોકમાં વર્ણવેલ છે. [૩] ધર્મગુણ - (ભવદુઃખરૂપી દરિદ્રતાનો વિનાશ જેનાથી થાય છે તેવું સમ્યગ્દર્શનરૂપ ચિંતામણિરત્ન પ્રાપ્ત થયે છતે નારક અને તિર્યંચગતિના દ્વારા સ્થગિત થઈ જાય છે અને દેવ, મનુષ્ય અને મોક્ષનું સુખ જીવને નિરંતર સ્વાધીન બને છે. શરત એટલી કે સમ્યગ્દષ્ટિજીવે સમ્યક્ત પામતા પૂર્વે નરક, તિર્યંચગતિનું આયુષ્ય બાંધેલું ન હોવું જોઈએ. જે પ્રમાણે - કામદેવ શ્રાવક ચરમતીર્થનાયક વીરપરમાત્મા પાસેથી સમ્યક્વાદિ પરિણામસ્વરૂપ શ્રેષ્ઠ ધર્મ પામીને સુરસુખોને ભોગવીને મહાવિદેહક્ષેત્રમાં સિદ્ધિને પામશે. આ ધાર ઉપર, કામદેવશ્રાવકનું દૃષ્ટાંત ૧૭૭ શ્લોકમાં વર્ણવેલ છે. [૪] ધર્મદોષ :- (પ્રથમના ચાર અનંતાનુબંધી ક્રોધ, માન, માયા અને લોભ કષાયો માવજીવસુધી અનુસરનારા નરકગતિના કારણ છે. તે કષાયના ઉદયમાં ભવ્યજીવો પણ સમ્યત્વનો ત્યાગ કરે છે. અગ્યારમા ગુણસ્થાનકને પામેલા કેવલિ સમાન ચારિત્રીઓ પણ કોઈક કર્મના વશથી અંતે અંતમૂહુર્ત પ્રમાણ કાળ પણ અનંતાનુબંધી કષાયના ઉદયમાં વર્તમાન મરણ પામે તો તેઓ સર્વ પણ હારીને પ્રથમકષાયના તીવ્રપણાથી નરકમાં પણ ઉત્પન્ન થાય છે. ૭. એજન ગ્રંથ ગાથા - ૭થી૧૪ ૮. એજન ગ્રંથ ગાથા – ૧પથી૧૭ ૯. એજન ગ્રંથ ગાથા - ૧૯થીર૧ 2010_02 Page #17 -------------------------------------------------------------------------- ________________ १६ બીજા-ત્રીજા અપ્રત્યાખ્યાન, પ્રત્યાખ્યાનાવરણ ક્રોધાદિ ચાર કષાયો અનુક્રમે એકવર્ષ અને ચારમાસ રહેનારા તિર્યંચ અને મનુષ્યગતિના કારણ છે અને આ કષાયના ઉદયથી જીવો અનુક્રમે દેશવિરતિ અને સર્વવિરતિરૂપ વિરતિનું વમન કરે છે. ચોથા સંજવલન ક્રોધાદિ ચાર કષાયો પક્ષ-૧૫ દિવસ રહેનારા છે અને દેવગતિના કારણ છે. આ કષાયના ઉદયથી જીવો મૂલ-ઉત્તરગુણમાં અતિચાર પ્રાપ્ત કરે છે. જે પ્રમાણે – પ્રથમ અનંતાનુબંધી ક્રોધાદિ કષાયો વડે સમ્યક્વાદિધર્મના પરિણામથી શ્રુત થયેલ નંદમણિકાર શ્રેષ્ઠી થોડા કાળમાં મરીને તિર્યચપણાને પામ્યા-દેડકો થયા. આ ધાર ઉપર, નંદિમણિયારશ્રેષ્ઠીનું દષ્ટાંત ૧૯૭ શ્લોકમાં વર્ણવેલ છે. [૫] ધર્મદાયક :- ૧૦ધર્મના દાયક ગુરુઓ જ્ઞાનાદિપંચવિધ આચારના પાલક, પજીવનિકાયના રક્ષણમાં ઉદ્યમવંત, પાંચસમિતિ અને ત્રણગુપ્તિથી ગુમ ગુણવંત એવા ગુરુ ૧૧છત્રીસ ગુણોથી યુક્ત જાણવા ૧૨અથવા પાંચ મહાવ્રતથી યુક્ત, જ્ઞાનાદિપંચવિધ આચારના પાલનમાં ઉઘુક્ત, પાંચ સમિતિ અને ત્રણ ગુપ્તિથી ગુપ્ત એ ૧૮ ભેદો સ્વયં કરતા હોવાથી અને બીજા પાસે કરાવતાં હોવાથી ત્રીશ ગુણ ગુરુના થાય છે. આવા છત્રીશ ગુણોથી યુક્ત ગુરુની પાસે વિશુદ્ધ ધર્મપરિણામ શુદ્ધબુદ્ધિથી સમ્યક્તાદિ ધર્મ અને આદિ શબ્દથી સર્વવિરતિરૂપ ધર્મ અને દેશવિરતિરૂપ ધર્મ ગ્રહણ કરવો જોઈએ. કારણકે જે ગુરુઓ પ્રવાહણની જેમ લોભ રહિત છે તેઓ ભવસાગરમાં પોતાને અને પર તારવા માટે સમર્થ છે. લોભાદિગ્રસ્ત ગુરુઓ સ્વ-પરને ભવસાગરમાં તારવા સમર્થ નથી. જે પ્રમાણે–આચાર્ય આર્યસુહસ્તસૂરિગુરુના પ્રસાદ મહિમાથી સંપ્રતિ રાજા નિરુપમસુખના સમૂહને પામ્યા. આ ધાર ઉપર સંપ્રતિરાજાનું દૃષ્ટાંત ૩૯૦ શ્લોકમાં વર્ણવેલ છે. [૬] ધર્મયોગ્ય - સમ્યક્તાદિ ધર્મયોગ્ય જીવ અક્ષુદ્રાદિ એકવીશ ગુણોથી યુક્ત હોય છે. તે ૧૪એકવીશ ગુણો ધર્મરત્નપ્રકરણની ગાથા ૫-૬-૭ની સાક્ષી આપી ટીકામાં બતાવ્યાં છે. યોગ્યજીવને આ ધર્મ પરમપદનું કારણ બને છે. જેમ-ગાયને ખવડાવેલ ઘાસ ઉત્તમ ખીરનું કારણ બને છે. વળી અયોગ્ય જીવને આ ધર્મ વિષની જેમ વિનાશનું કારણ બને છે. જેમ-સાપના પેટમાં નાંખેલ દૂધ વિષનું કારણ બને છે. ૧૦. એજન ગ્રંથ ગાથા - ૨૨થી૩૦ ૧૧. ૩૬ ગુણો જુઓ એજન ગ્રંથ ગાથા - ૨૩થી ૨૬ ૧૨. ૩૬ ગુણો જુઓ એજન ગ્રંથ ગાથા - ૨૭ ૧૩. એજન ગ્રંથ ગાથા - ૩૧થી૩૩ ૧૪. ૨૧ ગુણો જુઓ એજન ગ્રંથ ગાથા-૩૧ની ટીકા 2010_02 Page #18 -------------------------------------------------------------------------- ________________ १७ સદ્ગુરુની સંપૂર્ણ દેશના તો દૂર રહો, પરંતુ સદ્ગુરુના ઉપદેશનો અંશને પણ પામીને કેટલાક ભવ્ય જીવો યોગ્યતાથી દઢધર્મવાળા થાય છે. જે પ્રમાણે – નૃપપુત્રવંકચૂલ સદ્ગુરુ પાસેથી ચાર નિયમો ગ્રહણ કરીને આપત્તિઓમાં પણ પ્રાણના ભોગે નિયમનું દઢપાલન કરીને સુગતિભાગી બન્યો. આ ધાર ઉપર વંકચૂલનું દૃષ્ટાંત ૨૮૭ શ્લોકમાં વર્ણવેલ છે. [૭] ધર્મભેદ :- ૧૫સમ્યક્તાદિરૂપ ધર્મ તીર્થંકર ભગવંતો વડે ચાર પ્રકારે અથવા બે પ્રકારે કહ્યો છે. તેમાં પ્રથમ દાન, શીલ, તપ અને ભાવથી ચાર પ્રકારનો ધર્મ બતાવેલ છે. (૧) દાનધર્મ :- જ્ઞાન, દર્શન અને ચારિત્રના આધારભૂત એવા તપરૂપ ધનવાળા પાત્રમાં ભિક્ષાના ૧૬બેંતાલીશ દોષોથી રહિત ભક્ત-પાનાદિ આપવા તે દાનધર્મ છે. (૨) શીલધર્મ - દિવ્ય એવા કામરતિ સુખથી અને ઔદારિકાદિ સુખથી ત્રિવિધ ત્રિવિધ વિરતિ, એ પ્રકારે અઢાર દોષથી રહિત બ્રહ્મનું પાલન શીલધર્મ છે. (૩) તપધર્મ - કર્મોને જે બાળે – દગ્ધ કરે તે સિદ્ધાંતમાં કહેલ, પૂર્વાચાર્યોએ આચરેલ અનેક પ્રકારનો નિરાશસભાવથી = ઈહ પરલોકાદિ આકાંક્ષા રહિત, તપધર્મ કહેલ છે. (૪) ભાવધર્મ - મન, વચન અને કાયાવડે શુદ્ધ એવી ૧૮બાર ભાવનાઓ કહેલ છે. આ રીતે દાન, શીલ, તપ અને ભાવના ભેદથી ચાર પ્રકારના ધર્મ કહેવાયો છે. ૧૯સાધુ એવા પાત્રને = મહામુનિને, શુદ્ધ = ભિક્ષાના બેતાલીશ દોષથી રહિત ભક્તિપૂર્વક જે દાન આપે છે, તેઓ આ જન્મમાં પણ મૂલદેવની જેમ લક્ષ્મીના પાત્ર બને છે. દાનધર્મ ઉપર મૂલદેવનું દાંત ૩૦૧ શ્લોકમાં વર્ણવેલ છે. ૨૦જે ભવ્યજીવો ત્રણલોકમાં જયઘોષને કરનાર એવા વિશુદ્ધ શીલને ધારણ કરે છે તેઓ સુભદ્રાની જેમ રાજા વગેરેને પણ નમસ્કાર કરવા યોગ્ય છે. શીલધર્મ ઉપર સુભદ્રાનું દૃષ્ટાંત ૧૩૨ શ્લોકમાં વર્ણવેલ છે. ૨૧છટ્ટ-અટ્ટમ આદિ તપોલબ્ધિથી ઉત્પન્ન થયેલ માહાભ્યથી જિનશાસનની ઉન્નતિ કરનારા મહાસત્ત્વશાળી જીવો વિષ્ણુકુમારની જેમ સિદ્ધ થાય છે. ૧૫. એજન ગ્રંથ ગાથા - ૩૪-૩૫ ૧૬. ભિક્ષાના ૪૨ દોષો જુઓ એજન ગ્રંથ ગાથા - ૩પની ટીકા ૧૭. અનેક પ્રકારના તપોની સંગ્રહ ગાથા જુઓ એજન ગ્રંથ ગાથા-૩૫ની ટીકા ૧૮. બાર ભાવનાઓની સંગ્રહ ગાથા જુઓ એજન ગ્રંથ ગાથા ૩૫ની ટીકા ૧૯. એજન ગ્રંથ ગાથા – ૩૬ ૨૦. એજન ગ્રંથ ગાથા – ૩૭ ૨૧. એજન ગ્રંથ ગાથા - ૩૮ 2010_02 Page #19 -------------------------------------------------------------------------- ________________ १८ તપધર્મ ઉપર વિષ્ણુકુમારનું દૃષ્ટાંત ૨૩૯ શ્લોકમાં વર્ણવેલ છે. ૨૨ મનના શુદ્ધપરિણામથી વાસિત અંતકરણવાળા મુનિઓ તો ખરા પરંતુ ગૃહસ્થો પણ ઈલાપુત્રના દૃષ્ટાંતથી કેવલજ્ઞાનને પામીને મોક્ષસ્વરૂપ પરમપદને પામ્યા છે. ભાવધર્મ ઉપર ઈલાપુત્રનું દષ્ટાંત ૧૦૩ શ્લોકમાં વર્ણવેલ છે. દ્વિવિધધર્મ - સાધુ અને ગૃહધર્મના ભેદથી બે પ્રકારના ધર્મમાં યત્ન કરવો જોઈએ. તેમાં પ્રથમ યતિધર્મમાં ઉદ્યમ કરવો જોઈએ અને યતિના ધર્મમાં અસમર્થ હોય તેમણે ગૃહીધર્મમાં ઉદ્યમ કરવો જોઈએ. ૨૪સાધુ અને ગૃહીધર્મનું મૂળ-આધાર સમ્યક્ત છે. ૨૫દેવ, ધર્મ, માર્ગ, સુશ્રમણ અને તત્ત્વમાં શ્રદ્ધા એ સખ્યત્ત્વ છે. ૨૬વળી ૨૭નિસર્ગરુચિ, ઉપદેશરુચિ વગેરે દશ પ્રકારે સમ્યક્ત ત્રિવિધ ત્રિવિધે મિથ્યાત્વનો ત્યાગ કરીને ધારણ કરવું. ૨૮ઘણા કર્મના ક્ષયોપશમથી પ્રાપ્ત થયેલ હોવાથી અતિદુર્લભ એવું સમ્યક્ત પ્રાપ્ત થયે છતે ભોગસંગવિષયસુખનો ત્યાગ કરીને (૧) ક્ષમા, (૨) માર્દવ, (૩) આર્જવ, (૪) મુક્તિ, (૫) તપ, (૬) સંયમ, (૭) સત્ય, (૮) શૌચ, (૯) આકિંચન્ય, (૧૦) બ્રહ્મ આ દસ પ્રકારનો યતિધર્મ સ્થૂલભદ્રની જેમ ગ્રહણ કરવો. સાધુધર્મ ઉપર સ્થૂલભદ્રનું દૃષ્ટાંત ૨૭૫ શ્લોકમાં વર્ણવેલ છે. ૨૯જો કોઈ પણ પ્રકારે ભોગતૃષ્ણાથી, સ્વજનના સ્નેહથી, કાયરપણાથી યતિધર્મ ગ્રહણ કરવામાં અસમર્થ ૩૦પરીષહોથી ભગ્ન જીવે ગૃહીધર્મ પણ આચરવો. તે ગૃહીધર્મ ૨૨. એજન ગ્રંથ ગાથા - ૩૯ ૨૩. એજન ગ્રંથ ગાથા - ૪૦ ૨૪. એજન ગ્રંથ ગાથા - ૪૧ ૨૫. દેવતા આદિ પાંચનું સ્વરૂપ જુઓ એજન ગ્રંથ ગાથા-૪૧ની ટીકા ૨૬, એજન ગ્રંથ ગાથા - ૪૨ ૨૭. (૧) નિસર્ગરુચિ, (૨) ઉપદેશરુચિ, (૩) આજ્ઞારુચિ, (૪) શ્રુતરુચિ, (૫) બીજરુચિ, (૬) અભિગમરુચિ, (૭) વિસ્તારરુચિ, (૮) ક્રિયારુચિ, (૯) સંક્ષેપરુચિ અને (૧૦) ધર્મરુચિ આ ૧૦ પ્રકારના સમ્યક્તનું સ્વરૂપ જુઓ એજન ગ્રંથ ગાથા-૪૨ની ટીકા ૨૮. એજન ગ્રંથ ગાથા - ૪૩-૪૪ ૨૯. એજન ગ્રંથ ગાથા – ૪પથી૪૭ ૩૦. બાવીસ પરીષહોના નામ જુઓ એજન ગ્રંથ ગાથા-૪પની ટીકા 2010_02 Page #20 -------------------------------------------------------------------------- ________________ (૧) સ્થૂલ પ્રાણિવધવિરતિ, (૨) સ્થૂલઅલીકવિરતિ, (૩) સ્થૂલઅદત્તવિરતિ, (૪) પરયુવતિનું વિવર્જન, (૬) દિશામાન, (૭) ભોગોપભોગવ્રત, (૮) અનર્થદંડવિરતિ, (૯) સામાયિક, (૧૦) દેશાવકાશિક, (૧૧) પૌષધ, (૧૨) અતિથિને વિભાગ = મુનિઓને અન્નાદિદાન. આ રીતે બાર પ્રકારે જાણવું. ૩૨. આ રીતે બાર પ્રકારે જે ગૃહસ્થ સમ્યગુ = ગુરના ઉપદેશથી સુવિશુદ્ધ = અતિચાર રહિત, ગૃહીધર્મને પાળે છે તે સુરદત્તશ્રાદ્ધની જેમ નિરુપમદેવલોકની લક્ષ્મીને પામે છે. ગૃહીધર્મ ઉપર સુરદત્તશ્રાવકનું દૃષ્ટાંત ૧૭૨ શ્લોકમાં વર્ણવેલ છે. [૮] ધર્મફળ :- ૩૩ધર્મનું ફળ વિરતિ છે, અને તે હિંસા આદિ પાંચ આશ્રવોના નિરોધથી નક્કી થાય છે. જે કારણથી આશ્રવોનો રોધ થયે છતે જ્ઞાનાવરણીયાદિ અભિનવ કર્મનો બંધ થતો નથી. ૩૪જેમ - ચારે બાજુથી સરોવરના દ્વાર બંધ કરવાથી પાણી ગળતું નથી, તેમ પાપ આશ્રવનો નિરોધ કરવાથી જીવ પણ કર્મથી બંધાતો નથી. પાપ આશ્રવનો નિરોધ થવાથી શુક્લધ્યાનરૂપી મેરમંથાનથી ભવરૂપી સમુદ્રનું મંથન કરીને જ્ઞાનરૂપી રત્નને પામેલ જીવ જંબૂસ્વામીની જેમ સુખી થાય છે. સદ્ધર્મના ફળ ઉપર જંબુસ્વામીનું દૃષ્ટાંત ૧૪૧૨ શ્લોકમાં વર્ણવેલ છે. ૩૫મધ્યસ્થ સમચિત્તવાળા જીવો પણ કોઈક રીતે સ્વકલ્પનાથી ધર્મને આચરે છે, આગમરુચિવાળા જીવો પણ કોઈક રીતે અસંવિગ્ન હોય છે, આથી સંવેગભાવિતમતિવાળા જીવોના ઉપકારને માટે આ રીતે આઠ દ્વારો વડે સિદ્ધાંતરૂપી સમુદ્રમાંથી અમૃતકળશની જેમ ભવદુઃખના સંતાપને હરનારી આ ધર્મની વિધિ ઉદ્ધત કરેલ છે. ધર્મવિધિનું માહાભ્ય :- ૩૬જે રીતે કુશળ પણ વૈદ્ય રોગનું કારણ જાણતો હોય તો વ્યાધિને દૂર કરે છે. તે રીતે ભવ્ય એવો પણ જીવ લોકમાં ધર્મની વિધિનો જાણકાર હોય તો કર્મને ખપાવે છે. અજ્ઞાની જીવ ઘણા લાંબા કાળે પણ અલ્પ કર્મને ખપાવે છે. જયારે ત્રણ ગુપ્તિથી ગુપ્ત એવો જ્ઞાની જીવ ઉશ્વાસમાત્રમાં કર્મને ખપાવે છે. ૩૧. દસ પ્રાણો જુઓ એજન ગ્રંથ ગાથા ૪૬ની ટીકા ૩૨. એજન ગ્રંથ ગાથા - ૪૮ ૩૩. એજન ગ્રંથ ગાથા - ૪૯ ૩૪. એજન ગ્રંથ ગાથા – ૫૦-૫૧ ૩૫. એજન ગ્રંથ ગાથા - પર-પ૩ ૩૬. એજન ગ્રંથ ગાથા – 2010_02 Page #21 -------------------------------------------------------------------------- ________________ સદુપદેશરહસ્યઃ-૩૭૭ ભવ્ય જીવો ! પૂર્વોક્ત અર્થના શ્રવણથી તમે પણ વીરજિનરાજના શાસનથી નિધિની જેમ ધર્મને પ્રાપ્ત કરીને થોડા કાળમાં દુર્ગતિના ભાવનો ક્ષય કરો. નિધિ રાજશાસનથી પ્રાપ્ત થાય છે અને પ્રાપ્ત થયેલ નિધિ દારિઘને દૂર કરે છે. એ રીતે વીરજિનરાજના શાસનથી ધર્મની પ્રાપ્તિ થાય છે અને પ્રાપ્ત થયેલો ધર્મ દુર્ગતિમાં લઈ જતો નથી. ગ્રન્થકારશ્રીનું વિશેષતાત્પર્ય - ૩૮દુષમકાળ, તુચ્છબળ આદિ શબ્દથી હુંડાઅવસર્પિણી, હુડકસંસ્થાન, દક્ષિણભારતમાં વાસ આદિનું આલંબન લઈને રત્નના જેવું અત્યંત દુર્લભ મનુષ્યપણું પામીને નિરર્થક ન વીતાવો અર્થાત્ પ્રમાદ ન કરો. ધર્મવિધિ આચરનારને શાશ્વત ફળપ્રાપ્તિ :- ૩૯ શ્રીશ્રીપ્રભસૂરિ નામના આચાર્ય વડે સમ્યગુ કહેવાયેલ આ શ્રીધર્મવિધિને જે ભવ્ય જીવો આચરે છે તે ભવ્યજીવો શાશ્વત સુખોને પામે છે. આ રીતે શ્રીશ્રીપ્રભસૂરિએ ધર્મવિધિસૂત્ર રચ્યું છે. ત્યારપછી ગ્રંથના વૃત્તિકાર શ્રીઉદયસિંહસૂરિમહારાજ ૪°સ્વગુરુપરંપરાને સંક્ષેપથી કહેલ છે. ૨૦ શ્લોકોમાં વૃત્તિકારશ્રીએ પોતાની ગુરુપરંપરા અને ગ્રંથની રચના ક્યારે થઈ, વૃત્તિની રચના કયારે થઈ, ગ્રંથની પ્રથમ પ્રતિ કોણે લખી વગેરે કહેલ છે. પ્રથમ આવૃત્તિ અંગે - આ ધર્મવિધિપ્રકરણ ગ્રંથની પ્રતાકારે પ્રથમવૃત્તિ શ્રીહંસવિજયજી ફ્રી લાયબ્રેરી – અમદાવાદ ગ્રં. નં. ૨૨ તરીકે પૂ. મુનિરાજશ્રી હંસવિજયજી શિષ્ય પં. સમ્પતવિજયજીગણિના ઉપદેશથી સેક્રેટરી જેસંગભાઈ છોટાલાલ સુતરીયા, લુણસાવાડ - મોટીપોળ અમદાવાદથી વીર સં. ૨૪૫૦, ઈ. સ. ૧૯૨૪માં પ્રકાશિત થયેલ છે. નવીનસંસ્કરણ અંગે :- હંસવિજયજી ફ્રી લાયબ્રેરીથી ગ્રં. નં. ૨૨ તરીકે પ્રતાકારે પ્રકાશિત થયેલ આ આવૃત્તિ કાળક્રમે જીર્ણ થઈ ગયેલ હોવાથી અને ધર્મની વિધિ, ધર્મનું સ્વરૂપ વગેરે જાણવા માટે આ ગ્રંથ ઉપયોગી હોવાથી પરમપૂજ્ય પંન્યાસ શ્રીવજસેનવિજયજી મહારાજની શુભપ્રેરણાથી આ ગ્રંથનું નવીનસંસ્કરણ પુસ્તકાકારે વિષયાનુક્રમણિકા, વિષયદિગ્દર્શન અને સાત પરિશિષ્ટ સહ ભદ્રંકરપ્રકાશનથી પ્રકાશિત કરવામાં આવે છે. પ્રથમ આવૃત્તિની મુદ્રિત પ્રત અમને કોબા-કૈલાસસાગરસૂરિ જ્ઞાનભંડારમાંથી પ્રાપ્ત થયેલ છે, તે પ્રતના આધારે કાર્ય કરેલ છે. સ્વ ક્ષયોપશમ અનુસાર યથાશક્ય શુદ્ધિકરણપૂર્વકનું કાર્ય કરવા માટે પ્રયત્ન કરેલ છે, આમ છતાં પ્રથમવૃત્તિમાં અમુક પૃષ્ઠ ઉપર અક્ષરો બરાબર છપાયા ન હોવાથી તે અક્ષરો સમજાતાં ન હોવાથી મુદ્રણાદિદોષથી કે દષ્ટિદોષથી કે ૩૭. એજન ગ્રંથ ગાથા - પપ ૩૮, એજન ગ્રંથ ગાથા – ૫૬ ૩૯. એજન ગ્રંથ ગાથા – ૫૭ ૪૦. ગ્રંથ પ્રશસ્તિ જુઓ એજન ગ્રંથ પૃષ્ઠ ૩૬થી૩૬૮ 2010_02 Page #22 -------------------------------------------------------------------------- ________________ २१ અનાભોગથી જે કોઈ ક્ષતિઓ રહી ગયેલ હોય તેનું મિચ્છા મિ દુક્કડ આપવા પૂર્વક વાચકવર્ગ તેનું પરિમાર્જન કરીને વાંચે એવી ખાસ ભલામણ કરું છું. ઉપકારસ્મરણ – પ્રસ્તુત નવીનસંસ્કરણ તૈયાર કરવાની પ્રેરણા કરનાર પરમપૂજય પંન્યાસપ્રવર શ્રીવજસેનવિજયજી મહારાજનો તથા પ્રસ્તુત નવીનસંસ્કરણના પ્રકાશન અંગે વદ્ધમાન તપોનિધિ, સ્વાધ્યાયપ્રેમી પરમપૂજ્ય ગણિવર્યશ્રી નયભદ્રવિજયમહારાજે પૂના ભવાનીપેઠ મનમોહનપાર્શ્વનાથ ચે.મૂ.મંદિર ટ્રસ્ટને આ ગ્રંથપ્રકાશનમાં લાભ લેવા માટે પ્રેરણા કરી અને તેઓશ્રીની શુભપ્રેરણાથી પૂના-ભવાનીપેઠ મનમોહનપાર્શ્વનાથ જે.મૂ.મંદિર ટ્રસ્ટ પોતાના સંઘના જ્ઞાનદ્રવ્યમાંથી આ ગ્રંથપ્રકાશનનો સંપૂર્ણ લાભ લીધેલ છે, તે બદલ પૂજયગણિવર્યશ્રીનો, તથા મારી મૃતોપાસનાના કાર્યમાં અનેક પૂજય મહાપુરુષોના શુભાશીર્વાદ પ્રાપ્ત થયા છે તે પરમોપકારી ગુરુભગવંતોનો, મારી સંયમસાધના અને હૃતોપાસનામાં સહાયક બનનાર સૌ કોઈનો આ ગ્રંથપ્રકાશનના સુઅવસરે કૃતજ્ઞભાવે સ્મરણ કરીને કૃતજ્ઞતા વ્યક્ત કરું છું. પ્રાંત અંતરની એક જ શુભભાવના વ્યક્ત કરું છું કે ધર્મવિધિપ્રકરણ ગ્રંથનું વાંચન કરતાં કરતાં મારા હૈયામાં અનેક સંવેગગર્ભિત શુભભાવો ઉલ્લસિત થયા છે. જીવને આ દુર્લભ અવસરમાં મહાદુર્લભ એવા રત્નત્રયરૂપ એક અભેદ ત્રિકાળી ધર્મની-મોક્ષમાર્ગની સાધના જ કર્તવ્યરૂપ છે. આ મહાદુર્લભ માનવભને પ્રાપ્ત કરીને પણ જીવ જો રત્નત્રયીની પ્રાપ્તિ ન કરે તો મનુષ્યભવ પ્રાપ્ત ન થવા બરાબર છે. અતિ કઠિનતાથી પ્રાપ્ત થવા યોગ્ય દેવ-ગુરુ-ધર્મને પ્રાપ્ત કર્યા પછી વિષયસુખમાં રંજાયમાન થવું તે ભસ્મ માટે ચંદનને બાળવા સમાન નિષ્ફળ છે. જીવ જો વિષય-કષાયમાં સમય ગાળે અને સ્વફ્લેયને ન જાણે, સમ્યજ્ઞાન-દર્શનચારિત્રસ્વરૂપ ધર્મને જીવનમાં ન આચરે, તો તેનો મનુષ્યભવ વ્યર્થ ચાલ્યો જાય છે, તેથી મોક્ષની ખરેખરી તીવ્ર ઇચ્છા જેને જાગી હોય તે આપણે સૌ કોઈ ભવ્યાત્માઓ રત્નત્રયીની એકતાસ્વરૂપ અંત:ચક્ષુની ચિકિત્સારૂપ ધર્મને જીવનમાં આત્મસાત્ કરી કૈવલ્યસ્વરૂપને પ્રાપ્ત કરી અષ્ટકર્મથી વિનિર્મુક્ત બની પરમપદને પ્રાપ્ત કરીએ એ જ શુભકામના ! शिवमस्तु सर्वजगतः – સા. ચંદનબાલાશ્રી એફ-૨, જેઠાભાઈ પાર્ક, નારાયણનગર રોડ, પાલડી, અમદાવાદ-૭ કારતક સુદ-૫, વિ.સં. ૨૦૬૬, શુક્રવાર, તા. ૨૩-૧૦-૨૦૦૯ 2010_02 Page #23 -------------------------------------------------------------------------- ________________ श्रीधर्मविधिप्रकरणवृत्तौ दृष्टान्तगतविषयविशेषदिग्दर्शनम् ॥ गा. श्लो. ६/१-२५१ ६/२०-२३ ६/२९ [१] धर्मपरीक्षाद्वारे प्रदेशिदृष्टान्तः केसिगुरुधम्मोवदेशः ॥ सुहासुहकम्मसरूवम् ॥ सुहकम्मेणं धम्मो, असुहकम्मेणाधम्मो ॥ चित्तमंतिस्स चितवना ॥ प्रदेशि-केसिगुरुस्स संशयोत्तराः ॥ जीव-सग्ग-नरयसिद्धिः ॥ राया केसिगुरुं भत्तीए विनवेइ ॥ लोहभारव्वहनरदिटुंतो ॥ पऐसिनिवो सम्मत्तसहियाणि बारस वयाई गिण्हेइ ॥ पऐसिनिवस्स धर्मकृत्यानि ॥ सूरियकंताए विलसियम् ॥ नारीण सरूवम् ॥ गीयत्थो मंती आराहणं कराविय सुसमाहिं पाविओ राया ॥ पएसिनिवो सयमुवचिएहिँ पुन्नेहि सोहम्मकप्पम्मि पत्तो, सूरियाभविमाणे उप्पन्नो ॥ सुरियाभदेवस्स रिद्धिसरूवम् ॥ सुरियाभदेवजिणवीरवंदणत्थमागच्छइ ॥ सुरियाभदेवो मणहरं नर्से विरयए ॥ सूरियकंता छट्टनरयम्मि गया ॥ वीरजिणाइट्ठ पएसिचरियं जणो सुणेऊण धम्मे सुथिरो जाओ ॥ [२] धर्मलाभद्वारे उदायनराजदृष्टान्तः कुमारनंदिसुन्नयारपसंगो ॥ सम्मत्तसरूवम् ॥ ६/३४-३६ ६/७६-१२७ ६/१०५-१२७ ६/१२८-१३४ ६/१३७-१६० ६/१६८-१७१ ६/१८०-१८४ ६/१८५-१८९ ६/१९०-१९२ ६/१९७-२०५ ६/२०७-२१२ ६/२१३-२३० ६/२३४-२३८ ६/२३९-२४२ ६/२४५-२४६ ६/२४९ १४/१-४०० १४/१०-१०५ १४/९९ 2010_02 Page #24 -------------------------------------------------------------------------- ________________ १४/१००-१०२ १४/१०३ १४/१३५ १४/१४३ १४/१४५-१५० १४/१६१-१७८ १४/१९२-१९८ १४/२०६-२२२ १४/२२३-२२६ १४/२८७-२९० १४/३२१-३२४ १४/३३३-३३६ १४/३४२-३५० जिणबिंबकारीणं फलम् ॥ जिणपडिमापूजाफलम् ॥ अरहंतसरूवम् ॥ अट्ठविहपूयप्पगारम् ॥ पभावई सिरिवद्धमाणं थुणइ ॥ वीरनाहजिणपडिमस्स नयरपवेससरूवम् ॥ पभावईअ संसारविरत्तचितं जायम् ॥ पभावईदेवीजीवो नरवइपबोहहेउं आगंतुं विरयइ उवायम् ॥ मुणीहिँ नरवरस्सोवदेशः ॥ गिम्हरिउवण्णणम् ॥ पाउसरिउवण्णणम् ॥ कसायचाएण पज्जुसणापव्वणो पडिक्कमणं सुज्झउ ॥ उदायणो पक्खियपव्वे पौषधे धम्मजागरणम् ॥ चरमरायरिसी उदायणो पव्वज्जाग्गहणं, पज्जंते विहिणा अणसणं, खवियकम्मो उदायणो पावियकेवलनाणो निव्वाणपुरम्मि संपत्तो ॥ [३] धर्मगुणद्वारे कामदेवश्राद्धदृष्टान्तः कामदेवइड्डिसरूवम् ॥ वीरजिणसमवसरण-पाडिहेरस्वरूपम् ॥ वीरजिणधम्मोवएसो ॥ सिरिवीरजिणसयासे कामदेवगिही बारस वयाइं गिन्हइ, तस्स सरूवम् ॥ गिहिधम्मफलम् ॥ कामदेवस्स तत्ताण विसयम्मि निउणमई संजाओ ॥ सावयपडिमास्वरूपम् ॥ कामदेवपंचमपडिमकए पोसहसालाए एगागी रहिओ, सक्कपसंसा, देवेहि उवसग्गतिगेणावि न पुणो चलिओ ॥ कामदेवस्स निम्मलसत्तेण रंजिओ देवो पुणो पुणो वि संथविओ ॥ कामदेवसवो सिरिवीरं संथुणइ ॥ वीरनाहो साहुसाहुणीवग्गं आमंतीय अणुसट्टि दिन्नं ॥ कामदेवसड्डो मासेण समाहीए कालं कुणइ, सोहम्मे अरुणाभम्मि विमाणे महिड्डीओ देवो जाओ ॥ [४] धर्मदोषद्वारे नन्दमणिकारश्रेष्ठिदृष्टान्तः वीरनाहो गुणसिलए चेइए समवसरिओ, सेणियनरवइणा सद्धि नंदमणियारो सिट्ठी वि पत्तो ॥ १४/३६४-३९३ १७/१-१७७ १७/७-१२ १७/१३-४८ १७/५४-५८ १७/६५-८२ १७/८३-८४ १७/८६-९३ १७/९४-१०१ १७/१०४-१३९ १७/१४०-१४५ १७/१५२-१६० १७/१६६-१६८ १७/१६९-१७३ २१/१-१९७ २१/५-१५ 2010_02 Page #25 -------------------------------------------------------------------------- ________________ २४ वीरजिणस्सोवएसो ॥ २१/१७-९३ नंदमणियारसिट्ठी गिहिधम्म पडिवज्जइ ॥ २१/९९-१०१ छुहापिवासाइ अहियमभिभूओ नंदो पोसहे जिणधम्मगिरिवराओ चिंतामहियलम्मि पडिओ ॥ २१/१०२-११४ नंदो वावि-वणसंड-सत्तागाराणि करावेइ ॥ २१/११६-१४५ नंदसेट्ठिणो देहे सोलस रोगा जाया ॥ २१/१४६-१५७ मरणभयाउरिओ नंदो अट्टज्झाणं गओ, बद्धतिरियाउसो सो तीइ वावीए दद्दुरत्तेण पब्भूओ ॥ २१/१५८-१७० पच्छुत्तावेणं जलनिमग्गदेहो वि दहुरो अंतरंगरंगेणं सिरिवीरं सुमरिय गिहिधम्म पडिवज्जइ ॥ २१/१७३-१७७ सामिपयपउमनमणत्थभावणाए गच्छंतो केण वि तुरंगमेण अक्तो अणसणं गहेऊण समाहिणो सो मओ, सोहम्मे कप्पे महिड्डीओ देवो जाओ ॥ २१/१७८-१८८ ओहिनाणाओ पुव्वभवं सुमरिय महयाए रिद्धीए सिरिवीरं वंदिउं पत्तो ॥ २१/१८९-१९१ जिणपन्नत्तं नंदसिट्ठिचरियं सुणेऊण जणो मिच्छत्तदोसविगमे विवेयरविणो उदयं लहइ ॥ २१/१९५ [५] सद्धर्मदायकद्वारे सम्प्रतिनृपदृष्टान्तः ३०/१-३९० सिरिअज्जसुहत्थीणं मुणि पासे दमगेण भत्तं मग्गियं ॥ ३०/१२-२१ सुयनाणाओ एस पवयणाधारो भविस्सइ इह नाऊण सूरिणा दिक्खियअव्वत्तं सामइयं तस्स भत्तं दिन्नं ॥ ३०/२२-२६ उप्पन्नउग्गवेयणवसेण रयणीइ मरिऊण अव्वत्तेणं सामाइयेण मज्झत्थभावणाए य अंधयकुणालकुमरस्स नंदणो सो समुप्पन्नो ॥ ३०/२७-२८ कुणालकुमरस्स पत्थावो ॥ ३०/३०-३३४ सिरिअज्जसुहत्थिसूरिणो जीवंतसामिपडिमावंदणवडियाइ उज्जेणि पत्ता, संपइराया वि पाडलिपुत्ताउ तत्थ आगओ ॥ ३०/३३७-३३८ ईहापोहगवसणेण सपुव्वजाई संभरइ, गुरुसमीवमुवगंतुं पुच्छड़ नमिउं भत्तीए किंफलो नाम जिणधम्मो ? गुरुणा धम्मफलकहियं, पुणो वि धम्मायरं कुणसु इय कहियं ॥ ३०/३३९-३५६ नरवई सावयधम्मं पव्वज्जइ, जिणचेईहरनिम्मावणाइकज्जं करइ । महाविभूईइ तेण उज्जेणीए रहजत्ता विहिया ॥ ३०/३५७-३६० संपइराया अकलंकं सावगत्तणं पालिऊण वेमाणियदेवमज्झम्मि संपत्तो ॥ ३०/३८७ [६] धर्मदानयोग्यद्वारे वङ्कचूलदृष्टान्तः ३१/१-२८७ पुष्फचूलकुमरो वक्त्तणेण वंकचूलु त्ति विस्सुओ, सिहगुहाभिहपल्लीइ समायाओ ॥ ३३/१-३० ___ 2010_02 Page #26 -------------------------------------------------------------------------- ________________ २५ सत्थपब्भट्ठा कइवयसिस्सपरिवुडा सूरिणो तत्थ संपत्ता ॥ पाउसकालस्स वण्णणम् ॥ सूरी मुणिणो भणइ - वासासुं कुम्म व्व महामुणिणो एगट्टाणम्मि निवसंति ॥ वंकचूलिणा पणमिऊण मुणीणं वसही समप्पिया ॥ वंकचूलिणा गुरुपासे अभिग्गहचउक्कग्गहणम् नियमगहणस्स पच्चक्खं माहप्पम् ॥ वकचूलस्स नियमे दित्तणं ॥ वकचूलो नियमपभावेण मरिऊण देवो महिडिओ जाओ ॥ [ ७ ] धर्म्मभेदद्वारे दानधर्मे मूलदेवदृष्टान्तः जूयवसणालीणं सिढिलरज्जकज्जवावारं मूलदेवकुमरं नाऊण निवसिक्खा ॥ वेसासरूवम् ॥ मूलदेवो मुणिमाहप्पं चिंतेइ, एरिससुपत्तखित्ते अन्नाइबीयमइसुद्धं सद्धारससंसित्तं अनंतफलदायगं होइ, मूलदेवेण भत्तीइ साहूणो कुम्मासा दिना ॥ सुपत्तदाणस्स फलम् ॥ मूलदेवो दाणाइगिहत्थधम्ममायरिडं मरिऊण समाहीए देवलोगम्मि संपत्तो ॥ [७] धर्मभेदद्वारे शीलधर्मे सुभद्रादृष्टान्तः जिणपत्रत्तो धम्मो जिणदासस्स चित्ते भावेण परिणओ ॥ जिणधम्मरयं जिणदासं दद्धुं जिणधम्मसावओ सयमेव पुत्ति देइ, सुभद्दाए निच्चलं सीलं ॥ साहुणा भत्तं दितीए सुभद्दाए नियलाधवेण तिणयं अवणायं, सासुयाईहिं बुद्धदासस्स सुभद्दाखूणं कहियं ॥ सुभद्दा हियए चिंत, सुभद्दा काउस्सग्गे चिट्ठइ, सा पुरओ देवं पिक्खड़ देवेण कलंको दूरीकयं ॥ जिणसासणप्पभावणं कुव्वंती जणेण परियरिया लद्धसइत्तणरेहा सुभद्दा निययभवणम्मि पत्ता, सासुयाइलोओ सव्वोऽवि सुभद्दं खाम ॥ चिरकालं अक्खंडं सीलं परिपालिऊण अंते समाहिमरणं पाविय सुभद्दा सुलोपत्ता ॥ [ ७ ] धर्मभेदद्वारे तपोधर्मे विष्णुकुमारदृष्टान्तः चउदसमहामि ॥ चिल्लएण जीवसिद्धी कया, नमुई विलक्खमुहछाओ निवपमुहेर्हि हसिओ ॥ महपउमकुमारी चउदिसासु विक्खाओ संजाओ ॥ 2010_02 ३३ / ४५ ३३/४७-४९ ३३/५०-५३ ३३/६२-७१ ३३/८९ - २४४ ३३ / २५७-२८१ ३३ / २८२ ३६/१-३०२ ३६ / ११-१३ ३६/३३-३६ ३६/१८३-१९० ३६/१९५-२३९ ३६ / ३०१ ३७/१-१३३ ३७/२८-३५ ३७/३६-४६ ३७/४९-५९ ३७/६०-११४ ३७/११५-१३० ३७ / १३१ ३७/१-२३९ ३८/१८ ३७/३७-५२ ३७/६१-११३ Page #27 -------------------------------------------------------------------------- ________________ २६ पउमुत्तरो नरनाहो विण्हुकुमाराइजुओ उज्जाणे सुव्वयसुरिस्स नमसणत्थं गओ ॥ ३७/११५-११६ सुव्वयसूरिणो धम्मकहा ॥ ३७/११७-१२६ पउमुत्तरेण महपउमो रज्जम्मि अहिसित्तो, सो महाविभूईए विण्हुकुमारेण समं सुव्वयसूरिणो पासे पव्वज्जं गिण्हइ ॥ ३७/१४१-१४२ महपउमनरिंदो दिसिजत्तं काऊण हथिणपुरम्मि संपत्तो, सो नवमचक्की चक्किपयं पालेइ ॥ ३७/१४४-१८१ विण्हुकुमारो मुणी दुक्करतवसोवलद्धबहुलद्धी तिहुयणो विक्खाओ जाओ ॥ ३७/१८३-१८६ नमुइकयोवद्दवे विण्हुकुमारेण नमुइसिक्खा, महपउमो चक्की विण्हुमुणि मन्नावइ ॥ ३७/१८७-२२० चारणमुणिणो थवणा ॥ ३७/२२१-२२५ सोहम्मसामिणा देवीउ पेसियाओ, महंतकद्वेण विण्हुमुणी उवसंतो, तिविक्कम्मो विक्खाओ ॥ ३७/२२६-२२८ महापउमचक्की सिरिजिणसासणं पभावणं काउं चक्कवट्टिरिद्धि परिहरिलं सुगुरुपायमूलम्मि सामन्नमसामन्नं पडिवन्नो, उप्पाडियवरनाणो सिद्धिपयं सासयं पत्तो ॥ ३७/२३२-२३५ विण्हुकुमारो वि मुणी जिणसासणउन्नई करेऊण उग्गतवचरणनिरओ निट्ठवियअट्ठकम्मे केवलनाणं लहिउं सासयं ठाणं संपत्तो ॥ ३७/२३६-२३७ [७] धर्मभेदद्वारे भावनाधर्मे इलापुत्रदृष्टान्तः ३८/१-१०३ इलापुत्तो लंखपुत्तीए आसत्तो ॥ ३९/१३-५६ वंसग्गत्थो इलापुत्तो भिक्खट्ठमुवागए मुणिणो पिक्खइ, तं ददुमिलापुत्तो संवेगरससित्तो महामोहमाहप्पं चिंतेइ, भावचरित्तारूढो सो केवलनाणं ॥ ३९/५७-७४ संवेगसुहारससित्ताए भवविरत्तचित्ताए नडधूयाए पावियं केवलं नाणं ॥ ३९/७५-७९ सुद्धभावणानलजालानिद्दड्ढकम्मकक्खाए पट्टदेवीए वि केवलनाणुप्पत्ती जाया ॥ भावणाजलपक्खालिअकम्मकद्दमो नरिंदोऽवि केवलनाणी संजाओ ॥ ३९/८५-९० तेसि चउण्हं पि सासणदेवी मुणिवेसं अप्पेइ ॥ ३९/९१ तत्थासीणो समत्थलोयाण पडिबोहत्थं नियपुव्वभवचरियं इलापुत्तो उवइसइ ॥ ३९/९३-१०१ [७] धर्मभेदद्वारे साधुधर्मे स्थूलभद्रदृष्टान्तः ४४/१-२७५ विसयसुहं भुजमाणस्स कोसावेसागिहम्मि स्थूलभद्दस्स बारस वरिसा जाया ॥ ४४/६८ निववयणाउ थूलभद्दो असोगवणियाइ गंतुं नियमणे चिंतइ ॥ ४४/६९-८२ रन्ना विभूईए सिरिओ मंतिपए ठविओ ॥ ४४/८३ थूलभद्दो तत्तो गंतूण सिरिअज्जविजयसंभूयसूरिपासम्मि विहिपुव्वं पव्वज्जं लेइ ॥ ४४/८४ ___ 2010_02 Page #28 -------------------------------------------------------------------------- ________________ २७ थूलभद्दमुणी उक्कोसाए चित्तसालाए चउमासत्थं वच्चइ, उवसंता उक्कोसा पणमिय पूरओ पयंपेइ ॥ ४४/१०७-१३६ उकोसाए सिंहगुहावासिमुणी पडिबोहिओ ॥ ४४/१३८-१८४ उक्कोसाए रहिओऽवि पडिबोहिओ, सुगुरुपायमूले सो रहिओ पव्वज्जं गिण्हिऊण जहाविहीए विहरड़ ॥ ४४/१८५-२०७ थूलभद्दमुणिणा नेवालदेसे भद्दबाहुणो पासे वत्थुदुगेणूणाई दस पुव्वाई अहीयाई ॥ ४४/२१०-२३१ पाडलिपुत्ते नयरे भद्दबाहुसामी विहारकमजोगओ समायाओ, जक्खाइयाउ भगिणीउ थूलभद्दस्स तत्थागंतूण वंदिउं बिंति ॥ ४४/२३२-२५७ संघो निब्बंधेण उवरिमचउपुव्वाई भद्दबाहुसूरी थूलभदं वाएइ ॥ ४४/२५८-२६६ सिरिवीरतित्थम्मि सिरिथूलभद्दसामी चोद्दसपुव्वीण अंतिमो अट्ठमजुगप्पहाणो जाओ ॥ ४४/२६९ थूलभद्दमुणिणो अज्जमहागिरिसूरी अज्जसुहत्थी दो सीसा दसपुव्वधरा जाया ॥ ४४/२७० सिरिथूलभद्दसामी पालियदसविहसाहुवरधम्मो तइयभवसिद्धिगामी देवलोगम्मि संपत्तो ॥ ४४/२७१ थूलभद्दम्मि सुरलोयं गए वत्थुदुरोणाहियाइँ पुव्वाइं चउरो वुच्छिन्नाई, पुव्वाणं अणुओगो, वज्जरिसहनारायं संघयणं, सुहुममहापाणाणि य वुच्छिन्ना ॥ ४४/२७२-२७३ [७] धर्मभेदद्वारे गृहिधर्मे सुरदत्तश्राद्धदृष्टान्तः ४८/१-१७२ सुरदत्तसत्थवाहो नीससंतो विहिणा विलसियस्स चिंतेइ ॥ ४८/१९-२४ सुरदत्तो गयणम्मि पक्खिरायं व वच्चंतं अदूरेण समुत्तरतं मुणिमेगं पिक्खइ, काउस्सग्गेण ठियं मुणि पणमइ, झाणरओ पारियकाउस्सग्गो मुणी झाणं मुंचइ ॥ ४८/२५-३३ पव्वजाइसरूवे मुणिणा कहिए सुरदत्तो भणइ भयवं ! इमाइ करणेऽहं अखमो ॥ ४८/३३ तत्तो मुणिणा सम्मत्तमूलबारसवयभेयं विगयअइयारं गिहिधम्मं भणियं, तस्स सरूवं ॥ ४८/३५-९३ मुणिपासे सुरदत्तो सम्मं गिहिधम्मं गिण्हिऊण सोरीपुरम्मि चलिओ ॥ ४८/९६ सुरदत्तसत्थवाहो पाइ नयरीए चलिओ, संतुट्ठो धम्मं कुणइ ॥ ४८/१२४-१३९ सोहम्मसुराहिवो नियसहाए सुरदत्तं गिहिधम्मे निच्चलचित्तं पसंसेइ, तं पसंसं सोऊण दो वि सुरा पुरीइ चंपाए समागयं, सुरदत्तस्स दढचित्तं परिक्खंति ॥ ४८/१४०-१६४ सुरदत्तो अक्खंडाइँ दुवालस वयाइँ चिरकालं पालित्तु अच्चुए कप्पे बारसमे महड्डीओ देवो जाओ। ४८/१६५-१६७ 2010_02 Page #29 -------------------------------------------------------------------------- ________________ [८] सद्धर्मफलद्वारे जम्बुस्वाभिदृष्टान्तः सिलए २८ इम्म वीरजिणनाहो समोसढो, सेणियराया इंदु व्व महिड्डीए जिणवंदणट्ठाए चलिओ ॥ पसन्नचंद-वक्कलचिरिवुत्तंतो वक्कलचीरी पत्तेयबुद्धसाहू, पसन्नचंदस्स उप्पनं केवलनाणं ॥ सेणियराओ जिणरायं वंदिऊण पुच्छेड़, भयवं ! केवलनाणं कत्थ वुच्छेयं भविस्स ॥ रायगिहनयरे रिसहदत्तसुओ जंबु त्ति चरमकेवली हविस्सइ ॥ जंबुसामिस्स पुव्वभवकहणं, भवदत्त भवदेवाण वृत्तंत्तो भवदत्तो काले वच्चंते अणसणं करेऊण सोहमकप्पम्मि देवो उप्पन्नो, भवदेवो वि कयकालो सोहम्मे सुरिंदसमो देवो जाओ ॥ भवदत्तजीवो महाविदेहेसु अवयरियो, पिऊणा विच्छड्डेणं सागरदत्तो नाम कयं, सागरदत्तो वेग्गगओ अमयसायरसूरिसयासम्मि पवज्जं गिण्हेइ, कमसो सुयसागरपारगो जाओ ॥ भवदेवजीवो देवलोगाओ पुण्णे कालम्मि महाविदेहे सिवकुमरो जाओ, सिवकुमरो पियरएसेण विणा पवज्जंगंतु अणीसरो विमुक्कसावज्जो भावजइत्तं गिण्हइ, छट्ठस्स पारणे आयंबिलं करेइ ॥ सिवकुमरो मरिडं विज्जुमालिनामसुरो पंचमकप्पे उववन्नो || विज्जुमाली देवो बंभलोगाओ चविऊण धारिणिकुच्छिसिप्पाए मुत्तियमणिरिव उप्पन्नो, काऊण महूसवं सिट्ठी जंबु त्ति नाम ठविओ ॥ जंबुकुमरस्स सुहम्मसामिवयणाउ भववेरग्गं जायं, परचक्कभयोवक्कमेण जंबुकुमरो जाजीवं तिविहतिविहेण बंभयेरं गिन्हड़ ॥ पिउण समीहियपूरणत्थं अट्ठकन्नाओ सद्धि जंबुस्स विवाहो जाओ, सव्वालंकारभूसियसरीरो दइयाहिं ताहिं सहिओ वासागरम्मि संपत्तो ॥ भवचोरो रायगिहे जंबुस्स गेहम्मि संपत्तो, तस्स जंबू भाइनवपरिणीयाइ अट्ठ वि पियाओ पभाए परिचड़ऊण अममो हं पव्वज्जिस्सामि ॥ जंबू पभवस्स महुबिंदुगिद्धपुरिसदिट्टंतं कहइ, महुबिंदुकहाणयस्स परमत्थं ॥ जंबु पभवस्स कुबेरदत्तिट्ठतं कहइ, कुबेरदत्ता मुक्खतरुबीयं जिदिक्खं गिves, दुक्करतवनिरयाए तीए अवहिनाणं समुप्पन्नं, बालस्स पुरओ पढियं गाहातिगं अज्जा विवरिय अक्खड़, कुबेरदत्तो संवेगं पाविऊण पव्वइओ, कुबेरसेणावेसा गिहिधम्मं सम्मं पडिवज्जिऊण पालेड़ ॥ 2010_02 ५१ / १ - १४११ ५१/१-१५ ५१/१६-२१९ ५१ / २२० ५१/२२१-२३९ ५१/२४२-३२२ ५१/३२३-३४१ ५१/३४३-३८४ ५१/३८५ ५१/३८७-४४५ ५१ / ४६२-४७८ ५१/४८१-५१८ ५१/५२०-५३७ ५१/५४१-५७२ ५१/५७५-६६१ Page #30 -------------------------------------------------------------------------- ________________ २९ पभवो पुणो वि पभणइ - अजायपुत्तो तं नियपिउरिणस्स कह छुट्टसि, जंबूकुमरो महेसरदत्तो सत्थाहो उदाहरणं कहइ ॥ ५१/६६४-७१० अट्टहि भज्जार्हि जंबूपहुणा वि तत्थ अन्नुन्नं विहिपडिसेहकहाओ सोलस इमाओ कहिओ-करिस-हत्थिकलेवर-वानरइंगालदाहय-सियाल-विज्जाहर-संखधम-सिलाजउ-दो थेरीओआस-गामउडसुय-वडवा-मासाहसपक्खि-तिन्नि मित्तामाहणसुया-ललियंगकहाओ ॥ ५१/७११-१३४७ जंबुपहुणो सुदिढनिण्णयं विनाउं ताओ पियाउ पडिबोहं पत्ताओ ॥ ५१-१३४८ सिरिजंबुपहुणो अटुप्पियाओ पियराइं ससुरबंधवाओ वि तस्स पुरओ जंपति-इत्तो अहं पि पव्वज्जा ॥ ५१-१३४९ सुहम्मसामी परियणजुत्तस्स जंबुकुमारस्स सकरेण दिक्खं देइ, अन्नदिणे पियरे संपुच्छिऊण पभवो वि जंबूकुमरं पव्वज्जं गिण्हेइ ॥ ५१/१३५३-१३६३ अन्नदिणे जंबूपहुपमुहसीसेहिं परिवरिओ सुहम्मसामी चंपाए संपत्तो, कोणियराया सामंताईजणेहि परियरिओ वंदणत्थं पत्तो ॥ ५१/१३६५-१३८२ सिरिसुहम्मसामी तप्पुरओ धम्मकहं कहइ, तस्संते नरनाहो जंबुपहुं उद्दिसिउं पुच्छइ, गणनाहो जंबूपहुपुव्वजम्मवुत्तंतं अक्खइ, पुव्वभवकयतवेण एरिसमिमस्स रूवं सोहग्गं तेओ वि हु पाविओ, एसो एयाए अवसप्पिणीइ चरिमो केवलनाणी, चरमदेहो एयम्मि भवम्मि सिज्झिहइ ॥ ५१/१३८३-१३९२ एयम्मि जंबुनामे सिवं पत्ते मणपज्जवनाणं, परमावही, आहारगतणुलद्धी, पुलागलद्धी, जिणकप्यो, खवगसेढीए आरुहणं, उवरितणं संजमतियगं कत्थ वि मुणीण न होही ॥ ५१/१३९३-१३९५ सुहम्मगुरुणा सिरिवीरपयसेवा तीसं वरिसाइं विहिया, सुहम्मसामी वरिससयाऊ जाओ, नियठाणे सिरिजंबुपहुं गणहरपए ठावइ ॥ ५१/१३९७-१४०१ असीइ वरिसाइं पणमासपणदिणाई सव्वाउं पालिय जंबुणा नियठाणे गुणपभवं पभवं ठावेइ ॥ ५१/१४०२-१४०६ तत्तो वेभारनगम्मि सयमारुहिउं अणसणं विहिउं मासियसंलेहणयं काउं जंबू परमपयं गयं ॥ ५१/१४०७ पभवो वि दिणयरो इव जिणधम्मसेलसिहरे अणुदिणं उदयं पावंतो भुवणं पयडए ॥ ५१/१४०८ 2010_02 Page #31 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका ७-८ ८-१० ૧૧-૨૧ २२-२९ ३०-३३ गाथाक्रमाङ्कः પ્રકાશકીય સમ્યગ્દર્શન-જ્ઞાન-ચારિત્રરત્નત્રયરૂપ મોક્ષમાર્ગ ! સંપાદકીય विषयविशेषदिग्दर्शनम् विषयानुक्रमणिका विषयः अनुबन्धचतुष्टयम् ॥ धर्मविधेर्युत्पत्तिः ॥ धर्मविधेरुपदेशद्वाराणि ॥ [१] धर्मपरीक्षाद्वारम् श्रुतादिपरीक्षाशुद्ध एव धर्मो ज्ञेयः ॥ परीक्षितो धर्मः सफलो भवति ॥ धर्मपरीक्षाद्वारे प्रदेशिनृपदृष्टान्तः ॥ [२] धर्मलाभद्वारम् धर्मस्य लाभोऽनादेर्मोहनीयकर्मणः क्षयोपशमेन सञ्जायते ॥ यथाप्रवृत्तिकरण-अपूर्वकरण-अनिवृत्तिकरणस्वरूपम् ॥ कर्मग्रन्थिस्वरूपम् ॥ ग्रन्थिभेदं कृत्वा अनिवृत्तिनाम्ना तृतीयकरणेन जीवः सम्यक्त्वं प्राप्नोति ॥ ततश्च कर्मणां पल्योपमपृथक्त्वेऽपगते सति देशविरत्यादीन् प्राप्नोति ॥ अलब्धपूर्वं देशविरत्यादिरूपधर्म सम्यक्त्वसहितं सुदुर्लभं लब्ध्वा उदायनराजवत् विशुद्धबुद्धया धारयेत् ॥ धर्मलाभद्वारे उदायनराजदृष्टान्तः ॥ ww ७-१४ ८-११ 2010_02 For Private & Personal use only . Page #32 -------------------------------------------------------------------------- ________________ १८ [३] धर्मगुणद्वारम् १५-१७ सम्यक्त्वमहारत्ने भवदुःखदारिद्रयविद्रवे प्राप्ते नारकतिर्यग्गत्योयोनिरुद्धानि द्वाराणि ॥ १५ सम्यग्दृष्टेरपि नरकतिर्यक्षु अबद्धायुष एव जीवस्य सुरनरसिद्धिसुखानि स्वाधीनानि ॥ १६ कामदेवश्राद्धो श्रीवीरजिनाल्लब्धवरधर्मः सुरसुखानि भुक्त्वा महाविदेहक्षेत्रे सिद्धि यास्यति ॥ धर्मगुणद्वारे कामदेवश्राद्धदृष्टान्तः ॥ [४] धर्मदोषद्वारम् प्रथमकषायाश्चत्वारो यावज्जीवानुगामिनो नरकस्य हेतवः, तेषामुदये भव्या अपि सम्यक्त्वं मुञ्चन्ति ॥ द्वितीयतृतीयकषायानां संवत्सरचतुर्मासगामिनां तिर्यग्गमनुष्यगतिहेतुनामुदये देहिनो द्विविधामपि विरतिं वमन्ति ॥ सज्वलननाम्नां पक्षं यावदनुगामिनां देवगतिनिमित्तानामुदये व्रतातीचारो भवति, ते सम्यक्त्वादीन् न जन्ति ॥ कषायकलुषितः सम्यक्त्ववानपि कश्चित् कुगतिं गतः ॥ प्रथमकषायैश्च्युतः सम्यक्त्वादिधर्मपरिणामो नन्दमणिकारश्रेष्ठ अचिरात् तिर्यक्त्वं प्राप्तः ॥ धर्मदोषद्वारे नन्दमणिकारश्रेष्ठिदृष्टान्तः [५] सद्धर्मदायकद्वारम् पञ्चविधाचाररताः, षड्जीवनिकायरक्षणे युक्ताः, पञ्चसमिताः, त्रिगुप्ताः, गुणवन्तो गुरवः ॥ गुरूणां षट्त्रिंशद् गुणाः ॥ २३-२७ षट्त्रिंशद्गुणयुक्तगुरुणां पार्वे विशुद्धधर्मपरिणामशुद्धबुद्ध्या सम्यक्त्वादिधर्मो विधिना गृहिणा ग्रहीतव्यः ॥ ये गुरवोऽलोभाः प्रवहणवत् भवसागरे ते आत्मनि परस्मिश्च तारकाः, न लोभादिग्रहग्रस्ताः ॥ आर्यसुहस्तीनां गुरूणां गुरुप्रसादमाहात्म्यालब्धा सम्प्रतिभूपालेन निरुपमसौख्यानां रिञ्छोलिः ॥ सद्धर्मदायकद्वारे सम्प्रतिभूपदृष्टान्तः ॥ [६] धर्मदानयोग्यद्वारम् ३१-३३ अक्षुद्रादिगुणैर्युक्तो धर्मस्य योग्यो भवति ॥ धर्मरत्नयोग्यानामेकविंशतिगुणाः ॥ २२-३० २२ ३० AN 2010_02 Page #33 -------------------------------------------------------------------------- ________________ ३२ ३४-४८ योगस्य एष धर्मो गोदत्ततृणवत् परमपयसो हेतुः, स धर्मः पुनरयोग्यस्य सर्पोदरक्षिप्तक्षीरवत् विषमिव विषं भवति ॥ योग्यस्योपदेशमात्रेऽपि दृढधर्मता नृपपुत्रवङ्कचूल इव भवति ॥ धर्मदानयोग्यद्वारे वङ्कचूलदृष्टान्तः ॥ [७] धर्मभेदद्वारम् सम्यक्त्वादिरूपो धर्मश्चतुर्विधोऽथवा द्विविधो जिनवरैर्भणितः ॥ पात्रे द्विचत्वारिंशता भिक्षादौषैर्वजितं दानं शुद्धम् ॥ द्विचत्वारिंशद्भिक्षादोषाः ॥ अष्टादशदोषरहितं विमलं शीलम् ॥ अष्टादशदोषस्वरूपम् ॥ तपो निराशंसम् ॥ लेशेन तपसः स्वरूपम् ॥ शुद्धा भावनाः ॥ द्वादशभावनानां सङ्ग्रहः ॥ दानफलं दृष्टान्तेन दृढयति ॥ दानफलविषये मूलदेवदृष्टान्तः ॥ शीलफलं दृष्टान्तेन कथयति ॥ शीलफलविषये सुभद्रादृष्टान्तः ॥ तपोफलं दृष्टान्तेन दर्शयति ॥ तपोफलविषये विष्णुकुमारदृष्टान्तः ॥ भावनाफलं दृष्टान्तेन वर्णयति ॥ भावनाफलविषये इलापुत्रदृष्टान्तः ॥ साधुगार्हस्थ्यभेदाद् द्विविधधर्मस्वरूपम् ॥ साधुगृहिधर्मयोर्मूलमिव मूलं सम्यक्त्वम् ॥ सम्यक्त्वस्य स्वरूपम् ॥ देवतादीनां पञ्चानां स्वरूपम् ॥ दशविधसम्यक्त्वस्य स्वरूपम् ॥ अतिदुर्लभे सम्यक्त्वे सम्प्राप्ते भोगसङ्गमपहाय साधुधम॑ गृण्हीयात् ॥ दशविधसाधुधर्मभेदाः ॥ साधुधर्मविषये स्थूलभदृष्टान्तः ॥ यदि कथमपि यतिधर्मकरणाक्षमः परीषहैर्भग्नो गृहिधर्ममपि कुर्यात् ॥ द्वाविंशतिः परीषहाः ॥ ___ 2010_02 Page #34 -------------------------------------------------------------------------- ________________ ३३ ४६-४७ ४९-५१ ४९-५० गृहिधर्मभेदाः ॥ द्वादशधा सम्यक् सुविशुद्धं गृहिधर्म यो गृही पालयति स सुरदत्तश्राद्ध इव निरुपमसुरद्धि लभते ॥ गृहिधर्मे सुरदत्तश्राद्धदृष्टान्तः ॥ [८] सद्धर्मफलद्वारम् धर्मस्य फलं विरतिः, आश्रवाणां निरोधतो विरतिः, आश्रवेषु रुद्धेषु कर्मणामभिनवबन्धो न भवतीति सदृष्टान्तः कथनम् ॥ निरुद्धपापाश्रवप्रसराद् विशुद्धपरिणाममेरुमन्थानमथितभवजलधिरुपलब्धज्ञानरत्नः सदा जम्बूवत् सुखी भवति ॥ सद्धर्मफलद्वारे जम्बूदृष्टान्तः ॥ अष्टभिद्वारैः समयसमुद्रादमृतकलश इव भवदुःखसंतापहर: एष धर्मविधिरुद्धृतः ॥ मध्यस्थानामागमरुचीनां संवेगभावितमतीनामुपकारकृते एष धर्मविधिरुद्धृतः न पुनः सकषायचित्तानाम् ॥ धर्मविधिमाहात्म्यम् ॥ ग्रन्थकृद्भव्यसार्थमुद्दिश्य सदुपदेशरहस्यवैदुष्यम् ॥ ग्रन्थकारेण स्वोक्तस्य विशेषतात्पर्यम् ॥ 'श्रीप्रभसूरि'नाम्ना आचार्येण एतं धर्मविधिं समुपदिष्टं, एतद्धर्मविधिविधायिनां शाश्वतफलाप्तिः ॥ वृत्तिकारस्य प्रशस्तिः ॥ परिशिष्टानि [१] प्रथमं परिशिष्टम्-श्रीधर्मविधिप्रकरणे मूलगाथानामकाराद्यनुक्रमः ॥ [२] द्वितीयं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ उद्धरणानामकाराद्यनुक्रमः ॥ [३] तृतीयं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ तात्त्विकपद्यानामकाराद्यनुक्रमः ॥ [४] चतुर्थं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ सुक्तीनामकाराद्यनुक्रमः ॥ [५] पञ्चमं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ विशेषनाम्नामकाराद्यनुक्रमः ॥ [६] षष्ठं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ कथानामकाराद्यनुक्रमः ॥ [७] सप्तमं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ प्रशस्तीनामकाराद्यनुक्रमः ॥ ३६६-३६८ ३६९-३७० ३७१-३७२ ३७३-३७७ ३७८-३८० ३८१-३८८ ३८९ ३९० 2010_02 Page #35 -------------------------------------------------------------------------- ________________ उत्त. द.प्र. ध.र. न.त. पञ्चा. पिं.वि. बृ.स. यो.शा. प्र.र. सं.प्र. सं.सि. 2010_02 धर्मविधिप्रकरणे उद्धरणसङ्केतसूचिः उत्तराध्ययन दर्शनशुद्धिकरण धर्मरत्नप्रकरण नवतत्त्व पञ्चाशक पिंडविशुद्धि बृहत्सङ्ग्रहणी योगशास्त्र प्रशमरति संबोधप्रकरण संबोधसित्तरी Page #36 -------------------------------------------------------------------------- ________________ श्रीधर्मविधिप्रकरणम् ॥ 2010_02 Page #37 -------------------------------------------------------------------------- ________________ 2010_02 Page #38 -------------------------------------------------------------------------- ________________ ॥ ॐ नमः श्रीशङ्खेश्वरपार्श्वनाथाय ॥ न्यायाम्भोनिधिश्रीद्विजयानन्दसूरीश्वरशिष्यमहोपाध्याय श्रीविरविजयपादपद्येभ्यो नमः श्रीमदुदयसिंहसूरिविहितवृत्तिसंवलितम् ॥ श्रीमत् श्रीप्रभसूरिकृतधर्मविधिप्रकरणम् ॥ जयति जगदभयहेतुः, स श्रीवीरः पराक्रमाभ्यधिकः । यस्याद्भुतसरलतया, विततगुणः स्फुरति धर्म्मविधिः ||१|| हतजाड्यतमा रविव-द्विपुलमहा विश्वबोधकात्मानः । ददतामनुदिनमुदयं, नाभेयोऽन्येऽपि तीर्थेशाः ॥२॥ सा जीयाद् जनी गौः, सद्वर्णालङ्कृतिर्नवरसाढ्या । त्रिपदान्वितयापि यया, भुवनत्रयगोचरोऽव्यापि ॥३॥ श्रीगौतमादिगुरवो हंसा इव चरणरागसुगतिभृतः । कृतसन्मानसवासा, विशुद्धपक्षा मुदं दद्युः ॥४॥ शून्येन मादृशापि हि येषामेकस्वरूपिणां पुरतः । अधिकमलभ्यत गणना, नमोऽस्तु तेभ्यो निजगुरुभ्यः ॥५॥ स्तुत्वाऽभीष्टानेवं,“श्रीश्रीप्रभसूरिभिर्विरचितस्य । श्रीधर्म्मविधेर्वृत्ति, गुरूपदेशात् करिष्येऽहम् ||६|| कृत्यविधावनभिज्ञः, शिशुरिव गुरुकार्यवृत्तिकृतचित्तः । क्वचित् पदे स्खलितोऽपि, स्थाप्यः सद्भिर्न हास्योऽहम् ॥७॥ यच्चायुक्तार्थमहं, मुग्धमतिर्वच्मि किञ्चिदप्यत्र । पुत्रापराधवत्त - द्विबुधैर्मम सह्यतां सर्वम् ॥८॥ 2010_02 5 10 15 Page #39 -------------------------------------------------------------------------- ________________ 5 10 20 ४ 25 व्याख्या- धर्म्मविधिनाम प्रकरणं तत्र दुर्गतौ पतन्तं प्राणिगणं धारयतीति धर्म्मः, तस्य विधिः - कर्त्तव्यलक्षणोऽर्थस्तमहं समासेन - सङ्क्षेपेण वक्ष्ये भणिष्यामि, स्वपरहितार्थमिति क्रियाविशेषणं, तत्र स्वहितं पुण्यजनकत्वात् । परहितं चोपदेशात्मकत्वात् । किं कृत्वा वक्ष्यामीत्याह - नत्वा - प्रणम्य, कं 15 वर्द्धमानं वर्त्तमानतीर्थाधिपतिं किं विशिष्टं ? त्रिदशेन्द्रनरेन्द्रविहितबहुमानं तत्र त्रिदशाश्चतुर्विधदेवास्तेषामिन्द्राः - परमैश्वर्यभाजो नराः - मनुजास्तेषामिन्द्राश्चक्रवत्र्त्यादयस्तैर्विहितः प्रकटितो बहुमान:- पूजातिरेकोऽन्तरङ्गभक्तिप्रकर्षो वा यत्र स तथेति गाथार्थः ॥१॥ श्रीधर्मविधिप्रकरणम् , सज्जनमुदेऽत्र सूक्तं यच्चान्यद्दुष्टतुष्टये तदपि । द्वेधापि परोपकृते मम श्रमः सफल एवासौ ॥ ९ ॥ यद्याह परो वायस - दशनपरीक्षेव निरभिधेयमिदम् । अपि चाप्रयोजनं खलु, कण्टकशाखोपमर्द्दनवत् ॥१०॥ दश दाडिमानि पूपाः, षडिति वचोवत्तथा न सम्बद्धम् । इत्यादिहेतुनिवह-स्यासिद्धत्वप्रकटनाय ॥११॥ प्रेक्षावतां प्रवृत्त्यै, शास्त्रादावादिमङ्गलार्थं च । प्रकरणकारः प्रथमं, गाथामेकामिमामाह ॥ १२॥ नमिऊण वद्धमाणं, तियसिंदनरिंदविहियबहुमाणं । वुच्छं सपरहियत्थं, धम्मविहिमहं समासेण ॥१॥ 2010_02 अत्र च धर्म्मविधिमहं वक्ष्यामीत्येतदुक्तमभिधेयम्, स्वपरहितार्थमितिपदात् प्रयोजनं चापि सूत्रकृता । तच्च प्रयोजनं स्यात्, इह कर्तृश्रोतृभेदतो द्वेधा, पुनरेकैकं भवति, द्विभेदमपरं परं चेति ॥ १ ॥ कर्त्तुरपरं प्रयोजनं - मिह सत्त्वानुग्रहः परं मोक्षः । श्रोतुरपि शास्त्रतत्त्वा-वगमो मुक्तिश्च तत्करणात् ॥२॥ सम्बन्धश्च प्रकरण-मध्यगतो वाच्यवाचकाभिख्यः । इत्यभिधेयादियुते, बुद्धिमतां स्यात् प्रवृत्तिरिह ||३|| Page #40 -------------------------------------------------------------------------- ________________ प्रथमं धर्मपरीक्षाद्वारम् इष्टोऽत्र वर्द्धमानः, साक्षाद्धम्र्म्मोपदेशकत्वेन । तत्तस्य नमस्करणा-च्छास्त्रादौ मङ्गलं कथितम् ॥४॥ यदुक्तं धर्म्मविधिनाम प्रकरणमेतत्तदेवार्थतो व्युत्पादयन्नाह— कप्पियसमत्थवत्थु - प्पयाण दुल्ललियकप्पतरुकप्पो । सत्ताण सया धम्मो तस्स विही भन्नए एसो ॥२॥ ? व्याख्या - यो धर्म्मः सत्त्वानां देहिनां सदा सर्वकालं कल्पितसमस्तवस्तुप्रदाने मनोवाञ्छितार्थवितरणे दुर्ललितकल्पतरुकल्पः सदैव दानगुणकल्पवृक्षोपमः । एतेन धर्म्मस्यातिशयोक्तिरुक्ता । तस्य धर्मस्य विधिः कर्त्तव्यलक्षण एष वक्ष्यमाणो भण्यते कथ्यत इति गाथार्थः ॥२॥ अधुना तस्यैव धर्म्मविधेरुपदेशद्वाराण्याह इह धम्मस्स परिक्खा १, लाभो २ गुण ३ दोस ४ दायगा ५ जुग्गा ६ । कइभेया ७ फलसिद्धी ८, इय अट्ठ भणामि दाराई ॥३॥ व्याख्या - इहाऽस्मिन् धर्म्मविधिनाम्नि प्रकरणे, धर्म्मस्योक्तस्वरूपस्य परीक्षा -विवेचनं १ धर्म्मस्येति प्रत्येकमभिसम्बन्धाद्धर्म्मस्य लाभः - सम्प्राप्तिः २ तथागुणदोषदायका इति, तत्र धर्म्मस्य गुणा - अतिशयाः ३ धर्म्मस्य दोषा - नाशहेतवः ४ 15 धर्म्मस्य दायका - गुरव: ५ गुणाश्च दोषाश्च दायकाश्चेति द्वन्द्वः । धर्म्मस्य योग्या-अर्हाः ६ धर्मस्य कतिभेदा:- कियन्तः प्रकाराः ७ धर्म्मस्य फलसिद्धिः - फलावाप्तिः ८ इत्यमुना प्रकारेणाष्टौ द्वाराणि भणामि वच्मि इति गथार्थः ॥३॥ तत्र प्रथमं तावद्धर्म्मपरीक्षाद्वारमधिकृत्याह जह कणगंमि परिक्खा, कस-छेयण - ताव - ताडणेहिं सया । सुयसीलतवदयाहिं, तहेव धम्मंमि कायव्वा ॥४॥ व्याख्या–कषछेदनतापताडनैरिति तत्र कष:- सुर्वणपरीक्षापाषाणः छेदनंद्विधाकरणम् तापो-वह्नौ शोधनम् ताडनं - पत्रकुट्टनादि । पश्चाद् द्वन्द्वस्तैर्यथा कनके सुवर्णे परीक्षा विचारः ['सदा'] क्रियते । तथा श्रुतशीलतपोदयाभिः श्रुतम् - आचाराङ्गादि शीलं-ब्रह्मचर्यं तपो-ऽनशनादि दया-प्राणिरक्षा पश्चाद् द्वन्द्वस्ताभिः धर्मे श्रुतचारित्रलक्षणे 25 परीक्षा कर्तव्या इति गाथार्थ: ॥४॥ 2010_02 5 10 20 Page #41 -------------------------------------------------------------------------- ________________ श्रीधर्मविधिप्रकरणम् तथा श्रुतादिपरीक्षाशुद्ध एव धर्मो ज्ञेय इत्याहपुव्वावराविरुद्धं, सुत्तं सीलं च गुत्तिसंजुत्तं । जत्थ निरीहं च तवो, दया विसुद्धा य सो धम्मो ॥५॥ व्याख्या-पूर्वापराविरुद्धं पूर्वश्चापरश्च पूर्वापरौ, तौ च तावडं च पूर्वा5 परार्थौ ताभ्याम् अविरुद्धं-विरोधरहितं, शाकपार्थिवादिदर्शनादर्थशब्दलोप: सूत्रं-श्रुतं, शीलं च गुप्तिसंयुक्तं, गुप्तयो नवैता: "वसहि १ कह २ निसिज्जि ३ दिय ४-कुटुंतर ५ पुव्वकीलिय ६ पणीए ७ । अइमायाहार ८ विभूसणाइ ९ नव बंभचेरगुत्तीओ ॥१॥ [सं.प्र./गा.५७४] तथा तपश्च निरीहम्-इह परलोकादिसुखाकाङ्क्षादिरहितं । दया च विशुद्धा10 निष्कपटा, यत्र धर्मे स परीक्षाशुद्धो धर्म इति गाथार्थः ॥५॥ एवं परीक्षितो धर्मः सफलो भवतीति भव्यावबोधाय दृष्टान्तमाहजह केसिगुरुसमीवे, पएसिरन्ना परिक्खिओ धम्मो । जाओ कल्लाणकरो, धम्मत्थीणं तहन्नेसिं ॥६॥ व्याख्या-यथा इति दृष्टान्ते केशिगुरुसमीपे प्रदेशिनाम्ना राज्ञा परीक्षितो 15 धर्मस्तस्य कल्याणकर:-स्वर्गापवर्गादिसौख्यजनको जातः, तथाऽन्येषां धार्थिनां भवतीति गाथार्थः ॥६॥ भावार्थस्तु कथानकगम्यः । स चायम् इह अत्थि जंबुद्दीवो, भूधरसयसेविओ विजयकलिओ । गुरुवाहिणीसमिद्धो, पमाणपत्तो नरिंदु व्व ॥१॥ तत्थ त्थि भरहखित्तं, नाणाविहरयणमालियाकलियं । वटुंतकलामाणं, अट्ठमिचंदद्धसंठाणं ॥२॥ सयलविसयाभिरामा, वररयणसुवन्नरूवसोहिल्ला । रमणि व्व जणमणहरा, नयरी तत्थ त्थि सेयविया ॥३॥ तत्थ पएसी राया, राउ व्व जणाण हरियसंतावो । 25 नक्खत्ततेयहरणो, कलाकलावेण वुड्ढिगओ ॥४॥ 20 2010_02 Page #42 -------------------------------------------------------------------------- ________________ प्रथमं धर्मपरीक्षाद्वारम् नवरं सो नरनाहो, सोमसहावो वि बहुविगहुणेहिं । कुमयपयासणदोसा-संगमयं धरइ अणवरयं ॥५॥ सूरियकंता कंता, सूरियकंति व्व तस्स गयदोसा । उल्लासियकमला वि हु , जणेइ जा कुवलयाणंदं ॥६॥ सूरियकंतो पुत्तो, सूरियकंतु व्व तेसि सच्छाओ । जो सूरकरबलेणं, परं तवंतो वि सोमगुणो ॥७॥ सव्वत्थ पत्तरेहो, वन्नाधारो सुरूवगुणकलिओ। तस्सासि महामंती, चित्तो चित्त व्व चित्तहरो ॥८॥ अह अन्नया स रन्ना, सावत्थिपुरीइ रज्जकज्जेण । जियसत्तुनिवसमीवे, पट्ठविओ पडिसरीरं व ॥९॥ तत्थागओ स मंती, निवदिन्नावासउवरिभूमिट्ठिओ । पिच्छइ निग्गच्छंतं, नयरजणं बाहिरुज्जाणे ॥१०॥ तो पभणइ नियपुरिसं, कत्थ जणो जाइ एस इय मुणसु । अह सो वि तं सरूवं, नाऊणं मंतिणो कहइ ॥११॥ देव ! इह अत्थि पत्तो, उज्जाणे पासनाहसंताणी । केसीनामगणहरो, संपुन्नदुवालसंगधरो ॥१२॥ जो चउनाणपहाए , हरइ तमो दिणयरु व्व लोयाणं । तस्सेस वंदणत्थं, जाइ जणो भत्तिभरियंगो ॥१३॥ तत्तो चित्तो पत्तो, सपरियणो तत्थ केसिगुरुपासे । सेलु व्व थद्धदेहो, जा चिट्ठइ तं पलोयंतो ॥१४॥ अह तस्स गुरू बोहं, णाणेण वियाणिऊण तं चित्ते । चित्तं तो भणइ इम, भो चित्तअमच्च ! आगच्छ ॥१५॥ सुणसु तुमं नियपहुणा, पट्ठविओ इत्थ अमुगकज्जेणं । तस्सेवं अज्ज कओ, रयणीए निन्नओ रन्ना ॥१६॥ तं सोउं सो सचिवो, चिंतइ हिययम्मि विम्हिओ एवं । निसुअं पि मज्झ नामं, मुणइ इमो इत्थ न हु चुज्जं ॥१७।। 15 20 25 2010_02 Page #43 -------------------------------------------------------------------------- ________________ श्रीधर्मविधिप्रकरणम् जं पुण मंतरहस्सं, नायं एएण तं महाचित्तं ।। ता एस न पासंडी, किं पुण मुत्तु व्व परमत्थो ॥१८॥ इय चिंतिऊण मंती, मुणिपाए पणमिऊण उवविट्ठो । अह केसिगुरू धम्मं, तं उद्दिसिउं कहइ एवं ॥१९॥ "जीवा भवारहट्टे, दिढनिम्मियकम्मरासिपडिबद्धा । कह वि न लहंति मुक्खं, तत्थ भमंता बइल्लु व्व ॥२०॥ तत्थ वि य जे पमत्ता, भमंति ते भंजिऊण गुणमालं । निवडंति नरयकूवे, सहति अइतिव्वदुक्खाइं ॥२१॥ जे पुण अपमत्ता ते, गुरुदेसणवुट्ठिमोइया संता । पावंति बंधरहिया, सुगइ सव्वंगसुक्खकरं ॥२२॥ ता मुत्तुण पमायं, बुद्धीए पेहिऊण परमत्थं ।। चइऊण य कुग्गाहं, करेसु भो उज्जमं धम्मे" ॥२३॥ इय सुगुरुसुद्धदेसण-ससिकिरणुल्लसियधम्मकल्लोलो। जलहि व्व चित्तमंती, केसिगुरुं नमिय पुच्छेइ ॥२४॥ पहु ! मह कहेसु सव्वं, किं सुहमसुहं चिणेइ इह जीवो । कम्मं तज्जणिओ वा, हवेइ धम्मो अहम्मो वा ॥२५॥ किं वा नरयाइदुहं, दंसिय भे सिज्जए जणो मूढो । सग्गापवग्गसंगम-सुहेण मोहिज्जए अहवा ॥२६॥ "अह केसिगणहरिंदो, जंपइ को इत्थ सचिव ! संदेहो । जीवो बंधइ कम्म, धम्माधम्मा य तज्जणिया ॥२७॥ कीरइ जओ जिएणं, मिच्छत्ताइहिं चउगइगएणं । तेणिह भन्नइ कम्मं, अणाइयं तं पवाहेण ॥२८॥ ईसरदरिबियाणं, पंडियमुक्खाण रायरंकाणं । इच्चाइअंतरेहि, तं जाण सुहासुहं कम्मं ॥२९॥ सुहकम्मेणं धम्मो, तव्विवरीओ य असुहकम्मेण । तब्भावेणं जीवा, पावंति सुहासुहं ठाणं" ॥३०॥ 15 20 25 2010_02 Page #44 -------------------------------------------------------------------------- ________________ प्रथमं धर्मपरीक्षाद्वारम् तो तत्थ चित्तमंती, सम्मं अंगीकरेइ जिणधम्मं । किं रंको रयणनिहिं, पावेऊणं न गिण्हइ ? ॥३१॥ पडिवज्जइ य दुवालस-भेयं सम्मत्तमूलगिहिधम्म । निच्चं पि गुरुसगासे, गयागई सो पकुव्वंतो ॥३२॥ अह लद्धधम्मरयण-प्पईवपडिहणियमिच्छतमपसरो । सुकयत्थं अप्पाणं, मन्नंतो सो वि चिंतेइ ॥३३॥ "कुग्गाहवाहिविहरिय-देहेण मए इमो सुविज्जु व्व । धम्मोवएसओसहि-निही गुरू अज्ज संपत्तो ॥३४॥ तो नियपहुं पि कुग्गह-रोगाओ मोयएमि जइ कह वि । तो मज्झ अमच्चतं, मित्तत्तं वा हवइ सहले ॥३५॥ सो चेव परममित्तं, भवंधकूवाओ जो समुद्धरइ । भिच्चेण वि किं तेणं, जो पहुदुक्खं उविक्खेइ" ॥३६॥ इय चिंतिय केसिगुरुं, पभणइ भयवं ! भवन्नवाओ अहं । तुब्भेहिं समुद्धरिओ, जिणसासणपोयखिवणेण ॥३७॥ इन्हि कुणह पसायं, सेयवियाए विहारकरणेणं । जं अन्नाण विबोहे, तुम्हाणं पि हु हवइ लाभो ॥३८॥ तत्थ य पएसिराया, नत्थियवाई वि संगमे तुम्ह । पडिबुज्झिस्सइ सम्मं, रविउदए कमलकोसु व्व ॥३९॥ तत्थ य तुम्हागमणे, जिणधम्मनिवस्स होइसइ आणा । संभावयामि एवं, जं लद्धी एरिसा तुम्ह ॥४०॥ अह केसिगुरू जंपइ, भो भद्दय वट्टमाणजोगेण । विहरिस्सामो तत्थ वि, जं मुणिणो ठंति नेगस्थ ॥४१॥ इय गुरुमब्भत्थेउं, स सिद्धकज्जो गओ सठाणम्मि । आहवणत्थं मुत्तुं , चित्तो चित्तं च गुरुपासे ॥४२॥ अह नाणेण वियाणिय, पडिबोहं तत्थ बहुयलोयाणं । संजमदिसिजत्ताए , मुणीण राया सयं चलिओ ॥४३॥ 15 20 25 2010_02 Page #45 -------------------------------------------------------------------------- ________________ श्रीधर्मविधिप्रकरणम् जो परिवारपरिगओ, पडिठाणं संथुणिज्जइ जणेणं । लुडइ सव्वस्सहरे, धम्मपमायाइए चरडे ॥४४॥ उट्ठवइ मोहमच्छर-पमुहे वावारिणो महादुढे । संट्ठावइ तट्ठाणे, विवेयपसमाइए सुहए ॥४५॥ सव्वत्थ वि लोआणं, अप्पइ धम्मुज्जमाइपुररक्खे । पयडेइ धम्ममग्गे, बहुविहसंदेहदुग्गम्मे ॥४६।। अह सो सिरिकेसिगुरू, सेयवियाए कमेण संपत्तो । धम्मु व्व मुत्तिमंतो, ठिओ य आसन्नउज्जाणे ॥४७॥ भणिया य संति तत्थ य, सचिवेणुज्जाणपालया पुव्वं । जे केवि इंति मुणिणो, सेयंबरधारिणो इत्थ ॥४८॥ लुंचियसिरमुहकमला, मलमइला दंडकंबलधरा य । ते उज्जाणे एयम्मि, आगया मह कहेयव्वा ॥४९॥ तत्तो आगयमित्ते, कहियसरूवे मुणीसरे दटुं । उज्जाणपालया ते, गंतुं साहिति सचिवस्स ॥५०॥ गुरुआगमणेण तओ, हरिसुक्करिसेण पुरिओ अहियं । चित्तो मंती हियए , घणागमेणं कलावि व्व ॥५१॥ ठाणट्ठिओ वि पणमइ, गुरुपाए अंतरंगभत्तीए । गच्छइ य न वंदेउं, भएण पहुणो पएसिस्स ॥५२॥ चिंतइ य मज्झ सामी, जइ जाणिस्सइ समागए गुरुणो । ता एस मिच्छदिट्ठी, करिस्सई किं पि हु अवन्नं ॥५३॥ तो पढममेव एयं, गुरुपासे नेमि केण वि मिसेण । पडिबुद्धे एयम्मि य, चिटुंतु असंकिया गुरुणो ॥५४।। अह तत्थ उवायं चि-तिऊण सो आसवाहियामिसओ । गुरुउज्जाणतडिट्ठिय-वहियालि नेइ तं निवई ॥५५॥ अह वाहवाहियाए, तत्थ पएसी निवो परिस्संतो । नीओ तं उज्जाणं, विस्सामकए अमच्चेण ॥५६॥ 20 2010_02 Page #46 -------------------------------------------------------------------------- ________________ 10 प्रथमं धर्मपरीक्षाद्वारम् सेयजलाविलगत्तो, तरुवरछायाइ वीसमंतो सो । अप्पाणममयसित्तं, व मन्नमाणो ठिओ जाव ॥५७॥ ता निसुणइ सवणेहिं, निवो झुणिं तत्थ महुरगंभीरं । भणइ य मंतिं किं इत्थ, अत्थि य हत्थी समयकलिओ ? ॥५८॥ मंती पभणइ सामिय, नाहं जाणेमि किंतु आरामे । पिक्खामो तो राया, गच्छइ से मज्झभागम्मि ॥५९॥ अह तत्थ य के एए , दंसणिणो किं कहति एरिसया ? । इय कोउगेण पत्तो, मंताकिट्ठ व्व नयरिजणो ॥६०॥ तत्पुरओ केसिगुरू, गंभीरसरेण गुलगुलायंतो । उवएसदाणरसिओ, चिट्ठइ मयमत्तहत्थि व्व ॥६१॥ पुरओ य संचलंतो, स भूवई पिक्खिऊण तं केसि । पभणेइ चित्तमंति, किं मुडो आरडइ एसो ? ॥६२॥ कइया एसो इह आ-गओ य पासंडियाहमो चोरो । मा सचिव अम्ह देसं, मुसिस्सई अन्नदेसं व ॥६३॥ लभ्रूण अंगुलिमिमो, बाहुं पि गिलिस्सई खणद्धेण । ता निस्सारसु दुटुं, नियठाणाओ विसहरं व ॥६४॥ इय नरवइआणाए, मंती गंतूण कइवयपयाई । चलिऊण भणइ सामिय, इत्थत्थे अस्थि विन्नत्ती ॥६५॥ निस्सारिओ वि एवं, एसो गंतूण अन्नदेसेसु । इय जणसभासु पयडं, अक्खिस्सई विमुहभट्ट व्व ॥६६॥ सेयवियानयरीसो, पएसिराया न याणई किं पि । जं नीसारइ सगुणे वि, जलहिवेलु व्व रयणाई ॥६७॥ ता देव ! एस वायम्मि, जंपिओ तुज्झ वयणसरविद्धो । सयमेव पलाइस्सइ, संगामे भग्गदप्पु व्व ॥६८॥ देव ! तए सह वुत्तुं , न खमो वाईसरो वि को एसो ? । 25 उदियम्मि सिसिरकिरणे, तारयनियराण का जुन्हा ? ॥६९॥ 15 2010_02 Page #47 -------------------------------------------------------------------------- ________________ 10 श्रीधर्मविधिप्रकरणम् इय मंतिवयणमंतेहिँ उंजिओ मुक्ककोवविसलहरो । विसहरदट्ठ व्व निवो, सचेयणो झत्ति संजाओ ॥७०॥ तो पत्तो गुरुपासे, पभणइ मुणिवर ! कया तुमं पत्तो ? । गुरुणा भणियं नरवर !, अज्ज अहं आगओ इत्थ ॥७१॥ अह सचिवो भणइ निवं, सामिय ! आसणमलंकरेऊण । एएण समं गुटुिं, करेइ निउणाहिं जुत्तीहिं ॥७२॥ अह आसणे निसन्नो, राया कमलम्मि रायहंसु व्व। दिट्ठाइ केसिमुत्तीइ रंजिओ भणइ हसिऊण ॥७३॥ मुणिवर ! किं विज्जाए , मंतेणं धुत्तविलसिएणं वा । वाणारसीठगेण व, विमोहिओ इत्तिओ लोओ ॥७४॥ तो भणइ मुणी नरवर, एस जणो एइ धम्मसवणकए । किमणेण मोहिएणं, भिक्खाजीवीण अम्हाण ॥७५।। "अह आह निवो मुणिवर !, मुत्तीए रायपुत्ततुल्लाए । भिक्खावित्तीइ कहं, पारद्धा जीविया अहमा ? ॥७६।। कीवा काउरिसनरा, अहवा ववसायअक्खमा के वि । गिण्हंति जीवियाए , पासंडं न उण तुह सरिसा ॥७७।। ता एयं पासंडं, मुंच तुमं होसु मज्झ मंडलिओ । काऊण करे कुंतं, आरुहसु तुरंगमं जच्चं ॥७८॥ देमि अहं तुह देसं, तत्थ य भुंजसु मणोरमे भोगे । गिण्हसु नियजम्मफलं, निसुणियमेयं पि किं न तए ॥७९॥ तपांसि यातनाः सर्वाः, संयमो भोगवञ्चना । क्रियाकल्पश्च सर्वोऽपि, बालक्रीडेव लक्ष्यते ॥८०॥ ता किं करेसि कटुं, निष्फलमेयं वियारसु मणेण । इह नत्थि ताव जीवो, जो परलोए फलं लहइ ॥८१॥ जीवस्स असंतस्स य, अजायपुत्तस्स नामकरणं व । के वि इह मूढमइणो, सुकयं दुकयं च कप्पंति ॥८२॥ 15 25 2010_02 Page #48 -------------------------------------------------------------------------- ________________ प्रथमं धर्मपरीक्षाद्वारम् अवियारिऊण एयं, मुणिवर न कहेमि तुज्झ सुणसु जओ । माया सुसाविया मह, नत्थियवाई पिया य पुणो ॥ ८३ ॥ मायाइ अहं भणिओ, कायव्वा वच्छ ! जीवदया तुमए । जीवाण रक्खणे जं, सग्गो नरओ य हणणेण ॥८४॥ एयं जणणीवयणं, पमाणियं माउवच्छलत्तेण । तो हं जाओ जणणीइ वल्लहो जीवियाओ वि ॥८५॥ पिउणा वि अहं भणिओ, सजणणिवयणेसु मा किं व कूणसु । नत्थ जिओ कस्स दया, ता वट्टसु तं जहिच्छाए ॥८६॥ अह तं पिउणो वयणं पि, मन्नियं ताय वच्छलत्तेण । तो हं जाओ पिउणो, वि वल्लहो जीवियाओ वि ॥८७॥ अह पज्जंते जणणी, भणिया जइ तुज्झ अंब ! धम्माओ । सग्गो हवेइ ता मह - कहिज्ज जं तं चिय करेमि ॥८८॥ ता जणणीई मुयाए, आगंतुं साहियं न मे किं पि । तो निच्छियं मए इह, धम्माओ नत्थि सग्गु त्ति ॥८९॥ एवं पिया विभणिओ, पज्जंते ताय जइ तुमं नरए । पावेण दुही हुज्जा, कहिज्ज ता तं चएमि जओ ॥९०॥ अह जणएण मुएणं, इट्ठस्स वि साहियं न मे किंपि । तं निच्छयं मए इह, पावाओ नत्थि नरगु त्ति ॥९१॥ जीवं च के विमूढा, कत्थ वि अक्खंति देहमज्झमि । तो तस्सावि परिक्खा, मुणिवर एवं मए विहिया ॥९२॥ एगो चोरो गहिऊण, कारिओ तिलपमाणखंडाई | तह विन दिट्ठो मुणिवर !, जीवो आगासकुसुमं व ॥९३॥ एगो पुण जीवंतो, तोलाविय दाविडं गलंगुट्टं । माराविऊण सहसा, तहेव तोलाविओ निउणं ॥९४|| जं माणो जीवंतो, जाओ सो मारिओ वि तं माणो । तत्थ मए जीवकयं, दिट्ठे हीणाहियत्तं नो ॥९५॥ 2010_02 १३ 5 10 15 20 25 Page #49 -------------------------------------------------------------------------- ________________ १४ 10 श्रीधर्मविधिप्रकरणम् अन्नो य कुंभियाए, खिविओ ढक्काविऊण तद्दारं । साराविऊण लक्खं, नीरंधत्तं च तत्थ कयं ॥१६॥ अह सो तत्थ विवन्नो, पडिया बहुया किमीय तद्देहे । न उणो पवेसनिग्गम-दारं जीवाण संजायं ॥९७॥ उग्घाडियम्मि दारे, तद्देहं किमिकुलाउलं दटुं । तो भूयाणऽइरित्तो, जीवो नत्थि त्ति निन्नीयं ॥९८।। एवं विविहपरिक्खा-करणेण परिक्खिऊण सव्वं पि । जाओ नत्थियवाई, न पुणो अवियारिऊणाहं ॥९९॥ ता भो तुमं पि मुणिवर !, एयं सव्वं करेसु मह भणियं । दुग्गइसग्गाभावे, सयलं तुह निष्फलं कटुं" ॥१००॥ "अह जंपइ केसिगुरू, नरिंद ! तुह निसुणिय मए वयणं । संपइ एग्गमणो, मह वयणं चिंतसु तुमं पि ॥१०१॥ नरनाह ! जीवियाए , न वयं अंगीकयं मए एयं । किं तु वियारियरयणं, व गिण्हियं मुक्खलाभकए ॥१०२॥ त च्चिय पुरिसा धन्ना, सहला तेसिं च जम्मववसाया । जे जिणधम्मतरंडं, लहंति पडिया भवसमुद्दे ॥१०३॥ इहलोइयसुक्खेण य, कीवा वा मुझंति न उण सप्पुरिसा । जं कोलियलालाए, बज्जइ मसगो न उण हत्थी ॥१०४॥ जं च निरिक्खिय तुमए, जीवो नत्थि त्ति निच्छियं हियए । पियराण अकहणाओ य, सग्गनरयावि तं सुणसु ॥१०५।। सोऊण अरणिकट्टे, अग्गि तं को वि खंडसो कुणइ । न वि पिक्खइ तम्मज्झे, जलणं निउणं पि पिक्खंतो ॥१०६॥ दीसंति न जं अत्था, नरवर संतो वि मुत्तिमंतो वि । ता कह जिओ अमुत्तो, पच्चक्खो नाणरहियाणं ॥१०७।। नवरं विसिट्ठनाणो-वओगओ सो वि दीसए जीवो । महणाओ जलणो इव, अरणीकट्ठम्मि नरनाह ! ॥१०८॥ 15 25 2010_02 Page #50 -------------------------------------------------------------------------- ________________ प्रथमं धर्मपरीक्षाद्वारम् को वि मणुस्सो नरवर !, भरिउं पवणस्स तोलए वथि । रित्ती काउं तं चिय, पुणो वि सो तोलइ तहेव ॥ १०९ ॥ तो एगमेव माणं, हवेइ नरनाह तोलणदुगे वि । हीणाहियत्ततुलणा, पवणकया का वि नो तत्थ ॥११०॥ जं तोलणे विसेसो, पवणस्स वि फरिसणेण गम्मस्स । न वि दीसइ ता कह सो, हवेइ जीवे अमुत्तम्मि ॥ १११ ॥ नरवर ! कुंभीमज्झे पविसेउं संखवायगो को वि । नीरंधं तद्दारं, बंधाविय वायए संखं ॥ ११२ ॥ पयडा । बहिया सुम्मइ सद्दो, सो अच्छिद्दे वि निग्गओ कहणु । इत्तो वि जिओ सुहमो, कह तत्थ गमागमं न कुणे ॥ ११३ ॥ तम्हा नियसंवेयण-अणुभवपच्चक्खगोयरो जीवो । सव्वेसि पि हु देहीण, चिट्ठए भूयअइरित्तो ॥ ११४॥ सो चेयणपुव्वगई, चिट्ठालिंगेहिं इत्थ नायव्वो । नरवर ! समीरणो इव, पडागचलणाइचिंधेहिं ॥११५॥ जीवे य विज्जमाणे, परभवगामिम्मि य नरवर धमाधम्मप्पभवा, विन्नेया सग्गनरया वि ॥ ११६ ॥ जं तुह मायासग्गा - उ नागया तत्थ कारणं एयं । सग्गे निसग्गरम्मे, देवा सुक्खेण विलसति ॥११७॥ अणहीणमणुयकज्जा, अक्खित्ता दिव्वपिक्खणाईहिं । असमत्तकज्जनिरता - वसंवया पेमपासस्स ॥ ११८ ॥ न कया वि इंति देवा, जिणंदकल्लाणयाइ मुत्तूण | जं तिरियलोग दुग्गंध - संगमो हवइ जं भणियं ॥ ११९ ॥ चत्तारि पंच जोयण - सवाई गंधो य मणुयलोगस्स । उड्डुं वच्चइ जेणं, न हु देवा तेण आवंति ॥ १२०॥ [ बृ.सं./गा.१९४] जिणपणकल्लाणेसुं, तहेव महरिसितवाणुभावाओ । जम्मंतरनेहेण य, आगच्छंती सुरा इहई ॥१२१॥ 2010_02 १५ 5 10 15 20 25 Page #51 -------------------------------------------------------------------------- ________________ 10 श्रीधर्मविधिप्रकरणम् जह उब्भडसिंगारो, कयदिव्वविलेवणो नरो कोइ । नो जाइ असुइठाणे, तह इत्थ न इंति देवा वि ॥१२२।। पत्तो न तुह पिया पुण, वेयंतो नरयवेयणं दुसहं । परमाहम्मियधरिओ, न लहइ जं इत्थ आगंतु ॥१२३॥ नरवर ! नरए घोरे, नेरइया निच्चकालदुक्खत्ता । न लहंति सुक्खलेसं पि, पुव्वकम्माणुभावेण ॥१२४॥ छेयणभेयणकत्तण-कुंभीपागाइवेयणक्वंता । हडिखित्तमणुस्सा इव, गंतुं न लहंति अन्नत्थ ॥१२५॥ जह कोई सावराहो, धरिओ आरक्खिएहिँ निग्गहिउं । न लहइ सयणे दटुं, तह नेइओ इहागंतुं ॥१२६॥ ता एयं नाऊणं, नरवर ! जीवाण सग्गनरयठिई । धम्माधम्मखएणं, मुक्खं पि मुणेसु मा मुज्झ" ॥१२७॥ इय आयन्निय राया, फुरंतरोमंचकंचुइज्जतो । मउलीकयकरकमलो, भत्तीए विन्नवेइ गुरुं ॥१२८।। "भयवं ! मोहपिसाओ, अज्जेव महाबलो वि मह नट्ठो । मंतेण मंतियस्स व, वाणीए ताडिओ तुज्झ ॥१२९॥ पहु अब्भंतरनयणाई, मज्झ अन्नाणतिमिरभरियाई । उग्घाडियाइँ देसण-पीऊसंजणसलागाए ॥१३०॥ नायं च संपयं पहु, जिणधम्माओ परो न धम्मु त्ति । तेयनिही जह नन्नो, आइच्चाओ जए पयडो ॥१३१॥ नवरं नत्थियवाइ-त्तणमम्हाणं कमेण संपत्तं । ता कह मुंचामि अह, सामिय लज्जिज्जइ जणे वि ॥१३२॥ एसो पिऊणा कूवो, खणाविओ इय मईइ तस्सेव । खारं पि जलं केई, पिबंति मूढा न सविवेया" ॥१३३॥ एयम्मि य पत्थावे, जइ जिणधम्मं पवज्जसे न तुमं । ता लोहभारवाहग-नरु व्व परितप्पसे पच्छा ॥१३४॥ 20 25 2010_02 Page #52 -------------------------------------------------------------------------- ________________ १७ 10 प्रथमं धर्मपरीक्षाद्वारम् आह निवो को भयवं, स लोहभारव्वहो नरो कहसु । अह अक्खइ केसिगुरू, नरवर ! निसुणेसु उवउत्तो ॥१३५॥ "नयरीइ कोसलाए, पुरिसा चत्तारि निद्धणा धणियं । समदुक्खदुक्खिया इव, कुणंति मित्तत्तमन्नुन्नं ॥१३६॥ तत्तो दव्वोवज्जणकज्जे, देसंतरम्मि ते चलिया । वच्चंतेहिं कत्थ वि, दिवो लोहागरो गरुओ ॥१३७।। तो चिंतियमेएहिं, लोहं घित्तूण अन्नदेसेसु । गच्छामो जं अग्धं, लहिस्सई वरिसयालम्मि ॥१३८॥ तो नियनियसीसेहिं, वहिउं सक्कंति जित्तियं लोहं । लोहेण तित्तियं ते, गंतुं चलिया भरुक्कंता ॥१३९॥ रुप्पागरम्मि पत्ता, रुप्पं गिन्हति विक्किणियलोहं । इक्को पुण तं लोहं, न छड्डए धरियमइमोहो ॥१४०॥ इयरेहिँ गाहिओ सो, भणेइ अणवट्ठिया अहो तुब्भे । न चइस्सामि अहं पुण, चिरपरिवूढं इमं लोहं ॥१४१॥ पुरओ गएहिं पत्तो, कत्थ वि कणयागरो तओ रुप्पं । विक्कीय लिंति कणयं, तिन्नि चउत्थो य उवहसइ ॥१४२॥ भो भोऽणवट्ठियमणा, तुब्भे अन्नुन्नगाहिणो चवला । कीस मुहा परितप्पह ? बालयकीलं कुणंत व्व ॥१४३॥ कुगुरूवएसमिव तं, अवमन्निय अग्गओ गया जाव । ता आसन्नो निसुओ, कत्थ वि रयणागरो तेहिं ॥१४४॥ तत्थ य निवआइटो, होइ दसंसो नराण खणगाणं । सेसे पुण नवभागे, रायनिउत्ता नरा लिंति ॥१४५॥ इय नाउं तं कणयं, विक्किणिउं संबलं च काऊणं । तत्थागरम्मि गंतुं, रयणाई खणिउमारद्धा ॥१४६।। भणिओ य लोहवाही, मित्तत्ताओ अणेगजुत्तीहिं । रयणाइँ गिन्ह अज्ज वि, वयराण न पडियं किं पि ॥१४७॥ 15 20 25 2010_02 Page #53 -------------------------------------------------------------------------- ________________ श्रीधर्मविधिप्रकरणम् इहरा घरमणुपत्तो, झूरसि दारिद्ददूमिओ बहुयं ।। इय भणिओ वि न मन्नइ, अउन्नयाणं केओ बुद्धी ॥१४८॥ भणइ न अपइट्ठो हं, तुब्भे इव नवनवेसु चलचित्तो । किं पि न मुंचामि न वा, गिन्हामि विणा इमं लोहं ॥१४९॥ तुब्भे धूलिमिलिया, पलोभिणो इत्थ अच्छह मरंता । उस्सीसयकयलोहो, सुहसुत्तो हं तु पिक्खिस्सं ॥१५०॥ अह गहिले इव तम्मि य, तडिट्ठिए लहिय लक्खमुल्लाइं । रयणाई पंच पंच य, तिन्नि वि मंतयंति इमं ॥१५१॥ किं ताइ सिरीइ सुपीवराइ, जा होइ अन्नदेसम्मि । जा न वि मित्तेहिं समं, जं च अमित्ता न पिक्खंति ॥१५२॥ ता जामो नियदेसं, इय मंतिय आगया निए ठाणे । इयरो वि तेहिँ सद्धि, खरु व्व अइभारिओ पत्तो ॥१५३॥ अह ते तिन्नि वि रयणाणि, बहुयदव्वेण विक्कणेऊण । कारंति वरघराई, भुंजंति मणुन्नमाहारं ॥१५४॥ पहिरंति दिव्वदूसे, परिणंति सुरूवइब्भकन्नाओ । विलसंति जहिच्छाए, भमंति तह सयणपरियरिया ॥१५५।। सो लोहभारवाही, लोहं विक्किणिय तेण मुल्लेण । मग्गव्वयाउ लुट्टो, भोयणचिंतादेहे पडिओ ॥१५६।। रंकु व्व भोयणत्थी, मुणि व्व घरघरिणिबंधणविमुक्को । जीवो इव एगागी, भमेइ सव्वत्थ सो मूढो ॥१५७। तेसिं च रिद्धिनिवहं, पिक्खंतो सुरवराण संकासं । पच्छत्तावेण बहुं , परितप्पइ जरियदेहु व्व ॥१५८।। एवं सो तप्पंतो, लंघतो उयरपूरणाभावे । मग्गेइ दीणवयणो, तप्पासे धन्नकवलं पि ॥१५९॥ 15 १. कुणउ प्रत्यन्तरे । 2010_02 Page #54 -------------------------------------------------------------------------- ________________ 5 10 प्रथमं धर्मपरीक्षाद्वारम् ता लोहभारतुल्लं, अन्नाणत्तं चइत्तु नरनाह ! । सयलसुहकारणाई, गिन्हसु नाणाइरयणाई ॥१६०॥ इय संलत्तो गुरुणा, नत्थियवाइत्तकुग्गहं मुत्तुं । संवेगसुद्धहियओ, राया विन्नत्तियं कुणइ ॥१६१॥ "भयवं ! इत्तियकालं, विवेगविगलेण तत्तरहिएण । पसुणा इव किं पि मए, किच्चाकिच्चं न विन्नायं ॥१६२॥ ता काऊण पसायं, पहियं पि व सुकयसंबलविमुक्कं । भीमभवरन्नपडियं, मं दावसु निव्वुइपहम्मि" ॥१६३॥ "तो भणइ गुरू नरवर ! जीवो सव्वो वि अहिलसइ सुक्खं । तं कह विणा सुधम्मं, पडु व्व सुत्तं विणा न भवे ॥१६४॥ जुत्ताजुत्तपरिक्खा-विरहे मिच्छत्तमोहिओ जीवो । धत्तूरिउ व्व कणयं, सव्वत्थ वि मन्नए धम्मं ॥१६५॥ तम्हा निव ! मुक्खकए, धम्मपरिक्खा सया वि कायव्वा । सा पुण जिणिंदधम्म, मुत्तूण हवेइ नन्नत्थ ॥१६६॥ जिणधम्मे पुण मूलं, अरिहं देवो सुसाहुणो गुरुणो । धम्मो जिणपन्नत्तो, इय सम्मत्तं तुमं मुणसु ॥१६७॥ अह पाणिवहप्पमुहाइं, तस्स अक्खेइ बारस वयाइं ।। सिरिकेसिगुरुं तत्तो, भणइ निवो सुद्धहियएण ॥१६८॥ अरिहं देवो गुरुणो, साहू तत्तं जिणेहिँ पन्नत्तं । पडिवन्नं तह चत्तं, मिच्छत्तं सव्वहा वि मए ॥१६९॥ अह अइयारवियारं, सम्मं नाऊण तत्थ नरनाहो । पाणिवहप्पमुहाई, गिन्हेई बारस वयाइं" ॥१७०॥ तो भणइ निवो चित्तं, अमच्च ! सम्मं परिक्खिऊण मए । गहिओ एसो धम्मो, ता तुम वि गिन्हसु इयाणि ॥१७१।। सचिवो जंपइ सामिय !, सावत्थीए गएण तुह कज्जे । एएसि चिय पासे, गहिओ धम्मो वियारेउं ॥१७२॥ 15 25 2010_02 Page #55 -------------------------------------------------------------------------- ________________ २० 10 श्रीधर्मविधिप्रकरणम् तुह पडिबोहणकज्जे, इह आहूया मए गुरू एए । हयवाहणियामिसओ, आणीओ इत्थ य तुमं पि ॥१७३॥ तं सोउं भणइ निवो, अमच्च ! तं धम्मबंधवो मज्झ । जइ वा तुममेव गुरू, गुरुदंसणकारगत्तेण ॥१७४॥ अन्नं च नरयकूवे, निवडतो नाणनयणहीणो हैं । उद्धरिओ तुमए गुरु-हत्थालंबणपओगेण ॥१७५॥ एवं निवो अमच्चं, पसंसिउं वंदिउं च गुरुपाए । अधणो धणलाभेण व, हरिसियहियओ गओ ठाणं ॥१७६।। अह तस्स गुरुसमीवे, निच्चं संदेहपुच्छणपरस्स । तह परिणमिओ धम्मो, जह तं खोभंति न सुरा वि ॥१७७॥ तप्पडिबोहवसेणं, लोए जिणधम्मभाविए जाए । फलिए मंतिमणोरह-तरुम्मि विहरेइ केसिगुरू ॥१७८॥ "अह सो पएसिराया, करेइ जिणचेइयाइँ देसेसु । गरुयपभावणपुव्वं, रहजत्ताओ य पडिनयरं ॥१७९॥ सेवेइ साहुवग्गं, मन्नइ साहम्मिएसु बंधु व्व । पडिबोहिउं च लोयं, सयं पइट्ठावए धम्मे ॥१८०॥ धरड य पव्वदिणेसं, सुद्धमणो पोसहव्वयमखंडं । धम्माणुट्ठाणपरो, जहसत्तीए तवं तवइ ॥१८१॥ मन्नइ विसं व विसए, दुज्जणसंगं व वज्जइ अबंभं । चारित्तिणो पसंसई, चारित्तं गहिउकामु व्व" ॥१८२॥ इय वच्चंते काले, अन्नदिणे तस्स निवईणो देवी । सूरियकंता चिंतइ, मयणग्गहचाइयविवेया ॥१८३॥ "जप्पभिई जिणधम्मो, पडिवन्नो नरवरेण तप्पभिई । आलवणं पि मए सह, बंभासत्तेण परिचत्तं ॥१८४॥ ता एवं मारेउं, सूरियकंताभिहं च नियपुत्तं । रज्जे ठविऊण अहं, अन्ननरेणं सह रमामि ॥१८५।। 20 25 2010_02 Page #56 -------------------------------------------------------------------------- ________________ 10 प्रथमं धर्मपरीक्षाद्वारम् एयाउ मरणभीओ, विसं व मं कोइ भुंजइ न अन्नो । ता जीवंतो एसो , सल्लइ सल्लं व मह हियए" ॥१८६।। इय चिंतिऊण तीए , सह आहारेण तस्स नरवईणो । अइतिव्वविसं दिन्नं, पोसहउववासपारणए ॥१८७॥ तो तक्खणेण रन्नो, उच्छलिया वेयणा विसप्पभवा । नायं च कह वि सूरिय-कंताए विलसियं एयं ॥१८८॥ "अह चिंतइ नरनाहो, नराण गिहिवासपायवस्सेह । महिलाजणपरिबंधो, मूलं परमत्थओ होइ ॥१८९॥ ताण पुण इत्थियाणं, परिणामो एस जं अकज्जे वि । सब्भावपरम्म वि माणुसम्मि, एवं पयर्टेति ॥१९०॥ अहवा जं दहइ सिही, मारेइ विसं भुयंगमो डसइ । तं ताण सरूवं चिय, अकज्जवित्तीण नारीण" ॥१९१॥ इत्तु च्चिय धीरेहिं, इमाउ चत्ताउ चरणरेणु व्व । परिवज्जिया य सम्मं, सकज्जसिद्धि व्व जिणदिक्खा ॥१९२।। ता संपइ नियकज्जं, अहं पि साहेमि अज्ज वि जियंतो । इय निच्छिऊण रन्ना, सचिवो सद्दाविओ तुरियं ॥१९३॥ अह सचिवो संपत्तो, नाउं विसवइयरं जहावत्थं । मंतोसहे कुणतो, पएसिरन्ना इमं भणिओ ॥१९४॥ मुत्तूण सचिव ! अन्नोसहाइँ, धम्मोसहं कुणसु मज्झ । आहवसु सिग्घमित्थ य, सुहगुरुणो परमविज्जु व्व ॥१९५॥ सचिवो भणइ सविणयं, सामिय ! संपइ न संति इह गुरुणो । आह निवो गुरुकिरियं, तुमं पि में कारसु गुरु व्व ॥१९६।। "अह गीयत्थो मंती, जिणबिंबं पूइऊण दंसेइ । वंदाविऊण देवे, गरिहावइ दुक्कडाई च ॥१९७॥ आलोआवइ सम्म, दुच्चरियं सिद्धसक्खियं सव्वं । कारेइ य जीवाणं, दिट्ठादिट्ठाणं खामणयं ॥१९८॥ 15 20 25 2010_02 Page #57 -------------------------------------------------------------------------- ________________ 5 10 151 20 25 २२ 2010_02 श्रीधर्मविधिप्रकरणम् विसवेयणसंजयणं, सूरियकंतापियं पड़ अमच्चो | मिच्छादुक्कडदाणं, कारइ भूवाउ सविसेसं ॥ १९९॥ जमवस्स वेयणीयं, नरगाइसु परवसेण नरनाह ! । तं कम्मनिट्ठवंती, एसा उवयारिणी तुज्झ ॥ २००॥ कसुकओ वि तुमं जइ, एईए उवरि धरसिं संतावं । ता हारेसि सुवन्नं, धमियं इक्काइ फुक्काए ॥२०१॥ नरवर ! अणंते, अणंतसो तिरियनारयाईसु । जीवेण भमंतेणं, दुक्खाई जाइँ सहियाइं ॥ २०२॥ सिमविक्खाइ इमो, न दुक्खलेसो वि इय मणे धरिडं । नियकम्पजणियमेयं, धीरो होऊण सह सव्वं ॥ २०३ ॥ इय वुत्तूण अणसणं, दाऊण वयाई उच्चरावेउं । आराहणं कराविय, सुसमाहिं पाविओ राया" ॥२०४॥ ता पंच नमुक्कारं समुच्चरंतो विसुद्धपरिणामो । सिरिकेसिपायपउमं, भत्तीए सरणमल्लीणो ॥२०५॥ " देहं चइऊण तओ, स निवो सयमुवचिएहिँ पुन्नेहिं । दिव्वेहिँ तुरंगेहिँ व, पत्तो सोहम्मकप्पम्मि ||२०६ || सूरियाभविमाणे, उववाए सयणसंपुडे दिव्वे । सो उप्पन्नो जलहर-गब्भम्मि य विज्जुपुंजु व्व ॥२०७॥ अंगुल असंखभागो, सो पढमं अह पडेसु सत्तसु वि । देवीहिँ अवगणिएसु, संजाओ सत्तहत्थतणू ॥२०८॥ वज्जरिसहसंघयणो, कणयाभो सत्तधाउमुक्कतणू । अणिमाइगुणोवेओ, दित्तो चउरंससंठाणो ॥ २०९॥ वेव्विलद्धिजुओ, ओहिन्नाणी सुलक्खणोवेओ । संवीयदिव्ववसणो, सव्वंगं जुव्वणो चविओ || २१०|| वरहारकडयकंकण-कुंडलमउडाइमंडियसरीरो । सो तत्थ इंदतुल्लो, विक्खाओ सूरियाभुत्ति" ॥२११॥ Page #58 -------------------------------------------------------------------------- ________________ प्रथमं धर्मपरीक्षाद्वारम् अह दुंदुहीनिनाओ, उच्चलिओ दिसिमुहाइ पूरंतो । जयजयनंदि त्ति रखो, तह मंगलपाढयाणं च ॥२१२।। वाइत्तगीयनिग्घोसबंदिकोलाहलेण तं पुन्नं । नाहागमहरिसेणं, तइया गज्जियमिव विमाणं ॥२१३॥ अह सुत्तपबुद्धो इव, सो तं पिक्खेइ चिंतइ मणम्मि । किं सुमिणो कि माया, किमिंदजालं व एयं ति ॥२१४।। किं गीयनच्चमेयं, मं उद्दिसिउं पयट्टए इत्थ । एस जणो सुविणीओ, किं मन्नइ सामियं मं च ॥२१५॥ किं एयं सुरभुवणं, रम्मं इच्चाइ तं वियक्तं । महुरसरं पडिहारो, कयंजली विन्नवेइ इमं ॥२१६॥ "सामिय ! सुहम्मकप्पो, एसो संकप्पियत्थकप्पतरू । इत्थेव सूरियाभं, विमाणमेयं अलंकरसु ॥२१७।। सामिय ! सभाविभूसण-मेए सामाणिया सुरा तुज्झ । तायत्तिंसा य इमे, पुरोहिमंतीण सारिच्छा ॥२१८॥ एए य पारिसज्जा, लीलागुट्ठीसु केलितल्लिच्छा । छत्तीसव्विहसत्थाण, धारिणो अंगरक्खा य ॥२१९॥ चउरो य लोगपाला, तुह पुर रक्खाहिगारिणो एए । सत्त य अणीयइणो, धुरंधरा तुह अणीयस्स ॥२२०॥ एए पयन्नयसुरा, तुह आणाकारिणो पुरजण व्व । सेवंति आभिओगिय-देवा दासा इव इमे य ॥२२१॥ सामिय ! किदिवसियसुरा, एए वि य मिच्छकम्मनिम्मवणा । तुज्झ इमे वहुरमणी-रमणीया पवरपासाया ॥२२२॥ रयणमया वाविओ, कीलमणिपव्वया इमे तुंगा । उज्जाणाइँ नईओ, इमाउ कीलाकए तुज्झ ॥२२३॥ एयं च फुरियतेयं, रविणो बिंबं व तुह सभागेहं । वारविलासिणिनिवहो, इमो य चमराइरुद्धकरो ।।२२४॥ 25 2010_02 Page #59 -------------------------------------------------------------------------- ________________ २४ श्रीधर्मविधिप्रकरणम् चउविहआउज्झकला, चउरा संगीयसज्जगंधव्वा । सेवंति य इच्चाई, निसुए परिहारवयणम्मि" ॥२२५।। अह सो दिन्नुवओगो, अवहिन्नाणेण पुव्वभवचरियं । एवं सुमरइ सो हं, सेयवियाए पएसिनिवो ॥२२६॥ जं केसिपसाएणं, धम्मो सुपरिक्खिओ मए विहिओ । पत्तं तप्फलमेयं, जयइ अहो धम्ममाहप्पं ॥२२७॥ इय सुमरिऊण उट्ठइ, अह पडिहारेण दिन्नवाहू सो । सिंहासणे निसन्नो, जयजयकारम्मि उच्छलिए ॥२२८॥ तत्तो अभिसिंचिज्जइ, सुरेहिँ वीइज्जए य चमरेहिँ । गंधव्वेहि कलगीयाहिं, गाइज्जए तत्थ ॥२२९॥ तत्तो य समुद्रुउं, स सूरियाभो अनन्नभत्तीए । गंतूण जिणाययणं, सासयपडिमाउ पूएई ॥२३०॥ वरनाणदीवसरिसाइँ, सो तओ पुत्थयाइँ वाएइ । पूयइ माणवथंभ-ट्ठियाणि अरहंतअट्ठीणि ॥२३१॥ इच्चाइ देवकिच्चाइँ, तत्थ काऊण सूरियाभसुरो । निययसहाए पत्तो, जंबुद्दीवं पलोएइ ॥२३२॥ इत्तो य तत्थ दिट्ठो, अवहिन्नाणेण वद्धमाणजिणो । विहरंतो संपत्तो, आमलकप्पाइ नयरीए ॥२३३।। तो तव्वंदणहेडं, कारावइ आभिओगियसुरेहिं । तत्थ जिणसमवसरणं, काऊणं ते वि साहति ॥२३४॥ अह सो सव्विड्डीए, दिव्वविमाणम्मि आरुहेऊण । सामाणियाइपरियर-संजुत्तो एइ तं नयरिं ॥२३५॥ तत्थ य सो ईसाणे, दिसिभाए अंबसालवणमज्झे । उत्तरिय विमाणाओ, संपत्तो समवसरणम्मि ॥२३६।। तिपयाहिणी करेउं, विहिपुव्वं वंदए जिण वीरं । काऊण संसयाणं, वुच्छेयं विन्नवइ एवं ॥२३७।। 2010_02 Page #60 -------------------------------------------------------------------------- ________________ 10 प्रथमं धर्मपरीक्षाद्वारम् सिरिगोयमपमुहाणं, अहं मुर्णिदाण दंसइस्सामि । नट्टविचित्तयमिन्हि, तो तुन्हिक्को ठिओ सामि ॥२३८॥ अह सो ईसाणदिसिं, गंतुं सिंहासणम्मि उवविसिउं । अडअहियसयं खेलाण, कड्डए दाहिणभुयाओ ॥२३९।। वामभुयाओ पुण तित्तियाओ, कड्डेइ खेलियाओ वि । तो दिव्वगीयवाइत्त-मणहरं विरयए नढें ॥२४०॥ एवं अदिट्ठपुव्वं, अभिरामं दंसिऊण नट्टविहिं । सो सूरियाभदेवो, संपत्तो नियविमाणम्मि ॥२४१॥ तो गोयमगणनाहो, पणमिय पुच्छेइ सामियं वीरं । भयवं ! को एस सुरो ?, कह वा रिद्धिं इमं पत्तो ? ॥२४२॥ अह अक्खइ सिरिवीरो, सवित्थरं तस्स पुव्वभवचरियं । जा सूरियाभदेवो, सोहम्मे एस उप्पन्नो ॥२४३।। सा पुण सूरियकंता, नाया विसदायिणि त्ति चितेउं । एगागिणी पणट्ठा, पत्ता भीमे अरन्नम्मि ॥२४४॥ तत्थ भमंती अहिणा, दट्ठा जमकिंकरेण मुत्तेण । रुद्दज्झाणोवगया, मया गया छट्टनरयम्मि ॥२४५॥ एसो य इत्थ पलिओ-वमाइं चत्तारि पालिङ आउं । चविउं महाविदेहे, इब्भकुले होइसइ पुत्तो ॥२४६॥ तत्थ य दढप्पइन्नाभिहो, इमो सुगुरपायमूलम्मि । गहियवओ उप्पाडिय-केवलनाणो य सिज्झिहइ ॥२४७॥ इय वीरजिणाइटुं, पएसिचरियं जणो सुणेऊण । जाओ सुथिरो धम्मे, पावियसिवसुक्खउदयम्मि ॥२४८॥ सिद्धान्तार्थमहानिधेर्भगवतः श्रीकेशिनः सन्निधौ, धर्मरत्नमिव प्रधानवचनैर्यद्वत्परीक्षाद्भुतम् । कल्याणैकविवृद्धिकारणमुरीकृत्य प्रदेशीनृपो, जज्ञे निर्वृतिभाजनं सुकृतिनस्तद्वद्भवेयुस्तराम् ॥२४९।। 15 20 25 2010_02 Page #61 -------------------------------------------------------------------------- ________________ श्रीधर्मविधिप्रकरणम् सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीदं, द्वारं परीक्षाभिधमादिभूतम् ॥२५०॥ उक्तं प्रथमद्वारं, धर्मपरीक्षा च तत्र निर्दिष्टा । सा बोभवतीति सम्यग् , जिनधर्मस्यैव लाभेन ॥१॥ स च लाभो जन्तूनां कथमत्र स्यादिति क्रमायातं द्वारं द्वितीयमधुनाह-तस्य च प्रथमगाथेयम् धम्मस्स होइ लाभो, अणाइणो मोहणीयकम्मस्स । खयउवसमभावेणं, सो वि य संजायए एवं ॥७॥ 10 व्याख्या-धर्मस्य-सम्यग्दर्शनरूपस्य लाभ:-सम्प्राप्तिर्भवति, अनादेरदृष्टमूलस्य मोहनीयाभिधकर्मणः क्षयोपशमन-विनाशोपशान्तिस्वरूपेण सोऽपि क्षयोपशमः पुनरेवं-वक्ष्यमाणप्रकारेण सञ्जायते चेत्याह ॥७॥ मिच्छत्तमोह एगूण-हत्तरिं कोडिकोडिमयराणं । नियमा खवेइ जीवो, अहापवत्तेण करणेण ॥८॥ 15 व्याख्या-मिथ्यात्वमोहे-मिथ्यात्वविपाककारिणि मोहनीये कर्मणि एकोनसप्ततिं कोटाकोटिमतराणां-सागरोपमानां नियमा-निश्चितं क्षपयति जीवः-प्राणी, केन यथाप्रवृत्तिकरणेन-अध्यवसायविशेषेण, इदमत्र हृदयम्-इह तीर्थङ्करगणधरचक्रवर्त्यादीनामपि सर्वे जीवाः प्रथमं तावदव्यवहारराशिषु निगोदादिष्वनादिकालादारभ्य मिथ्यात्वमेव केवलं वेदयन्तोऽनन्तान् पुद्गलपरावर्त्तान् यावत् प्रतिवसन्ति । ततः कथञ्चिद् भव्यत्ववशात्तेभ्य उद्धृत्य पृथ्व्यादिषु पौन:पुण्येन पर्यटन्ति । तदित्थमनन्तानि पुद्गलपरावर्त्तलक्षणानि संसारकान्तारे केवलमिथ्यात्वमोहितमतयो जीवाः परिभ्रम्य ततः कथञ्चिन्मनुष्यत्वादिष्वागताः सन्तो यथाप्रवृत्ततः कर्माणि ग्रन्थिप्रदेशागमनप्रतिपन्थीनि क्षपयित्वाऽभिन्नपूर्वग्रन्थि केचित् कथमपि प्राप्नुवन्ति । शब्दार्थश्चायम्-करणं तावदध्यवसायविशेषः । स च विशिष्टज्ञानादिगुणमन्तरेण स्वयमेव प्रवृत्तो यथाप्रवृत्त 25 उच्यते । यथाप्रवृत्तं च तत्करणं च तत्तथा तेनेति गाथार्थः ।।८।। एतदेव स्पष्टयन्नाहएवं गिरिसरिदुवल-क्कमेण काऊण गंठिभेयं तु । कोडाकोडीअंतो, जा पत्तो गंठिदेसंमि ॥९॥ 2010_02 Page #62 -------------------------------------------------------------------------- ________________ २७ द्वितीयं धर्मलाभद्वारम् व्याख्या-गिरिसरिदुपलक्रमेणेति यथा गिरिनद्यामुपलः कश्चिद् घञ्चनाघोलनावशतः स्वयमेव घर्षयित्वा त्रिकोणादिभावं भजते । एवं यथाप्रवृत्तिकरणेन जीवोऽपि स्वयमेव कोटाकोटिपर्यन्तं मोहकर्म कृत्वा तुः पुनरर्थे यावद् ग्रन्थिदेशं प्राप्तः ॥९॥ तावज्जीवः किं करोतीत्याहतत्तो अपुव्वविरियस्सु-ल्लासवसादपुव्वकरणेणं । गंठि भिंदइ जीवो, जो भव्यो जेण भणियमिमं ॥१०॥ व्याख्या-ततो-ग्रन्थिदेशप्राप्तेरनन्तरं, अपूर्ववीर्योल्लासवशादपूर्वकरणेन-पूर्व कदाचिदप्राप्तेन, अत्र हि वर्तमानो जीवस्तादृशान् स्थितिघातरसघातादीन् क्रिया-विशेषान् करोति, यादृशाः संसारे न कदाचित् पूर्वं कृता इत्यतोऽपूर्वकरणमिदमुच्यते, तेन ग्रन्थि 10 भिनत्ति-निबिडकर्मभावरूपं विदारयति यो भव्यो-मुक्तिपदयोग्यो नान्य इति भावः । किं स्वमनीषिकयेदमुच्यते ? नैव येन सिद्धान्ते भणितम् [इदम् ॥१०॥ कथमित्याहजा गंठी ता पढम, गंठिं समइच्छउ भवे बीयं । अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥११॥ व्याख्या-यावद् ग्रन्थि तावत्प्रथमं-यथाप्रवृत्तिसझं करणम् , [ग्रन्थि समतिक्रान्तः भवेद् द्वितीयं] न विद्यते समानसमयवर्तिनां परस्परमध्यवसायस्य निवृत्तिः-वैलक्षण्यं यत्र तदनिवृत्तिकरणम् । अत्र हि प्रविष्टानां प्राणिनां प्रथमादिकेऽसङ्ख्येयतमावसानसमये वर्तमानानां स्वभावादेव निवृत्तिः-वैलक्षण्यं नास्त्येवेतिभावः । एतच्च मिथ्यात्वं यदुदीर्णं तस्मिन् क्षीणेऽनुदीर्णे तु सत्तामात्र- 20 वर्तिन्युपशान्ते, उदयोद्वर्तनाद्ययोग्यत्वेन व्यवस्थापिते सति स्यादित्याह-सम्यक्त्वपुरस्कृते जीवे-सम्यग्दर्शनार्हे प्राणिनि भवतीति शेषः ॥११॥ स च कर्मग्रन्थिः किं स्वरूप इत्याहगंठि त्ति सुदुब्भेओ, कक्खडघणरूढगूढगंठि व्व । जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो ॥१२॥ व्याख्या-ग्रन्थिरिति सुदुर्भेदो-दुःखभेद्यः कर्कशघनरूढगूढग्रन्थिरिव तत्र 15 25 2010_02 Page #63 -------------------------------------------------------------------------- ________________ श्रीधर्मविधिप्रकरणम् कर्कशो-रूक्षो, घनो-निबिडो, रूढी-निष्पन्नो, गूढो-गुपिलः, स चासौ कर्मग्रन्थिश्चेति, तद्वज्जीवस्य कर्मजनित:-कर्मोत्पन्नो घनरागद्वेषपरिणामः कोऽर्थः ? यथा वल्कादिनिष्पन्नः कश्चित्तथाविधो निबिडग्रन्थिर्दुब्र्भेदो भवत्येवं रागद्वेषपरिणामोऽपि यः सम्यक्त्वप्राप्तिनिबन्धकोऽनन्तेनापि कालेन जीवैर्न भिन्नः स इह 5 ग्रन्थि यः ॥१२॥ तद्भेदानन्तरं यल्लभते तदेवाहकाऊण गंठिभेयं, सम्मत्तं पावएऽनियट्टीए । पलियपहुत्ते, कम्माण-मवगए देसविरयाई ॥१३॥ व्याख्या-ग्रन्थिभेदं कृत्वा सम्यक्त्वं-सम्यक्तत्त्वश्रद्धानरूपं अनिवृत्तिनाम्ना 10 तृतीयकरणेन जीवः प्राप्नोति ततश्च कर्मणां पल्योपमपृथक्त्वे-द्विप्रभृतिरानवभ्य इति रूढ्या प्रसिद्धेऽपगते-ऽतिक्रान्ते सति देशविरत्यादीन् प्राप्नोति ॥१३॥ तत्प्राप्तौ यद्विधेयं तत् सदृष्टान्तमाहधम्मं अलद्धपुव्वं, सणजुत्तं सुदुल्लहं लहिउं । राया उदायणो इव, विसुद्धबुद्धीए धारिज्जा ॥१४॥ 15 व्याख्या-धर्मं देशविरत्यादिरूपमलब्धपूर्वं, दर्शनयुक्तं-सम्यक्त्वसहितं, सुदुर्लभं-दुःप्रापं लब्ध्वा-प्राप्य किं कुर्यादित्याह-उदायनराजवत् सदा-सर्वकालं विशुद्धबुद्ध्या-निर्मलपरिणामेन धारयेत्-बिभृयादिति गाथार्थः ॥१४॥ भावार्थः कथानकगम्यः, स चायम् अत्थिह जंबुद्दीवे भारहखित्तस्स दाहिणे खंडे । कमलु व्व सिरिनिवासो, देसो सिरिसिन्धुसोवीरो ॥१॥ तत्थ त्थि विविहधणकण-मणिकणयसमिद्धसयललोयाण । सव्वत्थ वि वीयभयं, वीयभयं नाम वरनयरं ॥२॥ तम्मि सुविसालवंसो, ललियगई पयडदाणदुल्ललिओ। सत्तंगसलहणिज्जो, हत्थि व्व उदायणो राया ॥३॥ अंगीकयवित्तगुणा, सिणेहपरिपूरिया दसासुहया । देवी पभावई से, पभावई दीवियासरिसा ॥४॥ 20 25 2010_02 Page #64 -------------------------------------------------------------------------- ________________ द्वितीयं धर्मलाभद्वारम् सिरिचेडयनिवधूया, विसुद्धपक्खेहिं रायहंसि व्व । जा आहारइ निच्चं, पयकमलं वद्धमाणस्स ॥५॥ तेसिं आसि कुमारो, अभीइनामेण गुणगणाधारो । पत्तजुवरज्जभारो, सरणागयवज्जपायारो ॥६॥ रन्नो य भायणिज्जो, केसीनामेण विगयवयणिज्जो । अणुवमतणुरमणिज्जो, निवस्स सुयठाणगणणिज्जो ||७|| या वि सिंधुसोवीर - पमुहदेसाण सोलसंखाणं । तिसयाण तिसट्ठीणं, तह वीयभयाइनयराणं ॥ ८ ॥ महसेणप्पहुणाणं, दसरायाणं च मउडबद्धाणं । सामित्तणं कुणंतो, रज्जं पालेइ नीईए ||९|| इत्तो य अत्थि चंपा - नामेण पुरी अचंपिया रिउणा । तत्थासि सुन्नयारो, कुमारनंदि त्ति सुपसिद्धो ॥१०॥ धणउ व्व बहुधणड्डो, मेरु व्व सुवन्नरासिसोहिल्लो । मयणु व्व रूववंतो, जो विक्खाओ नयरिमज्झे ॥११॥ सो पुण इत्थीलोलो, जं जं पिक्खइ सुरूवियं कन्नं । तं तं परिणइ दाउं, पंचसयाई सुवन्नस्स ॥१२॥ एवं परिणतेणं, पंचसई मीलिया कलत्ताणं । निरुवमसोहग्गाणं, ताहिं समं भुंजए भोगे ॥ १३॥ तस्सासि परममित्तो, सयावि जिणधम्मकम्मअणुरत्तो । अइनिच्चलसम्मत्तो, नायलनामा समणभत्तो ॥ १४ ॥ अह अन्नया कयाई, कुमारनंदी असोगवणियाए । नारीकुंजरसरिसो, कीलेइ पियाहिँ सह जाव ॥ १५ ॥ ता पवणपडलपहयं, गयणम्मि सुवन्नदीवरेणुं व । विज्जुं व मेहरहियं, जोई सो पिक्खए किं पि ॥१६॥ मज्झमि तस्स लायन्न - सुंदरं लोयणाण आणंदं । अच्छरजुयलं पिच्छइ, गंगागोरीसरिसरूवं ॥ १७॥ 2010_02 २९ 5 10 15 20 25 Page #65 -------------------------------------------------------------------------- ________________ ३० 10 श्रीधर्मविधिप्रकरणम् किं सग्गमच्चपरमाणु-सारमायड्डिऊण बंभेण । घडियमिमं नारिजुयं, अत्थाणं मयणनरवइणो ॥१८॥ जइ एवं पाविज्जइ, कहिं पि रइसुक्खभायणं अहुणा । दुक्करतवलब्भेहिं, ता किं सग्गापवग्गेहिं ॥१९॥ इच्चाइ चिंतिऊण, फुरंतरोमंचकंचुइज्जतो । मउलीकयकरकमलो, कत्तो तुम्हि त्ति पुच्छेइ ॥२०॥ भणियं च ताहिं अम्हे, देवीओ पंचसेलसामिस्स । सिरिविज्जुमालिनामस्स, दो वि हासप्पहासाओ ॥२१॥ नवरं भो अम्हपई, आउखए वंतरत्तओ चविओ । तव्विरहे अन्नपियं, पिक्खामो अप्पसमरूवं ।।२२।। अह भणइ सुन्नयारो, एसो हं तुम्ह अंकदासु व्व । एए दारा सव्वे, तुम्हाणं किंकरीउ व्व ॥२३॥ एसा विप्फुरउ सिरी, तुम्हाणं पायपउममुलम्मि । किं बहुणा भणिएणं, पाणाण वि सामिणी तुम्हे ॥२४|| ताहिं भणियं महायस ! अम्हेहिं तुज्झ कह वि जइ कज्जं । ता पंचसेलनामं, दीवं इज्जासु अचिरेण ॥२५॥ इय ताउ तं भणित्ता, उप्पइया तक्खणेण गयणम्मि । तव्विरहे सुन्नमणो, सो जाओ मुसियदविणु व्व ॥२६॥ हारो से अंगारो , चंदो कंदु व्व विरहवल्लीए । पउमदलसत्थरो पत्थरु व्व, जाओ सरीरम्मि ॥२७॥ चिंतइ किं लच्छीए ? मणिच्छियं जीइ पुज्जए नेव । किं तेण पहरणेणं, हणिज्जए जेण नो सत्तू ॥२८॥. तस्संगमं विणा से, न हु सम्मं तावमुवसममुवेइ । तो विन्नविऊण निवं, नयरम्मि दवावए पडहं ॥२९॥ जो किर कुमारनंदि, नेइ फुडं पंचसेलदीवम्मि । तस्सेस कणयकोडिं, पयच्छए नरवइसमक्खं ॥३०॥ 15 20 25 2010_02 Page #66 -------------------------------------------------------------------------- ________________ द्वितीयं धर्मलाभद्वारम् तत्तो एगो थेरो, चिंतेई पंचसेलपहकुसलो । किं जीविएण संपइ ?, कोडिधया हुंतु मह तया ॥ ३१ ॥ इय चिंतिऊण हियए, सो पडहो तेण वारिओ सहसा । गहिउं च कणयकोडी, समप्पिया निययपुत्ताणं ||३२|| अह अणुकूले, पवणे, आरूढा दो वि ते पवहणम्मि | पत्ता समुद्दमज्झं सज्जणचित्तं व गंभीरं ||३३|| जा दूरं संपत्ता, ता थेरो भणइ भो तुमं किं पि । पिक्खसि पुरओ स भणइ, अइकसिण किं पि पिक्खामि ||३४|| निज्जाम ण भणियं, इह चिट्ठइ भद्द ! पव्वओ गरुओ । अंजणगिरि व्व पक्ख-च्छेयभएणं जलहिलीणो ||३५|| अत्थि नियंबे एयस्स, एस वडपायवो बहलपत्तो । आलिंगइ जो गयणं, भुयदंडेहिं व साहाहिं ॥ ३६॥ तस्स य वडस्स हिट्ठा, चिट्ठइ वलयामुहो महावत्तो । पवहणवाहिजणामं, कयंतवयणं व भयजणगो ||३७|| तत्थ पडियं महायस !, जलनिहिकल्लोलमालियाभमिरं । फुट्टिस्सइ बोहित्थं, महिलाजणकहियमंतं व ॥३८॥ कह जाणसि निज्जामय !, सव्वन्नुनिवेइयं व अत्थमिमं ? | सो जंपइ देव ! अहं, धीवरसत्थाण पारीणी ||३९|| गिरिदंतचित्तआवत्त-मच्छअंजणपहाइठाणाइं । जलनिहिगयाइं जाणेमि सव्वओ निययनामं वा ॥४०॥ अह भणइ सुन्नयारो, मरणब्भयभमिरलोयणो सहसा । कूवे खिविऊण धुवं मूढ ! वरता तए छिन्ना ॥४१॥ गहिऊण तत्थ कणयं, उवयारो एस मह कओ तुमए । जेण अहं गागी, खिविओ मज्झम्मि जलनिहिणो ॥ ४२ ॥ निज्जामएण भणियं, कायरपुरिसु व्व मा भयं कुणसु । जीवियलाइ मूलं, इत्थ उवायं तुह कहेमि ॥४३॥ ३१ 2010_02 5 10 15 20 25 Page #67 -------------------------------------------------------------------------- ________________ ३२ श्रीधर्मविधिप्रकरणम् जा वच्चइ वहणमिम, वडहिट्ठा ता तुमं समुप्पइओ । साहामिउ व्व एयस्स, गरुयसाहाइ विगलिज्जा ॥४४॥ तत्थ दुजीहा दुमुहा, विभिन्नफलभोइणो महाकाया । एगोयरा तिचरणा, भारुडा भद्द ! एहिति ॥४५॥ तत्तो संज्झासमए , पुव्वाए पंचसेलदीवाओ । जे इंति तहिं ते खलु , खलु व्व दूरेण चइयव्वा ॥४६॥ जे पुण पच्छिमदीवाउ, इंति निच्चं पि तत्थ भारुंडा । ते पंचसेलदीवं, गच्छंति पभायसमयम्मि ॥४७॥ भेयव्वं न हु तेसिं, अदिट्ठपुव्वाण दंसणेणावि । जम्हा बहुबलकलिया, अजीवघाईय ते हंति ॥४८॥ तेर्सि मज्झिल्लपए, गाढं बंधियपडम्मि अप्पाणं । विलगिज्जसु तो अइरा, जासि तुमं पंचसेलम्मि ॥४९॥ ता देव ! पंचसेलं, उवायकहणाउ पाविओ तं सि । वुड्डत्ताउ अहं पुण, आगंतुं नेव सक्केमि ॥५०॥ इत्थेव सरणरहिओ, कयंतदंततरम्मि पडिओ हं । एएणं चिय पुव्वं, पुत्तकए गिन्हियं कणयं ॥५१॥ इत्थंतरम्मि तद्देस-पत्तफुटुंतजाणवत्ताओ। वडसाहग्गे लग्गो, कुमारनंदी पयत्तेण ॥५२॥ भारुडपायबद्धो, निज्जामयकहियकप्पजोगेणं । पत्तो स पंचसेलं, रायाऽऽदेसेण देसं व ॥५३॥ उज्जाणपालियाहिं, कविउत्तीहिं व बहुरसट्ठाहिं । परिअरियं सो पिक्खइ, वंतरवइविज्जुमालिपुरं ॥५४॥ फलिहमणिकुट्टिमेसुं, संकंता जत्थ अमररमणीओ। ससहीओ इव नजंति, विविहकीलं करेमाणा ॥५५॥ अह तत्थ सो भमंतो, पुच्छइ हासप्पहासभवणे जा । ताव गवक्खठियाहिं, कहं पि दिट्ठो सयं ताहिं ॥५६॥ 25 2010_02 Page #68 -------------------------------------------------------------------------- ________________ ३३ द्वितीयं धर्मलाभद्वारम् तत्तो सो नियभवणे, पडिवत्तिपुरस्सरं समाणीओ । भणिओ य तुज्झ एसा, रिद्धी सव्वा तहम्हे वि ॥५७॥ अम्हाणं चिय कज्जे, कटुं काऊण इह तुमं पत्तो । नवरं माणुस्साणं, देवीउ न हुति दइयाओ ॥५८॥ तो तत्थ पुणो गंतुं, अम्ह कए कुणसु किंपि महकटुं । अग्गिपवेसाईयं, जेण पई होसि अम्हाण ॥५९॥ सो जंपइ जलहिमहं, लंघेमि कहं पुणो वि निरुवाओ। जम्हा दुस्संचारो, एसो दीवो खिलपहु व्व ॥६०॥ ताहिँ तओ करकमले, ठविउं हंसु व्व तग्गिहे मुक्को । अह तं पुच्छेइ जणो, किं दिटुं तत्थ सो आह ॥६१॥ दिटुं सुयमणुभूयं, जं वित्तं पंचसेलए दीवे । पसयच्छि चंदवयणे, हा हासे हा पहासे य ॥६२॥ अह दाणं दाऊणं, मणमि सुकयं च ते पिए काउं । जलणस्स साहणत्थं, उवक्कमो तेण आरद्धो ॥६३॥ "तो तस्स पियवयस्सो, नायलसड्रो वियाणिउं भणइ । किं मित्त ! मूढ ! महिला-जणु व्व एवं समायरसि ॥६४॥ किं ताण कुदेवीणं, सुरदासीणं च कारणे सहसा । हारेसि मणुयजम्मं, कोडि व वराडियत्थम्मि ॥६५॥ एयम्मि चेव जम्मे, जइ जिणदिक्खं पवज्जसे कह वि । तो झाणसलिलखालिय-सव्वंगं निम्मलो होसि ॥६६॥ तह लहसि मुत्तिरमणी-संगं च समत्थसुक्खनिहिभूयं । जेण परिसंगयाणं, न हुंति जरमरणदुक्खाई ॥६७॥ विसयाण सयासाउं, को सुक्खं मन्नए विणा मुक्खं । निंबहुमाउ किं होइ, सरससहयारफललाभो ॥६८॥ पच्चक्खं कुडिलतं, केसेसु सहावओ धरंतीसु । नारीसु रज्जइ जणो, धिद्धी विसयाणमाहप्पं ॥१९॥ 15 25 2010_02 Page #69 -------------------------------------------------------------------------- ________________ ३४ 10 श्रीधर्मविधिप्रकरणम् किं च जिणधम्मलवओ वि, जाउ लब्भंति अमररमणीओ । हासपहासा, तासिं पुरओ दासि व्व नज्जति ॥७०॥ ता मित्त ! चइसु एयं, रणं व अन्नाणमरणकुग्गाहं । मा गच्छसु जमनयरं, पडिओ जलणे पयंगु व्व" ॥७१॥ पडिबोहिओ वि एवं, हिएसिणा नागिलेण सो कामी । काउं नियाणबंधं, पडिओ पज्जलियजलणम्मि ॥७२॥ उच्छलिरचियानलबहल-धूमनिवहेण अंतरिक्खं व । सुयणजणो से जाओ, सोएणं सामलच्छाओ ॥७३॥ इमिणा भत्ता चत्ता, पंचसई कुमइणा कलत्ताणं । ता एस न उण गम्मो, इय पाणेहिं पि परिचत्तो ॥७४॥ मरिउं वंतरदेवो, हासपहासाण पिययमो जाओ । अन्नाणीण वि कटेण, वंतरत्तं हवइ जम्हा ॥७५॥ रज्जुग्गहणे विसभक्खणे य, जलणे य जलपवेसे य । मरिऊण वंतराओ, हविज्ज जइ सोहणं चित्तं ॥७॥ "नागिलसको वि इमं, दटुं अन्नाणविलसियं तस्स । चेयणगहिउ व्व नरो, संपत्तो परमनिव्वेयं ॥७७॥ चिंतइ ही जडमइणो, अन्नाणा विसयसुक्खलवलुद्धा । जलहिं तरंति जलणं, विसंति विमुहा सिवसिरीए ॥७८॥ राइमई दट्टणं, जं रहनेमी वि नेमिणो बंधू । पत्थेइ विसयसुक्खं, कित्तियमित्तो नरो अन्नो ॥७९॥ अहवा विसयासत्तं, एयं सोएमि कह न अप्पाणं । पिक्खइ जणो जलंतं, सेले न हु पायमूलम्मि ॥८०॥ आजम्माओ जिणमय-कुसलो वि हु सगिहकज्जउज्जुत्तो । जं पव्वइओ नाहं, तं संपइ सोइयव्वं मे" ॥८१॥ इय चिंतिऊण बहुयं, नाइलसड्डेण गुरुसयासम्मि । गहिओ संजमभारो , सच्चंकारु व्व सिद्धीए ॥८२॥ 15 20 25 2010_02 Page #70 -------------------------------------------------------------------------- ________________ 10 द्वितीयं धर्मलाभद्वारम् अह सो तिगरणसुद्धो, गुरूवएसेण तह वयं चरइ । जह केवलिणो वि तया, धुणंति सीसं किमन्नेसि ॥८३।। तो कमसो कालगओ, विहिणा आराहणं विहिय एसो । इंदसमाणो देवो, अच्चुयकप्पम्मि संजाओ ॥८४॥ अह अन्नदिणे अट्ठम-दीवे नंदीसरम्मि रम्मम्मि । जिणचिइयजत्ताए, देवा सव्वे वि संचलिया ॥८५।। तो सुन्नयारदेवो, स विज्जुमालि त्ति नामधेएण । नाऊणं जिणजत्तं, हासपहासाहिँ इय भणिओ ॥८६॥ नंदीसरम्मि सामिय ! चलिएसु सुरेसु अम्ह गीयम्मि । अहिगारो अत्थि सया, तुह पडहगताडणम्मि पुणो ॥८७॥ तो भणइ विज्जुमाली, पडहां न खिवामि कहवि कंठम्मि । देवीइ पुणो भणियं, न चलइ एसा ठिई तुज्झ ॥८८॥ तो तस्स गले पडहो, बलावि ओलंबिओऽभिओगि त्ति । तं वायंतो वच्चइ, उग्घोसंतो व्व नियखेयं ॥८९॥ दिट्ठो नायलदेवेण, जंपिओ पुव्वमित्तनेहेण । सो तस्स दित्ततेयं, न सहेई चक्खुरोगि व्व ॥९०||. अह तेण नियं तेयं, संहरिऊणं पयंपिओ एसो । किं भो ! ममं वियाणसि, न व त्ति सो अह पयंपेइ ॥११॥ सक्काईए देवे, तुब्भे जाणामि कि पि न य अन्नं । अह सो नागिलरूवं, दंसेउं कहइ वुत्तं तं ॥९२।। तं नाऊणं एसो, कुमारनंदी सुरो पयंपेइ । पच्छुत्तावपलित्तो, तप्पयपउमेसु पडिऊण ॥९३॥ जं सामि मए तइया, मित्तस्स वि तुज्झ लंघियं वयणं । तस्स फलं मह हियए, झुल्लह पडहगमिसेण इमं ॥१४॥ अन्नाणपरवसेहिं, कीड़ अवियारिऊण जं कज्जं । तं पच्छा परिणामे, सल्लइ सल्लं व हिययम्मि ॥१५॥ 15 25 2010_02 Page #71 -------------------------------------------------------------------------- ________________ 10 श्रीधर्मविधिप्रकरणम् अवियारयम्मि कज्जे, सहस च्चिय जे नरा पयर्टेति । डझंति ते वराया, दीवसिहाए पयंगु व्व ॥१६॥ ता नाह तुज्झ रिद्धी, दिट्ठा नायं च धम्मफलमेयं । संपइ जं करणिज्जं, गुरु व्व तं कहसु पसिऊण ॥९७॥ नायलसुरेण भणियं, न हु विरई होइ भद्द ! देवाणं । ता संपइ सम्मत्तं, (गिन्हसु जिणधम्मसव्वस्सं ॥९८॥ "अरिहं देवो गुरुणो, सुसाहुणो तेहिँ भासिओ धम्मो । इय सम्मत्तं चित्ते, धरसु तुमं सिद्धमंतं व ॥१९॥ अन्नं च तुमं कारसु, संपइ विहरंतवीरजिणपडिमं । जेण थिरं सम्मतं), तुह होइ भवंतरे वि जओ ॥१००॥ जो कारवेइ पडिमं, जिणाण जियरागदोसमोहाणं । सो पावइ अन्नभवे, सुहजणणं धम्मवररयणं ॥१०१॥ दालिदं दोहग्गं, कुजाइकुसरीरकुमइकुगईओ । अवमाणरोगसोगा, न हुंति जिणबिंबकारीणं ॥१०२॥ पूइज्जइ जिणपडिमा, निच्चं भव्वेहिँ जेहिँ कारविया । वड्डइ तस्स पुन्नं, कलंतरेणेव धननिवहो" ॥१०३॥ इय कहिउं कयजत्तो, पत्तो नाइलसुरो सट्ठाणम्मि । एसो वि हु जिणधम्मं, चिंतारयणं व गिन्हेइ ॥१०४॥ तत्तो महहिमवंते, गंतुं गोसीसचंदणं छित्तुं । निम्मवइ तेण पडिमं, अप्पडिमं वीरनाहस्स ॥१०५॥ अह तक्खणं पइट्ठिय, विभूसिउं पूइडं च तं पडिमं । गोसीसचंदणमए , खिवइ निहाणं व संपुडए ॥१०६।। अह तं गिन्हिय चलिओ, पिक्खइ जलहिम्मि पवहणं एगं । आवत्तेण भमंतं, कुलालचक्कं व्व गयणत्थो ॥१०७॥ 15 १. (गिन्हसु, इत्यादित: जेण थिरं सम्मतं । २). इति पर्यन्तं पाठः प्रत्यन्तरे न दृश्यते । 2010_02 Page #72 -------------------------------------------------------------------------- ________________ ३७ द्वितीयं धर्मलाभद्वारम् पिक्खेइ तम्मि वहणे, सुमरंतं इट्ठदेवयं लोयं । भयकंपिरसव्वंगं, जममुहकुहरम्मि पडियं च ॥१०८॥ मासछगं संजायं, एयस्सावत्तमज्झपडियस्स । इय ओहिणा वियाणिय, वणियजणं जंपए देवो ॥१०९॥ जाइस्सह कत्थ तुमे, ते वि हु जंपंति तं सुरं दटुं । दीणत्तं पयडंता, मउलीकयपाणिणो एवं ॥११०॥ सामि ! समुद्धरसु तुमं, इमाउ आवत्तअंधकूवाओ । कुलदेवय व्व संपइ, पुन्नेहिं देव ! दिट्ठो सि ॥१११॥ ता काऊण पसायं, कुणसु दयं देसु जीवियं अम्ह । पावेसु सिंधुसोवीर-मंडणं वीअभयनयरं ।।११२॥ ता मा भायह मा भायह त्ति, भणिरो स वंतरो भणई । एसो हं तुज्झ लहुं, पावेमि समीहियं ठाणं ॥११३॥ अह सो उप्पायकरं, सुरिं निवारे वि वहणनाहस्स । अप्पइ समुग्गयं तं, ओसहमिव रक्खणट्ठाए ॥११४॥ भणइ इमं अप्पिज्जसु, तत्थ तुमं उदयणस्स वीयभए। कहिऊण इत्थ चिट्ठइ, पडिमा देवाहिदेवस्स ॥११५॥ इय वुत्तूण अदंसण-पत्ते देवम्मि तप्पभावाओ । उप्पइउं तक्खणेणं, वीयभए पवहणं पत्तं ॥११६।। उत्तरिउं पोयाओ, पोयवई जाइ निवइअत्थाणे । तं सव्वं वुत्तंतं, सकोउगं कहइ य निवस्स ॥११७॥ विन्नवइ य नरकुंजर !, सुरदिन्नसमुग्गयस्स रम्मस्स । वेलाकूलम्मि सयं, आगच्छह दसणट्ठाए ॥११८॥ तत्तो तावसभत्तो, सो निवई तावसे पुरो काउं । देवाहिदेवपडिमा-विलोयणत्थं लहुं पत्तो ॥११९॥ संजत्तिएण तत्तो, वेलाकूलम्मि उदयणनिवस्स । सो सव्वस्सं व नियं, समुग्गओ ढोइओ पुरओ ॥१२०॥ 15 25 2010_02 Page #73 -------------------------------------------------------------------------- ________________ B८ 10 श्रीधर्मविधिप्रकरणम् अह रन्ना आइट्ठो, तावसवग्गो सरे वि नियदेवं । चंदणसमुग्गयं तं, परसूहिँ विहाडिउं लग्गो ॥१२१॥ भग्गा परसू सव्वे, न हु जायं देवदंसणं तेसि । किं वा अउन्नयाणं, चिंतारयणं करे चडड् ॥१२२॥ अह दंसणिणो अन्ने वि, जंपिया राइणा उदयणेण । देवाहिदेवपडिमं, पयडह तुब्भे विभो ! इन्हि ॥१२३॥ तो नियदेवे देवाहि-देवनामेण ते पयासंता । अहमिहमियाइ दुक्का, समुग्गयं तं विहाडेउं ॥१२४॥ अह तत्थ पत्थरम्मि व, कुट्ठत्तं आगएसु परसूसु । तेसिं मणोरहु च्चिय, जाओ खंडो न हु समुग्गो ॥१२५।। तं अच्छरियं सोउं, पभावई कोउगेण नियचेडिं । पेसइ रन्नो पासे, सा वि हु गंतूण विन्नवई ॥१२६॥ सामिय ! पभणइ देवी, अहं पि पिच्छामि अच्छरियमेयं । जह कह वि हुज्ज अम्हाण, एस देवाहिदेवु त्ति ॥१२७॥ तो रन्ना सा चेडी, देवीए आणणत्थमाइट्ठा । देवी मणजलहिंदू , हविज्ज अरिहा वि कइया वि ॥१२८॥ अह चेडियाइ कहिए, निवआएसे पभावई देवी । तक्खणमेव सिणाणं, देहपवित्तीकए कुणइ ॥१२९॥ तत्तो सा पहिरेउं, सियाइँ अव्वंगपट्टवत्थाई । मुत्तालंकारधरा, मुत्ता इव कोमुई चलिया ॥१३०॥ परियरिया चेडीहिं, जिणंदपूओवगरणहत्थाहिं । उल्लासंती लोयं, वेलाकूलम्मि संपत्ता ॥१३१॥ तो रन्नाणुन्नाए, पभावई सयललोयपच्चक्खं । चंदणसमुग्गयं तं, चच्चेई चंदणरसेण ॥१३२॥ पुन्नफलुप्पत्तिनिबंधणेहि, पुण्फेहिँ पूयए तं च । नियदुद्रुकम्मकंदं, दहइ धूवं पि से पुरओ ॥१३३॥ 15 25 2010_02 Page #74 -------------------------------------------------------------------------- ________________ ३९ 10 द्वितीयं धर्मलाभद्वारम् सुमरे वि पंचपरमेट्ठि-मंतमाकिट्ठिमंतमिव तत्थ । नामंती पासंडिय-माणं पिव पणमिउं भणइ ॥१३४॥ गयरागद्दोसमोहो, सव्वन्नू अट्ठपाडिहेरजुओ । देवाहिदेवनामा, अरिहा मे देसणं देउ ॥१३५॥ इय देवीइ पभणिए, न हु जुज्जइ अरिहगोवणं मज्झ । जिणभत्ताइ इमाए, इय चिंतेउं च स समुग्गो ॥१३६।। पिक्खगजणनिवहाणं, दसणआवरणकम्मणा सद्धि । लहुमेव समुग्घडिओ, अपडंत च्चेव परसुम्मि ॥१३७॥ अह तम्मज्झे जीवंत-सामिणी विज्जुमालिसुरविहिया । गोसीसचंदणमई, दिट्ठा सिरिवीरजिणपडिमा ॥१३८॥ अमिलाणपुप्फदामं, सव्वालंकारभूसियसरीरं । अइअच्चब्भुयरूवं, तं पडिमं तत्थ द₹णं ॥१३९।। आणंदिओ उदयणो, विम्हईओ तवसिबंभणाइजणो । जाओ जयजयकारो, वित्थरिओ जिणगुणवियारो ॥१४०॥ मिलिओ धम्मियवग्गो, जाया जिणमयपभावणा तत्थ । जंपेइ सयललोओ, अहो अहो जयइ जिणधम्मो ॥१४१॥ अह फुरियकित्तिपसरा, पभावई उल्लसंतहरिसभरा । अइअच्चब्भुयभूयं, करेइ सा तत्थ जिणपूयं ॥१४२॥ कुसुम १ क्खय २ धूवेहिं ३,सुहफल ४ घय५ वास६ जल७पइवेहिंसा पडिमाए भत्तीए, पूर्य काऊण अट्टविहं ॥१४३॥ [ द.प्र./गा.२४] 20 तत्तो कयजणरंगा, पभावई भत्तिभारनमिरंगा । थुणइ सिरिवद्धमाणं, पुरो ठिया इय सबहुमाणं ॥१४४॥ "साहियसुहोवएसो, असेसलोइयसुरेसु सविसेसो । ससहरसीयललेसो, वीरो असुहं हरउ एसो ॥१४५॥ असरिसविवेयसस्सो, वयओसहिविहियसिववहवस्सो । उवइसियसुयरहस्सो, विलसिरअइसयसयसहस्सो ॥१४६॥ 15 25 2010_02 Page #75 -------------------------------------------------------------------------- ________________ ४० 10 श्रीधर्मविधिप्रकरणम् विहियाहियसंहारो, लीलासोसियअसारसंसारो । हयविसयविसवियारो, सेवयसयसूयसहयारो ॥१४७॥ अवहीरियवरोहो, असरिसवररूवउल्लसियसोहो । वियलियसव्वविरोहो, विलासविहवाइसु अलोहो ॥१४८॥ असिवरुरुसिंहसावो, लोयालोयावलोइयसहावो । अलवियअलियालावो, हारियरोसाइउवयावो ॥१४९॥ अवहयरइवइवीरो, ससुरासुरवारसेवियसरीरो । संसयवसुहासीरो, सुहहेऊ होउ सिरिवीरो" ॥१५०॥ इय वन्नेहिं परिचत्त-पंचवग्गा वि थुणियसिरिवीरं । देवी चउत्थवग्गं, मग्गंती नमइ पंचंगं ॥१५१।। देवीए थवणाणं-तरं च धम्मियजणो समग्गो वि । भत्तीइ पडिमपूया-न्हवणाईयं कुणइ तत्थ ॥१५२॥ ते वि हु वणिया पभणंति, पणमिउं देवि ! तुज्झ अम्हेहि । एसा पडिमा दिन्ना, पूएयव्वा तए निच्चं ॥१५३॥ होउ इमं ति पभणिउं, पभावई आयरेण ते वणिए । सम्माणावइ तंबोल-पुप्फवत्थाइदाणेण ॥१५४|| इय अच्छरियं दटुं, तं सिरिदेवाहिदेवपडिमं च । को नाम न पडिवज्जइ, जिणिदधम्मं जणो तत्थ ॥१५५॥ अन्नुन्नं च पयंपइ, जप्पडिमाए वि एरिसपभावो । तं वीरजिणं मुत्तुं, नन्नो देवाहिदेवु त्ति ॥१५६।। नवरं मिच्छत्तपिसाय-परवसो उदयणो महाराया । तं आयरइ न धम्मं, अइदुल्लहबोहिओ जम्हा ॥१५७।। अह देवीनेहेणं, जणलज्जाए य उदयणो तत्थ । देवाहिदेवपुरओ, पिक्खणयं कारए रम्मं ॥१५८॥ आइसइ पुरारक्खं, भद ! पुरं कारवेसु वेगेणं । सव्वत्थ हट्टसोहाइ, सुंदरं उज्झ्यिपडायं ॥१५९॥ 20 25 2010_02 Page #76 -------------------------------------------------------------------------- ________________ 10 द्वितीयं धर्मलाभद्वारम् तो आरक्खो तक्खण-मेवागंतूण नयरमज्झम्मि । कारइ निवआएसं, समीहियं निययकज्जं व ॥१६०॥ "अह रहवरम्मि आरो-विऊण तं वीरनाहजिणपडिमं । पविसावेउं नयरे, आरंभइ उदयणो राया ॥१६१॥ आगच्छतं दट्टण, रहवरं कोउगेण नयरजणो । अब्भुट्ठिए पुरेणं, अब्भुट्ठाणं व तस्स कयं ॥१६२॥ चलधयवडेहिँ तइया, तं वच्चंतं व रेहए नयरं । गायतं व सुरमणी, महुरक्खरमंगलसरेहिं ॥१६३॥ पसरंतनंदितूरा-रवपडिसद्देण संति घोसपरा । पडिमपवेसं दटुं , पत्ताओ दिसिवहूउ व्व ॥१६४॥ उच्छलिरबंदिकलयल-पडिरवपुरच्छलेण गयणयलं । आसन्नं सग्गजणं, आहवइ व तं च पिक्खेउं ॥१६५॥ हरिसभरनच्चिराणं, तरुणाणं चारुचरणपडिघाया । तइंसणाय पुहविं, पसुत्तमुट्ठावयंति व्व ॥१६६॥ अह जणसंमद्देणं, सो सिग्घं गंतुमक्खमु व्व रहो । मंदं मंदं पत्तो, वीयब्भयनयरमज्झम्मि ॥१६७॥ तप्पुरओ रमणीहि, थूलक्खयथालमालिया मुक्का । पुन्नलयाण परोहे, रेहइ आवालपंति व्व ॥१६८॥ अह तत्थ के वि रमणीउ, इंति सुन्ने वि नयघरे मुत्तुं । रहदंसणपुन्नेणं, अप्पाणमसुन्नमायरिउं ॥१६९।। के वि य पुण पत्ताओ, थाले परिवेसियं पि मुतूण । तिसिय व्व रहालोयण-आणंदमयं रसं पाउं ॥१७०॥ तं रहमहिमंपिक्खं-तयाण लोयाण छुहपिवासाओ । वीसरणेणं अवमा-णिय व्व पासं न पत्ताओ ॥१७१॥ सो एवं दीसंतो, पूइज्जंतो य नयरलोएणं । आबद्धतोरणे नर-वरस्स भवणे रहो पत्तो ॥१७२॥ 25 2010_02 Page #77 -------------------------------------------------------------------------- ________________ ४२ श्रीधर्मविधिप्रकरणम् अह अंतेउरमज्झे, जिणभवणं कारिऊण नरवइणा । देवाहिदेवपडिमा, सा ठविया तत्थ सुमुहुत्ते ॥१७३॥ न्हाया पवित्तगत्ता, परिहियअव्वंगधोयसियवसणा । देवी पभावई तं, जिणपडिमं पूयइ तिसंज्झं ॥१७४।। अक्खंडतंदुलेहि, तह पुरओ अट्ठमंगले लिहइ । कम्मट्ठदुट्ठभूय-ज्जरनासणसिद्धमंतं व ॥१७५॥ तत्तो सा संपुन्नं, विहिणा चिइवंदणं करेऊण । नच्चेइ सयं देवी, रंगेणं अंतरंगेणं ॥१७६॥ राया उदायणो पुण, देवीरंजणकए अणुदिणं पि । वायइ कयावि पडहं, कयावि वीणं अइसुलीणं ॥१७७|| अह तत्थ महात्तित्थं, जायं जिणपडिमवंदणट्ठाए । लोओ चउद्दिसाणं, आगंतूण कुणइ महिमं" ॥१७८॥ एयं पिक्खंतो वि हु, पडिबुज्झइ नेव कह वि नरनाहो । किं इक्खुवाडमज्झ-ट्ठिओ नलो हवइ महुरत्तं ? ॥१७९॥ एवं गयम्मि काले, अन्नदिणे तम्मि चेइयहरम्मि । जाव पणच्चइ देवी, वीणं वाएइ राया वि ॥१८०॥ ता देवीए सीसं, निवो न पिक्खेइ तो मणे खुहिओ । चिंतइ अरिढुमेयं, हविस्सई किं पि देवीए ॥१८१॥ इय खोहेणं पडिया, वीणा हत्थाउ सह पमोएण । तो देवी भणइ मए, किं सामीय ! नच्चियं दुटुं ॥१८२॥ जेण तुमं हत्थाउ, वीणं मोत्तुं ठिओ सि कालमुहो । जाव न जंपइ राया, ता निब्बंधेण पुच्छेइ ॥१८३।। तत्तो खलंतवयणो, उदायणो तं अरिझुमक्खेइ । देवि ! इमं दुनिमित्तं, अप्पाउत्तं कहइ तुज्झ ॥१८४|| भणियं पभावईए, सामिय ! मह सुचिरचिन्नधम्माए । तव-नियमसुट्ठियाए , अणि?सोगो न होइ जओ ॥१८५॥ ___ 15 25 2010_02 Page #78 -------------------------------------------------------------------------- ________________ ४३ द्वितीयं धर्मलाभद्वारम् सुच्चा ते जियलोए, जिणवयणं जे नरा न याणंति । सुच्चाण वि ते सुच्चा, जे नाऊणं न वि करंति ॥१८६॥ किं च इमं दुनिमित्तं, मह परमाणंदकारणं जायं । जं नायनियडमरणा, बाढं धम्मे जइस्सामि ॥१८७॥ इय भणिऊणं देवी, नियभीरुत्तं च अप्पिअं रन्नो । अभया गया सभवणं, राया वि पियामरणभीओ ॥१८८॥ अह अन्नदिणे देवी, विहियसिणाणा समाइसइ दासिं । अप्पेसु धोयपुत्तिं, अह तीए अप्पिया जाव ॥१८९।। तो दिट्ठा सा रत्ता, सिया वि देवीइ तो भणइ पावे !! जिणभुवणे चलियाए, कहमप्पसि रत्तवत्थाई ॥१९०॥ इय कोवपरवसाए, देवीइ करत्थदप्पणेण इमा । संखाणियाइ पहया, चक्केण व तो मया ज्झत्ति ॥१९१॥ दासि दट्टण मुयं, जह वत्थाइं च ताइँ वत्थाई । देवी गया विसायं, संसारविरत्तचित्त व्व ॥१९२॥ चिंतइ य निरवराहा, हा हा दासी इमा मए पहया । चिरपालियं पि भग्गं, पढमवयं पक्कभडं व ॥१९३।। नरयगई निद्दिवा, सुयम्मि पंचिंदियस्स वहणाओ । लोए वि इत्थिहच्चा-पावं निसुणिज्जइ महंतं ॥१९४॥ ता वत्थस्सेव जलं, कणयस्स व हुयवहम्मि पक्खेवो । वयमेव मज्झ अहुणा, सव्वत्तो निम्मलीकरणं ॥१९५॥ इच्चाइ विमरिसेउं, निवस्स तमरिठ्ठदंसणं कहइ । पढमव्वयस्स भंगं च, चेडियापाणघायाओ ॥१९६॥ "पभणइ पुणो वि देवी, दिट्ठमरिष्टुं तया तए एगं । बीयं पुण अज्ज मए, ता नायं नत्थि मे जीयं ॥१९७।। जइ तुज्झ वल्लहा हं, ता अणुमन्नेसु नाह पसिऊण । जं वयगहणं काउं, निरवज्जा होमि अचिरेण ॥१९८॥ 15 20 25 2010_02 Page #79 -------------------------------------------------------------------------- ________________ xx श्रीधर्मविधिप्रकरणम् भणइ निवो देवि ! तुमं, कुणसु जहिच्छं पि गिहठिया धम्मं । जं च तुह संजममणं, तं संजमणं च मह दुसहं ॥१९९॥ इय भणिया वि पिएणं, देवी ! सुयणु व्व निययपडिवन्नं । तं निब्बंधं न मुयइ, तो आह निवो पिए ! सुणसु ॥२००॥ जइ तुज्झ वल्लहो हं, ता वयगहणोवलद्धदेवभवा । मह सम्मं धम्मपहं, दंसिय ठाविज्ज मुक्खपुरे ॥२०१॥ इय पडिवज्जिय देवी, भणइ निवं देवदत्तनामं च । खुजंगं नियदासिं, जइयव्वं पडिमपूयाए ॥२०२।। देवी पभावई अह, विसुद्धभावा पभावणापुव्वं । पडिवज्जइ पव्वज्जं, गिन्हेई अणसणं पि तहा ॥२०३॥ तत्तो संवेयसुहा-रसं पिबंती इमा मरेऊण । देवत्तं संपत्ता, सोहम्मे इंदसामन्नं" ||२०४।। अह सा खुज्जा दासी, जिणपडिमं पूयए तिसंझं च । राया वि विगयसोगो, लग्गो नियरज्जकज्जम्मि ॥२०५॥ "इत्तो देवीजीवो, देवत्ते तं सरे वि पडिवन्नं । नरवइपबोहहेडं, आगंतु विरयइ उवायं ॥२०६।। काउं तावसरूवं, रन्नो अत्थाणमंडवे पत्तो । अमयसरिच्छफलाइं, ढोएइ उदायणनिवस्स ॥२०७।। अह दिव्वगंधरसपेसलाइँ, ताई फलाइँ नरनाहो । आसायइ तक्कालं, सुरकप्पहुसंभवाणी व ॥२०८॥ तो भणइ कत्थ भयवं, तुमए लद्धाइँ एरिसफलाई । मन्ने सुरदिन्नाइं, जं भूमितरुण नेसरसो ॥२०९।। सो भणइ भूव ! बहूयाइँ, संति एआइँ आसमे अम्ह । सग्गं पि अइक्कमई, जं तवतेओ तवस्सीण ॥२१०॥ भणइ निवो तं पुणरवि, तप्फलआसायलालसो भयवं । एरिसफलरमणीयं, दंससु तं आसमं मज्झ ॥२११।। 15 ___ 2010_02 Page #80 -------------------------------------------------------------------------- ________________ द्वितीयं धर्मलाभद्वारम् दंसेमि चलसु सिग्धं ति, जंपिउं थंभिउं च रायसहं । सो एगागिं नेई, निवई मंति व्व मंतकए ॥२१२॥ तो नयरबहिं नेऊण, भूवई निययदेवसत्तीए । दंसेइ तावसासम-मपुव्वआरामरमणीयं ॥२१३॥ तुट्ठो मणम्मि राया, अह तं दद्रुण परममित्तं व । चिंतइ आसममेयं, गुरुणा हं आणिओ अज्ज ॥२१४॥ भोयणदाणाईहिं , नच्चिं सम्माणिया मए एए । ता चिरसित्ता तरुणो, इव पूरिस्संति फलवंछं ॥२१५॥ इय चितंतो हियए, उदायणो आगओ तमारामं । पहिउ व्व परिस्संतो, तरुछायाए ठिओ जाव ॥२१६॥ ता सव्वे समकालं, तवस्सिणो तस्स तक्करस्सेव । उप्पाडिऊण लउडे, पहाविया कुट्टणकएण ॥२१७॥ तो राया कट्टेणं, हा कि एयं ति तेसि भयभीओ। जमदूयाण व नट्ठो, कंपंतो सीयभिन्नु व्व ॥२१८॥ नासंतेण य पुरओ, दिट्ठा मुणिणो पसंतमुत्तधरा । रक्खह ममं ति भणिरो, अह तेसिं समागओ सरणं ॥२१९॥ मा भायसु त्ति तेहिं, पढमं आसासिओ निवो तत्थ । जाओ सत्थसरीरो, मयाय ते तावसा वलिउं ॥२२०॥ अह चिंतइ नरनाहो, इत्तियकालं इमेण दंभेण । एएहिं तावसेहि, हंहो मुसिओ अयाणु व्व ॥२२१॥ तो तावसेसु राया, विरत्तचित्तो भणेइ ते मुणिणो । भयवं अज्ज इमाणं, छूट्टो हं तुम्ह सरणेण" ॥२२२॥ "भणियं मुणीहिँ नरवर !, तुह अम्हाणं पि इत्थ जियलोए । इहपरभवभीयाणं, सरणं जिणधम्म एव जओ ॥२२३॥ नियनियकम्मवसेणं, जीवाणं दुक्खमणुहवंताणं । मुत्तुं जिणिंदधम्मं, नन्नो सरणं तिहुयणे वि ॥२२४॥ 15 25 2010_02 Page #81 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ४६ 2010_02 श्रीधर्मविधिप्रकरणम् तस् य जिणिदधम्मस्स, सयलदोगच्चदुक्खदलणस्स । पुन्नरहियाण दुलहो, लाभो चिंतामणिस्सेव" ॥२२५॥ ता भो ! नरवर ! एयं, सम्मं संपेहिऊण हिययम्मि । सिरिसव्वन्नुपणीए, कुणसु सया उज्जमं धम्मे" ॥२२६॥ इयसाहुदेसणाए, रन्नो अकसाइए वि हिययम्मि । वत्थे इव उवविट्ठो, खणेण जिणधम्मरंगो सो ॥ २२७॥ इय नाउं पच्चक्खो, होऊण पभावई सुरो तुरियं । जिणधम्मे कुणइ थिरं, दंसेई निययरिद्धिं च ॥ २२८॥ नरवर ! मं सुमिरज्जसु, दुक्खावडिउ त्ति जंपिऊण सुरो । उवसंहरिउं नीसेस-देवमायं गओ जाव ॥२२९॥ ताव उदायणनिवई, पिक्खइ पुव्वं व निययअत्थाणे । सिंहासणोवविट्टं, अप्पाणं विम्हिओ हियए ॥ २३०॥ तप्प भई सो राया, सयावि गुरुचरणसेवणानिरओ । संजाओ जिधम्मे, कुसलमई रज्जकज्जि व्व ॥२३१॥ इत्तो य आसि गंधार - जणवए परमसावगो एगो । तेण जिणजम्मणाई, नमियाइं सयलतित्थाइं ॥ २३२ ॥ अह अन्नदिणे निसुणइ, वेयड्ढनगे जिणिदभवणाई । तो तव्वंदणहेउं, गिन्हेइ अभिग्गहमिमं च ॥२३३॥ पभणइ कओववासो, वेयड्ढे इहिँ नमिएहिं । मह भोमिह जम्मे, अन्नह सरणं पि मम ताई || २३४|| तत्तो सासणदेवी, पत्ता सत्तेण रंजिया तस्स । पणइ तव तुट्ठा हं, अभिरुइयं मग्गसु वरं ति ॥ २३५ ॥ अह सो पभणइ सड्डो, वेयड्डनगम्मि मज्झ अभिरुइयं । जिणभवणवंदणं चिय, तत्थ न सक्केमि पुण गंतुं ॥ २३६ ॥ तो तं नेऊण तर्हि, वंदावइ सा जिणिदभवणारं । तुट्ठाय तस्स अप्पर, कामियगुडियाण सयमेगं ॥ २३७॥ Page #82 -------------------------------------------------------------------------- ________________ ४७ 10 द्वितीयं धर्मलाभद्वारम् अह देवीइ अदंसण-ट्ठियाइ चिंतेइ वीरजिणपडिमं । वीयभए वंदिज्जा, इय भक्खइ गुडियमेगं सो ॥२३८॥ तो तप्पभाववसओ, सो संपत्तो खणेण वीयभए । देवाहिदेवपडिमं, वंदइ परमाइ भत्तीए ॥२३९॥ अह तत्थ देवदत्ता, दासी पुच्छेइ कत्थ ठाणाओ । सावय ! पत्तो सो वि हु, अक्खइ वेयड्ढवुत्तं तं ॥२४०।। तत्तो सा सक्कारइ, विसेसओ तं गुणड्डपत्तं ति । सो वि य तुट्ठो तीसे, अप्पेई ताउ गुडियाओ ॥२४१॥ वंदियसमत्थतित्थो य, सो तओ सुगुरुपायमूलम्मि । पडिवज्जियपव्वज्जं, कयतवचरणो गओ सुगई ॥२४२॥ अह सा खुज्जा रूवं, कामेउं भक्खई गुडियमेगं । तो जाया दिव्वतणू , खणेण वेउव्विरूव व्व ॥२४३॥ तं तह सुवन्नवन्नं, सुवन्नपंचालियं व तं दटुं । जंपेइ जणो सव्वो, सुवन्नगुडिय त्ति नामेण ॥२४४॥ सा चिंतइ मम रूवं, विहलं जइ पिययमो न अणुरूवो । ता मह को हुज्ज पई, रईइ मयणु व्व समरूवो ॥२४५॥ एसो ताव उदायण-राया मह होइ तायपडिरूवो । अवरे य करिसगा इव, इमस्स करदाइणो सव्वे ॥२४६। ता मालवदेसपई, मज्झ पई होउ चंडपज्जोओ । इय कामिऊण गुडियं, बीयं भक्खेइ सा दासी ॥२४७॥ अह गुडियाहिट्ठाइणि-देवी गंतूण तत्थ तइया वि । वन्नइ सुवन्नगुडिया-रूवं पज्जोयनिवपुरओ ॥२४८॥ सो पुण इत्थीलोलो, पेसइ तक्कालमेव नियदूयं । सो गंतूणं तीसे, कहेइ पज्जोयअणुरायं ॥२४९॥ सा आह तुज्झ पहुणो, चिट्ठइ जइ मज्झ उवरि अणुराओ। ता किं न सयं पत्तो, केयं पिम्मम्मि निदुरया ॥२५०॥ 15 20 25 2010_02 Page #83 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ४८ 2010_02 श्रीधर्मविधिप्रकरणम् अह दूएणागंतुं, तव्वयणे अक्खियम्मि पज्जोओ । अनलगिरिहत्थिरयणा- रूढो रयणीइ तत्थ गओ ॥ २५१ ॥ सा मयणोवमरूवं, तं पिक्खिय रंजिया भणइ देव ! | देवाहिदेवपडिमं, इह मुत्तूणं न इस्सामि ॥ २५२॥ अह जंपइ पज्जोओ, जइ एवं ता इमम्मि ठाणम्मि । ठविऊण अवरपडिमं, एयं गिन्हित्तु गच्छामो ॥ २५३॥ होउ इमं ति पवन्ने, सो चलिउं आगओ निए नयरे । कारेइ तप्पमाणं, अवरं पडिमा पडिरूवं ॥ २५४ ॥ तं गिन्हिऊण पुणरवि, तहेव रयणीइ आगओ तत्थ । तीसे अप्पइ पडिमं, सा पूइय ठवइ तट्ठाणे ॥ २५५॥ अह पज्जोओ सिग्घं, दासिं देवाहिदेवपडिमं च । हत्थिम्मि समारोविय, पत्तो उज्जेणिनयरीए ॥ २५६ ॥ अइ तत्थ अनलगिरिकय - मुत्तपुरीसुक्कडेण गंधेण । विगयमया संजाया, मुणिणु व्व गया उदयणस्स ॥ २५७॥ तं दट्टु विम्हइया, जाव विलोयंति हत्थिआरोहा । ता अनलगिरिपाइं, मुत्तपुरीसे य पिक्खति ॥ २५८॥ नूणं निसाइ पत्तो, केण वि कज्जेण चंडपज्जोओ । इय निच्छिय ते रन्नो, कहंति तं वइयरं जाव ॥ २५९ ॥ ता केण वि विन्नत्तं, देव ! न दीसइ सुवन्नगुलियति । तो नायं पज्जोओ, निसाइ घित्तुं गओ दासिं ॥ २६० ॥ अह भइ निवो पिक्खह, किं पडिमा अत्थि जिणगिहे तत्तो । अत्थि त्ति विलोएडं, कहियम्मि निवो ठिओ तुट्ठो ॥२६१ ॥ तो अच्चणवेलाए, मिलाणपुष्पं उदायणो पडिमं । पिक्खइ अदिट्ठपुव्वं, नलिणि हिमदद्धकमलं व ॥ २६२ ॥ अह निम्मल्लं उत्ता - रिऊण पडिमं निरिक्खए जाव । ता न हवइ सा एस त्ति, निच्छिउं चिंतए राया ॥ २६३ ॥ Page #84 -------------------------------------------------------------------------- ________________ द्वितीयं धर्मलाभद्वारम् ४९ सो पावो पज्जोओ, मह पडिमं तक्करु व्व हरिऊण । कत्थ गमिस्सइ इन्हिं, रविणो नट्ठा सियालि व्व ॥ २६४॥ अह अत्थाणे पत्तो, पज्जोयनिवस्स अप्पए दूयं । तूण तत्थ सो वि हु, नियपहुसिक्काइ इय भइ ॥२६५॥ नरवर ! दासीहरणं, नो जुज्जइ दुट्ठचिट्ठियं एयं । चंदस्सेव कलंकं, होही तुह निम्मलस्सा वि ॥ २६६ ॥ लब्भइ नरिंदकन्ना वि, पत्थिया किन्न किंकरी एसा । ता कह निरत्थयमिमं नियमत्थयढक्कणं कुणसि ॥ २६७॥ नियसत्तीए इट्ठ, पिक्खंताणं परेसि गहियव्वं । तयभावे तस्स कए, भत्तीए परं पसाइज्जा ॥२६८॥ एवं तु चोरियाए, नरिंद ! मच्चू खलीकओ तुमए । खित्तो करो अहिमु, सुत्तो उट्ठाविओ सिंहो ॥ २६९॥ अहवा भग्गखएणं, जाणंतो वि हु विमुज्झई लोओ । ता एगं तुह खलियं, खमियं दिन्ना मए दासी ॥२७०॥ एयं पुण जिणपडिमं, अप्पसु जइ जीविएण तुह कज्जं । अहवा भणसि न कहियं, रणसज्जो होसु अचिरेण ॥ २७९ ॥ अह जंपर पज्जोओ, रे दूय ! मुणेइ किं न तव सामी । पिउदिन्नं पि हु रज्जं, मत्थयसुन्नाण जं जाइ ॥ २७२ || तो भणियं दूएणं, वक्खित्ते गिहजणम्मि जइ सुणओ । किंचि वि गिन्हिय गच्छइ, ता किं निव ! पोरिसं तस्स ॥ २७३॥ बलिएहिं वि चोरेहिं, गहियं वालंति जे परक्कमिणो । किं रावणेण हरिया, सीया रामेण नाणीया ? ॥ २७४ ॥ इय आयन्निय कुद्धो, पज्जोओ नियनरे निरोरुवेइ । भो ! भो ! दुम्मुहमेयं, निस्सारह धरिय गलयम्मि ॥ २७५॥ इय तेहिं पराहूओ, दूओ वलिऊण साहइ सरूवं । तो तक्खणेण कुविओ, उदयणनिवई पयंपेइ ॥२७६॥ 2010_02 5 10 15 20 25 Page #85 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ५० 2010_02 श्रीधर्मविधिप्रकरणम् रे ! रे ! निउत्तपुरिसा !, जयढक्कं सिग्घमेव वाएह । जेण मुणंति नरिंदा, चलियं मं विजयजत्ताए ॥ २७७॥ भो ! भो ! गयआरोहा !, पउणी कारेह कुंजरघडाओ । मस्साणियाह (आस्साणिया ! हि) तुब्भे, सज्जेह तुरंगघट्टाई ॥२७८॥ सन्नहह सुहडसत्था !, रहिया ! पउणी करेह रहनिवहे । कडयारक्ख ! तुमं पि हु, आवासे दावसु बहिं च ॥ २७९ ॥ इय नियसामिसरूवं, लद्धूणं ते पसायमिव मुत्तुं । सव्वे तह त्ति कुव्वंति, सिद्धपुरिसोवएस व ॥ २८०॥ अह सो उदायणनिवो, कयजिणवरसाहुवग्गपयपूओ । नीसेसदोसरहिए, दिवसम्मि पयाणयं कुणइ ॥२८१ ॥ पच्चक्खा दिसिपाला, इव अवरे मउडबद्धरायाणो । दसदिसिपसरियजससो, दससंखा तेण सह चलिया ॥ २८२ ॥ तम्मि चलंते करिमय- सित्ताइ महीइ तुरगरवुरसेणी । लिहिया रिऊण विजए, मंती ठक्कारपंति व्व ॥ २८३ ॥ आसासिंतो पुहविं, रक्खंतो सरणमागए लोए । नासंतो देसेसुं, उवद्दवं चोरचरडाण ॥२८४|| निवईण पाहुडाई, ठाणे ठाणम्मि सो पडिच्छंतो । वच्चइ निवनीईए, खत्तियधम्मु व्व पच्चख्ख ॥ २८५॥ इत्थंतरम्मि पत्तो, गिम्हरिऊ जत्थ कुनिव इव सूरो । चंडकरेहिं संता - कारओ सयललोयाणं ॥ २८६॥ दट्ठूण सिन्नलोयं, पडियं छायासु जरियदेहं व । वेयल्लफुल्लनियर- च्छलेण हसइ व्व गिम्हरिऊ ॥२८७॥ संताविउं समत्थो, लोयं सिसिरोवयारदुल्ललियं । अवलोयइ कुविओ इव, पाडलकुसुमारुणच्छीहिं ॥२८८॥ पज्जलिररविहुयासे, भुवणागारम्मि लूयधमणीहिं । अयगोलु व्व धमिज्जइ, गिम्हेणं सिन्नजणनिवहो ॥ २८९॥ Page #86 -------------------------------------------------------------------------- ________________ द्वितीयं धर्मलाभद्वारम् आयावेण व तिसिओ, तवणो पाऊण करसहस्सेहिं । सोसइ जलठाणाई, गिम्हे कप्पंतकप्पम्मि ॥ २९०॥ इय वट्टंते समए, मरुदेसे तं गयं निवइसिन्नं । तत्थ य सलिलाभावे, पीडिज्जइ खित्तधन्नं व्व ॥ २९९ ॥ तो तन्हाइ किलंतं, सिन्नं दठ्ठे उदायणो निवई । पुव्वं कयसंकेयं, सुमरेइ पभावईदेवं ॥२९२॥ सो सुमरियमत्तो वि हु, संपत्तो सिद्धचेडउ व्व तया । पुच्छइ समरणकज्जं, अह आह निवो जलाभावं ॥२९३॥ तत्तो सुरो विउव्वइ, सजलाई तत्थ तिन्नि कुंडाई | अग्गिममज्झिमपच्छिमवलाण जलपाणजुग्गाई ॥ २९४॥ मज्जणपाणाईयं, कुव्वंतो तज्जलेण सिन्नजणो । अमयरससिंचिओ इव, सव्वो उज्जीविओ तइया ॥ २९५ ॥ संपत्ताइ पसिद्धिं, तिपुक्खराई ति ताइँ कुंडाई । नीरस्स निहाणाणि व, अज्ज वि चिट्ठति तह चेव ॥ २९६ ॥ इय सिन्नस्सासासण-मणुट्ठिओ सो पभावईदेवो । नरवइणाणुन्नाओ, संपत्तो निययकप्पम्मि ॥ २९७॥ अह सो उदायणनिवो, महाबलो दुग्गसंठियनरिंदे । आणापरे कुणतो, मालवदेसम्म संपत्तो ॥ २९८ ॥ तं आसन्नं सिन्नं, नाऊण निवो वि चंडपज्जोओ । चउरंगबलसमेओ, संमुहमावासिओ झति ॥ २९९ ॥ अह निट्टंकियदियहे, ते दो वि विवायण व्व रायकुले । समरंगणम्मि ढुक्का, नियनियपक्खेण परियरिया ||३००॥ अह उभओ पासेसुं, उच्छलिओ समरतूरनिग्घोसो | अब्भिट्टाई दुन्नि वि, बलाइँ जयलच्छिलुद्धाइ ॥३०१ ॥ करिणो करहिं तुरगा, तुरंगमेहिं रहीहिँ रहिणो य । सहा सहडेहिँ तया. समगं चिय तत्थ जज्झति ॥३०२ || 2010_02 ५१ 5 10 15 20 25 Page #87 -------------------------------------------------------------------------- ________________ 5 श्रीधर्मविधिप्रकरणम् इत्थंतरे उदायण-निवो विचिंतित्तु बहुजणाण खयं । करुणाए पभणावइ, इय दूयमुहेण पज्जोयं ॥३०३॥ निव ! एसो निद्रूसण-जणक्खओ मज्झ तुज्झ य विरोहे । रयगस्स आउयखए , रासहमच्चु व्व न हु जुत्तो ॥३०४।। तम्हा निव ! इक्कंगा, सुहडेहिं परिमिएहिँ जुत्ता वा । आरूढा वा तुल्लट्ठिईइ वयमेव जुज्झामो ॥३०५॥ तो पज्जोओ जंपइ, रहवरचडियाण होउ संगामो । पहसमए अम्हाणं, अह तं दूओ कहइ पहुणो ॥३०६॥ तत्तो उदायणनिवो, संनहिउं रहवरम्मि आरूढो । पयडपयावो पत्तो, पहसमए गिम्हतवणु व्व ॥३०७॥ रहआरूढेण मए , नूणमजेओ उदायणो रहिओ। इय अनलगिरिकप्पिय-रहचडिओ एइ पज्जोओ ॥३०८॥ दह्रण गयारूढं, पज्जोयमुदायणो भणइ पाव ! । जइ वि तमसच्चसंधो, तहा वि ते नत्थि मुक्खु त्ति ॥३०९॥ इय जंपिऊण धणुगुण-टंकारसरेण तक्खणं चेव । सो सिंहनिनाएण वि, खोहइ पज्जोयनिवहत्थि ॥३१०॥ मंडलियावत्तेणं, वाहेई नियरहं च वेगेण । तस्स रहं अणुलग्गो, भमेइ पज्जोयहत्थी वि ॥३११॥ जं जं उक्खिवइपयं, हत्थी तं तं उदायणनरिंदो । सूईमुहबाणेहिं, विधेई सद्दवेहि व्व ॥३१२॥ तूणेहि व चरणेहिं, बाणावलिपूरिएहिँ सो हत्थी । संकमिउं असमत्थो, पडिओ वज्जाहउ व्व गिरी ॥३१३॥ तत्तो उदायणनिवो, पज्जोयं गिन्हिऊण केसेसु । बंधइ चिरोवलद्धं, पडिमादासीणं तं चोरं ॥३१४।। दासीवइ ति तत्तो, विलिहइ अंकक्खराणि तब्भाले । विहिलिहियअक्खराणं, उवरि अवरु व्व एस विही ॥३१५॥ 25 ___ 2010_02 Page #88 -------------------------------------------------------------------------- ________________ द्वितीयं धर्मलाभद्वारम् दासमिव अंकिऊणं, पज्जोयं धरणगम्मि काऊण । वीयब्भयनयरेसो, संपत्तो नयरिमुज्जेणिं ॥३१६॥ दासी सुवन्नगुलिया, पलाइया तक्खखेण भयभीया । तत्थठियं तं पडिमं, उदायणो नमइ साणंदं ॥३१७॥ सा निय पुरमाणेउं, गिन्हंते भूवइम्मि न चलेइ । तो भइ नरवई पहु !, किं मह चित्ते दुहा का वि ॥ ३१८ ॥ तत्तो सासणदेवी, पभणइ पडिमातडट्ठिया निवई । तुह मरणे वीयभयं, थगिस्सई पंसुवुट्ठिए ॥३१९॥ तो मज्झ तए नियपुर - नयणम्मि न अग्गहो विहेव्वो । तो सविसेसं तित्थं च पूइउं मुंचइ तहेव ॥ ३२० ॥ अह पज्जोयं गिन्हिय, उदायणो जा नियत्तए ताव । रुद्धो पाउसरिउणा, रिउणा इव अद्धमग्गमि ॥ ३२९ ॥ कुनरिंदस्स व रज्जे, को वि न पहिरइ पहाणवत्थाई । हिंडंति जुन्नवत्था, धणिणो वि हु पाउसे तम्मि ॥३२२॥ वरिसंति रत्तिदियहं, मेहा चिक्खिल्लसंकुला भूमी । दुत्ताराउ नईओ, मग्गेसु न तीरए गंतु || ३२३ || तत्तो उदायणनिवो, नयरं व निवेसिऊण नियसिन्नं । अद्धपहे आवासइ, तप्पुरओ दस नरिंदा वि ॥ ३२४ ॥ तो उक्खदभएणं, सिन्नाण चउद्दिसासु वि महंतो । धूलीमयपायारो, रन्ना काराविओ तत्थ ॥ ३२५ ॥ कारागारठियस्स वि, पज्जोयनिवस्स भोयणाईयं । दावेइ अप्पतुल्लं, उदायो रायनीईए || ३२६ || अह पज्जूसणपव्वे, पत्ते उववासिओ निवो जाओ । तो तस्साएसेणं, सूयारो भइ पज्जोयं ॥ ३२७॥ भो ! नरवर ! तुज्झ कए, करेमि किं भोयणं ति सो आह । सूयार ! कीस भोयण - मापुच्छिज्जामि अज्ज अहं ? || ३२८ ॥ 2010_02 ५३ 5 10 15 20 25 Page #89 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ५४ 2010_02 श्रीधर्मविधिप्रकरणम् सो भइ पज्जुसणं ति, अज्ज संतेउरो वि नरनाहो । उववासिओ तओ तं, पुज्छिज्जसि भोयणं भद्दं ! ॥३२९॥ चितइ पज्जोयनिवो, किं माराविस्सई विसं दाउं । तो पभणइ सूयारं, अहं पि उववासिओ अज्ज ||३३०|| मह मायावित्ताई, भद्द ! जओ सावयाइँ नवरि मए । नायं न पज्जुसवणं, ता उववासो कओ इन्हि ॥ ३३२ ॥ अह सूयारो गंतुं, साहइ पज्जोयभासियं रन्नो । या वि भणइ जाणामि, जारिस सावओ एस ॥ ३३२ ॥ किं तु इमम्मि वि धरिए, पज्जुसणापव्वणो पडिक्कमणं । न वि सुज्झइ मज्झ जओ, कसायचाएण जं होइ ॥ ३३३ ॥ पज्जुसणापव्वम्मि वि, जेहिँ न चत्तो कसायउल्लासो । तेसिं सच्छंकारी, दुग्गइगमणंमि संजाओ ॥ ३३४॥ इय उवसंतकसाओ, राया आणाविऊण पज्जोयं । मिच्छादुक्कडदाणं, दाऊणं भणइ मुक्को सि ॥ ३३५॥ तो पज्जोओ जंपइ, तुज्झ मए चेव अणुचियं विहियं । तुममेव खामणीओ, नरिंद ! ता खमसु मह सव्वं ॥३३६|| एयं पवन्नदोसस्स, तस्स तुट्ठो उदायणो अहियं । भालंकपिहाणत्थं, बंधेइ सुवन्नमयपट्टं ||३३७|| निवईण पट्टबंधो, जाओ लोयम्मि तप्पभिइ चेव । पुव्वं तु आसि तेसिं, ईसरियपयासगो मउडो ||३३८॥ अह पज्जोयनरिंदं, उदायणो ठावए अवंतीसु । सामंतं काऊणं, पुव्वाए कित्तिथंभं च ॥ ३३९ ॥ विगए वासारत्ते, जाएसु पहेसु गमणजुग्गेसु । पत्तो वीयभए सो, वीयभओ वीयभयनयरं ||३४०॥ afणियाईया लोया, ववहारत्थं ठिया पुणो तत्थ । तो दसनिवरहणाओ, संजायं दसउरं नयरं ॥ ३४१ ॥ Page #90 -------------------------------------------------------------------------- ________________ द्वितीयं धर्मलाभद्वारम् इंदु व्व देवलोए, उदायणो पालए चिरं रज्जं । अह अन्नदिणे, पक्खियपव्वे सो पोसहं लेइ || ३४२|| पोसहसालामज्झे, सुत्तस्स निसाइ धम्मजागरणे । तस्स इमो परिणामो, जाओ दुक्कमनिम्महणो ||३४३ ॥ " जीवाण जलहिनिवडिय - रयणं व सुदुल्लहं मणुस्सत्तं । तत्थ वि आरियखित्तं, तओ य कुलजाइजो सुद्धा ॥ ३४४॥ तत्तोय दुलहं इह, अहीणपंचिदियं जए रूवं । तम्मि वि नीरोगत्तं, तल्लाभे दीहमाउं च ॥ ३४५॥ अह दुल्लहधम्ममई, तो गुरुजोगम्मि धम्मसवणं च । एम्म वि सद्दहणं, तओ य जिणदेसिया दिक्खा ॥ ३४६ ॥ ता पत्तो एस मए, मणुयत्ताईण दुल्हो लाहो । इक्कं जिणंददिक्खं, दुक्खक्खयकारणं मुत्तुं ॥३४७॥ धन्ना जयम्मि जेहिं, पत्ता बालत्तणे वि जिणदिक्खा । जम्हा ते जीवाणं, न कारणं कम्मबंधस्स ॥ ३४८ ॥ विजयंतु ते परसा, विहरेई जत्थ वीरजिणनाहो । जेसिं तप्पउमकरो, सिरम्मि जाओ य तेसि नमो ॥ ३४९ ॥ धन्नो हं जइ सामी, वीरजिणो इत्थ एइ विहरंतो । तो सहलं नियजम्मं, करेमि गिन्हिय समणधम्मं ॥३५०॥ इय रत्तिमइक्कमिउं, पारित्ता पोसहं पभायम्मि । काऊण य जिणपूयं, अत्थाणसहाइ सो पत्तो ॥ ३५१ ॥ इत्थंतरम्मि सामी, वीरजिणो जाणिऊण तब्भावं । चंपाओ आगंतुं, समोसढो तत्थ उज्जाणे || ३५२॥ इय आयन्निय निवई, नमिउं चितइ पमोयरसपुन्नो । नाऊण मह मणोगय- भावं भयवं धुवं पत्तो ॥ ३५३॥ दाऊण पारितोसिय- दाणं उज्जाणपालयस्स तओ । वीरजिणवंदणत्थं, सो चलिओ परमरिद्धीए ॥३५४॥ 2010_02 11 5 10 15 20 25 Page #91 -------------------------------------------------------------------------- ________________ श्रीधर्मविधिप्रकरणम् दट्ठण तिजयनाहं, मउडीकयकरजुओ विहसियक्खो । जयजयरवं कुणंतो, सामिसमीवम्मि संपत्तो ॥३५५॥ तिपयाहिणीकरेउं, पंचंगं पणमिउं च तिजयगुरुं । संथुणइ भत्तिसारं, एगग्गमणो पुरो होउं ॥३५६॥ उचियम्मि भूपएसे, आसीणो सुणइ सामिवक्खाणं । सवणजुयलंजलीहिं, कुव्वंतो अमयपाणं व ॥३५७॥ अह भणइ नाह ! दिक्खं, गिन्हिस्से काउ रज्जसुत्थमहं । सामी जंपइ नरवर !, मा पडिबंधं करेसु त्ति ॥३५८॥ तो पणमिऊण सामि, अत्थाणे आगओ विचितेइ । कह आभीइकुमारं, ठवेमि रज्जम्मि सारंभे ॥३५९।। जेणेस पत्तरज्जो, बहुपावारंभपरिगओ अहियं । माणुस्सभोगलुद्धो, भमिही भीमे भववणम्मि ॥३६०॥ ता भायणिज्जमेयं, केसिकुमारं ठवेमि रज्जम्मि । चिट्ठउ जुवरायपए , आभीई कुमर(केसि)भत्तीए ॥३६१॥ इय नियमणम्मि चिंतिय, उदायणो तक्खणेण नियठाणे । ठवेइ भायणिज्जं, सुयम्मि संते वि रज्जखमे ॥३६२॥ सामंतमंतिपमुहे, सव्वे वि जहट्ठिईइ ठविऊण । दाणं दाउं चलिओ, वयगहणत्थं महिड्डीए ॥३६३।। गंतूण समवसरणे, विहिणा सिरिवीरपउमहत्थेण । पडिवज्जइ पव्वज्जं, उदायणो चरमरायरिसी ॥३६४॥ तत्तो जिणआणाए, पासम्मि सुहम्मसामिणो स मुणी । गहणासेवणरूवं, सिक्खं विणएण गिन्हेइ ॥३६५॥ इक्कारस अंगाई, अप्पदिणेहिं पि पढइ स महप्पा । तो सुत्तत्थविहिन्नू , कमेण जाओ स गीयत्थो ॥३६६॥ 15 20 १. थोवदिणेहिं, प्रत्यन्तरे। 2010_02 Page #92 -------------------------------------------------------------------------- ________________ 10 द्वितीयं धर्मलाभद्वारम् अह इकल्लविहारं, पडिवन्नो सामिणा अणुन्नाओ । उच्चरिए इव अंतर-रिऊ जिणंतो भमइ पुहविं ॥३६७|| नियतणुणो निरवेक्खे, महातवा दुत्तवे वि तवइ तवे । सो रायरिसी सम्मं, परीसहे सहइ दुसहे वि ॥३६८॥ अह आभीइकुमारो, रज्जे ठवियम्मि केसिकुमरम्म । चिंतइ जिट्ठसुओ हं, पभावईकुक्खिसंभूओ ॥३६९।। ता रज्जसामणो मे, सव्वत्थ खमस्स नीइमइणो वि । नो दिन्नमजोगस्स व, ताण कमागयं रज्जं ॥३७०॥ जामेओ वि हु एसो, केसी पुण ठाविओ सरज्जम्मि । ता किं मज्झ पराभव-जणगाइ इमस्स सोए ॥३७१॥ इय माणसदुक्खेणं, अभिभूओ आगओ स चंपाए । मासियसुयस्स कोणिय-निवस्स पासम्मि रहिओ य ॥३७२॥ मुणिणो उदायणस्स वि, वाही दुट्ठो अहन्नया जाओ। सो खिज्जइ तेण बहुं, दो इव कसिणपक्खम्मि ॥३७३॥ जाणतो वि सरोगं, अप्पाणं देहनिम्मणो स मुणी । दंसेइ न विज्जाणं, न करेइ य ओसहं किं पि ॥३७४॥ भणइ मुणी इह देहे, किं अन्नं अत्थि भो महाभाग ! । रोगमइ च्चिय देहो, देहीणं जं सकम्माणं ॥३७५॥ विज्जो जंपइ पढम, देह च्चिय धम्मसाहणं मुणिणो । ता तुममवि धम्मत्थी, अणुमन्नसु ओसहं मज्झ ॥३७६॥ एयं सावज्जेहिं, अन्नेहिँ वि ओसहेहिँ अवणेमि । तं तुज्झ न कप्पिस्सइ, ता निरवज्जं दहिं भुंज ॥३७७॥ तो सुलहदहिकरएणं, विहरंतो गोउलेसु रायरिसी । वीयभए संपत्तो, एमागी खग्गिसिंग व्व ॥३७८॥ तत्थ उदायणठविओ, केसीनामेण चेव अत्थि निवो । रज्जं पुण सचिवेहिं, गसियं कटुं व घुणएहिं ॥३७९॥ 15 20 25 2010_02 Page #93 -------------------------------------------------------------------------- ________________ श्रीधर्मविधिप्रकरणम् जाणतो वि हु केसी, तेसि सरूवं न किंपि जंपेई । नियमाउलेण ठविए , ते पिक्खइ तमिव भत्तीए ॥३८०॥ अह ते उदायणमुणिं, आगयमवगम्म संकिया सव्वे । चिंतंति एस अम्हे, गसियं पि हु उग्गिलावसई ॥३८१॥ इय ते अप्पभएणं, पावा वुग्गाहयंति केसिनिवं । जंपंति माउलो तुह, पत्तो तवचरणनिव्विन्नो ॥३८२॥ ता गिन्हिस्सइ रज्जं, एसो मा वीससेसु तमिमस्स । केसी जंपइ गिन्हउ, रज्जमिमं माउलस्सेव ।।३८३।। सचिवा भणंति दिन्नं, रज्जं पुन्नेण न उण अन्नेण । अन्ह मुत्तूण सुयं, को जामेयस्स तं देइ ॥३८४॥ इय धुत्तेहिं तेहिं, स भामिओ माउलम्मि गयनेहो । पुच्छइ किं कायव्वं, भणंति ते दावसु विसं ति ॥३८५।। भुंजइ दहिं ति नाउं, से तं सविसं दवावए केसी । पसुपालीहत्थेणं, संसारे किन्न संभवइ ॥३८६।। सचिवा पुण अन्नेसु वि, भिक्खाभवणेसु तस्स महिरिसिणो । सविसं दावंति दहि, धिद्धी लोभस्स माहप्पं ॥३८७॥ अह मुणिविहरियदहियाउ, देवया तं विसं हरिय भणइ । मा इह गिन्हिज्ज दहि, मुणिवर ! जं लहसि विसमीसं ॥३८८॥ अह तस्स चत्तदहिणो, वाही वड्डइ तओ स गिन्हेइ । अवहरइ विसं देवी, एवं जा तिन्निवाराओ ॥३८९॥ अन्नदिणे देवीए, कह वि पमत्ताइ सो दहिं सविसं । भुंजइ तो संजाओ, जरुव्व देहमि संजाओ ॥३९०॥ अह विसभावेण मुणी, पज्जतं अप्पणो मुणिऊण । कयआराहणकिच्चो, गिन्हेई अणसणं विहिणा ॥३९१॥ देवीहयविसविरिओ, मासेण उदायणो खवियकम्मो । पावियकेवलनाणो, निव्वाणपुरम्मि संपत्तो ॥३९२॥ 25 2010_02 Page #94 -------------------------------------------------------------------------- ________________ द्वितीयं धर्मलाभद्वारम् अह तम्मि निव्वुए सा, देवी विसदायगेसु परिकुविया । छायइ सबालवुडं, वीयभयं पंसुवुट्ठीए ॥३९३।। इक्कं तु कुंभयारं, मुर्णिदसिज्जायरं हरेऊण । सिणवल्लीए नेउं, कुणइ पुरं तत्थ तन्नामं ॥३९४।। अह सो अभीइकुमरो, सगोरवं कोणियस्स पासठिओ । सुहगुरुउवएसेणं, जाओ जिणधम्मतत्तन्नू ॥३९५॥ विहिपालियगिहिधम्मो, पज्जंते विहियपक्खखवणो सो । रज्जालाभकसायं, तं च अणालोइऊण मओ ॥३९६।। सो तक्कम्मवसेणं, जाओ पलिओवमट्ठिई असुरो । तत्तो चुओ विदेहे, पाविस्सइ सिद्धिसुहउदयं ॥३९७।। कुग्राहावलिदुर्गमस्य महत: संसारवारान्निधेः, मिथ्यात्वोपचयाम्भसि भ्रमततिव्याप्ते पतन्तोऽङ्गिनः । सम्यग्दर्शनयानपात्रमसमं संप्राप्य पुण्योदयात् , धन्याः केचिदुदायनक्षितिपवद् गच्छन्त्यभीष्टं पदम् ॥३९८॥ सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीह, लाभाभिधं द्वारमिदं द्वितीयम् ॥३९९।। 10 10 15 20 द्वारं द्वितीयमुक्तं, तस्मिन् सम्यक्त्वधर्मलाभश्च । अदर्शि दुर्लभरूप-स्तदवाप्तौ के गुणा जन्तोः ॥१॥ इति सम्बन्धायातं, द्वारं व्याख्याते तृतीयमिदम् । तस्यादिममिदमधुना, गाथायुग्मं च विव्रियते ॥२॥ सम्मत्तमहारयणे, भवदुहदालिद्दविद्दवे पत्ते । नारयतिरियगईणं, दुन्नि निरुद्धाइं दाराइं ॥१५॥ सुरनरसिद्धिसुहाइं, साहीणाइं जियस्स निच्चं पि । सम्मद्दिट्ठिस्स अबंधियाउणो नरयतिरिएसु ॥१६॥ 25 2010_02 Page #95 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 श्रीधर्मविधिप्रकरणम् व्याख्या– सम्यक्त्वमहारत्ने - सम्यग्दर्शनचिन्तामणौ भवदुःखदारिद्र्यविद्रवेभवे दुःखं भवदुःखं तदेव दारिद्र्यं बहुदुःखदायित्वात् तस्य विद्रवो - विनाशो यस्मात् तत्तथा तस्मिन्निति समासः, प्राप्ते - लब्धे किं स्यादित्याह - नारकतिर्यग्गत्योर्द्वयोर्निरुद्धानि द्वाराणि ' इति प्रथमगाथार्थः ॥१५॥ ६० व्याख्या - सुरनरसिद्धिसुखानि-देवमनुष्यमोक्षसौख्यानि स्वाधीनानिस्वायत्तानि जीवस्य नित्यं - निरन्तरं अपीत्युत्तरत्र सम्यग्दृष्टेरपि नरकतिर्यक्षु अबद्धायुष एवं (व) स्यात्, नान्यथेति द्वितीयगाथार्थः ॥ १६ ॥ अत्रार्थे दृष्टान्तमाह जह कामदेवसड्ड्रो, सिरिवीरजिणाउ लद्भवरधम्मं । भुत्तूण सुरसुहाई, महाविदेहंमि सिज्झिइ ॥१७॥ व्याख्या- यथा कामदेवश्राद्धो गृही श्रीवीरजिनात् - चरमतीर्थनायकाल्लब्धवरधर्म्मः -प्राप्तसम्यक्त्वादिपरिणामः सुरसुखानि भुक्त्वा - त्रिदशशर्म्माण्यास्वाद्य महाविदेहनाम्नि क्षेत्रे सेत्स्यते - सिद्धिं यास्यतीति गाथार्थः ॥१७॥ भावार्थस्तु कथानकगम्यः, स चायम् लोगस्स नाभिभूए, जंबुद्दीवम्मि भरहखित्तस्स । मज्झिमगखंडमंडण - मिहत्थि अंगाभिहो देसो ॥१॥ कविबुहमुणिगणसंचार-सुंदरा सूररायरमणीया । तत्थऽस्थि सुविच्छिन्ना, चंपानयरी नहसिरि व्व ॥२॥ अविलंघियमज्जाओ, सव्वंगसमुल्लसंतलायन्नो । जलहि व्व सत्तनिलओ, जियसत्तू नाम तत्थ निवो ॥३॥ नीसेसजणमणहरो, भुवणाइक्वंतरूवरमणीओ । तत्थासि कामदेवाभिहो, गिही कामदेवु व्व ॥४॥ सुललियपयविन्नासा, सालंकारा पसन्नगंभीरा । कविवाणि व्व मणुन्ना, भद्दानामेण तब्भज्जा ||५|| सो गिवई जणाणं, ईसरसत्थाहसिद्विपमुहाण । सव्वत्थ पुच्छणिज्जो, सया वि सकुटुंबसामि व्व ॥६॥ 2010_02 , Page #96 -------------------------------------------------------------------------- ________________ 10 तृतीयं धर्मगुणद्वारम् तस्स गिहे छस्संखा, निहीकयाओ सुवन्नकोडीओ । छ कलंतरदिन्नाओ, छप्पुण ववसायखित्ताओ ॥७॥ एवं सो अट्ठारस-सुवन्नकोडीण कुणइ सामित्तं । रन्नो य मन्नणिज्जो, सयकालं परममितु व्व ॥८॥ तस्स वया छस्संखा, पत्तेयं गोसहस्सदसजुत्ता ।। खीरेण जेसि नज्झइ, तग्गेहठिउ व्व खीरोओ ॥९॥ तस्स य पंच सया, खित्तेसु वहंति लंगलाण सया । स पसिद्धो किसिसिद्धो, गाहावइनामरयणं व ॥१०॥ छच्चेव पवहणाई, पच्चक्खाणी व तस्स पुन्नाई । आणंति सया लच्छि, रयणायरपरतडाओ वि ॥११॥ पंचसया सगडाणं, भमंति नाणाविहेसु देसेसु । परपडिबोहकयाणग-लाभकए जिणमुणिगणु व्व ॥१२॥ "अह अन्नदिणे सामी, देवासुरपरिवुडो जिणो वीरो । पत्तो तीइ पुरीए, ठिओ य ईसाणदिसिभाए ॥१३॥ तत्तो वाउकुमारा, असुहं तणयकवराइ अवणंति । खित्ते जोयणमित्ते, तरुकूवाई तिरोहंति ॥१४॥ मेहकुमारा य तओ, पवणुद्धयरेणुनासणं सुरहि । कुव्वंति तत्थ तुट्ठा, गंधोदयसीयंरक्खेव ॥१५॥ तयणु उउदेवयाओ, सव्वत्तो सुरहिपंचवन्नाण । वुढेि कुणंति कुसुमाण, अहोबिंटाण आजाणुं ॥१६॥ अह आइमसुरकप्पो-ववन्नदेवेहिं रयणपायारो । निम्मविओ तत्थ लहुं, रोहणगिरिसिंगमिव तुंगो ॥१७।। बीओ जोइसिएहिं, वरकणयमओ विउव्विओ तत्थ । दटुं जिणिदरिद्धि, समागओ कंचणगिरि व्व ॥१८॥ तइओ भुवणवईहि, रुप्पमओ तत्थ निम्मिओ सालो । संखिदुकुंदधवल-तणेण तुहिणायलसमाणो ॥१९॥ 25 2010_02 Page #97 -------------------------------------------------------------------------- ________________ 10 श्रीधर्मविधिप्रकरणम् एयंमि ठिओ सामी, चउविहसंघस्स चउव्विहं धम्मं । साहिस्सइ इय तेहिं, कयाइँ चत्तारि दाराई ॥२०॥ गुरुतोरणाइँ तेसु य, पडागधयसुंदराइँ कुव्वंति । रयणमयाइं वरकणय-वंदियाईहिँ चित्ताई ॥२१॥ उभओ पासेसु तहा, पउमपिहाणे पहाणफलिहमए । तोरणअहे य कलसे, ठवंति वरवारिपडिपुन्ने ॥२२॥ कसिणागुरुकप्पूर-प्पमुहाणं दज्झमाणदव्वाण । मणहरगंधजुयाओ, कुव्वंति य धूवघडियाओ ॥२३॥ तत्थ दुवाराण पुरो, वावीओ विउवियाउ रम्माओ । उउलच्छीभवणाई, विहियाइं नंदणवणाई ॥२४॥ चलपल्लवकरसंनिय-आहूय जणो य पढमसालस्स । मज्झे असोयरुक्खो, विहिओ बत्तीसधणुहुच्चो ॥२५।। हिट्ठा य तस्स पीढं, विचित्तरयणेहिँ निम्मियं विहियं । सिंहासणं च तदुवरि, दसदिसिपसरंतमणिकिरणं ॥२६॥ एसो तिगुत्तिगुत्तो, निज्जियदंडत्तओ तिकालविऊ । तिहुयणगुरु त्ति रइयं, विमलं छत्तत्तयं उवरिं ॥२७॥ एगु च्चिय वीरजिणो, पोओ भवसायरम्मि इय कहिउं । धरणीइ अंगुली इव, समुज्झि(च्छि)ओ धम्मधयमिसओ ॥२८॥ भामंडलं च पिट्ठीइ, निम्मियं रयणकिरणबिंबइयं । वरदुंदुहीओ तह तत्थ, ताडिया सहरिससुरेहिं ॥२९॥ सक्कीसाणिदा वि हु, दोसु वि पासेसु चंदकरधवलं । चालंति चामरजुयं, तह वुट्ठी हवइ कुसुमाण ॥३०॥ पुरओ वि धम्मचक्कं, पयडियं घडियममलरयणेहिं । तिजयगुरुतेयनिज्जियसेवागयतरणिबिंबं व ॥३१॥ पुव्विल्लवीयसालंतरम्मि, पुव्वुत्तरमि दिसिभाए । देवच्छंदो य कओ, जिणिदविस्सामणकएण ॥३२॥ 15 20 25 2010_02 Page #98 -------------------------------------------------------------------------- ________________ तृतीयं धर्मगुणद्वारम् चीइदुमदेवछंदय-सिंहासणछत्तचमरपीढाई । जं चन्नं करणिज्जं, कुणंति तं वंतरा तत्थ ॥३३॥ इय कित्तियं कहिज्जइ, रम्मत्तं तस्स समवसरणस्स । जं निम्मिऊण देवा वि, विम्हयं किं पि पावंति" ॥३४॥ " इत्तो य वीरनाहो, सुरनिम्मियकणयकमलपंती | नवणीयकोमलाए, ठावंतो चारुचरणजुयं ॥३५॥ पणमिज्जतो सायर नरकिंनरखयरसुरसमूहेण । सुरवइदंसियमग्गो, पुव्वदुवारेण पविसेइ ||३६|| काउं पयाहिणतिगं, सपीढचेइयदुमस्स वीरजिणो । पुव्वाभिमुहो निसीयइ, "नमु त्थु तिथ्थस्स" इय भणिरो ||३७|| 10 सिंहासणोवविट्ठे, वीरजिणिदे दिसासु सेसासु । तप्पडिरूवे रुवे, तियसा कुव्वंति तिन्नि तर्हि ||३८|| तेसिं च जिणाइसया, हवेइ रूवं जिणिदसारिच्छं । अह चउरूवो जाओ, एगो वि हु वीरजिणनाहो ||३९|| तं पणमिऊण देवा, के वि हु गायंति के वि नच्चति । फालिति के वि तिवई, कुणंति जिणसंथवं के वि ॥४०॥ रंभापमुहाउ विला - सिणीउ संगीयकरणनिउणाओ । पयडियभावाभिणयं, हरिसियहिययाउ नच्चंति ॥४१॥ ६३ जोइसिय ४ भवण ५ वंतर- ६ देवीओ दक्खिणा पविसित्ता । नेरइए दिसिभाए, सामिं पणमिय निसीयंति ॥ ४३ ॥ 44 'अह मुणि १ वेमाणित्थी २ समणीओ ३ पविसिऊण पुव्वाए । दाउं पयाहिणतिगं, अग्गेयदिसिम्मि उवविट्ठा ॥ ४२ ॥ 20 पच्छिमदिसाइ पविसिय भवणवई ७ वंतरा य ८ जोइसिया ९ । नमिऊण जिणं विहिणा, वायव्वे ठंति दिसिभाए ॥ ४४ ॥ 2010_02 5 15 विसित्तु उत्तरा, वेमाणिया १० माणुसा ११ तहित्थीओ १२ । 25 विहिणा वंदिय सामिं, ईसाणे ठंति पंजलिया" ॥४५ ॥ Page #99 -------------------------------------------------------------------------- ________________ ६४ श्रीधर्मविधिप्रकरणम् अन्नुन्नमुक्ककोवा, बीए पायारअंतरे तिरिया । तइयम्मि विविहजाणा, नरिंदपभिईण चिट्ठति ॥४६॥ अह नियनियठाणेसुं , तत्थ निसन्नाण वारपरिसाण । जोडियकरकमलाणं, आलिहियाणं व चित्तम्मि ॥४७॥ निम्महियसंसयाए , जोयणनीहारिणीइ वाणीए । भयवं सिरिवीरजिणो, धम्मकहं कहिउमाढत्तो" ॥४८॥ अह सयलसंसयहरं, समोसढं जाणिऊण वीरजिणं । पहुपायवंदणकए, संचलिओ कामदेवो वि ॥४९॥ तइया रहाइएहिं, जाओ जाणेहिँ दुग्गमो मग्गो । पच्छाइयं च गयणं, अब्भेहिँ व सुरविमाणेहिं ॥५०॥ तत्तो कहमवि पत्तो, स गिही मज्झम्मि समवसरणस्स । दट्ठण पहुं जाओ, अणमिसनयणो सुरगणु व्व ॥५१॥ अह दाऊण पयाहिण-तिगं परं विम्हयं वहंतो सो । वंदित्तु वीरनाहं, उवविट्ठो बद्धपंजलिओ ॥५२॥ सुरनरतिरिक्खसाहा-रणाइ जलवाहगज्जिगुहिराए । जिणवाणीए धम्म, कहिज्जमाणं सुणइ एवं ॥५३॥ “भो ! भो ! (चुलसी )जोणीलक्खे, परिब्भमंता लहे वि मणुयत्तं । जे नायरंति धम्म, ते जीवा अप्पणो अहिया ॥५४॥ जेणणुसमयं अंजलि-परिकलियजलं व गलइ इह जीयं । अरिणु व्व जराईया, रोगा दूर्मति तह देहं ॥५५॥ अइबहुयकिलेससमज्जिया वि, अइवल्लहा वि जीयं व । लच्छी खणेण वच्चइ, कुसीलमहिल व्व अन्नत्थ ॥५६॥ पियमाइमित्तसुकलत्त-सयणाइओ वि संजोगो । खणदिट्ठनट्ठविहवो, जलनिहिकल्लोलपंति व्व ॥५७॥ जुव्वणमथिरं पामाकंडूयणसुहसमा इमे विसया । ता तिजए वि न किंचि वि, सारं धम्मं विमुत्तूण" ॥५८॥ 15 20 25 2010_02 Page #100 -------------------------------------------------------------------------- ________________ तृतीयं धर्मगुणद्वारम् तो तिजयगुरू सम्मं, धम्म समणाण सावयाणं च । साहइ जहाविहीए, सवित्थरं तत्थ सव्वेसिं ॥५९॥ तं देसणं सुणित्ता, के वि हु सत्थाहसिट्ठिपभिईया । पडिबुद्धा पहुपासे, तइया गिन्हंति पव्वज्जं ॥६०॥ तिसिउ व्व कामदेवो, सामियवयणामियं पिएऊण । सव्वंगं रोमंचं, समुव्वहंतो पहुं भणइ ॥६१॥ जह एए पव्वज्जं, पडिवन्ना नाह ! तुज्झ पासम्मि । तह दुक्करं करेउं, न खमो पंगु व्व वेगमहं ॥१२॥ गिन्हिस्सामि तए पुण, उवइ8 संपयं पि गिहिधम्मं । सो गिन्हिज्जइ भारो, जो मुच्चइ नेव अद्धपहे ॥६३॥ भयवं पभणइ देवा-णुप्पिय ! एवं तुमं करेसु जओ । तं वयमायरियव्वं, जत्थ न सीयंति मणकाया ॥६४॥ तत्तो गिहमेहीणं, समत्तमूलाइँ बारस वयाई । सिरिवीरजिणसयासे, इय गिन्हइ कामदेवगिही ॥६५॥ "मह अरिहमेव देवो, अखंडचारित्तधारिणो गुरुणो । तत्तं जिणपन्नत्तं, इय गहियं तेण सम्मत्तं ॥६६॥ धम्मु त्ति लोयतित्थे, न करिस्सं न्हाणपिंडदाणाइं । इच्चाई मिच्छत्तं, तप्पभिई तेण परिचत्तं ॥६७॥ नायं तह निहोस, थूलं संकप्पियं च जीवमहं । मणवयतणूहि न हणे, इय पाणिवहाउ सो विरओ ॥६८॥ कन्नागोभूमालिय-नासावहारं च कूडसक्खिज्जं । इय थूलालियपणगं, सो पच्चक्खाइ बीयवए ॥६९॥ थूलमदत्तादाणं, सच्चित्ताचित्तमीसवत्थुम्मि । जं चोरंकारकरं, तं वज्जइ तईयवयगहणे ॥७०॥ दुविहतिविहेण देविं, एगविहं तिविहओ तेरिच्छि । माणुस्सिपरदारं, विवज्जए सो चउत्थवए ॥१॥ 15 20 25 2010_02 Page #101 -------------------------------------------------------------------------- ________________ ६६ श्रीधर्मविधिप्रकरणम् धणधन्नखित्तवत्थू-रुप्पसुवन्नाण कुवियदुपयाणं । तह चउप्पयाण संखं, करेड़ सो परिगहवयम्मि ॥७२॥ सट्ठाणाउ चउद्दिसि, थलमग्गे सागरस्स मग्गे य । उड्ढे अहो य जोयण-संखं सो दिसिवए कुणइ ॥७३॥ भोगुवभोगवयम्मी, भोयणओ कम्मओ य दुविहं पि । पढमम्मि मज्जमंसं, महुमक्खणणंतकायाइं ॥७४॥ पंचुंबरिनिसिभोयण-अन्नायफलं सगोरसं विदलं । वायंगणबहुबीया, इयाइँ नियमेइ जह सत्तिं ॥५॥ सच्चित्तदव्वविगई-कणनहत्थाण वंजणजलाण । तह मेयगणियतोलिय-फलाण दुप्पोलियाणं च ॥७६॥ तंबोलतणुविलेवाईणं,भोगम्मि पइदिणं संखा । थीवत्थसिज्झन्हाणा-भरणाईणं च उवभोगे ॥७७॥ कम्मयओ पुण पन्नरस, कम्मादाणाई मुयइ जह सतिं । तह गुत्तिवालतलवर-पमुहं वज्जेइ खरकम्मं ॥७८॥ दुज्झाणहिंसदाण-प्पमायपावोवएसचाएण । चउविहअणत्थदंडे, जयणं नियमं च गिन्हेइ ॥७९॥ सामाइयप्पमाणं, करेइ देसावगासियं निच्चं । पव्वे पोसहगहणं, अतिहिविभागं च मुणिजोगे ॥८०॥ मज्झिमखंडबाहिं, अट्ठारसपावठाणमायारं । तह चउविहमाहारं, तिविहं तिविहेण वोसिरड् ॥८१॥ राय १ गण २ देव ३ बल ४ गुरु ५ अभिओगं तह य वित्तिकंतारं ६ । इय छच्छिडियवज्ज, सो नियमे लेइ जिणपासे" ॥८२॥ "अह तं जिणोऽणुसासइ, गिहिधम्मो भद्द ! एस पुन्नेहिं । चिंतामणि व्व पत्तो, न हारियव्वो तए कह वि ॥८३॥ सुहभावणरसचित्तो, गिहिधम्मो एस कप्परुक्खु व्व । सग्गापवग्गसंजम-फलओ होही तवावस्सं" ॥८४॥ 15 20 25 2010_02 Page #102 -------------------------------------------------------------------------- ________________ ६७ तृतीयं धर्मगुणद्वारम् इय अणुसटुिं पहुणो, सिद्धिपुरीपत्तलं व गहिऊण । जिणवयणभावियप्पा, गिहं गओ कामदेवगिही ॥८५॥ "अह सो गुरुपयपउमं, सेवंतो महुयरु व्व अणवरयं । संजाओ निउणमई, तत्तो तत्ताण विसयम्मि ॥८६॥ लद्धत्थो सवणाओ, सुयस्स अवधारणाउ गहियत्थो । संकाइ पुच्छियट्ठो, कहणाओ निच्छियट्ठो य ॥४७॥ चक्कधरेण व तेण य, जीवाजीवाइपरमतत्ताइ । लद्धाइँ निहाणाणि व, नवप्पमाणाइँ साराइं ॥८८॥ संकाइरोगरहियस्स, तस्स धम्मो जिणिदपन्नत्तो । निद्धाहाररसो इव, सव्वंगं परिणओ देहे ॥८९।। जिणधम्मु च्चिय तत्तं, नन्नं इय निच्छएण सो जाओ । अयलु व्व महियलाओ, अचालणिज्जो पवयणाओ ॥१०॥ अनिवारियं सया वि हु, उदयत्थमणंतरेसु दिणमणिणो । सो सत्तागारे इव, दाणं दावेइ नियगेहे ॥११॥ अट्ठमिचउद्दसिपुन्निम-अमावसानामएसु पव्वेसु । सो करणत्तयसुद्धो, चउव्विहं पोसहं कुणइ ।।९२॥ अह आगमभणियाओ, इक्कारस सावयाणपडिमाओ । तेण समारद्धाओ, उव्वहिउं ताउ पुण एया ॥९३॥ "दसण १ वय २ सामाइय ३-पोसह ४ पडिमा ५ अबंभ ६ सच्चित्ते ७। आरंभ ८ पेस ९ उद्दिट्ठ-वज्जए १० समणभूए य ॥९४॥[सं.सि./गा.७९ ] 20 जस्संखा जा पडिमा, तस्सक्खा तीइ हुंति मासा वि । कीरंतीसु वि किज्जंति, तासु पुव्वुत्तकिरियाओ ॥९५॥ उवसम १ संवेगो वि य २, निव्वेओ वि य ३ तहेव अणुकंपा ४ । अत्थिक्कं चेव ५ तहा, सम्मत्ते लक्खणा पंच ॥१६॥ [द.प्र./गा.२५३] इय पंचगुणविसिटुं, कुग्गहसंकाइसल्लपरिहीणं । सम्मइंसणमणहं, दंसणपडिमा हवइ पढमा ॥९७॥ 15 25 2010_02 Page #103 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ६८ 2010_02 श्रीधर्मविधिप्रकरणम् नवरं पवित्तगत्तो, जिणपूयं कुणइ तिसु वि संज्झासु । विहिपुव्वमणुट्ठाणं, पच्चक्खाणं च जह सत्तिं ॥ ९८ ॥ बीयाए पुण थूलग - पाणिवहाईणि बारस वयाणि । सव्वाइयारसुद्धाइँ, सावओ धरइ जत्तेण ॥९९॥ तइयाए सामइयं, सड्ढो गिन्हइ उभयसंज्झासु । होइ चउत्थीइ तहा, पोसहिओ चउसु पव्वेसु ॥१००॥ पंचमियाए सड्डो, एगागी पोसहं गऊण । पव्वेसु चउसु पडिमं, पडिवज्जइ सव्वराईयं ॥१०१॥ अह कामदेवगिहिणा, पडिमाओ आइमाउ चत्तारि । उव्वहियाओ सम्मं, विहीइ सिद्धंतभणियाए ॥१०२॥ सिरिवीरजिणसयासे, तस्संगीकयगिहित्थधम्मस्स । एवमइक्कंताई, चउदस संखाइँ वरिसाई " ॥ १०३ ॥ " अन्नदिणे सो पंचम - पडिमकए सव्वराइयं पडिमं । पडिवज्जिऊण रहिओ, पोसहसालाए एगागी ॥ १०४ ॥ इत्थंतरंमि सक्को, अवहीए महियलं निरिक्खंतो । पिक्खेइ कामदेवं, पडिमाइ ठियं महरिसिं व ॥ १०५ ॥ तत्तो विम्यिचित्तो, सक्को कुंभत्थलं व मत्तकरी | धूतो नियसीसं, जंपेइ सुरगणसमक्खं ॥१०६॥ चंपाइ कामदेवो, गिहत्थवयधारगो वि पडिमठिओ । देवेहिं वि झाणाओ, अचालणिज्जो सुरगिरि व्व" ॥१०७॥ " अह तत्थ को वि देवो, दुज्जण इव मच्छरी परगुणेसु । तव्वन्नणमसहंतो, ईसाइ पयंपए सकं ॥ १०८॥ जं भावइ तं किज्जइ, बुल्लिज्जइ जं मणस्स पडिहाइ । अलियं पि सच्चविज्जइ, पहुत्तणं तेण रमणीयं ॥ १०९ ॥ धाऊहिँ नद्धअंगो, एस गिहत्थो मणुस्समत्तो वि । तुम पसंसिओ जं, तं पहु ! किं को वि सद्दहइ ॥ ११०॥ Page #104 -------------------------------------------------------------------------- ________________ तृतीयं धर्मगुणद्वारम् एगो वि हु झाणाओ, तमहं लीलाइ चालइस्सामि । जं सेलो वि सुरेहिं, चालिज्जइ किन्न परमाणू ? ॥ १११ ॥ इय भणिउं सग्गाओ, खणेण सो मच्छरी सुराहम्मो । चंपाए संपत्तो, जम्हा देवाण किं दूरं ? ॥ ११२ ॥ कूराहंकारधरो, सो देवो कामदेवक्खोहक | जाओ पिसायरूवो, कयंतमुत्ति व्व भयजणगो ॥ ११३ ॥ गोमुंडसरिससीसो, जलंतजलणाभकविलकेसचओ । सुप्पोवमसवणजुओ, परितावियतंबवन्नमुह ॥ ११४॥ भइरवचिप्पडनासो, तुरंगपुच्छाभकुच्चदुप्पिच्छो । लंबंतकरभउट्ठो, फालोवमदीहदंतिल्लो ॥११५॥ कुच्छलसमाणउयरो, हिमग्गिनिद्दउच्चतरुजंघो । थालीतलाभवन्नो, पच्चक्खो पावपुंजु व्व ॥ ११६॥ कन्नावलंबिनउलो, सरडेहिं विहियकंठआभरणो । मूसगनिम्मियमउडो, करचरणाबद्धअहिकडओ ॥११७॥ मेहु व्व विज्जुदंडं, सियकरवालं करेण भामंतो । पूरंतो बंभंडं, अइभेरव अट्टहासेण ॥११८॥ सहस त्ति समागंतुं, स कामदेवं भणइ रे पाव ! । तुह इंदजालियस्स व, को दंभाडंबरो एस ॥ ११९॥ जइ एयाइं वयाइँ, भंजेसि कयग्गहो न चेव तुमं । ता इमिणा खग्गेणं, झत्ति करिस्सामि सयखंडं ॥१२०॥ तत्तोपहारवेयण-विहुरियदेहो तुमं विगयसरणो । विलवंतो करुणसरं, मरेसिं रे अट्टज्झाणेण ॥१२१॥ तम्हा मुत्तूण इमं, पासंडं पणमिउं च मह चरणे । गच्छसु गिहम्मि सिग्घं, भुंजसु भोगे निरुव्विग्गो ॥१२२॥ इय तेण पिसाएणं, पयंपिओ कामदेवसड्डो वि । नो भीओ नो खभिओ तब्भासिय असवणाउ व्व ॥ १२३॥ 2010_02 ६९ 5 10 15 20 25 Page #105 -------------------------------------------------------------------------- ________________ ७० श्रीधर्मविधिप्रकरणम् तेण दुतिवारमेवं, वुत्तो वि हु नेव चलइ झाणाओ । किं अयलो चालिज्जइ, पयंडवाउलिसएहिं पि ? ॥१२४॥ अह सो कुद्धो असिणा, सूरणकंदं व्व कुणइ खंडाई । सो वि हु निच्चलचित्तो, तं दुसहं वेयणं सहइ ॥१२५।। अह ताइँ संहरेउं, सो तियसो कुणइ हत्थिणो रूवं । जंगममिव गिरिसिहरं, झरंतमयवारिनिज्झरणं ॥१२६।। अह उल्लालियसुंडो, भीमो जमकिंकरु व्व पच्चक्खो । जलहरमिव गज्जतो, सो जंपइ कामदेवमिमं ॥१२७॥ जइ रे ! न कुणसि भणियं, ता कह छुट्टसि तुमं ति भणिऊण । तं उल्लालइ गयणे, सुंडादंडेण दडयं व ॥१२८॥ कुंतेहि व दंतेहिं, तिक्खेहिं विधए पडतं च । मद्दइ पाएहिँ तओ, मट्टियमिव खिविय भूमीए ॥१२९।। एवं कयत्थिओ वि हु , स महप्पा परमझाणमल्लीणो । तं वेयणं मणागवि, न गणेई वज्जकाउ व्व ॥१३०॥ चिंतइ य सो नियमणे, संपइ जइ खंडियं वयं मज्झ । ता किं अखंडिएणं, पिंडेणं पोसिएण चिरं ॥१३१॥ रे जीव ! सहस संपइ, सवसो हिययम्मि खेयमधरंतो । अवसो सहेसि बहुयं पि, न हु गुणो को वि तुह तत्थ ॥१३२॥ इय झाणलीणहिययं, तं खोहेउं सुरो असक्को सो । मुत्तूण हत्थिरूवं, विलक्खहियओ हवइ सप्पो ॥१३३॥ गुंजारुणनयणजुओ, चलंतजीहाकरालमुहकुहरो । वित्थरियफडाडोवो, विप्फारियफारफुक्कारो ॥१३४।। जंपइ तस्स पुरओ, सो सप्पो दप्पदुद्धरो एवं । किं रे पासंडिय ! नेव, मुंचसे अज्ज वि पइन्नं ॥१३५॥ इअ भणिओ वि न खुब्भइ, तो उच्छलिऊण पच्छिमद्धेण । वेढेइ तस्स देहं, बद्धणं सगडअंगं व्व ॥१३६॥ 15 25 2010_02 Page #106 -------------------------------------------------------------------------- ________________ ७१ 5 10 तृतीयं धर्मगुणद्वारम् तो गाढं दाढाहिं, तं सव्वंगेसु डसइ छुहिउ व्व । तह उग्गिरइ मुहेणं, खलु व्व दुव्वयणगरलाइं ॥१३७।। अह कामदेवसड्ढो, दृढव्वओ नेव चलइ झाणाओ । उवसग्गेणं इमिणा वि, तो सुरो चिंतइ मणम्मि ॥१३८॥ गिन्हिज्जइ पाएणं, जणे सिहंडी वि तइय उट्ठाणे । उवसग्गतिगेणा वि हु , एस मए चालिओ न पुणो" ॥१३९॥ तो रंजिओ स देवो, निम्मलसत्तेण कामदेवस्स । काऊण दिव्वरूवं, पुरओ होऊण तं भणइ ॥१४०॥ "धन्नो तुमं महप्पा !, कयकिच्चो अमलसत्तगुणकलिओ । तुह सहलं मणुयत्तं, सलहिज्जइ जीवियं च तहा ॥१४१॥ निग्गंथे पावयणे, इमम्मि जं एरिसं तुह दढत्तं । ता नूणं तुह (न हि)दूरे, रिद्धी सग्गापवग्गाणा ॥१४२॥ अह तं सक्कपसंसं, असदहाणं च अप्पणो कहिउं । चरणेसु तस्स निवडिय-तं खामइ तिगरणविसुद्धो ॥१४३॥ भणइ य देवाणुप्पिय !, सुपरिक्खियसत्तसद्दहा वि मए । तुह सक्को वि न सक्को, पारं लहिउं किमन्नयरो ॥१४४॥ एवं पुणो पुणो वि हु संथविओ(उ) पणमिउं च भत्तीए । तं चिय मणे धरंतो, सट्ठाणं सो सुरो पत्तो" ॥१४५।। अह जायमणुवसग्गं ति चिंतिउं कामदेवसड्डो वि । साणंदो संजाओ, बंधाओ मुक्कपुरिसु व्व ॥१४६॥ चितइ य अहं धन्नो, अज्ज चिय सलहणिज्जजम्मो हं। गाढोवसग्गसंगे वि, मह वयं जमिह नो भग्गं ॥१४७॥ अह संपुन्नपइन्नो, सो पारिय पोसहं पभायंसि । निसुणइ जिणआगमणं, ऊसवमिव ऊसवस्सुवरि ॥१४८॥ तत्तो हरिसियचित्तो, संपत्तो सामिसमवसरणम्मि । जं इट्ठजणुक्कंठा, सुदुद्धरा सिंधुपूरं व ॥१४९॥ 15 20 25 2010_02 Page #107 -------------------------------------------------------------------------- ________________ ७२ श्रीधर्मविधिप्रकरणम् अह तत्थ समवसरणं, उत्तरदारेण पविसिउं विहिणा । भत्तिभरभरियहियओ, सामि तिपयाहिणी कुणइ ॥१५०॥ सव्वन्नुपीइसाली, धणओ इव विहियउत्तरासंगो । जोडेउं करकमलं, सिरिवीरं संथुणइ एवं ॥१५१॥ "श्रीवीर ! विहितपरहित !, विश्वत्रयमहित ! मदनमदरहित ! । सर्वातिशायिमहसे, निर्मलमनसे नमस्तुभ्यम् ॥१५२॥ उदयति यद्वन्महिमा, त्वयि तद्वन्नैव दैवतेऽन्यत्र । दीपेऽपि दीधितिलवो, विशेषसीमा तु तिमिररिपौ ॥१५३॥ ददृशुर्ये त्वन्मूर्ति, तन्नयनं नैति तोषमन्यत्र । लब्धे पीयूषरसे, पर्याप्तं यद्रसविशेषैः ॥१५४॥ यद्यपि शुभैविहीन-स्तथापि देव ! त्वदध्रिदासोऽहं । तन्मे प्रसीद यस्माद् , भवन्ति नतवत्सलाः सन्त ॥१५५॥ सिन्धूनामर्णव इव, प्रभावराशेस्त्वमास्पदं देव ! । त्वत्तो यतः समीहित-सिद्धिः संसिध्यति ध्यातुः ॥१५६॥ हरति दुरितानि नितरां, तव स्तुतिर्दिशति सम्पदं सपदि । तन्नास्ति वस्तु यन्न हि, महीयसां संस्तवस्तनुते ॥१५७॥ सूर्याशुभिर्विभिन्न, यद्वद् यातीह शार्वरं तिमिरं । तद्वत्तव पदनमनाद् , भूरिभवोपात्तमपि पापम् ॥१५८॥ रिपवो भवोद्भवा मे, स्वामिंस्तव नाममन्त्रमाहात्म्यात् । तपनात्तुहिनलवा इव, सद्यः सर्वे विलीयन्ते ॥१५९॥ भिन्नान्तरङ्गरिपुवर्गमया स्तुतस्त्वमेवं त्रिवर्गपरिहारपरैर्वचोभिः । मह्यं त्रिवर्गपरितः परितोषमूलं, श्रीवीरनाथ ! गुरुमोक्षपदं ददस्व" ॥१६०॥ ___ आर्याप्रथमाक्षरनामभिः कृतमेतत् , इय थोउं भत्तीए , सिरिगोयमपमुहगणहरे नमिउं। साहम्मिए य वंदिय, सामिपए पज्जुवासेइ ॥१६१॥ सामी वि तं पयंपइ, देवाणुप्पिय ! निसाइ तुह अज्ज । उवसग्गा संजाया, सम्मं सहिया य ते तुमए ॥१६२॥ 15 25 2010_02 Page #108 -------------------------------------------------------------------------- ________________ तृतीयं धर्मगुणद्वारम् विन्नवइ सो वि सामिय !, इत्थत्थे कारणं तुह पसाओ । अन्नह तेसिं सहणे, केरिसओ हं वराउ त्ति ॥ १६३॥ आह पहू भद्द ! तुमं, धन्नो तिन्नो स भवपहजलहिं । जं एरिसा पवित्ती, तुह निग्गंथे पवयणम्मि ॥ १६४ ॥ इय सामिणा सयं चिय, सभासमक्खं पसंसिो संतो । संपत्तो नियगेहे, परमाणंदेण सह स गिही ॥१६५॥ अह आह वीरनाहो, आमंतीय साहुसाहुणीवग्गं । अणुसकिए एवं, वाणी अमयमहुराए || १६६॥ "हंहो देवाणुप्पिय !, तिणमिव नियजीवियं गणतेण । सहिया दिव्वुवसग्गा, विहिणा गिहिणा वि जं एवं ॥१६७॥ ता तत्तभाविएहिं तुब्भेहिँ विसेसओ सहेयव्वा । ते हि वितं पडिवन्नं, सम्मं सिरिवीरजिणवयणं" ॥१६८॥ "अह कामदेवसड्डो, भावंतो भावणाहिं अप्पाणं । उव्वहइ अयलसत्तो, सप्पडिमाओ विसेसाओ ॥१६९॥ पडिमातवेहिँ तेहिं, विहिएहिँ निरंतरं निरीहेहिं । अच्वंतं संपत्तो, तणुणा चम्मद्विसेत्तं ॥ १७० ॥। तो सावयपज्जायं, वीसं वरिसाइँ पाल्लिऊण इमो । सव्वाइयाररहिओ, अंते संलेहणं कुणइ ॥ १७१ ॥ आलोइयपडिक्कंतो, स महप्पा पावपंकपरिक्को । मासेण समाहीए, कालविऊ कुणइ कालं च ॥ १७२ ॥ तो कामदेवसड्डी, सोहम्मे पढमदेवलोगम्मि । अरुणाभम्मि विमाणे, जाओ देवो महिड्डीओ ॥१७३॥ तत्थ य सुराण रिद्धि, भुत्तुं पलिओवमाणि चत्तारि । आउक्खयम्मि चविडं, उप्पज्जिस्सइ विदेहम्मि ॥१७४॥ तत्थुप्पन्नो लद्धूण, संजमं सयलकम्मपरिक्को । पाविस्सइ मुत्तिवहू-संगमसुक्खाण सो उदयं ॥१७५॥ 2010_02 " ७३ 5 10 15 20 25 Page #109 -------------------------------------------------------------------------- ________________ ७४ श्रीधर्मविधिप्रकरणम् ये धर्मं सुगुरूपदिष्टविधिना स्वीकृत्य सन्मन्त्रवत् , श्रद्धानोल्लसनेन तद्गुगणस्फूर्ती स्फुरन्निश्चयाः । नि:कम्पाशयधारणास्थिरधियो ध्यायन्ति शुद्धात्मकास्तेषां स्यादिह कामदेवगृहिवत्सिद्धिर्न दूरे जनाः ! ॥१७६।। सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीह, गुणाभिधं द्वारमिदं तृतीयम् ॥१७७।। द्वारं तृतीयमुक्तम् , धर्मस्थिरतागुणश्च निर्दिष्टः । सोऽपि कषायैस्त्यक्तैः, के दोषाः स्युस्तदत्यागे ॥१॥ इति सम्बन्धायातं, द्वारं व्याख्यायते चतुर्थमिदम् । तस्य च कषायदोष-प्रकाशिनी प्रथमगाथेयम् ॥२॥ पढमकसाया चउरो, जावज्जीवाणुगामिणो हेऊ । नरयस्स तेसिमुदए, सम्मं मुंचति भव्वा वि ॥१८॥ व्याख्या-प्रथमे च ते कषायाश्च प्रथमकषायाः, चत्वार-आद्या अनन्तानु15 बन्धिनामानः क्रोधमानमायालोभाः यावज्जीवानुगामिन:-आसंसारानुवर्तिनो, नरकस्य हेतवः-कारणं तेषामुदये-समुल्लासे सम्यक्त्वं मुञ्चन्ति-त्यजन्ति भव्या अपि, कोऽर्थः ? भव्या एकादशगुणस्थानवर्तिनः केवलिसमानचारित्रिणोऽपि यदि केनचित् कर्मवशेन पर्यन्तेऽन्तर्मुहूर्त्तमानमपि कालमनन्तानुबन्धिकषायोदये वर्तमाना म्रियन्ते, तदा तत् सर्वमपि हारयित्वा प्रथमकषायतीव्रत्वेन नरकेऽप्युत्पद्यन्त इति भावः ॥१८॥ 20 ईदानी द्वितीयतृतीयकषायस्वरूपमाह बियतइयकसायाणं वच्छरचउमासगामिणामुदये । तिरिनरगइहेऊणं, विरइं च वमंति दुविहं पि ॥१९॥ व्याख्या-द्वितीयतृतीयकषायानां-अप्रत्याख्यानप्रत्याख्यानावरणनामधेयानां क्रोधादीनां यथासङख्यं संवत्सरचतुर्मासगामिनां तिर्यग्गमनुष्यगतिहेतुनामुदये 25 देहिनो द्विविधामपि-देशविरतिसर्वविरतिरुपां विरतिं वमन्ति-भुक्तकलमौदनवदुगिरन्ति, चशब्दो यथासङ्ख्यसूचकः ॥१९॥ १. ० श्रीप्रभसूरिराज्ये इति पाठान्तरम् । 2010_02 Page #110 -------------------------------------------------------------------------- ________________ ७५ चतुर्थं धर्मदोषद्वारम् अथ चतुर्थकषायचतुष्कस्वरुपमाहसंजलणाणं पच्चक्खाणु-गामिणं देवगइनिमित्ताणं । उदए वयाइयारो, ते सम्माई न हि हणंति ॥२०॥ व्याख्या-सञ्ज्वलननाम्नां क्रोधादीनां पक्षं-अर्द्धमासं यावदनुगामिनां देवगतिनिमित्तानामुदये व्रतातीचारो मूलोत्तरगुणविषयो भवति, अयमत्र भावः- 5 सामायिकादिपञ्चविधचारित्रमध्ये यथाख्यातचारित्रं तावत्सज्वलनानामुदये सर्वथैव न लभ्यते, शेषस्यापि सामायिकादिचारित्रचतुष्कस्यैते देशघातिनो न सामस्त्येन भङ्गकारिणः, हि यस्मात्ते सम्यक्त्वादीन् पूर्वकषायहतान् न जन्ति-न विनाशयन्तीति गाथार्थः ॥२०॥ ननु कषायकलुषितः सम्यक्त्ववानपि कश्चित् कुगतिं गतः ? इत्याहजह पढमकसाएहिं, चुयसम्मत्ताइधम्मपरिणामो । 10 नंदमणियारसिट्ठी, अइरा तिरियत्तणं पत्तो ॥२१॥ व्याख्या-यथा प्रथमकषायैरनन्तानुबन्धिक्रोधादिभिश्च्युतः सम्यक्त्वादिधर्मपरिणामो नन्दमणिकारनामा श्रेष्ठी अचिरात्-स्तोककालेन तिर्यक्त्वं प्राप्तोमृत्वा दर्दुरो जात इति गाथार्थः ॥२१॥ भावार्थः कथानकगम्यः स चायम् अत्थि त्थ जंबुद्दीवे, मज्झिमखंडम्मि भरहखित्तस्स । मगहा नाम जणवओ, तिलयसमो भुवणलच्छीए ॥१॥ तत्थ त्थि तुंगपायार-सोहियं सयललोयमणहरणं । ससिरीयं रायगिहं, नाम पुरं रायगेहं व ॥२॥ सम्मत्तगुणनिवासो, नासियनिस्सेससत्तुसंताणो । सिरिवीरपायभत्तो, सेणियनामा निवो तत्थ ॥३॥ सिट्ठी य जणाधारो, रिद्धीए धणयजक्खअवयारो । अमुणियतत्तवियारो, नामेणं नंदमणियारो ॥४॥ अह तत्थ वीरनाहो, संपत्तो महियलम्मि विहरंतो । आसन्ने गुणसिलयं ति, चेइए समवसरिओ य ॥५॥ 15 25 2010_02 Page #111 -------------------------------------------------------------------------- ________________ ७६ 10 श्रीधर्मविधिप्रकरणम् उज्जाणपालएहिं, निवेइयं नरवरस्स तक्कालं । सिरिवीरजिणागमणं, पमोयवल्लीजलयतुल्लं ॥६॥ तो आसणाउ उट्ठिय, सत्तट्ठपयाइ सम्मुहं गंतुं । पचंगं पणिवायं, काउं सक्कत्थयं भणइ ॥७॥ अह आसणे निसन्नो, सो पडिहारं समाइसइ एवं । आणवसु नयरलोयं, झत्ति तुमं मज्झ वयणेण ॥८॥ सिरिवद्धमाणपहुपय-नमंसणत्थं नरेसरो अहुणा । गुणसिलयचेइयम्मी, गमिस्सई गुरुविभुईए ॥९॥ ता नियनियरिद्धीए, तेण समं एउ नयरलोओ वि । इय आएसं पहुणो, पडिहारो कुणइ तह चेव ॥१०॥ वज्जिरविविहाउज्जो, पढंतवंदियणसद्दपुन्ननहो । मत्तगइंदारूढो, अह सेणियनरवई चलिओ ॥११॥ अंतेउरपुरजणपरियरेण, अणुगम्ममाणमग्गो सो । महईए विभुईए, समागओ समवसरणम्मि ॥१२॥ पंचविहाभिगमेणं, मुत्तूणं मउडछत्तचिंधाइं । उल्लसिरबहुलपुलओ, संपत्तो सामिपासम्मि ॥१३।। तिपयाहिणी करेउं, सामि नमिऊण गणहरिंदे वि । उवविठ्ठो जिणपुरओ, सुनिच्चलो चित्तलिहिउ व्व ॥१४॥ अह सेणिएण सद्धिं, पत्तो सिट्ठी वि नंदमणियारो । पणमियसिरिवीरपए, उवविट्ठो सो वि तप्पासे ॥१५॥ इत्थंतरम्मि सामी, वीरजिणो अमरनरतिरिक्खाण । साहारणवाणीए, पयच्छई एवमुवएसं ॥१६॥ “भो ! भो ! देवाणुपिया !, भीमे भवकाणणे परिभमंता । दुहादावानलतत्ता, जइ वंछह सासयं ठाणं ॥१७॥ ता चारित्तनरेसर-सरणं पविसेह सासयसुहट्ठा । चिरपरिचियं पि मुत्तूण, कम्मपरिणामनिवसेवं ॥१८॥ 15 20 25 2010_02 Page #112 -------------------------------------------------------------------------- ________________ ७७ 10 चतुर्थं धर्मदोषद्वारम् को सो चारित्तनिवो, सुपरिचिओ को य कम्मपरिणामो । इय एगो वि वियप्पो, जणाण जाओ अणेगाण ॥१९॥ तो सयलसंसयन्नू , भणइ जिणिंदो सुणेह भो भविया ! । कम्मपरिणामचारित्त-नामनिवईण संबंधं ॥२०॥ "अस्थि बहुदीवपायार-वेढियं जलहिखाइयाकलियं । चउगइचउदारजुयं, नयरं भवचक्कनामेणं ॥२१॥ सयलपुररक्खणखमो, कुग्गाहो नाम जत्थ आरक्खो । जो निब्भओ मुसावइ, पमायचोरेहि परलोयं ॥२२॥ अखलियपयावपसरो, राया तत्थ त्थि कम्मपरिणामो । तं पालइ भुवमत्तय-जणं कुणंतो सया सवसं ॥२३॥ जो तुट्ठो इंदाण वि, रज्ज-सग्गम्मि देइ लीलाए । रुट्ठो पुण उद्दालइ, खणेण तेसि पि सो चेव ॥२४॥ उलंघिऊण वट्टइ, सयावि जो सयलनीइसत्थाई । जं सामत्थं अणवि-क्खिऊण लोयं स दंडेइ ॥२५॥ तस्स य पहाणभज्जा, अणाइभवसंतइ त्ति नामेण । जीसे संगमलोलो, खणं पि न खमेइ विरहमिमो ॥२६॥ नाणावरणो दंसण-वेयणिओ मोहआउओ नामो । गुत्तो य अंतराओ, इय नामा तस्स अट्ठ सुया ॥२७॥ अह सव्वेसि वि अहियं, परक्कम पिक्खिऊण मोहस्स । पिउणा सो संठविओ, जुवरायपए सहत्थेण ॥२८॥ जीवंते वि हु जणए, संतेसु वि बंधवेसु जिढेसु । सवसीयकयतिजएणं, मोहेण वियंभियं रज्जं ॥२९॥ मोहस्स वसाइत्तो, नियसामत्थेण जगडियजणोहो । सेणावई पसिद्धो, कुबोहनामा सयासन्नो ॥३०॥ अह तेण संगओ सो, लोयं संतावए कचरिएण । पवणसहाउ व्व सिही, गिम्हगओ वा सहसकिरणो ॥३१॥ 15 20 25 2010_02 Page #113 -------------------------------------------------------------------------- ________________ ७८ श्रीधर्मविधिप्रकरणम् अन्ने वि तस्स सुहडा, निब्बूढपरक्कमा अइबलिट्ठा । तक्कज्जकरणनिरया, भमंति इह पडिसरीरम्मि ॥३२॥ तेसिं पढमो मयणो, कुसुमधणू भीरुपरिकरोऽणंगो । जस्स भएण व भीमो, दुग्गासंगी पिणागी वि ॥३३॥ जो इंदाई देवे, दासे इव गणइ निययसत्तीए । एगागी वि पहुत्तं, जो पालइ पंचविसयाण ॥३४॥ अन्नो य कोहनामा, सुहडो तस्स त्थि जस्स आणाए । मारेइ जणो बंधुं पि, भंजए दुक्करवयं पि ॥३५॥ अन्नो माणभिहाणो, जस्साएसेण सेलथंभु व्व । कहमवि न नमेइ जणो, पियराण वि निठुरत्तेण ॥३६॥ लोहाभिहो य अवरो, जस्सुदए साइणिव्व एस जणो । मारेइ वल्लहं पि हु, कज्जाकज्जं अचिंतंतो ॥३७॥ दासी य तस्स एगा, माया नामेण सुहडसमवित्ती । जा वीसासियलोयं, मारावइ सामिहत्थेण ॥३८॥ अवरा वि तस्स रज्जे, बहु मन्निज्जइ कुवासणा नाम । जा पढमं लोयाणं, भिंदइ हिययाइँ भल्लि व्व ॥३९॥ इच्चाइणो अणेगे, सुहडा चिट्ठति तस्स आणकरा । जेहिं सह मोहराओ, विजियभओ भमइ तिजए वि ॥४०॥ इय तम्मि जवनरिंदे, धवले इव खिवियरज्जधुरभारं । कम्मपरिणामनिवई, भवचक्कपुरे कुणइ रज्जं ॥४१॥ इत्तो य तम्मि नयरे, अस्थि विवेओ त्ति गिरिवरो तुगो । गयणग्गलग्गसिहरो, दुग्गमो कायरनरेहि ॥४२॥ तस्स नियंबे चिट्ठइ, जिणधम्मपुरं समिद्धभव्वजणं । जंमि सुगुरूवएसो, आरक्खो रक्खइ पमायं ॥४३॥ तं परिपालइ सम्मं, चारित्तनरेसरो तिजयपुज्जो । जिणवयणरायतणओ, अंतररिउनिवहनिद्दलणो ॥४४॥ 15 25 2010_02 Page #114 -------------------------------------------------------------------------- ________________ ७९ चतुर्थं धर्मदोषद्वारम् अच्चब्भुयरूवधरा, निम्मलचरिया तिलोयहियजणणी । नियनाहपाणभूया, जीवदया नाम से देवी ॥४५॥ सम्मत्तनामओ से, मंती नियसामिकज्जउज्जुत्तो । कज्जाकज्जविहिन्नू , रक्खेई भव्वजणपीडं ॥४६॥ सुहडा य तस्स बहवे, सयावि पहुपायसेवणासत्ता । रिउभुवणेसु वि जेसिं, जाणिज्जइ पयडभडवाओ ॥४७॥ तेसिं पहाणभूओ, तवसुहडो नाम असममाहप्पो । जस्स मुहदसणेण वि, खिज्जइ भज्जइ य मयणभडो ॥४८॥ एगागिणा वि जेणं, निरविक्खेणं विचित्तचरिएणं । कम्मपरिणामसिन्नं, अणेगहा चूरियं सयलं ॥४९॥ अन्नो य तस्स सुहडो, उवसमनामो सया अदूरत्थो । जो कोहजोहजगडिय-भवियजणं मोयइ खणेण ॥५०॥ अवरो य विणयनामो, तब्भत्तो पत्तसामिसम्माणो । जो माणभडं लूडिय, अप्पवसं तिहुयणं कुणइ ॥५१॥ संतोसनामओ से, अवरभडो जस्स नाममंतेण । पहओ लोहपिसाओ नासइ दूरेण चोरु व्व ॥५२॥ अन्ने वि तस्स सुहडा, निक्किंचणबंभनाममाईया । चिटुंति जेसि भयओ, न सुयइ निदाइरिउवग्गो ॥५३॥ भिक्खापिंडभिहाणो, तस्स य भंडारिओ पइदिणं पि । कप्पदुमु व्व पूरइ, निरंतरं कप्पिए अत्थे ॥५४॥ दो चमरधारिणीओ, तस्स पसिद्धाउ निम्ममा पढमा । जा नियपहुणो कज्जे, तणतुल्ले गणइ पियरे वि ॥५५॥ बीया य सच्चभासा, सया वि नियसामिपासकयवासा । जा जलणविसहराई, थंभेई मंतसत्ति व्व ॥५६॥ तस्स गिहे पूइज्जइ, भावणनामा सयावि कुलदेवी । जातेण तब्बलेण य, समं भमंती कुणइ रक्खं ॥५७॥ 20 25 2010_02 Page #115 -------------------------------------------------------------------------- ________________ श्रीधर्मविधिप्रकरणम् चारित्तरायतवभड-पमुहा सव्वे वि तं च झायंति । तज्झाणपभावेण य, हवंति सफला सयारम्भा ॥५८॥ अह चारित्तनिवस्स य, लहुभाया तत्थ अस्थि गिहिधम्मो । सो रज्जकज्जअखमो, न लेइ दिन्नं पि कुमरत्तं ॥५९॥ तत्तो सो परतीरे, पल्लिं काऊण धम्मसद्धं ति । नियपरिगहं गहेडं, रहिओ नियभाउआणाए ॥६०॥ कारावइ किसिकम्म, दाणमई तस्स कम्मठाणीओ। सत्तसु खित्तेसु सया, लाहकए ववइ बीयाइं ॥६१॥ एवं ठिओ वि चायं, पभावणा भट्टिणीइ सो देइ । तेण पसिद्धि पत्तो, पसिद्धिमूलं जाओ चाओ ॥१२॥ सो मोहनरिंदस्स वि, किं पि कर देइ बंधुपच्छन्नं । नवरं असच्चसंधो, सो तेण वि सह कुणइ वेरं ॥६३॥ पेसइ ते नियसुहडे, पल्लीए तीइ बंदिगहणकए । आगंतूणं ते वि हु, छलेण गिन्हंति बंदाई ॥६४॥ तत्तो गुरूवएसो, आरक्खो ताण धावए पिढेि । बंदाणं मोयावण-कए तओ ते वि जुज्झंति ॥६५॥ तो चारित्तनरिंदो, पडिग्गहं तलवरस्स पेसेइ । तेण य ते मोहभडा, ताडिज्जंती अणाह व्व ॥६६॥ तत्तो मोहनिवो तं, मणे धरतो विसेसओ वयरं । चारित्तनरिंदस्स वि, बंदाइं गिन्हइ कया वि ॥६७॥ अह गिन्हिण ताई, खिवेइ विउलासु नरयगुत्तीसु । जासु न सक्कइ गंतुं , सया वि चारित्तनरनाहो ॥६८॥ नियनयरवासिलोयं, सो मोहो तासु निक्खिवइ किं पि । तं पि कयत्थइ बहुहा, जं केली एरिसा तस्स ॥६९॥ नाणावरणाईओ, तब्बंधुजणो तहा परियणो वि । जंतुकयत्थणकीलाइ, मन्नए सुहियमप्पाणं ॥७०॥ 25 2010_02 Page #116 -------------------------------------------------------------------------- ________________ चतुर्थं धर्मदोषद्वारम् कम्म परिणामनिवई वि, एरिसं पिक्खिऊण सुयचरियं । होइ मणे संतुट्ठो, दुट्ठाणं एरिसा पगई ॥७१॥ नवरं सो अणुकूलो, जइ होइ जियाण तक्खणेणावि । पुत्ताइए निवारइ, जं ते विरमंति पहुभणिया ॥७२॥ भवचक्कपुरत्थं पि ह , केलिकए तं जणं विडंबंति । निच्चं नवनवरीईइ, जीइलोओ न लज्जेइ ॥७३॥ तो केवि जणा तेसिं, निम्विन्ना नासिऊण धीरमणा । चडिउं विवेयसेले, विसंति चारित्तनिवनयरे ॥७४॥ तो चारित्तनरिंदो, ते रक्खइ सरमागए लोए । जुग्गत्तपमाणेण य, अप्पेई वासठाणाणि ॥७५॥ तस्स य बहवे सुरलोग-पाडया संति जेसु पुन्नधणं । विलसिज्जइ सुक्खेणं, जिएण कालं कियंतं पि ॥७६॥ पुव्वज्जियम्मि भुत्ते, पुन्नवणे तत्थ लब्भइ न वासो । अहिणवउप्पत्ती पुण, न होइ ठाणप्पभावेण ॥७७॥ तत्थ वि भमंति बहवे, मोहभडा तेहिं तुट्टपुन्नधणा । वीसासिऊण पुणरवि, भवचक्कपुरम्म निजंति ॥७८॥ तत्थ गया जे मूढा, कयत्थणं ते पुणो वि पावंति । जे धीरा ते नासिय, तहेव चारित्तनिवर्मिति ॥७९॥ तो चारित्तनिवो वि हु , आगमजोइसियवयणओ तेसिं । सब्भावमविहडं जाणि-ऊण तं खिवइ सिद्धिपुरे ॥८०॥ सा पुण विवेयगिरिणो, उवरिमचूलाइ अस्थि सिद्धिपुरी । जीए पत्तो जीवो, खणेण अखओ हवइ सिद्धो ॥८१॥ जत्थ य न जरामरण, न रोगसोगा न ईसरदरिदं । न वि संजोगविओगा, न सामिदासा न छुहतन्हा ॥४२॥ इच्चाई अन्नं पि हु , न जत्थ दुहठाणकारणं किं पि । किंतु सया सुक्खामय-कुंडे निबुड्डो जिओ तत्थ ॥८३॥ 15 ___20 25 2010_02 Page #117 -------------------------------------------------------------------------- ________________ UP 10 श्रीधर्मविधिप्रकरणम् सा पुण चारित्तमहा-निवस्स भूमीइ अस्थि आसन्ना । किंतु न सक्का गंतुं , तीइ जणो दुग्गमत्तेण ॥८४॥ वरकेवलनाणभिहो, अक्खलियगई समत्थि एगनरो । जस्स न कि पि दुगम्मं, लोयालोयं पि सो भमइ ॥८५॥ सो सिद्धिपुरीमग्गे, सया वि वोलावए जणं भव्वं । तेण विणा तं नयरिं, न हि को वि गओ न गच्छेही ॥८६॥ तस्स य चारित्तनरेसरेण, सह अत्थि परममित्तत्तं । सो वि इमं पुण जाणइ, कस्स वि एसो न पहडेइ ॥८७॥ तो जे सब्भावाओ, अविहडचित्तेण सरणमल्लीणा । सो ते नियमित्तेणं, वोलाविय खिवइ सिद्धिपुरे ॥४८॥ तत्थ गया ते चलिउं, न इंति जं सासयं सुहं पत्ता । तेसिं पच्चावित्ती, नोऽणंताणंतकाले वि ॥८९॥ जे जीवा पुण सम्म, तं नो सेवंति ते जहाजुग्गं । सुरलोयपाडएसुं , वसंति पुन्नाणुभावेण ॥१०॥ भवचक्कनिवसमाणा वि, कम्मपरिणामनरवइभएण । कंपंति जिया सव्वे, पवणुद्धयरुक्खपत्तं व ॥११॥ ता भो भव्वा इय जाणिऊण, मुत्तूण कम्मपरिणामं । सेवह चारित्तनिवं, अहवा तं बंधुगिहिधम्मं ॥१२॥ जं सो विसुद्धहियएण, सेविओ निययबंधवबलेण । दाविस्सइ सुक्खाइं, कइया वि हु सिद्धिनयरीए" ॥१३॥ इय वयणं जयपहुणो, पाउं सवणंजलीहिं अमयं व । पावविसपडलरहिओ, जाओ सयलो वि सो लोओ ॥१४॥ नाऊण दुक्खजणगं, भवचक्कपुरम्मि कम्मपरिणामं । चडिउं विवेयसेले, के वि पवज्जंति चारित्तं ॥१५॥ अवरे य तस्स सेवा-करणे नाऊण अप्पमसमत्थं । मोहविमोहियहियया, सम्मं गिन्हंति गिहिधम्मं ॥१६॥ 15 20 25 2010_02 Page #118 -------------------------------------------------------------------------- ________________ चतुर्थं धर्मदोषद्वारम् इत्थंतरंमि सिट्ठी वि, नंदमणियारनामओ तत्थ । तेहिँ समं गिहिधम्मं, पडिवज्जइ सामिपासम्म ॥९७॥ सामी वि भणइ भव्वा, गिहिधम्मतरू वि पालिओ एसो । अइयारदोसहिमदाह-रक्खिओ बहुफलं जणिही ॥९८॥ अह पणमिऊण सामिं, सेणियराया गओ नियावासं । संपत्तनिहाणो इव, साणंदो नंदसिट्ठी वि ॥९९॥ तो अंतररिउतिमिरं, नासंतो वद्धमाणजिणचंदो । विहरइ अन्नत्थ पुरे, बोहंतो भवियकुमुयाहं ॥ १००॥ नंदमणियारसिट्ठी, तद्दियहाओ वि गहियगिहिधम्मो । बारसवयाइं पालइ, सम्मं सुयभणियनीईए ॥ १०१ ॥ अह वट्टते गिम्हे, फुरंतरवितावतावियजणोहे । नंदो पोसहसालाइ, गिन्हई पोसहं विहिणा ॥ १०२ ॥ कुणइ य उववासतिगं, चउव्विहाहारवज्जिओ सम्मं । सुहझाणलीणहियओ, सो अइवाहेइ दुन्नि दिणे ॥ १०३ ॥ तो वासरम्मि तइए, छुहापिवासाइ अहियमभिभूओ । जिणधम्मगिरिवराओ, पडिओ चितामहियलम्मि ॥ १०४ ॥ 'चितइति च्चिय धन्ना, जयम्मि ते पुन्नभायणं मणुया । सलहिज्ज तेसि धणं, जलासए जे करावंति ॥ १०५ ॥ केसिं चिय धन्नाणं, दीसंति महीइ विउलवावीओ । निम्मलजलपुन्नाओ, पुन्नधणाणं निहिसरिच्छा ॥१०६॥ जासु पिवासासु सिओ, लोओ पाऊण सीयलं सलिलं । सत्थतणू आसीसं, वाविपहूणं पयंपेइ ॥ १०७॥ ते वि कयत्था जेसिं, पवाओ दीसंति रायमग्गेसु । जणणीउ व्व हियाओ, पहियाणं सुपयदाणेण ॥ १०८ ॥ कित्तणीयचरिया, जियलोए जेसि सरवरेसु सया । दुपयचउप्पयपक्खी, जलयरजीवा पियंति जलं ॥ १०९॥ 2010_02 ८३ 5 10 15 20 25 Page #119 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ८४ 2010_02 श्रीधर्मविधिप्रकरणम् ति च्चिय सुलद्धविहवा, सत्तागारेसु जेसि दाणाई । ति अणुदिप हु, पहियाणं छुहियतिसियाणं ॥ ११०॥ ति च्चिय कयकिच्चा जे, पहतीरे तरुवरे य रोवंति । जेसिं छायाअमियं, पियइ जणो तत्तपरिसंतो ॥ १११ ॥ जीवदया मूले वि हु, जिणधम्मे दूसणं इमं चेव । जं किज्जंति न विउला, जलासया सयलजंतुहिया ॥ ११२ ॥ ता कल्ले गंतूणं, नरवइणो सेणियस्स पासम्मि । कत्थ वि नगरासन्ने, भूखंडं किं पि मग्गिस्सं ॥ ११३॥ तो कारिस्सामि तर्हि, एगं वाविं अणेगजंतुहियं । जेण मए विन्नायं, तन्हादुहमेरिसं अहुणा " ॥ ११४॥ इय निच्छिऊण हियए, बीयदिणे पोसहं च पारेउं । गंतूण गिहं सिट्ठी, न्हाऊणं पारणं कुणइ ॥ ११५ ॥ तत्तो नियसयणजुओ, निवजुग्गमुवायणं गहेऊण । पत्तो सेणियपासे, नमिऊण विन्नवइ एवं ॥ ११६॥ देव ! तवाएसेणं, काराविस्सामि वाविमेगमहं । ता मज्झ बंभणस्स व तज्जुग्गं देसु भूखंडं ॥११७॥ अह सेणिएण रन्ना, आहविउं वत्थुपाढगा भणिया । वाविक सुहभूमि, दंसेइ रूईइ सिट्ठिस्स ॥११८॥ तो रायासेणं, बाहिं नयरस्स ते समागंतुं । ईसाणे सुहठाणे, भूमिं दंसंति सिट्ठिस्स ॥ ११९ ॥ सेट्ठी वितम्मि ठाणे, खणगे हक्कारिऊणं सुहदियहे । काउं बलिकम्माई, कारावइ खणणआरंभं ॥१२०॥ अह सा थोवदिणेहिं, खणिया वावी जलं च नीहरियं । चउकोणा समतीरा, पाहणबद्धा य निम्मविया ॥ १२१ ॥ , सुविदिसासु तीसे, विहियाइँ बलाणयाइँ चत्तारि । जाइँ चलधयकरेहिं, तिसियजणं आहवंति व्व ॥ १२२॥ Page #120 -------------------------------------------------------------------------- ________________ चतुर्थं धर्मदोषद्वारम् जत्थ य भमराण सया, कलगीयझुणि व्व सुम्मए सद्दो । दद्दुररवो विचित्तो, निहुयंवाइत्तघोसु व्व ॥१२३॥ तह रायमरालाणं, गईओ दीसंति सुभगनव्वं व । जलगहणागयरमणी-नियरो सोहइ सहातुल्लो ।।१२४।। सोवाणपंतिसुहयं, विहसंतसुगंधिकमलसोहिल्लं । तं नियवावि दृटुं , सिट्ठी आणंदिओ नंदो ॥१२५॥ अह वावीदाराणं, चउन्हमविअग्गओ वि सालाई । नंदणवणसरिसाइं, वणसंडां च कारवइ ॥१२६॥ अंबयजंबूचंपय-कविट्ठखज्जूरपिप्पलासोया । नारंगबीजपूरय-दाडिमकंकोलकेलीओ ॥१२७।। इच्चाइणो अणेगे, रुक्खे रोवेइ तत्थ सो सिट्ठी । पालइ य नियसुए इव, अजायजाए पइदिणं पि ॥१२८।। अह ते पवड्डमाणा, जाया फलफुल्लपल्लवसमिद्धा । जम्मज्झे रविकिरणा, चोरु व्व लहंति न पवेसं ॥१२९।। अह पुव्वदिसासंठिय-वणसंडे कारवेइ चित्तसहं । जालयगवक्खथंभय-दुवारदिसिभित्तिरमणीयं ॥१३०॥ तत्थ तओ सो नंदो, गीयं च अणेगवन्नपरिकलियं । धवलणकवलणचित्तण-कम्मं कारेइ सवत्थ ॥१३१।। चित्तसहाए मझे, कारइ सयणासणांइँ विविहाइं । जेसु जणा रत्तिदिणं, सुयंति निविसंति य सुहेण ॥१३२॥ नइतालायरपमुहे, नरे य भत्ताइणा स पोसेइ । जे नट्टकहाईयं, तेसिं पुरओ पयासंति ॥१३३॥ अह दाहिणवणसंडे, सो सिट्ठी कारवेइ अइरम्मं । सत्तागारं विउलं, कुट्ठागारेहिं रमणीयं ॥१३४॥ आइसइ तत्त भिच्चे, जे रंधेऊण भत्तपाणाई । वियरति अतिहिमाहण-पहियाईणं च रत्तिदिणं ॥१३५।। 15 20 25 2010_02 Page #121 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ८६ 2010_02 श्रीधर्मविधिप्रकरणम् अह पच्छिमवणसंडे, सो कारइ विज्जुसालमइरम्मं । तत्थ य पोसेइ सया, बहुविज्जे मंतिकुसले य ॥१३६॥ ते वाहिविहुरियाणं, जणाण निच्चं कुणंति तेगिच्छं । सिट्ठिनिउत्ता य नरा, ओसहपत्थाइ पूरंति ॥ १३७॥ अह उत्तरवणसंडे, नंदोऽलंकारसालमइविउलं । कारेइ तहा दप्पण - पंतीओ तत्थ थंभेसु ॥ १३८॥ मणुया य तत्थ बहवे, सिट्ठिनिउत्ता कुणंति लोयाण । बलियाण दुब्बलाण य, सया वि देहस्स सुस्सूसं ॥१३९॥ अह तत्थ जणा बहवे, कीलंति जले नियंति नट्टाई । भक्खंति तरुफलाई, सत्तागारेसु य जिमंति ॥१४०॥ अंदोलएहिँ खिल्लंति, इंति चडिऊण विविहजाणेसु । अप्पाणमलंकारिंति, हरिसिया मुक्कआसंका ॥१४१॥ एवं गया पसिद्धिं सा रायगिहम्मि नंदवाविति । दूरनिवासी वि जणो, आगच्छइ तं निरिक्खेडं ॥१४२॥ जंपेइ य अन्नुन्नं, धन्नो संपुनपुन्नभंडारो । नंदमणियारसिट्ठी, दीसइ जस्सेरिसा वावी ॥ १४३॥ एयस्स चेव भुवणे, सहलाई जम्मजीवियधणाई । जेण असारधणाओ, उवज्जिया सासया कित्ती ॥१४४॥ इच्चाइ जणपसंसं, सोउं सवणेहिँ नंदमणियारो । विहसेई अच्चतं, धारापहओ कयंबु व्व ॥ १४५॥ इय वट्टंते काले, अन्नदिणे नंदसेट्ठिो देहे । सव्वंगदुक्खजणगा, जाया सोलस इमे रोगा ॥ १४६॥ जर १ का २ सास ३ दाहा ४, अत्थी ५ कन्नाणवेयणा ६ अरिसा ७ । कंडू ८ कोढ ९ जलोयर १०सिर ११ कुच्छी १२ दिट्ठिसूलाई १३ ॥१४७॥ अंगारओ १४ अजिन्नं १५, भगंदरो १६ तह य होइ सोलसमो । एएहिं रोहिं, सो अच्वंतं समभिभूओ ॥ १४८ ॥ Page #122 -------------------------------------------------------------------------- ________________ 10 चतुर्थं धर्मदोषद्वारम् तो रायगिहे नयरे, सिंघाडगचच्चराइठाणेसु । पेसेउं नियपुरिसे, नंदो घोसावए एयं ॥१४९।। जो को वि इत्थ विज्जो, अन्नो वा नंदसिट्ठिणो देहे । रोगाण सोलसन्हं, इक्कं पि हु कह वि अवणेइ ॥१५०॥ तस्स धणउव्वतुट्ठो, सो देइ धणं दरिद्दविद्दवणं । इय दुतिवारं नयरे, सव्वत्थ तेहिँ उग्घुटुं ॥१५१॥ तं सोऊणं विज्जा, मंतियजोइसियपभिइणो य नरा । अहमहमिगाइ ढुक्का, नंदं सेट्टि पडियरेउं ॥१५२॥ एगे वमणविरेयण-उव्वट्टण सेयणाइँ कुव्वंति । अवरे कट्टतिक्खाई, ओसहनियरे पउंजंति ॥१५३॥ सव्वो वि सयणवग्गो, अइउव्विग्गो भमेइ रत्तिदिणं । आराहिज्जंति तहिं च, खित्तगुत्ताइदेवीओ ॥१५४॥ गिन्हिज्जंति य विविहा, अभिग्गहा तक्कुडंबलोएण । पुच्छिज्जंति य बहवे, जोइसिया गहबलाईयं ॥१५५॥ पुइज्जति गहगणा, पइखणमुत्तारणाइँ किज्जति । इच्चाइणो अणेगे, विहिया नंदस्स उवयारा ॥१५६॥ किंतु न केण वि जाओ, लेसं पि हु तस्स रोगउवसामो । किं कम्मजणियवाहीण, होइ दव्वोसहेहिँ गुणो ? ॥१५७॥ अह निम्विन्ना सव्वे, पत्ता विज्जाइया सठाणेसु । तो मरणभयाउरिओ, अट्टज्झाणं गओ नंदो ॥१५८॥ आजम्मगामिएहिं, पढमकसाएहिँ गलियसम्मत्तो । जिणधम्मम्मि जलासय-निसेहदोसं वहंतो य ॥१५९॥ बद्धतिरियाउओ सो, तत्तो मरिऊण तीइ वावीए । मंडुक्कीए गब्भे, पब्भूओ ददुरत्तेण ॥१६०॥ तो पुन्नेसु दिणेसु , नीहरिओ तीइ कुव्विकुहराओ । उम्मुक्कबालभावो य, दद्दुरो कीलइ जलम्मि ॥१६१॥ 15 25 2010_02 Page #123 -------------------------------------------------------------------------- ________________ श्रीधर्मविधिप्रकरणम् अह तत्थ बहू लोओ, वावीए आगओ पयंपेइ । धन्नो स नंदसेट्ठी, जेणेसा कारिया वावी ॥१६२॥ तम्मि मए वि हु अज्ज वि, नंदइ नंदु त्ति नाम जियलोए । जेण ससिकुंदधवला तहेव, कित्ती परिप्फुरइ ॥१६३॥ इय तत्थ नंदवन्नण-वयणाई जंपियाइँ लोएण । सोऊण दद्दुरो सो, हिययम्मि विभावए एवं ॥१६४।। "किं कथ वि निसुयमिमं, पुव्वं पि मइ त्ति चिंतयंतस्स । सुहपरिणामवसेणं, जाईसरणं समुप्पन्नं ॥१६५॥ समरइ नियपुव्वभवं, जं रायगिहम्मि नंदसिट्ठी हं । सिरिवीरजिणसयासे, तइया पडिवन्नगिहिधम्मो ॥१६६।। ता नियकुवियप्पाओ, मिच्छत्तगएण कारिया वावी । हीही भग्गपइन्नो, गिहिधम्माओ पभट्ठो हं ॥१६७॥ तं दव्विलसियमेयं, जमहं मरिऊण दद्दरो जाओ। नियमइकप्पियधम्मा, कह वा सुगई लहंति जओ ॥१६८॥ नियगमइविगप्पियचिंतिएण, सच्छंदबुद्धिरइएण । कत्तो पारत्तहियं, कीरइ गुरुअणुवएसेणं ॥१६९॥ तइया तन्हाइदुहं, अहियं हिययम्मि भाविऊण मए । वावी धम्मच्छलओ, पावट्ठाणं इमं विहियं ॥१७०॥ इत्थ य अणुदियहं पि हु, अणेगजीवाण होइ संहारो । जिणधम्मस्स तरुस्स व, मूलं पुण पभणिया करुणा ॥१७१॥ ता मे जुज्जइ इन्हि पि, गिन्हिउं पुव्वगहियगिहिधम्मं । जं भुत्ताइ इमाइं, जिणवयणुल्लंघणफलाइं, ॥१७२॥ इय पच्छुत्तावेणं, स दहुरो जलनिमग्गदेहो वि । मन्नेई अप्पाणं, जलिरानलकुंडखित्तं व्व ॥१७३॥ अह सिरवीरं सुमरिय, स दडुरो अंतरंगरंगेणं । पडिवज्जइ गिहिधम्मं, पुव्वं पडिवन्ननीईए ॥१७४॥ 15 20 25 2010_02 Page #124 -------------------------------------------------------------------------- ________________ चतुर्थं धर्मदोषद्वारम् गिन्हेई य अभिग्गह-मेयं छट्ठस्स चेव पारणयं । होउ मह जावजीवं, जिणपयसरणं पवन्नस्स ॥१७५॥ पारएण पुण जणकय-उव्वट्टणपिट्ठियाइ भुत्तव्वं । तब्भावियं च सलिलं, पेयव्वं फासुयं च मए ॥१७६॥ इय गहियगाढनियमो, स ददुरो पुव्वसिक्खियविहीए । गिहिधम्मं पालतो, मणसुद्धो गमइ दियहाई" ॥१७७॥ अन्नदिणे गुणसिलए, समोसढो वद्धमाणजिणनाहो । तं नाउं नयरजणो, वच्चइ तव्वंदणकएण ॥१७८॥ अह वावीए तीए, जलगहणत्थं समागओ लोओ । जिणपयनमणुत्तालो, परुप्परं जंपए एवं ॥१७९॥ सिरिवीरजिणवरिंदो, समागओ इत्थ तस्स नमणत्थं । जाइस्सामि अहं लहु , ता मे मग्गं मुयसु भद्द ! ॥१८०॥ इय तेसि वयणाई, सोऊण स ददुरो सुसंविग्गो । चितइ अहमवि गच्छामि, सामिपयपउमनमणत्थं ॥१८१॥ इय चिंतिऊण चित्ते, वावीए तीइ दुग्गईउ व्व । नीहरिऊण चलिओ, लग्गो सो रायमग्गम्मि ॥१८२॥ इत्थंतरम्मि सेणिय-निवो वि नियनयरलोयपरियरिओ । वरतुरयघट्टकलिओ, सिरिवीरं वंदिउं चलिओ ॥१८३।। अह दद्दुरो वि मग्गे, उक्किट्ठाए गईइ गच्छंतो । केण वि तुरंगमेणं, अकंतो वामपाएण ॥१८४॥ तत्तो पीडियगत्तो, सो गंतुं अक्खमु त्ति पहतीरे । एगंतमवक्कमिउं, एवं साहेइ अप्पाणं ॥१८५॥ सक्कथयं सुमरेउं, पुरओ इव पिक्खिउं च सिरिवीरं । सो एगमणो मंतं व, झायए बारस वयाइं ॥१८६।। तो दुग्गइदुमच्छेयण-परसुसमं अणसणं गहेऊण । नवकारं सुमरंतो, समाहिणा सो मओ तत्थ ॥१८७।। 15 25 2010_02 Page #125 -------------------------------------------------------------------------- ________________ श्रीधर्मविधिप्रकरणम् अह सोहम्मे कप्पे, सुविमाणे दद्दुरावयंसम्मि । सो उववायसहाए, देवो जाओ महिड्डीओ ॥१८८॥ सामाणियाण चउरो, सहसा चउरो य अग्गमहिसीओ । इच्चाइ तस्स रिद्धी, नेया जह सूरियाभस्स ॥१८९॥ सो वि तह च्चिय सुमरइ, पुव्वभवं ओहिनाणओ तत्तो । महयाए रिद्धीए, सिरिवीरं वंदिउं पत्तो ॥१९०॥ विहिपुव्वं वीरजिणं, गोयमपमुहं च नमिय समणगणं । नट्टविहिं दंसेउं, संपत्तो सो सुरो ठाणं ॥१९१॥ अह गोयमगणनाहो, को एस सुरु त्ति पुच्छए सामि । तो तिजयगुरू वीरो, कहेइ से पुव्वभवचरियं ॥१९२॥ जह रायगिहे नंदो, मणियारो गहिय भट्टगिहिधम्मो । दद्दुरभवमणुपालिय, जो सोहम्मे सुरो जाओ ॥१९३।। तत्थ पलिओवमाइं, चउरो परिपालिऊण आउमिमो । चविउं महाविदेहे, उप्पन्नो सिवसुहं लहिही ॥१९४॥ इय नंदसिट्ठिचरियं, जिणपन्नत्तं जणो सुणेऊण । मिच्छत्तदोसविगमे, विवेयरविणो लहइ उदयं ॥१९५।। कर्मव्याधिविबाधकं जिनमहावद्योपदिष्टक्रियं, दृष्टप्रत्ययमुत्तमौषधमिव स्वीकृत्य धर्मं हितम् । यो दृष्ट्वा निजबुद्धिकल्पनवशान्मुञ्चेत्तदुक्तं विधि, पश्चात्तापपरः स नन्दमणिकृत् श्रेष्ठीव दुःखी भवेत् ॥१९६॥ सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीह, दोषाभिधं द्वारमिदं द्वारमिदं चतुर्थम् ॥१९७। 15 द्वारं चतुर्थमुक्तम् , दोषाः कथिताश्च तत्र धर्मघ्नाः । तेषां त्यागस्तु स्या-दुपदेशाद्धर्मदातॄणां ॥१॥ 2010_02 Page #126 -------------------------------------------------------------------------- ________________ पञ्चमं सद्धर्मदायकद्वारम् सद्धर्मदायकाः ते स्युः, कीदक्षा इति क्रमायातम् । द्वारं पञ्चममधुनाह, तस्य च प्रथमगाथेयम् ॥२॥ पञ्चविहायाररया, छज्जीवनिकायरक्खणुज्जुत्ता । पंचसमिया तिगुत्ता, गुणवंत गुरू मुणेयव्वा ॥२२॥ व्याख्या-पञ्चविधाचाररता-ज्ञानादिपञ्चविधाचारपालकाः, षड्जीवनिकायरक्षणे 5 युक्ताः-षड्जीवनिकायः पृथ्वीकायादिस्तस्य रक्षणं-पालनं तस्मिन्नुयुक्ता-उद्यमिनः, पञ्चसमिताः-ईर्या१भाषैरषणा३दाननिक्षेपो४त्सर्गपसमितितत्पराः, त्रिगुप्ता-मनोवचनकायगोपनसमर्थाः, गुणवन्त इति-गुणाः षट्त्रिंशत्सङ्ख्या प्रमिता विद्यन्ते येषां ते गुणवन्तः ते चामी देसकुलजाइरुवी, संघयणी धीजुओ अणासंसी । 10 अविकत्थणो अमाई, थिरपरिवाडी गहियवक्को ॥२३॥ जियपरिसो जियनिद्दो, मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो, नाणाविहदेसभासन्नू ॥२४॥ पंचविहे आयारे, जुत्तो सुत्तत्थतदुभयविहिन्नू । आहारणहेउकारण-नयनिउणो गाहणाकुसलो ॥२५॥ ससमयपरसमयविओ, गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो, पवयणसारं परिकहेउं ॥२६॥ गूढार्थत्वादासां व्याख्या-देशकुलजातिरूप्याण्यतिशायीनि विद्यन्ते यस्य स तथा, तत्र देशो-मध्यदेशो जन्मभूमिः १, कुलं-इक्ष्वाक्वादि २, जाति:-मातृसमुत्था ३, रूपम्-अङ्गोपाङ्गसम्पूर्णता ४, संहननी-विशिष्टसंहननः स हि वाचनादौ न 20 श्राम्यति ५, धृतियुक्तः ६, अनाशंसी-श्रोतृभ्यो वस्त्राद्यनाकाङ्क्षी ७ अविकत्थनोऽबहुभाषी अनात्मश्लाघापरो वा ८, अमायी-नि:कपटः ९, स्थिरा-निश्चला परिपाटि:-सूत्रार्थवाचना यस्य स तथा १०, गृहीतं वाक्यं येन स तथाऽवधारणावान् ११, जितपरिषत् १२, जितनिद्रः १३, मध्यस्थः शिष्येषु समचित्तः १४, देश:साधुभावितादिः १५, कालः-सुभिक्षादिः १६, भाव:-क्षायोपशमादिः तान् जानातीति 25 15 2010_02 Page #127 -------------------------------------------------------------------------- ________________ ९२ श्रीधर्मविधिप्रकरणम् तज्ञः स हि यथौचित्येन विहरति धर्मदेशनां च कुरुते १७, आसन्ना-प्रश्नानन्तरमेव लब्धा प्रतिभा येन स तथा १८, नानाविधदेशभाषाज्ञः १९, पञ्चविधे आचारेज्ञानाचारादौ युक्तः २०-२४, सूत्रार्थतदुभयविधिज्ञः २५, उदाहरणं-दृष्टान्तः २६, हेतुः-अन्वयव्यतिरेकवान् २७, कारणं-दृष्टान्तादिरहितमुपपत्तिमात्रं २८, नया:-नैगम १ 5 सङ्गह २ व्यवहार ३ ऋजुसूत्र ४ शब्द ५ समभिरूढ ६ एवंभूत ७ नामानः सप्त तेष्विति, निपुण इति प्रत्येकं सम्बध्यते । अनीदृशो हि वचनमात्रेण न बोधयितुमलं २९ अत एव ग्राहणाकुशलः-परप्रत्यायनक्षमः ३०, स्वसमयपरसमयवित् ३१, गम्भीरो-ऽतुच्छ: ३२, दीप्तिमान्-समतापः शिवो-विशिष्टलब्ध्यादिभिः क्षेमकृत् ३४, सोमो-ऽक्रोधनः ३५ गुणानां-मूलगुणादीनां शतानि बहुत्वोपलक्षणं चैतत्तैः कलितो 10 युक्तः ३६ । जिनप्रवचनसारं-सिद्धान्तार्थं परिकथयितुमितिगाथाचतुष्टयार्थः ।। अथवापंचमहव्वयजुत्तो, पंचविहायारपालणुज्जुत्तो १० ।। पंचसमिओ १५ तिगुत्ता १८, छत्तीस गुणो गुरू होइ ॥२७॥ व्याख्या-स्पष्टा, नवरं पञ्चमहाव्रतादीनामष्टादशानामपि स्वयं कारणान्य15 कारणतो द्वैगुण्येन षट्त्रिंशद्गुणो गुरुर्भवतीत्यर्थः ॥२७॥ तेषां पार्वे किं कार्यमित्याहतेसिं पासंमि विसुद्ध-धम्मपरिणामसुद्धबुद्धीए । धम्मो सम्मत्ताई, विहिणा गिहिणा गहेयव्वो ॥२८॥ व्याख्या-तेषां-पूर्वोक्तानां गुरूणां पार्वे-सन्निधौ विशुद्धधर्मपरिणाम20 शुद्धबुद्ध्या-निर्व्याजधावगमनिर्मलधिया धर्मः सम्यक्त्वादिः आदिशब्दात् सर्वविरतिदेशविरतिसङ्ग्रहः । विधिना-सिद्धान्तोक्तप्रकारेण गृहिणा-गृहस्थेन ग्रहीतव्यो-ऽङ्गीकर्त्तव्य इति गाथार्थः ॥२८॥ ननु कथमित्थम्भूता गुरवोऽन्वेष्यन्त इत्याहजम्हा उ जे अलोहा, गुरूणो भवसायरे पवहणं व । अप्पाणंमि परंमि य, हवंति ते तारगा नन्ने ॥२९॥ व्याख्या यस्मात् कारणात् ये गुरवोऽलोभा-लोभरहिताः प्रवहणवत् 25 2010_02 Page #128 -------------------------------------------------------------------------- ________________ पञ्चमं सद्धर्मदायकद्वारम् प्रवहणानीव तान्यप्यलोहानि भवन्ति सलोहानां जले तरणाभावादिति, प्राकृत(त्वात्) शब्दश्लेषः । क्व ? भवसागरे-भव एवापारत्वात् समुद्रस्तस्मिन् , ते किं कुर्वन्तीत्याह-आत्मनि परस्मिंश्च भव्यजने तारकाः-पारदृश्वानो भवन्ति न लोभादिग्रहग्रस्ता इति गाथार्थः ॥२९॥ इदानीं सद्गुरुप्रसादमाहात्म्यं दृष्टान्तेन स्पष्टयन्नाहअह अज्जसुहत्थीणं, गुरूणं गुरुयप्पसायमाहप्पा । पत्ता संपइरन्ना, निरूवमसुक्खाण रिंछोली ॥३०॥ व्याख्या-यथेति–दृष्टान्तोपन्यासे आर्यसुहस्तीनां गुरूणां-आचार्याणां गुरुप्रसादमाहात्म्यात् प्राकृतत्वादलुप्तपञ्चमीको निर्देशः प्राप्ता-लब्धा सम्प्रतिनाम्ना राज्ञा-भूपालेन निरुपमसौख्यानां-नि:सीमशर्मणां रिञ्छोलि:-समूहः इति 10 गाथार्थः ॥३०॥ भावार्थस्तु कथानकगम्यः, स चायम् सुरअसुरजोइवंतर-विज्जाहरनरपहूहिँ पणिवइओ। आसि जिणो सिरिवीरो, वीरो अपच्छिमो भरहे ॥१॥ तेण वि आउकलिओ, कलिऊणं पञ्चमो गणहरिंदो । निययपए णुन्नाओ, सामिसुहम्मो सुहम्मु त्ति ॥२॥ तस्स विणएओ जंबू , जंबूणयनिघससरिसतणुतेओ । सुरनरवंदिअचरणो, अपच्छिमो केवलधराण ॥३॥ तत्तो गुणाण पभवो, पभवो नामेण गणहराहिवई । सुयकेवली महप्पा, तस्स य सीसो तओ जाओ ॥४॥ सय्यंभवु त्ति सय्यं, भवोयहीपारगो जओ तेण । 'दसवेयालिय'मेयं, मणगस्सऽट्ठाइ निज्जूढं ॥५॥ तस्सीसो जसभद्दो, जसभद्दो गणहरो समुष्पन्नो । तत्तु च्चिय संभूओ, संभूओ नाम वरसूरी ॥६॥ तत्तो य भद्दबाहु त्ति, भद्दबाहू जुगप्पहाणगणी । तस्स वि य थूलभद्दो, सुथूलभद्दो गणी जाओ ॥७॥ 15 20 25 2010_02 Page #129 -------------------------------------------------------------------------- ________________ 10 श्रीधर्मविधिप्रकरणम् जाया से दो सीसा, सिरिअज्झमहागिरी सुहत्थी य । नासियनीसेसतमो, दिणयरचंद व्व जियलोए ॥८॥ नियगुरुणा दुन्हं पि हु, दिन्नेसु वि जुयजुएसु गच्छेसु । ते राम-लक्खणा इव, समगं विहरंति पीईए ॥९॥ अह अन्नया कया वि हु, नयरिं कोसंबियं समणुपत्ता । तत्थ लहुवसइवसओ, दो वि ठिया भिन्नवसहीसु ॥१०॥ तत्थ य महंतदुब्भिक्खदुक्खिया, टलवलंति भिक्खयरा । जह गिम्हसुसियसरसलिल-विहुरिया जलयरसमूहा ॥११॥ सिरिअज्जसुहत्थीणं, मुणिणो धणसत्थवाहगेहम्मि । भिक्खट्ठाइ पविठ्ठा, अह सहसा तेण दिट्ठा य ॥१२॥ अब्भुट्ठिओ तओ सा, सपरियणो वंदिउं भणइ भज्ज । आणेस विविहपक्कन्न-माइयं फासुयाहारं ॥१३॥ तीए तह त्ति विहिए, विसुद्धसद्धाइ सत्थवाहेण । पडिलाभेउं मुणिणो, गिहदारं जावणुव्वइया ॥१४॥ एयं सव्वं दिटुं, भिक्खट्ठमुवागएण एगेण । दमगेण तओ तुट्ठो, मणम्मि सो चिंतए एवं ॥१५॥ धन्ना अहो ! कयत्था, एइ च्चिय इत्थ जीवलोगम्मि । एवंविहेहिं एवं-भत्तीए जे नमिजंति ।।१६।। नरलोयदुल्लहाणि य, विविहपयाराणि भक्खभुज्जाणि । पज्जत्तीए अहियं, लहंति दुब्भिक्खकाले वि ॥१७॥ अहयं पुणो अधन्नो, कयसणगासप्पमाणमित्तं पि । न य उवलभामि कत्थ वि, अइबहुललिं कुणतो वि ॥१८॥ ता एइ च्चिय मुणिणो, आहाराओ जहिच्छलद्धाओ । मग्गामि किंचि मत्तं, करुणाए दिति जइ कह वि ॥१९॥ इय चिंतिऊण तेणं, मुणिणो मग्गम्मि मग्गिया भत्तं । ते बिंति इमस्स पहू , गुरुणो ता ति च्चिय मुणंति ॥२०॥ 20 25 2010_02 Page #130 -------------------------------------------------------------------------- ________________ पञ्चमं सद्धर्मदायकद्वारम् इय सुच्चा पिट्ठगओ, स आगओ जाव सूरिणो दिट्ठा । ता मग्गिया य भत्तं, मुणीहिं से पत्थणा कहिया ॥२१॥ तत्तो सुयनाणाओ, गुरूहि नाऊण पवयणाधारो । एस भविस्सइ तम्हा, जुत्तो एयस्स उवयारो ॥२२॥ अह भणिओ सो दमगो, भद्दय ! जइ पव्वयासि ता देमो । तुज्झ जहिच्छाहारं, तेण वि तह त्ति पडिवन्नं ॥२३॥ तो दिक्खियअव्वत्तं, सामइयं तस्स सूरिणा दिन्नं । भुंजाविओ जहिच्छं, अइसुसिद्धिं च आहारं ||२४|| तेण य विसूइया से, जाया सो पालिओ य साहूहिं । चितेइ अहं धन्नो, जस्स ममं एरिसा सारा ॥२५॥ कत्थ अहं भिक्खयरो !, कत्थ इमे साहुणो बहुगुणड्ढा । मं पडियरंति तइ वि हु, अहह ! नमो सदयधम्मस्स ||२६|| एवं सो चिंतंतो, खीणत्तओ य आउकम्मस्स । उप्पन्नउग्गवेयण - वसेण रयणीइ मरिऊण ॥२७॥ अव्वत्तेणं सामा- इएण मज्झत्थभावणाए य । अंधयकुणालकुमरस्स, नंदणो सो समुप्पन्नो ॥२८॥ को सो कुणालकुमरो ?, कह वा नयणेहिँ अंधओ जाओ ? । एयं च पत्थुयत्थं, साहिज्जंतं निसामेह ॥२९॥ अत्थि इह जंबुद्दीवे, भारहवासम्म गुल्लए विसए । चणयग्गामो गामो, गोरसरम्मो सुकव्वं व ॥३०॥ तत्थ य चउवेयविऊ, सिक्खावागरणछंदकप्पड्ढो । जोइसनिरुत्तनिऊणो, पुराणवक्खाणविहिकुसलो ॥३१॥ मीमंसनापवित्थर- धम्मत्थवियारपारगो अहियं । चणाभिहो दियवरो, सावित्ती नाम से भज्जा ||३२|| सो य जिणधम्मनिरओ, थिरसम्मत्तो सुसाहुभत्तो य । तो तस्स गिहासन्ने, सुयसागरसूरिणो रहिया ||३३|| 2010_02 ९५ 5 10 15 20 25 Page #131 -------------------------------------------------------------------------- ________________ ___10 श्रीधर्मविधिप्रकरणम् अह तस्स भारियाए, उग्गयदाढो सुओ समुप्पन्नो । तो जणएणं सूरीण, साहिओ दाढवुत्तंतो ॥३४॥ तेहिं वि भणियं एसो, राया होहि त्ति चिंतए जणओ । हा ! कटुं महपुत्तो, रज्जाओ गमिस्सइ नरयं ॥३५।। ता रज्जरक्खणत्थं, घसियाओ सेलएण दाढाओ । पुणरवि गुरूण कहिए, भणियं न कयं तए लढें ॥३६॥ जओ-जं जेण पावियव्वं, सुहं च असुहं च जीवलोगम्मि । अन्नभवकम्मजणियं, तं को हु पणासिउं तर ॥३७॥ जं जेण जया जइया, अन्नम्मि भवे उवज्जियं कम्मं । तं तेण तया तइया, भुत्तव्वं नत्थि संदेहो ॥३८॥ धारिज्जइ इंतो सायरो वि, कल्लोलभिन्नकुलसेलो । न हु अन्नजम्मनियकम्म-निम्मिओ दिव्वपरिणामो ॥३९॥ जइवि तए घट्ठाओ, दाढाओ सुयस्स तह वि एएण । होयव्वमवस्सं चिय, बिंबंतरिएण राएण ॥४०॥ अह तस्स य चाणक्को, नाम कयं पुन्नबारसाहस्स । उम्मुक्कबालभावो, कमेण सो जुव्वणं पत्तो ॥४१॥ चउद्दस विज्जाट्ठाणाणि पाढिओ सयलबुद्धिगुणकलिओ । परिणाविओ य पिउणा, कुलसीलसमाणयं कन्नं ॥४२॥ कालेण विवन्नेसुं, पियरेसु महामुणि व्व चाणक्को । दव्वोवज्जणरहिओ, संतोसेणं गमइ कालं ॥४३॥ अन्नदिणे तब्भज्जा, भाउविवाहम्मि पिउगिहं पत्ता । वत्थविभूसणहीणा, मुत्ता दारिद्दरासि व्व ॥४४॥ तत्थ य तब्भयणीओ, ईसरघरपरिणियाओ पत्ताओ । वत्थालंकारेहिं, मुत्ताओ सुरवहू व्व ॥४५॥ अह ताओ पियरेहिं, सयणाईहिं च इड्ढिपत्ताओ । कुलदेवय व्व बहयं, सम्माणिज्जंति भत्तीए ॥४६।। 15 25 2010_02 Page #132 -------------------------------------------------------------------------- ________________ पञ्चमं सद्धर्मदायकद्वारम् धोवेइ कोइ पाए, सुगंधतिल्लेहिँ को वि मक्खेइ । नाणाविहेहिँ उव्वट्टणेहिँ उव्वट्टण को वि ॥४७॥ न्हावेइ को विको वि हु, वत्थालंकारमाइ अप्पेइ । को विविलेवणमाणइ, किं बहुणा इत्थ भणिण ॥ ४८ ॥ भोयणसयणाईसु वि, सम्माणिज्जंति ताउ सव्वाओ । तह विविहुल्लावेहिं, संभासिज्जति सयणेहिं ॥ ४९॥ तं चाणक्ककलत्तं, अत्थविहीणं ति काउ नवि को वि । वयणेण वि संभासइ, कारिज्जइ किंतु गिहकम्मं ॥५०॥ अह वित्तम्मि विवाहे, नाणाविहवत्थभूसणाइयं । दाउं विसज्जियाओ, इयरसुयाओ सबहुमाणं ॥५१॥ तीसे पुण पियरेहिं, वत्थाईएहिँ अप्पउवयारो । विहिओ तो सा चितइ, धिद्धी दारिद्दमाहप्पं ॥५२॥ मायापि वि जत्थ य, मं एवं परिभवंति चिंतित्ता । अट्टदुहट्टोवगया, समागया भत्तुणो गेहे ॥ ५३ ॥ दिट्ठा चाणक्केणं, किं एसा पिउगिहाउ पत्ता वि । लक्खिज्जइ कसिणमुहा, मग्गे मुसिय व्व चोरेहिं ॥५४॥ तो भइ पई भद्दे, कसिणमुहा कीस सा न जंपेइ । बालु व्व वारंवारं जा पुच्छइ एस ता भणइ ॥ ५५ ॥ नियमायापियरेहिं, परिभविया नाह ! अंकदासि व्व । तुज्झ दरिद्दस्स करे, लग्गा वत्थाइहीण त्ति ॥५६॥ तं सोउं चाणक्को, तीसे, खेयं विभागयंतु व्व । चितइ मणम्मि एयं, अत्थो सव्वत्थ गोरविओ ॥५७॥ "जाई विज्जा रूवं, तिन्नि वि निवडंतु कंदरे विवरे । अत्थु च्चिय परिवड्डउ, जेण गुणा पायडा हुंति ॥ ५८ ॥ झीणविहवो न अग्घइ, पुरिसो विन्नाणगुणमहग्घो वि । धणवंतो पुण नीओ वि, गउरखं लहइ लोयमि ॥५९॥ 2010_02 ९७ 5 10 15 20 25 Page #133 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ९८ 2010_02 श्रीधर्मविधिप्रकरणम कन्नकडुयं पि वयणं, घिप्पड़ अमयं व धणसमिद्धस्स । न उणो तं सयकला-कलावकलियस्स अधणस्स ॥६०॥ जस्सत्थो तस्स जणो, जस्सत्थो तस्स बंधवा बहवे । धणरहिओ वि मणुस्सी, होइ समो दासपेसेहिं ॥ ६१ ॥ इंतीए इंति अणहुतया वि, जंतीइ जंति संता वि । जीईइ समं नीसेस - गुणगणा जयउ सा लच्छी ॥६२॥ ता सव्वा वि इन्हि, अज्जेयव्वो मए फुडं अत्थो । चिट्ठइ य पाडलिपुरे, नयरे नंदो महाराया ॥६३॥ सो देइ बंभणाणं, सुवन्नदाणं ति चितिउं हियए । धरणीइ कहिय चलिओ, संपत्तो पाडलिपुरम्मि ॥६४॥ रायकुलम्म पविट्ठो, कह वि पमत्ताण दारवालाण । अत्थाणम्मिय नंदस्स, आसणे झत्तियासीणो ॥६५॥ इत्तो य न्हायसयला-लंकारविभूसिओ सयं राया । नेमित्तियाइ सहिओ, समागओ तत्थ अत्थाणे ||६६ || चाणक्कं दट्ठूणं, जंपइ नेमित्तिओ जहा देव ! | एसो तम्म मुहुत्ते, उवविट्ठो आसणे तुम्ह ॥६७॥ जंमि सिरिनंदवंसस्स, छायमवहीरिऊण चिट्ठेइ । ता एस जह न कुप्पइ, तह सविणयमुट्ठवेयव्वो ॥६८॥ तो रायणा दवाविय, आसणमन्नं भणाविओ एवं । मुंच निवासणमेयं, पसिउं एयम्मि उवविससु ॥६९॥ अह चिंतइ चाणक्को, तमजुत्तं आसणे अदिन्ने जं । उवविट्ठो एवं पुण, सव्वजहन्नं जमुट्ठेमि ॥ ७० ॥ इय चिंतिऊण पभणइ, ठाइस्सइ मज्झ कुंडिय इत्थ । मुंचइ य तत्थ तत्तो, निवई दावेइ अन्नयरं ॥ ७१ ॥ तत्थ तिदंडं ठावइ, जन्नोवइयं ठवेइ अन्नम्मि । इय जं जं ठाविज्जइ, तं तं रुंधेइ चाणक्को ॥७२॥ Page #134 -------------------------------------------------------------------------- ________________ 10 पञ्चमं सद्धर्मदायकद्वारम् तत्तो रूट्ठो राया, तं कड्ढावेइ धरियपाएसु । तो उट्ठिय चाणक्को, कुणइ पइन्नं इमं घोरं ॥७३॥ "कोशैश्च भृत्यैश्च निबद्धमूलं, पुत्रैश्चमित्रैश्च विवृद्धशाखम् । उत्पाट्य नन्दं परिवर्त्तयामि, महाद्रुमं वायुरिवोग्रवेगः ॥७४॥ नन्दकुलकालभुजगी, मत्कोपकृशानुबहलधूमाली । शत्रूच्छेदासिलता, बद्धास्ति शिखा प्रतिज्ञार्थे" ॥७५॥ जइ नंदवंसमेयं, न वि उम्मूलेमि मूलओ चेव । ता सीससिहाबद्धं, एवं गठिं न छोडेमि ॥७६।। जं तुह पिउणो रुच्चइ, तमिह करिज्जासु इय भणंतेहिं । पुरिसेहिं अद्धचंद, दाऊण तओ स निव्वूढो ॥७७।। निग्गंतूण पुराओ, चिंतइ अइकोवपरवसेण मए । घोरा कया पइन्ना, नित्थरियव्वा कहं इन्हिं ॥७८॥ कह वा साहससहिओ, पावइ हियइच्छियं न संदेहो । जेणुत्तमंगमित्तेण, राहुणा कवलिओ सूरो ॥७९॥ इय चिंततो एसो, जा अच्छइ किच्चकज्जवामूढो । तो तस्स पुव्वनिसुयं, संभरियमिमं सुगुरुवयणं ।।८०॥ जह बिंबंतरिएणं, होयव्वं राइणा मए नूणं । न य तेसि महासत्ताण, भासियं अन्नहा होइ ॥८॥ अविचलइ सेलराओ अवराए उग्गमिज्ज दिणनाहो । न य होइ अन्नहा तं, विसिट्ठनाणीहि जं दिटुं ॥८२॥ ताव गवेसामि अहं, कत्थ वि बिंबं सुलक्खणोवेयं । अह नंदमोरपोसग-गामं गच्छेइ चाणक्को ॥८३।। कयपरिवायगवेसो, तत्त पविट्ठो य मयहरगिहम्मि । सो पिक्खइ तस्स गिहे, अइउव्विग्गं सयणवग्गं ॥८४॥ अह तेहि पुच्छिओ सो, परिवायग ! किं पि जाणसि निमित्तं । 25 चाणक्केणं भणियं, सव्वं जाणामि ता पुट्ठो ॥८५।। 15 20 20 2010_02 Page #135 -------------------------------------------------------------------------- ________________ १०० श्रीधर्मविधिप्रकरणम् इह मयधरधूयाए , संजाओ चंदपियणडोहलओ । तस्स असंपत्ताए, सा चिट्ठइ कंठगयपाणा ॥८६॥ ता काऊण पसायं, माणुसभिक्खं पयच्छ अम्हाणं । सुकुलुब्भवाण जम्हा, न हु जुज्जइ पत्थणाभंगो ॥८७॥ होयव्वमित्थ गब्भे मम वंछियपूरणे समत्थेण । केणावि सुपुरिसेणं ति, चिंतिउं भणइ चाणक्को ॥८८।। जइ मह गब्भं अप्पह, तो हं पूरेमि दोहलमिमीए । पडिवन्नं तेहिँ जओ, बहुगब्भा जीवमाणीए ॥८९॥ अह सक्खिणो विहेडं, करेइ पडमंडवं सछिदं सो । तो पुन्निमरयणीए , नहयलमज्झथिए चंदे ॥९०॥ ठविऊण तस्स हिट्ठा, मणुन्नरसखीरपूरियं थालं । पडिबिंबियम्मि चंदे , सा भणिया पुत्ति ! आगच्छ ॥९१॥ तुज्झ निमित्तेण मए , चंदो आगरिसिऊण मंतेणं । इह आणीओ ता पियसु , पुत्ति ! एयं जहिच्छाए ॥९२॥ चंदं ति मन्नमाणी, जह जह सा सहरिसं पियइ खीरं । तह तह निउत्तपुरिसो, पच्छायइ उवरि पडछिदं ॥९३।। चंदम्मि अद्धपीए , पुन्नो गब्भो हविस्सइ न वि त्ति । मुणिउं सा तेणुत्ता सेसो दिज्जउ जणाण इमो ॥९४॥ सा निच्छइ तो भणियं, जइ एवं ता पिएसु सव्वं पि । लोयत्थं ससिमन्नं, आणिस्सं निययसत्तीए ॥९५।। इय दोहलयं पूरिय, चाणक्को दव्वअज्जणनिमित्तं । कहिऊण तेसि वत्तं, संचलिओ धाउविवरेसु ॥१६॥ अह संपुन्नदिणा सा, पुत्तं पसवेइ सुहमुहुत्तम्मि । से चंददोहलाओ, नाम कयं चंदगुत्तु त्ति ॥९७॥ चाणक्को वि भमंतो, उवज्जए धाउवायजोगेहिं । बहुयं दव्वं तत्तो, वलिउं तत्थेव संपत्तो ॥९८॥ 15 20 25 2010_02 Page #136 -------------------------------------------------------------------------- ________________ १०१ 10 पञ्चमं सद्धर्मदायकद्वारम् पिक्खइ गामस्स बहि, डिंभेहि समं सुलक्खणोवेयं । दारयमेगं एवं, रममाणं रायनीईए ॥१९॥ धूलीइ आलिहेउंदेसं नयरं च तत्थनिवभवणं । तप्पुरीओ पुण अत्थाण-मंडवो अत्थि निम्मविओ ॥१०॥ तं मज्झे सिंहासण-मासीणो दारओ पुरो तस्स । डिंभा कुमारसामंत-मंतिसुहडा इव निविट्ठा ॥१०१।। सत्थाहमहाजणसिट्ठि-पगइपमुहा य विन्नवंति तहा । तेसिं चिय सो वि लिहइ, गामागरपुरपयाईणि ॥१०२।। तं एवमाइ नरवर-नीईए पिक्खिऊण रममाणं । परितुट्ठो चाणक्को, परिक्खणत्थं इमं भणइ ॥१०३।। देव ! ऽम्हाणं पि तुमं, किं पि पयच्छेसु सो तओ भणइ । तुह गोउलाई बंभण !, दिन्नाइं गिन्ह गंतूण ॥१०४॥ तो चणयसुओ जंपइ, निव ! मारिज्जामि गोउलग्गहणे । सो भणइ गिन्ह जम्हा, वसुंधरा वीरभुज्ज त्ति ॥१०५॥ तिविन्नाणं सूरत्तणं च, दट्टण चिंतए एसो । जुग्गो मह कज्जाणं, तो पुच्छइ डिंभमेगं च ॥१०६॥ किं नामो कस्सेसो, भणियं डिंभेण चंदगुत्तभिहो । मयधरधूयापुत्तो, परिवायगसंतिओ एस ॥१०७॥ सो एसु त्ति मुणित्ता, चाणक्को भणइ चंदगुत्त ! । अहं सो परिवायगपुरिसो, जस्स तुमं संतिओ वच्छ ! ॥१०८॥ तो एहि जेण सच्चं, राया णं तं करेमि सो वि तओ । जं आणवेइ अज्जु त्ति, जंपिरो पिट्ठमणुलग्गो ॥१०९॥ चाणको वि य सुद्धि, डिंभेहि कहाविऊण तग्गेहे । घित्तूण चंदगुत्तं, चोरु व्व पलाइओ सिग्धं ॥११०।। अह नंदुच्छेयकए, सधाउवायज्जिएहिँ अत्थेहिं । सुकवि व्व सद्दनिवहं, मेलेइ तुरंगमाइबलं ॥१११॥ 15 20 25 2010_02 Page #137 -------------------------------------------------------------------------- ________________ १०२ 10 श्रीधर्मविधिप्रकरणम् ठावेइ चंदगुत्तं, राया णं तहय मंतिमप्पाणं । तो नियबलेण गंतुं , रोहेई पाडलीपुत्तं ॥११२॥ नंदो वि सव्वसामग्गि-संगओ नीहरेइ नयराओ । मंदरगिरि व्व जलहिं, गाहइ परचक्कदलनिवहं ॥११३॥ अह नंदसिन्नपहया, सेणा चाणक्क-चंदगुत्ताणं । अब्भावलि व्व पवणेण, पिल्लिया विहडिया झत्ति ॥११४॥ अह नियसिन्नं भग्गं, दट्टणं चंदगुत्त-चाणक्का । जच्चतुरंगारूढा , नट्ठा एगं दिसिं घित्तुं ॥११५।। जाव य नियंति पच्छा, ता ते पिच्छंति पिट्टओ लग्गे । धावते असवारे , ता मुत्तु तुरंगमे नट्ठा ॥११६।। चडिया सरवरपालिं, ति जाव पिच्छंति पिट्ठओ ताव । एगं सुहडं आसन्न-मागयं तुरयमारूढं ॥११७।। अह नंदरायरयगो, सरतीरे चीरधोवणासत्तो । भणिओ चाणक्केणं, रे ! रे ! दूरं पलाएसु ॥११८॥ भग्गं पाडलिपुत्तं, घिप्पंति य नंदपक्खिया हत्थे । तं आयन्निय रयगो, नट्ठो वेगेण हरिणु व्व ॥११९॥ गोवे वि चंदगुत्तं, पउमिणिसंडे सयं तु चाणक्को । रयगट्ठाणठिओ सो, वत्थाई धोविउं लग्गो ॥१२०॥ अह पत्तो असवारो, पुच्छइ भो रयग ! कत्थ वि कहेसु । चाणक्क-चंदगुत्ता, स भणइ नत्थि त्थ चाणक्को ॥१२१॥ चिट्ठेइ चंदगुत्तो, इमस्स मज्झम्मि पउमसंडस्स । अह आह आसवारो, तुरगं साहेसु भो रयग ! ॥१२२॥ अह तं जंपइ रयगो, वग्घाओ इव हयाउ बीहेमि । तो रुक्खम्मि तुरंगं, बंधेई नियउवायं व ॥१२३॥ मुत्तूण तुरगभिउडे, खग्गं पिट्ठम्मि उत्तरीयं च । जलपविसणत्थमेसो, उत्तारइ मुज्झए जाव ॥१२४।। 15 25 2010_02 Page #138 -------------------------------------------------------------------------- ________________ १०३ 10 पञ्चमं सद्धर्मदायकद्वारम् ता तस्सेव खग्गं, भिउडाओ गिन्हिऊण चाणक्को । झत्ति असवारसीसं, छिदेई केलिथंभं व ॥१२५॥ सद्दे वि चंदगुत्तं, तुरंगमे तम्मि दो वि चडिऊण । करगहियजीविया इव, चलिया वेगेण एगदिसिं ॥१२६॥ अह परिसंतो सो वि हु , तुरंगमो तेहिं उज्झिओ मग्गे । अह वच्चंतो पुच्छइ, चाणक्को चंदगुत्तमिमं ॥१२७॥ किं चिंतिय तया रे, जं वेलं दंसिओ मए तस्स । सो भणइ रज्जं, एवं अज्जेण दि, ति ॥१२८॥ न य गुरुवयणवियारो, जुज्जइ सुकुलुब्भवाण पुरिसाण । जं सव्वभावनिउणा, कज्जं ते चेव जाणंति ॥१२९॥ तो नायं जह जुग्गो, एसो न कहं पि विहडए मज्झ । इत्तो य चंदगुत्तो, न तरइ चलिउं छुहक्कंतो ॥१३०॥ तं मुत्तुं वणगहणे, भत्तटुं जाव जाइ चाणक्को । ता गामस्स पवेसे, तक्खणभुत्तो दिओ मिलिओ ॥१३१॥ तं पुच्छइ चाणक्को, कस्स वि गेहम्मि लग्गए पाली । स भणइ एगम्मि गिहे, लहंति भत्तं दिया अज्ज ॥१३२॥ लब्भइ कूरकरंबो, निप्पन्नो तत्थ सतरदहिएणं । अवगणियसत्तुमित्तं, ता जाहि तुमं पि तत्थेव ॥१३३॥ अइभत्तो सो दाया, भत्तं भदाण देइ सविसेसं । इन्हि चिय तग्गेहे, अहमवि भुत्तं समायाओ ॥१३४॥ मं गाममज्झपत्तं, मुणिही को वि त्ति चिंतिउं सहसा । चाणक्को कोहंडी-फलं व फाडेइ तस्सुदरं ॥१३५।। अह कड्डिउं करंबं, नवघडयाउ व्व तस्स उयराउ । पुडयम्मि खिविय गंतुं च, चंदगुत्तं जिमावेइ ॥१३६॥ एवं सत्थसरीरं, कुमरं काऊण पड्ढाया दो वि । एगम्मि संनिवेसे, संपता संज्झसमयम्मि ॥१३७।। ___15 25 2010_02 Page #139 -------------------------------------------------------------------------- ________________ १०४ 10 श्रीधर्मविधिप्रकरणम् भिक्खट्ठमणुपविट्ठा, वुड्डा थेरी गिहम्मि ता तत्थ । तीए नियडिंभाणं, उन्हा परिवेसिया रब्बा ॥१३८॥ इक्केणं बालेणं, छुहाभिभूएण रब्बमज्झम्मि । हत्थो छूढो दड्ढा य, सो तओ रोविउं लग्गो ॥१३९।। सो भणिओ थेरीए , तुमं पि चाणक्कमंगुलो मूढ ! । चाणको वि हु नियनाम-संकिओ पुच्छए थेरिं ॥१४०॥ अंबे ! को चाणक्को, जस्सुवमा बालयस्स दिन्न त्ति । पुत्तय ! चाणक्केणं, कओ निवो चंदगुत्तभिहो ॥१४१॥ तत्तो सिन्नं काऊण, रोहियं पाडलीपुरं जेण । तो नंदेणं समरे, विणासिओ चंदगुत्तो सो ॥१४२॥ ता सो बुद्धिविहीणो, किमिमं पि न याणए जहा पढमं । घिप्पंति तीरदेसा, पच्छा सुकरं नगरगहणं ॥१४३॥ एवं मह डिंभो वि हु , तस्स समो जो सुउन्हरब्बाए । पासाइँ अघित्तूण वि, पढमं मज्झे छुहइ हत्थं ॥१४४॥ तत्तो सो चाणक्को, वुड्डाए वयणममियमिव गहिउं । हिमवंतसेलकूडं पत्तो सह चंदगुत्तेणं ॥१४५।। तत्थ य पव्वयगेणं, रन्ना सह अइघणा कया पीई । भणियं च पाडलिपुरं, गिन्हामो पियरदत्तं व ॥१४६॥ रज्जं च भायरा विव, अद्धं अद्धेण विभजइस्सामो । तेण तह त्ति पवन्ने, लूडंति तउट्ठिए देसे ॥१४७॥ पत्ता एगत्थ पुरे, जाव न सक्ति गिन्हिउं कह वि । तो चाणक्को एयं, कुणइ उवायं नियमईए ॥१४८॥ कयपरिवायगवेसो, वत्थु पिक्खंतओ भमइ नयरे । अह इंदकुमारीओ, सुहलग्गपयट्ठिआ ट्ठिा ॥१४९॥ नायं कह वि न भज्जइ, एयाण पभावओ इमं नयरं । अह सो आउरलोएण, पुच्छिओ साहए एवं ॥१५०॥ 15 25 2010_02 Page #140 -------------------------------------------------------------------------- ________________ १०५ पञ्चमं सद्धर्मदायकद्वारम् भो ! भो ! एरिसलग्गे, इंदस्स कुमारियाउ एयाओ । इह ठाणे ठवियाओ, न फिट्टई रोहओ जेण ॥१५१॥ लक्खणमाणेण मए , नायमिमं पच्चओ य इह एसो । अवणिताण य तुम्हं, ओसरिही रोहओ किं चि ॥१५२॥ अवणिति जाव ते वि हु, ओसारइ ताव रोहयं किं चि । तो दिट्ठपच्चएणं, जणेण कूवो कओ तत्थ ॥१५३।। अह चलिऊणं बंणं(?) वि, तं पुरं गिण्हिउं य सव्वस्सं । पत्ता पाडलिपुत्तं, चउद्दिसिं रोहिउं रहिया ॥१५४॥ नंदो वि पइदिणं चिय, तेहिं समं कुणइ गुरुयसंगामं । वच्चंतेहिँ दिणेहिं, तुट्टबलो सो उवक्खीणो ॥१५५॥ तत्तो धम्मदुवारा, मग्गेई हंतकारमिव विप्पो । दिन्नं चाणक्केणं, जं एसा नरवराण ठिई ॥१५६॥ नंदस्स उवालंभं, चाणको दावए अहो तुमए । तइया न किं पि दिन्नं, मज्झ विणा अद्धचंदं ति ॥१५७॥ इन्हि च मए दिन्नं, तुज्झ इमं जासु एगरहचडिओ। जं सक्कसि तं गिन्हिय, इय सोउं चिंतए नंदो ॥१५८॥ विहडेइ सुघडियं पि हु , संघडए विहडियं पि कज्जमिह । संघडणविहडणा वावडेण, विहिणा जणो नडिओ ॥१५९॥ अह विसकन्नं एगं, रूववई मुंचए नियावासे । एयं विवाहिऊणं, मरिस्सई चंदगुत्तु त्ति ॥१६०॥ तत्तो भज्जाजुयलं, कन्नं एगं च साररयणाणि । संठाविऊण रहे, सेसं गहिऊण सो चलिओ ॥१६१॥ अह रहचडिया कन्ना, पिक्खइ पविसंतचंदगुत्तमुहं । नंदेण तओ भणिया, पावे ! सत्तुम्मि अणुरत्ता ॥१६२॥ मह रज्जजीवियहरं, मममिव एवं कहन्नु पत्थेसि । ता गच्छसु त्ति भणिउं, रहाउ उत्तारिउं मुक्का ॥१६३।। 20 25 2010_02 Page #141 -------------------------------------------------------------------------- ________________ १०६ श्रीधर्मविधिप्रकरणम् अह चंदगुत्तनिवरह-मारुहमाणीइ तीइ नव अरगा । भग्गाओ अवसउणु त्ति, वारिया चंदगुत्तेण ॥१६४|| चाणक्को भणइ इमं, मा वारसु जेण उत्तमो सउणो । होही नवपुरिसजुगे, तुह रज्जं इत्थ नयरम्मि ॥१६५।। तं रहमारोहाविय, चाणक्को भणइ नंद ! निसुणेसु । पुन्ना मज्झ पइन्ना, एसा छोडिज्जइ सिह त्ति ॥१६६।। अह निग्गयम्मि नंदे, ते वि पविट्ठा पुरस्स मज्झम्मि । दोहिं विभागेहिं, कयरज्जं अन्नं पि एएहि ॥१६७॥ तीए पुण कन्नाए, उवरि दुन्हं पि अत्थि अणुराओ । चाणको रिउकन्नं ति, अप्पए पव्वयगरन्नो ॥१६८।। जंपइ य चंदगुत्तं, अप्पसु नियजिट्ठभाउणो एयं । तेण तह त्ति पवन्ने, आढवई तस्स वीवाहं ॥१६९॥ उब्भविया वरवेई, जा ठवियं जलणकुंडमइरम्मं । ता मंगल तूररवो, उच्छलिओ विसमसद्देण ॥१७०॥ पज्जालिओ य जलणो, घयमहुसित्तो वि विसमजालिल्लो । लाइंजलीउ खित्ता, जोइसिएणं खलंतेणं ॥१७१॥ अंधारियं च गयणं, तमालदलसामलेण धूमेण । इत्थंतरम्मि गहिओ, कन्नाइ करो नरिंदेण ॥१७२॥ होमग्गितावउब्भव-कन्नापस्सेयसंगमेण तओ। संकमिय तस्स विसं तयविसअहिफंसणेणं व ॥१७३॥ विसवेगभावियंगो, पव्वयगो जंपए इमं वयणं । हा भाय ! भायवच्छल ! मरिज्जए चंदगुत्त ! त्ति ।।१७४।। अह विसवेगं नाउं, उजावेमि त्ति चंदगुत्तनिवो । जा आणवेइ पुरिसे, तो चाणक्केण भणियमिमं ॥१७५॥ तुल्यार्थं तुल्यसम्बन्धं, मर्मज्ञं व्यवसायिनम् । अर्द्धराज्यहरं मित्रं, यो न हन्यात् स हन्यते ॥१७६॥ 25 2010_02 Page #142 -------------------------------------------------------------------------- ________________ १०७ पञ्चमं सद्धर्मदायकद्वारम् नाऊणं तब्भावं, मज्झत्थो चेव संठिओ राया । पव्वयगो वि य पंचत्तमुवगओ वेयणकंतो ॥१७७॥ दोसु वि रज्जेसु तओ, जाए रायम्मि चंदगुत्तम्मि । नंदनिवस्स मणुस्सा, कुणंति निसिचोरियं नयरे ॥१७८।। तो चाणको पिक्खइ, किं पि नरं नयररक्खणसमत्थं । अन्नदिणे पत्तो नल-दामाभिहकोलियस्स गिहे ॥१७९॥ तस्स सुओ य रमंतो, डसिओ मक्कोडएहिँ तो तेण । तेसि बिलं खणिय तडे, कारीसं खिविय निद्दहियं ॥१८०॥ तं दटुं चाणक्को, पुररक्खखमो इमु त्ति चितेउं । निवपासे सद्दाविय, तं ठावइ नयरआरक्खं ॥१८१॥ तेण वि वीसासित्ता, भणिया सव्वे वि तक्करा रहसि । भो विलासह सिच्छाए , संपइ अम्हाण रज्जं ति ॥१८२॥ तेण य अन्नदिणे ते, सपुत्तदारा निमंतिया सव्वे । अह भोयणोवविठ्ठा, गेहं दहिऊण ते दड्ढा ॥१८३।। तत्तो पुरस्स सुत्थे, जाए चिंतइ पुणो वि चाणक्को । को आसि मह अभत्तो, तो सरियं पुव्वनियचरियं ॥१८४॥ जं महकप्पडियत्ते, एगो गामो अदिन्नभिक्खु ति । रुट्ठो खुद्दाएसं, पेसइ तग्गामवासीणं ॥१८५॥ चिट्ठति तुम्ह गामे, चउद्दिसिं अंबगा य वंसा य । छित्तूण अंबगवणे, वंसाणं कुणह वाडिं ति ॥१८६।। तो तेहिं नियबुद्धीइ, अंबगा रायरक्खणीय त्ति । चिंतिय वंसे छित्तुं, वाडि अंबाण कारिति ॥१८७॥ विवरीयवयणकरणे, तं छिदं गिन्हिऊण चाणक्को । गामं सबालवुटुं, पिलीवए पिहियदाराणि ॥१८८।। तत्तो तं चाणक्को, नियभज्जं आणए पयंपइ य । तुज्झ कए एस मए, रज्जस्स उवक्कमो विहिओ ॥१८९॥ 15 25 2010_02 Page #143 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 १०८ 2010_02 श्रीधर्मविधिप्रकरणम् तो नियअवमाणविसं, मुंच पिए! रिद्धिअमयजोगेण । अह तीइ पिया निसुणइ, चाणक्कं गहियरज्जं ति ॥ १९०॥ तो स कुडुंबो पत्तो, चाणक्कं खामिऊण तोसेइ । सो उवसंतो तेसिं, जहारिहं कुणइ सम्माणं ॥१९१॥ अह वच्चंते काले, चाणक्को चंदगुत्तनिवरज्जं । खग्गं च कोसहीणं, पिक्खिय चिंतइ विणस्सेही ॥१९२॥ तो कोसपूरणकए, उवायमेगं करेइ चाणक्को । दीणारपुन्नथालं, थावइ पुरिसं च तस्स तडे ॥ १९३॥ वरदिन्नपासयकरो, सो पुरिसो भणइ जो ममं जिणइ । सो लेउ थालमेयं, जित्तो मे देउ दीणारं ॥ १९४॥ चाणक्केणं चितिय-मेवं कोसो पभूयकाले । पूरिज्जइ ता अन्नं, इत्थ उवायं करेमि अहं ॥ १९५॥ पाएमि पवरमज्जं, रिद्धिसमिद्धे कुटुंबिए सव्वे । जेण नियगेहलच्छी, सब्भावं मे कहंति जओ ॥१९६॥ कुवियस्स आउरस्स य, वसणं पत्तस्स रागपत्तस्स । मत्तस्स मरंतस्स य, सब्भावा पायडा हुंति ॥१९७॥ इय निच्छिय चाणक्को, आहविय कुटुंबिए नियावासे । भुंजाविऊण पायइ, ते मज्जं अप्पणो न पुणो ॥१९८॥ तो गाणहसणनच्चण - पमुहं उक्खित्तचिट्ठियं नाउं । चाणक्को तम्मज्झे, तालं दाऊण इय भइ ॥ १९९ ॥ " तो धाउरत्तवत्थे, कंचणमयकुंडिया तिदंडं च । नरनाहो वसवत्ती, होलं वाएह मे इत्थ ॥ २००॥ तत्तो होलावज्जे, पवाइए कोलिएहिँ मत्तेहिं । उक्खित्तकरो एगो, कुंडुंबिओ भणइ उच्चसरं ||२०१॥ जोयणसहस्सगमणे, हत्थिस्स पए पयंमि लीलाए । पूरेमि कणयलक्खं, होलं वाएह मे इत्थ ॥ २०२॥ Page #144 -------------------------------------------------------------------------- ________________ १०९ 10 पञ्चमं सद्धर्मदायकद्वारम् अवरो तिलाढयम्मी, वविए उप्पन्नए पडितिलं पि । पूरेमि कणयलक्खं, होलं वाएइ मे इत्थ ॥२०३।। अन्नो भणइ गिरिनई-पूरं गोमक्खणेण रूंभामि । एगदिणुप्पन्नेणं, होलं वाएह मे इत्थ ॥२०४॥ अन्नो य किसोराणं, इगदिणजायाण खंधकेसेहिं । छाएमि नयरमेयं, होलं वाएह मे इत्थ ॥२०५॥ आहन्नो दो साली-रयणे मह गद्दही पसूई य । निच्चं छिन्नपरूढा, होलं वाएह मे इत्थ" ॥२०६।। इय नाउं तब्भावं, चाणक्को ते कुडुबिए सव्वे । विगयमए आहविउं, जहारिहं मग्गए एवं ॥२०७।। इग जोयणगामी-गयपयमाणे मग्गए कणयलक्खे । एगं अवरं च पुणो, एगतिलुब्भवतिलपमाणे ॥२०८।। अवरे एगाहभवे, नवणीयकिसोरए य पडिमासं । कुट्टारभरणपमिया, सालीओ मग्गिया तेण ॥२०९॥ दिन्ना य तेहिँ इत्थं, पूरियभंडारकुट्ठागारो सो । कयकिच्चो चाणक्को, रज्जं राउ व्व पालेइ ॥२१०॥ अह विहरंता सिद्धंत-जलहिउल्लासससहरसारिच्छा । सिरिविजयसूरिगुरुणो, संपत्ता तम्मि नयरम्मि ॥२११।। तो तत्थ आगएहिं, जंघाबलवज्जिएहिँ नाणेण । सिरिविजयसूरिगुरुर्हि, दुब्भिक्खमणागयं नाउं ॥२१२॥ तत्थेव वुड्वासं, काउं कामेहँ ठाविओ सपए । सूरी तस्सेगंते, सिद्धवएसा बहू दिन्ना ॥२१३॥ अह पेसिओ स सूरी, सबालवुड्डाउलं गणं गहिउं । अन्नत्थ सुभिक्खम्मी, तओ दुवे चिल्लया लहुया ॥२१४।। नियगुरुसिणेहविहुरा, वलिऊण समागया गुरुसगासे । साहंति नियागमणं, तो भणिया वुड्डसूरीहिं ॥२१५।। 25 2010_02 Page #145 -------------------------------------------------------------------------- ________________ ११० श्रीधर्मविधिप्रकरणम् वच्छा ! वच्चह तुब्भे, इत्थ भविस्सइ महंतदुब्भिक्खं । पभणंति ते पहुपए , सक्केमो कह वि न चएउं ॥२१६॥ तो धरिया सूरीहिं, अह जाए पुव्वकहियदुब्भिक्खे । जं लहइ गुरू पवरं, तं तेसिं देइ बालाणं ॥२१७॥ तो चिल्लएहिँ चिंतिय-मजुत्तमेयं गुरुम्मि सीयंते । सीयइ सयलो गच्छो, जम्हा एयं सुए भणिअं ॥२१८॥ "जस्स कुलं आयत्तं, तं पुरिसं आयरेण रक्खिज्जा । न हि तुंबम्मि पणटे, अरया साहारया हुंति" ॥२१९॥ [ ] ता जो अंजणजोगो, तइया अहिणवगुरूण दिज्जंतो । कुड्डूंतरिएहिँ सुओ, तं अम्हे संपई कुणिमो ॥२२०॥ इय परिभाविय दोहिँ वि, सो जोगो मिलिओ तहा सिद्धो । तेणंजणजोगेणं, अदीसमाणा य ते हुंति ॥२२१॥ तो चंदगुत्तरन्नो, उभओ पासेसु चिल्लया दो वि । उवविसियपुन्नथाले, भुत्तूणं जंति पइदिवसं ॥२२२॥ अन्नदिणपमाणेणं, भुत्ते सिरिचंदगुत्तभूवालो । तुरियं उट्ठाविज्जइ, अजिन्नभीएहिँ विज्जेहिं ॥२२३॥ एवं इगजणभत्ते, जणतियगेणं विभज्जमाणम्मि । ऊणोयरियाइ किसो, मुणि व्व जाओ महीनाहो ॥२२४॥ तं तह द४ पुच्छइ, चाणक्को कीस दुब्बलो ? देव ! । सो भणइ न याणे हं, किंतु न तिप्पामि भुंजंतो ॥२२५॥ अह चिंतइ चाणक्को, भोयणसमयम्मि नूणमेयस्स । सिद्धो को वि हु भुंजइ, अओ न तिप्पेइ एसु त्ति ॥२२६॥ तो बीयदिणे इट्टाल-चुन्नओ भोयणस्स सालाए । खिविओ ता पयपंती, दो दिट्ठा बालपुरिसाण ॥२२७॥ नायं च इमं दो लहु , सिद्धनरा के वि भुत्तुमायति । तो बीयदिणे भोयण-सालाए कारिओ धूमो ॥२२८।। 15 25 2010_02 Page #146 -------------------------------------------------------------------------- ________________ १११ पञ्चमं सद्धर्मदायकद्वारम् तेण य गलियं तं लोयणाण, सिद्धंजणं तओ दिट्ठा । उभओ पासे रन्नो, उवविट्ठा चिल्लया दो वि ॥२२९॥ दट्ठण चंदगुत्तो, पभणइ विट्टालिओ अहमिमेहिं । इय जाओ दुट्ठमणो, तं पिक्खिय भणइ चाणको ॥२३०॥ रे ! किं वि मणोजाओ, अज्जं चिय तं सि नूण सुद्धप्पा । बालकुमारजईहि, सह भुतो जं सि एगत्थ ॥२३१॥ को साहूहिं सद्धिं, भुत्तं पावेइ एगथालम्मि । ता तं चिय सुकयत्थो, सुलद्धमिह जीवियं तुज्झ ॥२३२॥ एए च्चिय सुकयत्था, जियलोए उज्झिऊण जे भोए । बालत्ते निक्खंता, जिणिदधम्मे जओ भणियं ॥२३३॥ "धन्नाउ बालमुणिणो, बालत्तणयम्मि गहियसामन्ना । अणरसियनिव्विसेसा, जेहिँ न नाओ पियविओगो" ॥२३४॥[ ] एवं स चंदगुत्तं, अणुसासिय चिल्लए विसज्जेइ । तो गंतूण गुरूणं, सोवालंभं कहइ एवं ॥२३५॥ जइ तुह सीसा वि इमं, करंति ता सोहणं किमन्नत्थ । ता वारिज्जसु एए , इय भणिए जंपए सूरी ॥२३६॥ भद्दय ! हवेसि सड्ढो, नामेणं चेव न उण चरिएण । जं एसि चिल्लयाणं, दुन्हं पि न देसि आहारं ॥२३७॥ एएणं चिय अन्नत्थ, पेसिया साहुणो मए सव्वे । एए पुण वलिऊणं, समागया मज्झ नेहेण ॥२३८।। ता भद्द ! तुज्झ इत्तिय-पावारंभस्स किं फल अन्नं । जइ एरिसदुक्काले, न देसि दाणं मुणीण जओ ॥२३९॥ "विणए सीसपरिक्खा, सुहडपरिक्खा य होइ संगामे । वसणे मित्तपरिक्खा, दाणपरिक्खा य दुक्काले ॥२४०॥ किं सो वि गिही भन्नइ, जो साहूणं अदिन्नदाणो वि । भुंजइ गेहम्मि जओ, नियउयरं भरड़ काओ वि" ॥२४१॥ 25 2010_02 Page #147 -------------------------------------------------------------------------- ________________ ११२ 10 श्रीधर्मविधिप्रकरणम् इय सोउं चाणक्को, पभणइ भयवं ! भवन्नवावडिओ। तुब्भेहिँ समुद्धरिओ, चोयणपेएण अहमिन्हि ।।२४२॥ तो सुद्धेसणिएणं, अहापवत्तेण भत्तपाणेण । कारिज्जह अणुदियहं, अणुग्गहं मज्झ गेहम्मि ॥२४३॥ खमियव्वं च असेसं, जमुवालंभेण खेइया तुब्भे । इय भणिउं चाणक्को, संपत्तो निययआवासे ॥२४४॥ अह चिंतिउं पवत्तो, जइ को वि हु चिल्लय व्व अद्दिस्सो । सत्तुनरो देइ विसं, निवस्स ता सुंदरं न इमं ॥२४५॥ किं च इमो पुव्वं पि हु , विसकन्नपओगओ कह वि छुट्टो । ता तह करेमि संपइ, विसाओ जह होइ नेव भयं ॥२४६॥ इय चिंतिय चाणक्को, दावेई चंदगुत्तनरवइणो । सह आहारेण विसं, पइदिणमहियाहियकमेण ॥२४७॥ इतो य धारिणीए , रन्नो देवीइ गब्भभावाओ । उप्पन्नो डोहलओ, सा चिंतइ एवमणुदियहं ॥२४८॥ धन्नाउ कयत्थाओ, ताओ महिलाउ जाउ सह पइणा । भुंजंति एगथाले, एगासणसन्निविट्ठाओ ॥२४९॥ किं ताण जीविएणं, विहलं चिय ताण गब्भउव्वहणं । जाउ नियभत्तुणा सह, भुंजंति न एगथालम्मि ॥२५०॥ ता तेण दोहलेणं, अपुज्जामाणेण दुब्बलसरीरा । सिरिचंदगुत्तरन्ना, दिट्ठा तह जंपिया एवं ॥२५१॥ किं तुज्झ नेव पुज्जइ, मइ साहीणे वि पुहइनाहम्मि । अहवा कस्स वि दुव्वयण-सल्लपरिपीडिया सि तुमं ॥२५२॥ अह धारिणी पयंपइ, न हु एवं देव ! कारणं किं तु । गब्भाणुभावजणिओ, मह वट्टइ दोहलो एसो ॥२५३।। जइ नाह तए सद्धि, अहयं भुंजामि एगथालम्मि । तो भणइ निवो चिट्ठसु , वीसत्था पूरइस्से हं ॥२५४।। 15 20 25 2010_02 Page #148 -------------------------------------------------------------------------- ________________ ११३ पञ्चमं सद्धर्मदायकद्वारम् अह बीयदिणे भोयण-वेलाए जाव आहवइ देवि । तो चाणक्को निवई, वारइ विन्नायपरमत्थो ॥२५५।। भणइ य तुह आहारो, सविसो न सहेर कह वि देवीए । ता अन्नदिणे एगो, कवलो जा राइणा दिन्नो ॥२५६॥ ता पत्तो चाणक्को, अहो अकज्जं ति जंपिरो सहसा । छुरियं गहाय उयरं, फालिय से कड्ढए पुत्तं ॥२५७॥ धरिओ घयाइमज्झे, पुन्नेसु दिणेसु तस्स पुत्तस्स । जणणीचावियकवलाउ, निवडिओ जेण एयसिरे ॥२५८॥ विसबिंदू ता विहियं, नामं तं चेव बिंदुसारु त्ति । गाहियकलाकलावो, कमेण सो जुव्वणं पत्तो ॥२५९।। अह चंदगुत्तराए, दिवं गए ठाविओ इमो राया । धाईए सिक्खाविओ, वट्टसु चाणक्कआणाए ॥२६०॥ सो तह वÉतो अह, सुबंधुनामेण नंदसचिवेण । भणिओ अपुच्छिओ वि हु , कहेमि तुह पट्टभत्तीए ॥२६१॥ देव न वेससियव्वं, चाणक्के जेण फालियं उयरं । जणणी विणासिया तुह, तो पुट्ठा तेण नियधाई ॥२६२॥ तीए वि इमं कहियं, अह चाणक्कस्स उवरि परिकुविओ । तं आयंतं दटुं, सो झत्ति परंमुहो जाओ ॥२६३।। तत्तो पिसुणपवेसं, चाणक्को जाणिऊण विणियत्तो । नियगिहपत्तो चिंतइ, किं कायव्वं मए इन्हि ॥२६४।। इत्तियकालं विहिओ, इह लोओ सयलसत्तुनिम्महणो । तो संपइ परलोओ, साहेउं जुज्जए मज्झ ॥२६५॥ तो गिहसुत्थं काउं, पत्तयसहियं समुग्गयं खिविउं । मंजूसाए दाउं च, तालए जाइ नयराओ ॥२६६॥ रहिउं करी समज्झे, इंगिणिमरणेण अणसणं लेइ । इत्तो य बिंदुसारो, इय वुत्तो तीइ धाईए ॥२६७॥ __15 25 2010_02 Page #149 -------------------------------------------------------------------------- ________________ ११४ 10 श्रीधर्मविधिप्रकरणम् दुट्टकयं जं सचिवो, परिभूओ एयसंतिया तुज्झ । पाणा रज्जं च तओ, से कहिओ पुव्ववुत्तंतो ॥२६८॥ तं नाऊणं राया, गंतुं चाणक्कपासमल्लीणो । पभणइ ममावराहं, खमिऊणं होसु सुपसन्नो ॥२६९।। जइ वि मइमोहगहिला, बालागुरुएसु अविणयमुर्विति । तह वि न कुप्पंति जओ, दुज्जायं होइ न दुमाया ॥२७०॥ चाणक्को भणइ मए, परिचत्तं सव्वमणसणं गहियं । ता वच्छ ! गच्छ गेहं, परलोयहिए पयट्टो हं ॥२७१।। तो बिंदसारराया, खामेउ सपरियणो गिहं पत्तो । चिंतइ सुबंधुनामो, जइ अज्ज वि चलइ चाणक्को ॥२७२।। ता निक्कंदेइ ममं, इय चिंतिय भणइ कवडओ निवइं । तुह अणुमईइ सामिय !, करेमि चाणक्कपूयमहं ॥२७३।। होउ इमं ति अणुमए , गतुं संझाइ कुणइ तप्पूयं । उग्गाहियं च धूवं, कारीसे खिवइ इंगालं ॥२७४॥ मायाइ पणमिऊण य, गओ स गेहम्मि तेण जलणेण । दझंतो चाणक्को, इय चितंतो सहइ सम्मं ॥२७५।। "देहं असुइदुगंधं, भरियं मलमुत्तपित्तरुहिराण । रे जीव ! इमस्सुवरिं, पडिबंधं मा तुमं कुणसु ॥२७६॥ पुन्नं पावं च दुगं, वच्चइ जीवेण सह सया एयं । जं पुण इमं सरीरं, तं न चलइ कह वि ठाणाओ ॥२७७॥ तिरियत्तणम्मि बहुसो, पत्ताइ तुमे अणेगदुक्खाई। तो ताई सुमरंतो, सहसुइमं वेयणं जीव ! ॥२७॥ नरयम्मि जीव ! तुमए, नाणादुक्काइँ जाइँ सहियाइं । इन्हिं ताइँ सरंतो, अहियाससु वेयणं एयं ॥२७९॥ इक्को जायइ जीवो, मरेइ इक्को भवम्मि तह भमइ । कम्माइ खवइ इक्को, इक्कु च्चिय पावए सिद्धि ॥२८०॥ 15 20 25 2010_02 Page #150 -------------------------------------------------------------------------- ________________ पञ्चमं सद्धर्मदायकद्वारम् ११५ एगो मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥२८१॥ संजोगमूला जीवेण, पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंध, सव्वं तिविहेण वोसिरे ॥२८२॥ हिंसालियचोरिक्के, मेहन्नपरिग्गहे य निसिभत्ते । पच्चक्खामि य संपइ, तिविहेणाहारपाणाणं ॥२८३॥ छउमत्थो मूढमणो, कित्तियमित्तं पि संभर जीवो । जं च न सुमरामि अहं, मिच्छा मे दुक्कडं तस्स ॥२८४॥ जे मे जाणंति जिणा, अवराहा जेसु जेसु ठाणेसु । ते हं आलोएमी, उवट्ठिओ सव्वभावेण ॥२८५॥ जं जं मणेण बद्धं, जं जं वायाइ भासि पावं । काएण वि जं च कयं, मिच्छा मे दुक्कडं तस्स ॥२८६॥ अन्नं च मज्झ संपइ, जुत्तं अप्पहि यमेव काउं जे । मरणम्मि समासन्ने, तम्हा सुमरामि परमिट्टि ॥२८७॥ सिरिअरिहंताण नमो, सिद्धाण नमो नमो य सूरीण । 15 उवज्झायाणं पि नमो, नमो य साहूण सव्वेसिं" ॥२८८॥ एवं सुहपरिणामो, चाणको चइय अप्पणो देहं । उववन्नो सुरलोए, विमाणवासीसु तियसवरो ॥२८९॥ अह बिंदुसारनिवई, पत्थावे इय सुबंधुणा भणिओ । सामिय ! चाणक्कगिहं, अवलोइज्जइ तओ राया ॥२९०॥ ___20 तत्थ गओ तं सव्वं, रित्तं पिक्खेइ जाव ता मंती । एगोवरगदुवारं, उग्घाडइ गेहसारकए ॥२९१॥ तत्थिक्खइ मंजूसं, उग्घाडइ तं पि रयणलोभेण । अह तीसे वि य मज्झे, समुग्गयं पिक्खइ सुगंधं ॥२९२॥ इह बीयगाणि संति त्ति, भिंदए गंधचुन्नमह तत्थ । अग्घाइय दटुं पत्तयं च, सो वायए एवं ॥२९३॥ 25 2010_02 Page #151 -------------------------------------------------------------------------- ________________ ११६ . श्रीधर्मविधिप्रकरणम् अग्घाइऊण गंधे, एए जो पियइ सीयलं सलिलं । भुंजइ मणुन्नभुज्जं, वरखाइमसाइमं च तहा ॥२९४॥ जिंघइ सुगंधिगंधे, सुमणसकप्पूरपभिइए सव्वे । पिक्खइ मणोहराइं, रूवाइं चित्तभित्तीसु ॥२९५॥ वीणावेणुरवढं, मणुन्नगीयाइयं निसामेइ । महिलातूलीउस्सीसगाइ, फासेइ सेवइ य ॥२९६॥ किं बहुणा पंचण्ह वि, विसयाणमणोहरं च जं विसयं । भुंजइ सो जमगेहं, वच्चइ नत्थि त्थ संदेहो ॥२९७॥ विहियसिरतुंडमुंडण-वेसो पंतासणाइकयवित्ती । साहु व्व चिट्ठई जई, ता जीवइ अन्नहा नेव ॥२९८॥ इय तत्थ वाइऊणं, चिंतइ मंती सुबंधुनामो सो । धिद्धी मह बुद्धीए , मुएण जो मारिओ तेण ॥२९९।। मइ माहप्पं सु च्चि, चाणक्को धरउ जीवलोगम्मि । जेण मुएण वि अहयं, जियंतमयगो वि णिम्मविओ ॥३००॥ इय चिंतिऊण तत्तो, कारियासिरतुंडमुण्डणाईयं । जीवियलुद्धो अहियं, सो चिट्ठइ साहुकिरियाए ॥३०१॥ अह बिंदुसारदेवीइ, पुहइतिलयाइ नंदणो जाओ । नामेण असोगसिरी, असोगदलरत्तकरचरणो ॥३०२।। कालेण कलाकलिओ, जुवराजपए निवेसिओ पिऊणा । तम्मि विवन्ने सो अह, रज्जं पालेइ नीईए ॥३०३॥ तस्स वि असोगसिरिणो, पुत्तो जाओ कुणालनामेण । उवरयजणणीओ सो, ठविओ बालो वि जुवराओ ॥३०४॥ सावक्कयमायाए , भएण वरमंतिपरियणसमेओ । दाऊणं उज्जेणिं, कुमारभुत्तीइ पट्ठविओ ॥३०५॥ तत्थ य नेहवसेणं, असोयसिरिपत्थिवो अमच्चस्स । लेहे सहत्थलिहिए , पेसइ कज्जेसु अन्नदिणे ॥३०६॥ 20 25 2010_02 Page #152 -------------------------------------------------------------------------- ________________ ११७ पञ्चमं सद्धर्मदायकद्वारम् कज्जंतरम्मि लिहिए , कुमरं सुणिऊण पढणसिढिलं ति । रन्ना सचिवस्स इमं, लिहियं लेहस्स मज्झम्मि ॥३०७॥ तथा लेलिख्यतेऽन्यच्च, ममादेशाद्विशेषतः । अधीयतां कुमारोऽसौ, कुणाल: सचिव ! त्वया ॥३०८॥ इय लिहिऊणं पडिवाइउं च, लेहं तहिं मुत्तूणं । राया असोगचंदो, समुट्ठिओ देहचिंताए ॥३०९॥ सावक्का सुयजणणी, पासत्था गहिय वायए लेहं । नियपुत्तरज्जलुद्वा, देइ अकारस्सुवरि बिंदुं ॥३१०॥ मुंचइ तहेव लेहं, जा पत्तो तत्थ पत्थिवो तत्तो । लेहं तहेव दटुं , मुद्दिय अप्पेइ पुरिसस्स ॥३११॥ सो वि हु उज्जेणीए , गंतूण समप्पए अमच्चस्स । जा वायइ ता दिटुं, कुमरो अंधीयतामेवं ॥३१२॥ अह कसिणमुहो मंती, तुन्हिक्को पुच्छिओ कुमारेण । जा न कहइ लेहत्थं, ता घित्तुं वायइ सयं पि ॥३१३॥ पिक्खइ नियपिउलिहियं, कुमरो अंधीयतामिमं वयणं । तो चिंतइ मह वंसे, अलंघणीया पियरआणा ॥३१४॥ जइ तायआणमहमवि, लंघेमि करिस्सई कहं अन्नो । तो नियतायपियमिमं, मए सयं चेव कायव्वं ॥३१५।। तत्तो तत्तसलायं, गिण्हिय अंजेइ दो वि अच्छीओ । सोउं च वइयरमिमं, चिंतइ सोगाउरो राया ॥३१६॥ "अन्नह परिचिंतिज्जइ, सहरिसकज्जुज्जुएण हियएण । परिणमइ अन्नह च्चिय, कज्जारंभो विहिवसेण" ॥३१७॥ अंधस्स नेव रज्जं ति, राइणा से कओ इगो गामो । दिन्ना सवक्किपुत्तस्स, कुमरभुत्तीइ उज्जेणी ॥३१८॥ अह सो कुणालकुमरो, गंधव्वकलाकलावकुसुलु त्ति । गंधव्वपसत्तु च्चिय, हिंडइ सव्वत्थ गायंतो ॥३१९॥ 15 20 25 2010_02 Page #153 -------------------------------------------------------------------------- ________________ ११८ 10 श्रीधर्मविधिप्रकरणम् तब्भज्जा सरयसिरी, तीसे गब्भम्मि सो दमगजीवो । अज्जसुहत्थिसगासे, गहियवओ मरिय उप्पन्नो ॥३२०॥ अह तीसे डोहलओ, जाओ भरिएसु दोसु मासेसु । जिणसाहुपूअणम्मी, जहसत्तिं पूरिओ सो वि ॥३२१॥ अह पुन्नेसु दिणेसु , सरयसिरी पसवए सुय पवरं । तो चिंतेइ कुणालो, संपइ गिन्हामि रज्जं ति ॥३२२॥ सावक्कवमायाए, मणोरहे हं करेमि विहले य । तो गंतुं गामाओ, हिंडइ अन्नायचरियाए ॥३२३॥ पत्तो पाडलिपुत्तं, भमेइ सचिवाइयाण गेहेसु । रंजइ सयलं नयरं, लोओ वि य जंपए एवं ॥३२४॥ पच्चन्नवेसधारी, हाहाहहूण को वि अन्नयरो । एसो किं वा सयमिह, समागओ तुंबरो नूणं ॥३२५॥ किं वा गंधव्वेसो, किं वा वि हु किंनरो नरो एसो । एवं जंपंताणं, लोयाणं रायपासम्मि ।।३२६॥ संजाओ उल्लावो, कोऊहलपूरिएण तो रन्ना । हक्कारिओ कुमारो, गायइ अह जवणियंतरिओ ॥३२७॥ गायंतेण य तेण य, अहियं आवज्जिओ धरणिनाहो । भणइ वरं वरसु तुमं, गंधव्विय ! दिज्जए जेण ॥३२८।। अह मग्गइ दिन्नवरो, असोगसिरिपत्थिवेण तुटेण । गायंतो महुरसरं, कुणालकुमरो इमं अत्थं ॥३२९॥ सिरिचंदगुत्तरन्नो, पडिपुत्तो बिंदुसारनत्तूओ। पुत्तो असोगसिरिणो, अंधो जाएइ कागिणियं ॥३३०॥ अह रन्ना विन्नाओ, पुत्तो मह एस नेहविहुरेण । जवणियमवणेऊणं, निवेसिओ निययउच्छंगे ॥३३१॥ वच्छ ! किमप्पं मग्गसि, तो मंती भणइ देव ! अइबहुयं । कागिणीसद्देण जओ, भन्नइ रायाण रज्जं ति ॥३३२।। 15 25 2010_02 Page #154 -------------------------------------------------------------------------- ________________ पञ्चमं सद्धर्मदायकद्वारम् पिऊणा वृत्तं अंधो, पुत्त ! तुमं किं करेसि रज्जेण । सो जंपइ मज्झ सुत्तो, करिस्सई तो निवो भणइ ||३३३|| वच्छ ! कया तुह पुत्तो, जाओ सो आह संपई देव ! | तत्तो पियागहेणं, नामकयं संपई चेव ॥ ३३४॥ अह वित्तम्मि दसाहे, रन्ना आणाविऊण सो तत्थ । ठविओ नियरज्जपए, समत्थसामंतजुत्तेण ॥ ३३५॥ कालक्कमेण तत्तो, स संपई पयडसासणो जाओ । घित्तुं अणारिए वि हु, देसे साहेइ भरहद्धं ॥ ३३६॥ इत्तो चिय विहरंता, सिरिअज्जसुहत्थिसूरिणो पत्ता । जीवंतसामिपडिमा, वंदणवडियाइ उज्जेणि ॥३३७|| संपइराया वितया, पाडलिपुत्ताउ आगओ तत्थ । पासायस्सुवरि ठिओ, पुरिलच्छि पिच्छए जाव ॥ ३३८ ॥ ता अज्जसुहत्थिगुरुं, पिक्खइ नयरीइ रायमग्गम्मि । तत्तो चिंतइ राया, कत्थ विपुव्वं पिदिति ॥ ३३९॥ ईहापोहगवेसण - परो य सो निवडिओ महीवीढे । आसन्नपरियणेणं, सित्तो चंदणरसाईहिं ॥ ३४० ॥ उवलद्धचेयणो अह, सपुव्वजाई खणेण संभरइ । तो विहियगरुयउवयार-सरणविप्फुरियबहुमाणो ||३४१॥ सा मंतमंतिभडकोडि-परिगओ गुरुसमीवमुवगंतुं । पुच्छइ नमिउं भत्तीइ, किंफलो नाम जिणधम्मो ॥ ३४२ ॥ सग्गापवग्गफलओ, जिणधम्मतरु त्ति जंपियं गुरुणा । सामाइयस्स किंफल - मिइ पुट्ठे भणइ गणहारी || ३४३ ॥ अव्वत्तं सामइयं, रज्जाइफलं ति पच्चयम्म दढे । संजाए तो राया, एमेव इमं ति मन्ने ॥ ३४४॥ पच्चभिजाणसि सामिय ! कोई अहयं ति जंपइ नरिंदो ? | तो विम्हइओ सूरी, सुओगेण इय भइ ॥ ३४५॥ 2010_02 ११९ 5 10 15 20 25 Page #155 -------------------------------------------------------------------------- ________________ १२० ___10 श्रीधर्मविधिप्रकरणम् जाणामो सुट्ट इमं, नरिंद ! जह अम्ह तं पुरा आसि । सीसो कोसंबीए , तं सोउं सो समुद्धसिओ ॥३४६॥ हिययम्मि अमायतं, असंखनाणाइगुणगणं गुरुणो । रोमंचमिसेण बहिं च, पक्खिवंतो भणइ एवं ॥३४७॥ "अइसइयनाणविप्फुरिय-तेयनिट्ठवियमोहतिमिरोह ! । तिहुयणपयडदिवायर !, गुणसागर ! मुणिवइ ! नमो ते ॥३४८॥ गुरुजणउवयरियाणं, पच्चुवयाम्मि सुरगणसमेओ । सक्को वि असक्कु च्चिय, को उण अम्हारिसवराओ ॥३४९॥ जो तुज्झ पसायतरू, जाओ उवरि ममावि रंकस्स । कुसुमसमिद्धी रिद्धी, तस्सेसा पहु ! मए पत्ता ॥३५०॥ जं तस्स फलं तं पुण, जाणेसि तुमं अहं तु मन्नेमि । एयं चेव फलं मे, जं जायं दंसणं तुम्ह ॥३५१॥ किं रंको नियइ निहिं, किं मरुपहिओ सरोवरं लहइ । को दुल्लहं सुराण वि, पावइ तुह दंसणमउन्नो ॥३५२॥ जइ तइया मह करुणं, न करितो मुणिवरिंद ! हियजणय ! । तो निच्छएण अहयं, निवडतो दुहसयावत्ते ॥३५३॥ तुह पायपसाएणं, अणन्नसरिसं इमं मए रज्जं । पत्तं ता इन्हिं पि हु , जं कायव्वं तमाइससु" ॥३५४॥ तो भणियं सूरीहिं, नरवर ! जइ मुणसि धम्मफलमेयं । एसा रिद्धी ता तं, पुणो वि धम्मायरं कुणसु ॥३५५॥ वहसियमणेण रन्ना, भणियं पसिऊण कहह मह धम्म । ता जइसावयभेओ, सो गुरुणा तत्थ उवइट्ठो ॥३५६।। "अह नरवइ पव्वज्जइ, सावयधम्मं करेइ य विहीए । जिणवंदणमुणिपूयण-पभावणाईसु उज्जुत्तो ॥३५७॥ कारइ जिणिंदभुवणेहि, सोहियं सयलभूमिवलयमिमो । हक्कारिउं नरिंदा, के वि पयट्टाविया धम्मे ॥३५८॥ 15 ___20 25 2010_02 Page #156 -------------------------------------------------------------------------- ________________ १२१ 5 10 पञ्चमं सद्धर्मदायकद्वारम् अन्ने ठाणठिया वि हु , उववूहणमित्तओ वि कारविया । जिणचेईहरनिम्मा-वणाइसद्धम्मपडिवत्तिं ॥३५९॥ उज्जेणीए विहिया, महाविभूईइ तेण रहजत्ता । सिरिअज्जसुहत्थीणं, गुरूवएसाणासुरेणं" ॥३६०॥ तो सव्वे सामंता, भणिया जइ सामियं ममं मुणह । ता नियनियदेसेसुं , कारिज्जह एवमेव सया ॥३६१॥ अत्थेण मह न कज्जं, इय भणिए ते तह त्ति कुव्वंति । नो मइकप्पियमेयं, निसीहमज्झे जओ भणियं ॥३६२॥ जइ मं मन्नह सामि, समणाणं पणमहासुविहियाणं । दव्वेण मे न कज्जं, एवं खु पियं कुणह मज्झं ॥३६३॥ वीसज्जिया य तेणं, गमणं घोसावणं सरज्जेसु । साहूण सुहविहारा, जाया पच्चंतिया देसा ॥३६४॥ अणुजाणं अणुजाई, पुप्फारुहणाइँ उक्किरणगाई । पूयं च चेइयाणं, ते वि सरज्जेसु कारंति॥३६५॥ अह अन्नदिणे पच्छिम-निसाइ चिंता निवस्स संजाया । जह धम्मम्मि अणारिय-लोयं सव्वं पयट्टेमि ॥३६६॥ ता साहुसामायारं, निउणं सिक्खाविउं बहू पुरिसे । पेसइ अणज्जदेसेसु , विहियनीसेसमुणिवेसे ॥३६७॥ भणिओ अणारियजणो, जह जह एए करं विमग्गंति । तह तह दिज्जसु तुब्भे, एवं चिय मह पियं होइ ॥३६८|| इय तेहि वि पडिवन्नं, ते मुणिवररूवधारिणो पुरिसा । मग्गंति ताण पासे, सुद्धं बायालदोसेहिं ॥३६९॥ वत्थं पाणं वसहिं, भत्तं भेसज्जमाइ-अन्नं पि । पादति सिक्खवंति य, जिणवंदणपूयणाईयं ॥३७०॥ एवं कयंमि तूसइ, अम्हं राय त्ति ते वि तं सव्वं । तह चेव कुणंति तओ, सिरिसंपइनरवई नमिउं ॥३७१।। 15 20 25 2010_02 Page #157 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 १२२ 2010_02 श्रीधर्मविधिप्रकरणम् पुच्छइ अज्जसुहत्थि, भयवं ! किमणारिएसु न हु मुणिणो । विहरंति तओ भणियं, गुरूहिँ जं ते न याणंति ॥ ३७२ ॥ साहूण समायारं, तओ न निव्वहइ संजमो तेसु । जइ एवं तो संपइ, पेसेउं साहुणो तत्थ || ३७३॥ नियह सरूवं तेसिं, निवोवरोहेण तह कयं गुरुणा । रन्नो बलाहिगत्ति य, साहूण वि दिति सुद्धन्नं ॥ ३७४ ॥ सम्म कमेण केणइ, जणवइअद्धं च आरियं जायं । अह अन्नया नरिंदो, सुमरेउं पुव्वरंकत्तं ॥ ३७५॥ चउसु.वि पुरदारेसुं, कारेइ महंतदाणसालाओ । अवगणियसपरभावं, दिज्जइ तासु वि महादाणं ॥ ३७६ ॥ उव्वरियं असणाई, तासु वि गिन्हंति जं महाणसिया । तं मुलं दाऊणं, मुणीण वियरावए राया ॥ ३७७॥ जावंतियं ति जम्हा, न दाणसालासु कप्पर मुणीण । कप्पइ विसुद्धकोडी, तेण महाणसियहत्थाओं ॥ ३७८ ॥ छन्नं मुल्लं दाडं, जाणंति न साहुणो इय नरिंदो । अन्नं पि हु नेसत्थिय- कंदोइयदोसियप्पमुहं ॥ ३७९॥ लोयं भणे जह मुणि-वराण दिज्जह जहिच्छियं तुब्भे । दिन्नस्स पुणो मुल्लं, मग्गिज्जह मज्झ पासम्मि ॥ ३८० ॥ एवं जणो पयट्टो, गिन्हंति तहेव साहुणो तं च । जाणंतो वि हु एयं, अत्थं सिरिअज्जसुहत्थिगुरू ॥३८१॥ सीसाणुरागओ न हि, निवारए अह कयाइ तं नाउं । अज्जमहागिरिसूरी, अज्जसुहत्थि उवालभइ ॥ ३८२॥ जाणतो वि हु (न) अज्जो, किं एयमणेसणं निवारेसि ? | सो भइ जणो राया - णुवत्तिओ धम्मिओ जाओ ||३८३|| सयमेव देइ दाणं, का इत्थमणेसण त्ति तो सूरी । माइत्ति एस कुविओ, पभणइ अज्जो ! अओ भई ॥ ३८४॥ Page #158 -------------------------------------------------------------------------- ________________ षष्ठं धर्मदानयोग्यद्वारम् १२३ अम्हाणं असंभोगो, तए समं झत्ति ता सुहत्थीहि । चलणे सुगुरूणं निवडिऊण मिच्छुकडं दिन्नं ॥३८५॥ भणइ य पुणो न काहं, अवराहं एरिसं खमह इक्कं । ता खमियं सूरीहिं, गया य अन्नत्थ विहरंता ॥३८६॥ संपइराया वि हु, सावगत्तणं पालिऊण अकलंकं । आउखए संपत्तो, वेमाणियदेवमज्झम्मि ॥३८७।। तत्तो सो चविऊणं, विदेहखित्तम्मि पत्तमणुयत्तो । गहियव्वओ लहिस्सइ, सिद्धिवहूसंगसुहउदयं ॥३८८॥ आचार्यार्यसुहस्तिनं गुरुगुणातिक्रान्तचिन्तामणि, सम्प्राप्य प्रबलक्षुधाविधुरितो धान्यस्पृहावानपि । स्वल्र्लोकावधिगीतकीतिरभवत् भूमीपतिः सम्प्रतिस्तद्भो भव्यजना ! सदा शुभगुरून् सेवस्व सर्वात्मना ॥३८९॥ सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीह, द्वाः पञ्चमं दायकनामधेयम् ॥३९०॥ द्वारं पञ्चममुक्तम् , कथितास्तस्मिंश्च धर्मादातृगुणाः । तद्युक्तैरपि गुरुभि-र्द्धर्मो योग्याय दातव्यः ॥१॥ स च धर्मदानयोग्यः, कीदृक्षः स्यादिति क्रमायातम् । षष्ठं द्वारमिदानीं, तस्याहेत्यादिमां गाथाम् ॥२॥ अक्खुद्दाइगुणेहिं, जुत्तो जुग्गो हवेइ धम्मस्स । 20 तस्स इमो दायव्वो, सुगुरूहिँ जहोचियं धम्मो ॥३१॥ व्याख्या-धर्मस्य-सम्यक्त्वादेर्योग्यो-ऽर्हो भवति भव्यः, किम्भूतः ? इत्याह-अक्षुद्रादिगुणैर्युक्तो-ऽक्षुद्रादिभिरेकविंशत्या गुणैः सहितस्ते चामी "धम्मरयणस्स जुग्गो, अक्खुद्दो रूववं पगइसोमो । लोयप्पिओ अकूरो, भीरू असढो सुदक्खिन्नो ॥१॥[ध.र./गा.५] 25 2010_02 Page #159 -------------------------------------------------------------------------- ________________ 20 १२४ लज्जालुओ दयालू, मज्झत्थो सोमदिट्ठि गुणरागी । सक्कहसुपक्खजुत्तो, सुदीहदंसी विसेसन्नू ॥२॥ [ ध.र./गा.६ ] वुड्डाणुगो विणीओ, कयन्नुओ परहियत्थकारी य । तह चेव लद्धलक्खो, इगवीसगुणेहि संजुत्तो" ॥३॥ [ ध.र./गा.७ ] 5 आसां गूढार्थत्वाद् व्याख्या लिख्यते - धर्म्मरत्नस्य योग्योऽक्षुद्रो ऽतुच्छो गम्भीराशयः १, रूपवान् २, प्रकृतिसोमः स्वभावेन सुधांशुवदानन्दकारी ३, लोकप्रियः - लोकानां वल्लभः ४, अक्रूर: ५, भीरुर्जनापवादेभ्यः ६, अशठः - सरलाशयः ७, सुदाक्षिण्यः ८, लज्जालुः स हि प्राणापहारेऽपि न प्रतिज्ञां त्यजति ९, दयालुः १०, मध्यस्थो - रागद्वेषरहितः ११, सोमदृष्टिः- शान्तदृग् न परवृद्धिमत्सरी १२ गुणरागी - गुणबहुमानी 10 १३, सत्कथः-परपरिवादात्मोत्कर्षरहितः स चासौ सुपक्षयुक्तश्च सन्मार्गपक्षपाती १४, कार्यं कुर्वन् सुदीर्घकालमर्थनर्थं वा भाविनं पश्यतीत्येवंशीलः सुदीर्घदर्शी १५, विशेषज्ञ :कृत्याकृत्यवेदी १६, वृद्धानुगो - वृद्धानुगामी वृद्धबुद्धयुपजीवक इत्यर्थः १७, विनीतः १८, कृतज्ञो - यः स्तोकोपकारकमपि बहु मन्यते १९, परहितार्थकारी च २०, तथा चैव लब्धलक्षः इत्येकविंशत्या गुणैर्युक्तो धर्मरत्नयोग्यः स्यात् । 'तस्स' त्ति प्राकृतत्वात् 15 चतुर्थीस्थाने षष्ठीति तस्मै योग्याय एष धर्म्मो दातव्यः, सुगुरुभिः पूर्वोक्तैर्यथोचितंपात्रापात्रानुमानेनेति गाथार्थः ॥३१॥ अधुना योग्यायोग्यविचारं दृष्टान्तेन स्पष्टयन्नाह - 25 श्रीधर्मविधिप्रकरणम् जुग्गस्स होइ धम्मो, गोदिन्नतिणं व परमपयहेऊ । स पुण अजुग्गस्स विसं, सप्पोयरखित्तखीरं व ॥ ३२ ॥ - व्याख्या- योग्यस्य पूर्वोक्तस्य एष धर्मः परमपदहेतुर्भवति, किंवद् ? गोदत्ततृणवत्, तदपि परमपयसः प्रकृष्टक्षीरस्य हेतुः कारणं भवति, इति प्राकृतशब्दश्लेषः व्यतिरेकमाह - स धर्म्मः पुनरयोग्यस्य विषमिव विषं, विनाशहेतुत्वात् सर्पोदरक्षिप्त क्षीरवत् तदपि विषं भवतीति गाथार्थः ॥३२॥ योग्यस्योपदेशमात्रेऽपि दृढधर्म्मतां दृष्टान्तेनाह 2010_02 सुगूरूवएसले पि, पाविउं के वि हुतिं दढधमा । जुग्गत्ताओ निवपुत्त-वंकचूलु व्व आजम्मं ॥ ३३॥ Page #160 -------------------------------------------------------------------------- ________________ १२५ ___10 षष्ठं धर्मदानयोग्यद्वारम् व्याख्या-आस्तां सम्पूर्णा देशना सुगुरूपदेशलेशमपि प्राप्य-लब्ध्वा केऽपि भव्या योग्यत्वादाजन्म दृढधर्माणो भवन्ति, क इव ? नृपपुत्रवङ्कचूल इव ॥३३॥ स च कथानकादवसेयः, तच्चेदम् सुविभत्ततियचउप्पह-चच्चरदेवउलभवणरमणिज्जं । सिरिपुरनयरं तत्थ य, राया नामेण विमलजसो ॥१॥ जस्स जिणसमणचलणु-प्पलेसु भसलत्तणं समुव्वहइ । भत्तिवसे णयमणिमउड-किरणटिल्लिक्कियं सीसं ॥२॥ तस्स य देवी निरुवम-रूवाइगुणोवहसियसुरदइया । सयलंतेउरसारा, नामेण सुमङ्गला देवी ॥३॥ तेसिं च पुष्फचूलो, पुत्तो धूया य पुष्फचूल त्ति । जमलगजायत्तणओ, दुन्हं पि विसेसओ नेहो ॥४॥ अह पुष्फचूलकुमरो , दुल्ललिओ विविहवसणआसत्तो । पयईए वक्त्तं, पयडंतो भमइ नयरम्मि ॥५॥ तत्तो अणत्थसत्थं, उप्पायंतो पुरम्मि सव्वत्थ । भन्नइ स पुष्फचूलो, लोएणं वंकचूलु त्ति ॥६॥ पिउणा सिक्खाविओ वि हु , वक्त्तं कह वि मुंचए नेव । तो इमिणा च्चिय नामेण, विस्सुओ सो जेण जाओ ॥७॥ अन्नदिणे नयरजणो, तेणाभिभूओ नमित्तु नरनाहं । पयडइ तदुवालंभं, तो सो रुटेण भूवइणा ॥८॥ निव्विसओ आणत्तो, तत्तो नियपरियणेण परियरिओ । नेहाउ तं च भगिणि, घित्तूण पुराउ नीहरिओ ॥९॥ लंघिता नियदेसं, वच्चंतो सो गओ अडविमेगं । हरिनहराहयकरिवर-विमुक्कसिक्कारभरभीमं ॥१०॥ भीमुव्वगरुयतरुवर-निउरंबनिरुद्धरविकरप्पसरं । पसरंतसरहसहरिस-रवसवणपलाणबहुसिंहं ॥११॥ 15 25 2010_02 Page #161 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 १२६ 2010_02 श्रीधर्मविधिप्रकरणम् सिंहावलोयणाउल-भिगकुलकीरंतकंदरपवेसं । साहिमिव सययं, नाणाविहभुयगपरिकलियं ॥१२॥ तं एवंविहमडविं, पत्तो कुमरो पहाउ पब्भट्ठो । तन्हाछुहाभिभूओ, नियपुरिसे भइ एवं च ॥ १३ ॥ भो ! भो ! उच्चतरुम्मी, आरुहिऊणं विलोयह दिसाओ । किं इह दीसइ कत्थ वि, जलासओ किं पि वसिमं वा ॥ १४ ॥ तव्वयणेणारूढा, पुरिसा एगम्मि उच्चतरुसिहरे । अवलोइउं पवत्ता, दिसिवलयं निउणदिट्ठीए ||१५|| अह थोवभूमिभागे, मसिकोइलगवलसामलसरीरा । जलणं पज्जालंता, भिल्ला अवलोइया तेहिं ॥ १६ ॥ कहिए एयम्मि तओ, कुमरेणं ते नरा समाइट्ठा । गच्छह एसि समीवे, पुच्छह मग्गं च वसिमस्स ||१७|| इय भणि ते पुरिसा, गया समीवम्मि तेसि भिल्लाण । मग्गं आपुच्छंता, पयंपिया तेहिँ एवं च ॥१८॥ तत्तो तुब्भे पत्ता, इत्थ तहा कस्स संतिया किं वा । देसंतरं सतीहह, गंतुं साहेह ताव इमं ॥ १९ ॥ पुरिसेहिँ जंपियं सिरि- पुराउ नामेण वंकचूलु त्ति । विमलजसरायपुत्तो, पिउअवमाणाउ नीहरिओ ॥२०॥ परदेसं वच्चंतो, इहागओ तस्स सेवगा अम्हे । मग्गस्स पुच्छणट्ठा, तुम्ह समीवम्मि संपत्ता ॥२१॥ भिल्लेहि तओ भणियं, तं दंसह अम्ह निवइणो पुत्तं । चलिऊणं पुरिसेहिं, पयंसिओ वंकचूली (लो) वि ॥२२॥ अह ते दूराउ च्चिय, विमुक्ककोदंडपमुहसत्थगणा । भिल्ला कुमरं नमिऊण, माणसे इय विचितंति ॥२३॥ एवंविहसुंदररूव-लक्खणालंकिओ इमो अम्ह । जइ कह वि होइ नाहो, ता जायइ सव्वसंपत्ती ॥२४॥ Page #162 -------------------------------------------------------------------------- ________________ १२७ षष्ठं धर्मदानयोग्यद्वारम् इय चिंतिऊण तेहिं, निलाडतडघडियपाणिकोसेहिं । सविणयपणयं भणियं, कुमार ! विन्नत्तियं सुणसु ॥२५॥ चिरसमुवज्जियपुन्नेण, नूण तुम्हारिसा महापुरिसा । दीसंति ता पसीयसु , आगच्छसु अम्ह पल्लिम्मि ॥२६॥ कुणसु नियपायपंकय-पवित्तिया एयतीइ रज्जं च । सामिरहियाण अम्हं, पत्तो सामी तुमं चेव ॥२७॥ इय सप्पणयब्भत्थण-पल्हत्थियनियकुल व्व वत्थेण । पडिवन्नं कुमरेणं, गयकुललज्जाण किमकिच्चं ॥२८॥ अह परियणेण सहिओ, पहिट्ठचित्तेहिँ तेहि भिल्लेहिं । दंसिज्जमाणमग्गो, पल्लिं पइ सो पइट्टेइ ॥२९॥ अच्चंतनिविडदुमदु-ग्गमेण मग्गेण सो पवच्चंतो । सीहगुहाभिहपल्लीइ, तीइ नियडो समायाओ ॥३०॥ दिट्ठा य कुमारेणं, दंसणमित्ते वि दिन्नभूरिभया । विसमगिरिदुग्गमझे, कयंतजणणि व्व सा तत्थ ॥३१॥ “एगत्थ निहयकुंजर-महंतदंतोवरइयपरिवेढा । अन्नत्थ मंसविक्किय-मिलंतजणजणियहयबोला ॥३२॥ एगत्थ बंदपग्गहिय-पहियकीरंतकरुणरुन्नसरा । अन्नत्थ विणासियजंतु-रुहिरविलफलियमहिवट्टा ॥३३॥ एगत्थ घोरसरघु-रुहुरंतकोलेयनिवहदुप्पिच्छा । अन्नत्थुल्लंबियपिसिय-भक्खणुम्मिलियसउणिउला ॥३४॥ एगत्थ परुप्परवइर-भावजुज्झंतभीमभिल्लभडा । अन्नत्थ लक्खविंधण-पयट्टए मग्गधाणुक्का ॥३५॥ जत्थ य दुहत्तजणमारणम्मि, धम्मं वयंति निक्करुणा । गिज्जइ य परममंडण-मकित्तिमं परजुवइसंगो ॥३६।। सलहिज्जइ मइविहवो, विसिट्ठजणवंचणम्मि लोयाणं । हियभासगेसु वेरं, तव्विवरीएसु मित्तत्तं ॥३७॥ 25 2010_02 Page #163 -------------------------------------------------------------------------- ________________ १२८ 10 श्रीधर्मविधिप्रकरणम् जह तह भासित्तणमवि, वन्निज्जइ वयणकोसलत्तेण । सत्तवियलु त्ति भन्नइ, नयाणुवत्ती य मूढेहिं" ॥३८॥ एवंविहाइ तीए , पल्लीए वंकचूलकुमरो सो । अच्चंतपाववसगो, नरयकुडीइ व्व पविसेइ ॥३९॥ ठविओ य सबहुमाणं, विरपल्लीवइपयम्मि भिल्लेहि । निययपरक्कमवसओ, जाओ अचिरेण विक्खाओ ॥४०॥ अवगणियकुलायारो, अविचिंतियजनकधम्मववहारो । अवहत्थियलज्जभरो, विस्सारइ साहुधम्मगिरं ॥४१॥ अनिवारियपसरो सो, भमइ सया मत्तवणगइंदु व्व । परियरिओ भिल्लेहिं, पाणिवहं कुणइ अणवरयं ॥४२।। पच्चासन्नपुरागर-मडंबकब्बडविणासणुज्जुत्तो । थीबालवुड्डवीसंभ-घायणे देइ सो वित्तं ॥४३॥ निच्चं जूयपसंगी, निक्करुणो मज्जमंसउवजीवी । तीए वि य पल्लीए , जायरई वोलए कालं" ॥४४॥ अह अन्नया कयाई, वच्चंता कह वि सत्थपब्भट्ठा । कइवयसिस्सपरिवुडा, संपत्ता सूरिणो तत्थ ॥४५॥ जाओ य तम्मि समए, निवडंतुद्दामसलिलपब्भारो । तंडवियसिहंडिकुलो पढमु च्चिय पाउसारंभो ॥४६॥ "जत्थ य गज्जिरजलहर-तडिच्छडाडोवभीसणं गयणं । दटुं पउत्थचइया, धरति कटेण नियजीवं ॥४७॥ रेहति जम्मि पल्लव-पसाहिया साहिणो चउदिसासु । अवगुंठिय व्व नज्जइ, महिरमणी हरियपडएण ॥४८॥ नहलच्छीए वत्थं, अइउन्नयगुरुपओरहक्कंतं । विलसइ पायडियरसो, पाउसकालो पिययमु व्व" ॥४९॥ तं एवंविहरूवं, वरिसायालं पलोइउं सूरी । मुणिणो सुगुणनिहाणे, महुरगिराए इमं भणइ ॥५०॥ 15 20 25 2010_02 Page #164 -------------------------------------------------------------------------- ________________ १२९ षष्ठं धर्मदानयोग्यद्वारम् "भो ! भो ! महाणुभावा ! उब्भिन्नतणंकुरा महीजाया । जीवाकुलो य कालो, ता इत्तो जुज्जइ न गंतुं ॥५१॥ जम्हा जिणेहिँ भणिया, जीवदया इत्थ धम्मतरुमूलं । तव्विरहे जिणदिक्खा, निरत्थया कुनिवसेव व्व ॥५२॥ इत्तु च्चिय वासासुं , सुप्पडिलीणंगुवंगवावारा । कुम्म व्व महामुणिणो, एगट्ठाणम्मि निवसंति" ॥५३॥ ता जामो पल्लीए, इमाइ जं इत्थ वंकचूलु त्ति । विमलजसभूवइसुओ, सुम्मइभिल्लाहिवो जाओ ॥५४।। तं मग्गित्ता वसहिं, अइलंघामो इमं वरिसयालं । एवं च निक्कलंकं, अणुचिन्नं होइ सामन्नं ॥५५॥ पडिवन्ने समणेहिं, तओ गया वंकचूलिणो गेहे । उच्चग्गीवेण मणाग-मित्तयं तेण पणिवइया ॥५६॥ दिन्नासीसेण य गणहरेण, भणियं अहो ! महाभाग ! । अम्हे सत्थब्भट्ठा, संपइ गंतुं च असमत्था ॥५७॥ जिणसासणसरवरराय-हंसनरनाहविमलजसपुत्तं । सोऊण तुमं इत्थ य, समागया ता महाभाग ! ॥५८॥ अप्पेसु किं पि वसहि, चउमासं जेण इत्थ चिट्ठामो । पयमित्तं पि न कप्पइ, इत्तो तवसीण जं गंतुं ॥५९॥ अह पावपरिगओ वि हु, अणज्जसंगइसमुत्थदोसाओ । सो भणइ तुम्ह भयवं ! नो वसिउं जुज्जए इत्थ ॥६०॥ जम्हा इह मंसासी, पाणीवहाभिरयणमाणसो कूरो । लोगो अणज्जपगई, न साहुसंवासमहिलसइ ॥६१॥ "तो गणहरेण भणियं, अहो ! महाभाग ! किमिह लोएणं । जीवाण रक्खणं चिय, कायव्वं सव्वजत्तेण ॥६२॥ कुंथुपिवीलियपडला-उलंमि नवहरियसलिलकलियम्मि । भूमितले वच्चंता, मुणिणो धम्माओ चुकंति ॥६३॥ 20 25 2010_02 Page #165 -------------------------------------------------------------------------- ________________ १३० श्रीधर्मविधिप्रकरणम् ता दंसेसु निवासं, साहिज्जं कुणसु अम्ह धम्मम्मि । उत्तमकुलप्पसूयाण, दूसणं पत्थणाभंगो" ॥६४॥ एवं सुच्चा नरवइ-सुएण भणियं कयंजलिउडेण । वसहि अप्पेमि परं , भयवं ! निसुणेह मह वयणं ॥६५॥ तुब्भेहि थोवमत्तो वि, इत्थ लोयस्स धम्मउवएसो । न कयावि हु दायव्वो, किं तु सकज्जम्मि जइयव्वं ॥६६॥ जम्हा तुम्हं धम्मे, वन्निज्जइ सव्वजीवपरिरक्खा । अस्सच्चवयणविरई , परधणगिहिणीपरिच्चाओ ॥६७॥ महुमंसमज्जपरिभोग-वज्जणं निच्चमिंदियजओ य । एवं किज्जंतु पुण, सीयइ अम्हाण एस जणो ॥६८॥ अहह इमो सकुलक्कम-संबद्धजिणिंदधम्मसव्वस्सं । वीसारेइ न अज्ज वि, दुस्ससंगइसंगओ वि बहु ॥६९॥ इय चिंतंतेण मुणीसरेण वयणं पवज्जियं तस्स । जं धम्मविम्मुहम्मी, जणम्मि जुत्तं च्चिय उवेहा ॥७०॥ तो वंकचूलिणा पणमिऊण, तेसिं समप्पिया वसही । सज्झायज्झाणपरा, ठिया य ते तत्थ भगवंतो ॥७१॥ कुव्वंति विविहदुक्कर-तवचरणमणुत्तरं अहिज्जंति । नयभंगगहणमागम-मणुपरिवर्सेति य तदत्थं ॥७२॥ भावंति भावणाओ, पालंति वयाइँ निरइयाराई । मुणिणो महाणुभावा, सुगुरुसमीवट्ठिया संता ॥७३॥ परिचयवसथेवुप्पन्न-भत्तिणा वंकचूलिणा सम्मं । निययपहाणपरियणो, हक्कारेऊण इय भणिओ ॥७४॥ हंहो ! देवाणुप्पिया ! खत्तियकुलसंभवं ममं सुच्चा । माहणवणियप्पमुहो, विसिट्ठलोगो इहं एही ॥७५॥ तम्हा इत्तो न गिहम्मि, जीवघाओ न मंसपरिभोगो । नो मज्जपाणकीला, कायव्वा किंतु पल्लिबहिं ॥७६।। 15 20 25 2010_02 Page #166 -------------------------------------------------------------------------- ________________ १३१ षष्ठं धर्मदानयोग्यद्वारम् एवं च कए एए वि, साहुणो दूरमुक्कमणखोहा । गिन्हंति तुम्ह भवणेसु , भत्तपाणं जहावसरं ॥७७|| जह आणवेइ सामी, तह काहामु त्ति तेहि पडिवन्ने । ते निग्गमयंति दिणे, मुणिणो वि सकज्जउज्जुत्ता ॥७८॥ अह गणहरेण जाणिय, विहारकालं ममत्तरहिएण । सिज्झायरु त्ति विहिणा, कहियमिमं वंकचूलस्स ॥७९॥ भो निवसुय ! तुह वसहि-प्पयाणसाहिज्जमिक्कमासज्ज । इत्तियदिणाइ रहिया, इह अम्हे मणसमाहीए ॥८०॥ इत्तो पुण परिपुन्नो, वट्टइ अवही विहारसमओ य । संपत्तो लक्खिज्जइ, इमेहि पच्चक्खलिंगेहिं ॥८१॥ उच्छू वोलंति वई, तुंबीओ जायपक्कभंडाओ । वसहा य जायथामा, गामा पम्मायचिक्खल्ला ॥८२॥ अप्पोदगा य मग्गा, वसुहा वि य पक्कमट्टिया जाया । अणअक्कंता पंथा, साहूणं विहरिउं कालो ॥८३।। ता भो महायस ! तुमं, परमुवयारि त्ति भन्नसे एयं । गामंतरगमणट्ठा, अणुजाणसु संपयं अम्हे ॥८४॥ जं समणपक्खियाणं, भमरकुलाणं च गोउलाणं च । सरयब्भवमेहाण य, अनियत्ता हुंति वसहीओ ॥८५॥ इय भणिउं मुणिवइणो, गंतुं संपट्ठिया सह जईहिं । तेसिमणुव्वयणट्ठा, पल्लिवई पट्ठिओ तत्तो ॥८६॥ सो सूरीहिँ समं चिय, ताव गओ जाव निययसीमंतं । तो वंदिऊण सूरि पयंपिउं एवमाढत्तो ॥८७॥ भयवं इत्तो उवरि, एसा परदेससंतिया सीमा । ता गच्छह वीसत्था, अहं पि सगिहम्मि वच्चामि ॥८८॥ सो भणिओ मुणिवइणा, नरवरसुय ! जा तए सह ववत्था । धम्माकहणसरूवा, सा संपइ भद्द ! संपुन्ना ॥८९॥ 25 2010_02 Page #167 -------------------------------------------------------------------------- ________________ १३२ श्रीधर्मविधिप्रकरणम् ता तुज्झ अणुन्नाए , धम्मुवएसं पयंपिउं किं पि । वंछामि वच्छ ! वुच्चउ, किं वा पुव्वु च्चिय निसेहो ॥१०॥ गामंतरम्मि जंता, एए मह कित्तियं कहिस्संति । इय चितिऊण तेण वि, पयंपियं भणह सुकरं ति ॥९१॥ इत्थंतरम्मि सूरी सविसेससुओवओगओ नाउं । नियमेहिँ जेहिँ जायइ, इमस्स धम्मुम्मुहा बुद्धी ॥९२॥ जत्तो पच्चक्खं चिय, उप्पज्जइ आवयापडिग्घाओ। जाणेइ तओ एसो, माहप्पं नियमगहणस्स ॥९३॥ "तो कहइ गुरू भद्दय ! जीवे घाओ न ताव दायव्यो । जाव न सत्तट्ठ पए, पच्चाहुत्तं नियत्तो सि ॥९४॥ एगो एसो नियमो, बीओ पुण मा अनायनामाणि । भक्खिहसि फलाणि तुमं, अच्चंतछुहाभूओ वि ॥१५॥ तइओ य नरवरिंदस्स, अग्गमहिसी न कामियव्व त्ति । भुत्तव्वं नेव य काय-मंसमेसो चउत्थु त्ति" ॥१६॥ एए चउरो वि तुमं, जा जीवं सव्वजुत्तओ नियमे । पालिज्ज सुपुत्ते इव, इय पडिवन्ने गुरू भणइ ॥१७॥ "माणिक्ककणयमुत्ता-हलाइँ नारीण मंडणं होइ । पडिवन्नपालगं पुण, सप्पुरिसाणं अलंकारो ॥९८॥ छिज्जउ सीसं अह होउ, बंधणं चयउ सव्वहा लच्छी । पडिवन्नपालणे सुपुरि-साण जं होइ तं होउ ॥१९॥ संतासंतविसेसो, इत्तु च्चिय वुच्चए इह नराण । अन्नह समम्मि पंचिंदियत्तणे हुज्ज कह भेओ" ॥१००॥ इय मुणिवइणा भणियं, सम्ममभिग्गहचउक्कमादाय । काऊणं च पणामं, पल्लिवई पडिगओ सगिहं ॥१०१॥ समणगणसंपरिवुडो, मुणिनाहो वि हु जहाभिमयदेसं । इरिआसमिओ जुत्तो, गंतुं सणियं पयट्टेइ ॥१०२॥ 15 20 - 25 2010_02 Page #168 -------------------------------------------------------------------------- ________________ षष्ठं धर्मदानयोग्यद्वारम् पल्लवणो वि तर्हि, बहु पावपओयणेसु पउणस्स । नाणाविहवसणसया - उलस्स वच्चंति दियहाई ॥ १०३ ॥ अह अन्नया कयाई, निययसहामंडवे निसन्नस्स । तेण पयंपियमेयं, चिरमिह ववसायरहियस्स ॥ १०४ ॥ वोलंत वासरा मे, ता भो पुरिसा पुरं सुगामं वा । सत्थं वा सुसमिद्धं, सव्वत्थ पलोइउं एह ॥ १०५ ॥ जम्हा तं लुंटेमो, गंतूणं मुत्तु सेसकज्जाई । जं केसवं पि मुच्चइ, लच्छी ववसायपरिहीणं ॥१०६॥ आयन्निऊण एयं, तह त्ति पडिसुणिय सासणाउ त्ति । पुरिसा जहुत्तठाणाइँ, हेरिऊणागया बिंति ॥१०७॥ नाह ! निसामेसु तुमं, सत्थो बहुसारवत्थुपडिपुन्नो । अमुगपणं एही, दुन्हं दिवसाण उवरिम्मि ॥ १०८॥ ता जइ वट्टाबंधं, काउं अच्छह अणागयं तुब्भे । ता पावेह जहिच्छिय-लच्छीविच्छड्डुमचिरेण ॥१०९॥ एवं सुच्चा कयवय - दिणाण जुग्गं गहाय संबलयं । नियपरियणपरिकिन्नो, पल्लिवई तं गओ ठाणं ॥ ११० ॥ सो पण सत्थो अवसऊण, दोसओ तं पहं विमुत्तूण | मग्गंतरेण लग्गो, पत्तो य समीहियपसं ॥ १११॥ पल्लई विहु तप्प - पलोयणं कुणइ अणमिसच्छीहिं । नवरं पुव्वाणीयं, संबलयं निट्ठियं सव्वं ॥ १९२॥ ता विच्छायो, पीडिज्जतो छुहाइ वल्लिऊण । पत्तो पल्लिसमीवे, तत्तो पहखेयसंतत्तो ॥ ११३॥ सीयलतरुछायाए, नवकिसलयसत्थरं विरइऊण । पल्लिवई विस्सामं, करेइ नीसत्तसव्वंगो ॥११४॥ परियणपुरिसा य गया, सव्वत्तो कंदमूलफलहेडं । अह एत्थ पसे, तेहिं अवलोयमाणेहिं ॥११५॥ 2010_02 १३३ 5 10 15 20 25 Page #169 -------------------------------------------------------------------------- ________________ १३४ श्रीधर्मविधिप्रकरणम् फारफलभारभज्जिर-साहासयसंकुलो महासाही । किंपागनामधेयो, दिट्ठो अच्चंततुढेहिं ॥११६॥ गहियाइ जहिच्छाए , तत्तो परिपागपेसलफलाई । उवणीयाणि य सिरिवंक-चूलिणो विणयपणएहिं ॥११७।। भणियं च तेणं हंहो, फलाणि एयाणि किमभिहाणाणि । दीसंतसुंदराई, न कया वि हु दिट्ठपुव्वाइं ॥११८॥ भणियं च तेहिँ सामिय ! न याणिमो किं पि नाम एयाण । नवरं पागवसेणं, अणुमन्नामो रसं पवरं ॥११९॥ पल्लीवइणा वुत्तं, जइ अमयसमाइँ हुंति एयाइं । तहवि न भुंजामि, अहं फलाइँ अन्नायनामाइं ॥१२०॥ ततो तव्वेलं चिय, परियणपुरिसेहिँ छुहकिलंतेहिं । आसाइयाइ ताई, महुररसं वन्नमाणेहिं ॥१२१॥ महुमहुरेसुं तेसु य, विसएसु व परिणयम्मि विरसेसु । भुज्जंतेसु फलेसुं, विसवसओ चेयणा नट्ठा ॥१२२।। "अह पमिलाणच्छिजुया, अंतु च्चिय मुज्झमाणनीसासा । निद्दाइउं पवत्ता, सुहसिज्जाए पसुत्त व्व ॥१२३।। अह तज्जीवं घित्तुं , चोरी इव दिणयरो गओ अत्थं । तग्गमणं पिव पक्खीहिँ, पिसुणियं वाउलरवेण ॥१२४॥ कुणमाणो जियलोयं, कुंकुमरसरंजियं व सव्वत्तो । कयचक्कवायविहुरो, संज्झाराओ पवित्थरिओ ॥१२५।। मउलंतकमलखंडं, मुत्तुं भसला वयंति कुमुएसुं । अहवा मलिणसहावा, आवइपडियं विमुंचंति ॥१२६॥ गवलगुलियासमप्पह-पडपच्छाइयतणु व्व पंसुलिया । अलिउलसामलवन्ना, वित्थरिया तिमिररिंछोली ॥१२७॥ अह नयणामयकुंडं, रयणीरमणीविलासआयंसो। धवलंतो भुवणयलं, उदिओ चंदो मयणबंधू ॥१२८॥ 15 20 25 2010_02 Page #170 -------------------------------------------------------------------------- ________________ षष्ठं धर्मदानयोग्यद्वारम् १३५ जो गयणभूमिभंडो-यरम्मि जुन्हादही य महणेण । पुन्निमगो अलिणीए, मक्खणपिंडु व्व निम्मविओ" ॥१२९॥ तत्तो गमणणुकूलं, वेलं कलिऊण पल्लिनाहेण । सुत्ता त्ति मन्नमाणेण, बोहिया ते गुरुसरेण ॥१३०॥ दुतिवारं वुत्ता वि हु , न जाव थेवं पि दिति पडिवयणं । 5 ताव समीवे होऊण, तेण अवलोइया सव्वे ॥१३१॥ "अह विगयजीविए ते, सव्वे सण चिंतियं तेण । अमुणियनामफलाणं, उवभोगफलं अहो एयं ॥१३२॥ अहमवि एयमवत्थं, इमाइ भुत्तुं फलाइँ वच्चंतो । जइ निक्कारणवच्छल-मुणिवइनियमो न मे हुँतो ॥१३३॥ 10 ते गुरुणो गुणनिहिणो, नाणवईवा जयंतु जा जीवं । जेहि नियमप्पयाण-च्छलेण मह जीवियं दिन्नं ॥१३४॥ इय सुचिरं गुरुमुववूहिऊण, अच्चंतसोगविहुरो सो । तप्पहरणाइउवगरण-मेगठाणम्मि ठविऊण ॥१३५॥ चिंतह नियपल्लीए , पव्वं भमिऊण परियणसमेओ । कह संपइ एगागी, तत्थ वि मुयसव्वपरिवारो ॥१३६॥ दंसिस्सामि मुहमहं, लोगाणं पयडमेव वच्चंतो । इय चिंतिऊण चलिओ, संजाए अद्धरत्तम्मि" ॥१३७॥ अह सिग्घं चिय पत्तो, नियगेहे हत्थगहियकरवालो । केणावि अनज्जतो, सिज्जाभवणे पविट्ठो य ॥१३८॥ पिच्छइ य पज्जलंत-प्पईवपसरंतकंतिपडलम्मि । सिज्झाए नियभज्जं, पुरिसेण समं सुहपसुत्तं ॥१३९॥ तत्तो भालयलसमुल्लसंत-रंगंततिवलिविगरालो । दंतग्गभागनिहुँर-दछुट्टो गाढकोवेण ॥१४०॥ 25 विप्फारियफारारुण-नयणुब्भडकंतिपडलपल्लवियं । आयड्डिऊण खग्गं, चिंतेउमिमं समाढत्तो ॥१४१॥ 15 2010_02 Page #171 -------------------------------------------------------------------------- ________________ १३६ 10 श्रीधर्मविधिप्रकरणम् को अज्ज एस कीणास-वयणमणुसरिउमिच्छइ वरागो । जो मइ जीवंते वि हु, मम भज्जं सेवइ अणज्जो ॥१४२।। किं वा इमा वि पावा, मम भज्जा चत्तलज्जमज्जाया । पुरिसाहमेण केण वि , सद्धि एवं पसुत्त त्ति ॥१४३॥ इत्थ ठियाणि वि दुन्नि वि, इमाणि खंडेमि खग्गघाएण । अहवा लोयविरुद्धं, इत्थिवह कह करेमि अहं ॥१४४॥ जम्हा उक्कडपरचक्ककरिघडाडोवविहडणपयंडो । बहुसमरपत्तकित्ती, मह खग्गो किं न लज्जेइ ॥१४५॥ ता इक्कं चिय एयं, हणेमि इय जाव देइ नो घायं । ता चिरगहियाभिग्गह-मणुसुमरइ झत्ति स महप्पा ॥१४६।। तत्तो नियत्तिऊणं, सत्तट्ठ पयाइँ जाव पहरेइ । ता उवरि पीढिखलणे, खग्गेण खडक्कियं तत्थ ॥१४७॥ अह भाउज्जायादेह-भारपीडिज्जमाणबाहाए । विहडंतनिविडनिद्दा-भराइ भगिणीइ तं सुच्चा ॥१४८॥ चिरकालं जीवउ मज्झ, भाउगो वंकचूलिनामो सो । सज्जसवसप्पबुद्धाइ, तीइ इय जंपियं सहसा ॥१४९।। आयन्निऊण एय, विचिंतियं वंकचूलिणा तत्तो । अहह कहं सा एसा, मम भगिणी पुप्फचूल त्ति ॥१५०।। जीए अच्चंतं गाढ-नेहवसओ ममं सरंतीए । सुहिसयणजणणिजणगा-इणो वि पुव्वं परिच्चत्ता ॥१५१॥ हा कहमेयमियाणिं, हणिऊण निययजीवियब्भहियं । अइगरुयपावकारी, जीवंतो हं सयमलज्जो ॥१५२॥ कत्थ व पसत्थतित्थे, गयस्स केण व तवोविसेसेण । हुंता सुद्धी भइणीविणास-जणियाउ पावाउ ॥१५३॥ इय चिंतिऊण भइणीइ, कंठमासज्जमन्नुभरविहुरो । रोविउमारद्धो नियय-पावचिट्ठाइ संलत्तो ।।१५४॥ 15 20 25 2010_02 Page #172 -------------------------------------------------------------------------- ________________ १३७ 70 षष्ठं धर्मदानयोग्यद्वारम् कह कहवि पुष्फचूलाए , विम्हियखित्तचित्तपसराए । उववेसिऊण सिज्जाइ, वंकचूली इमं भणिओ ॥१५५॥ बंधव ! विच्छायमुहो, निसाइ नीसेसपरियणविहीणो । तत्थ वि पच्छन्नु च्चिय, गिहे किमेवं पविठ्ठो सि ॥१५६॥ जम्हा तुह आगमणे, पडिभवणदुवारबद्धधवलधया । हल्लप्फलियजणाउल-मग्गा पल्ली इमा हुंता ॥१५७॥ किं वा धीरो वि तुमं, सुरगिरिवरसारसत्तकलिओ वि । सहस च्चिय मं अवलंबिऊण, एवं परुन्नो सि ॥१५८।। अच्चंताणिट्ठसमुब्भवे वि, गाढावयानिवडणे वि । दूरे परुन्नमन्नह, मुहरागो वि हु न ते भिन्नो ॥१५९॥ तो तेण तीइ कहिओ, सव्वो परियणविणासवुत्तंतो । परपुरिसबुद्धिवावारिया-ऽसिपडिखलणवत्ता वि ॥१६०॥ पभणइ य भइणि ! नाहं, एयं सोएमि परियणविणासं । तं दूमइ जं एवं, तुमं मए इह हया हुंता ॥१६१॥ इन्हि वि भइणि ! हियए , वइयरमिममेव सुमरमाणेहिं । अंसुप्पवाहमितं, खलिउं न तरामि नयणेसु ॥१६२॥ केण पुण कारणेणं, एवं काऊण पुरिसनेवत्थं । भाउज्जायाइ समं, भइणि ! पसुत्ता सि मम कहसु ॥१६३॥ तीए भणियं बंधव ! तुमयम्मि गयम्मि विजयजत्ताए । नच्चणकए नडा इह, पत्ता इय तेहिँ पुट्ठा हं ॥१६४॥ अच्छइ इह पल्लिवई, न वि त्ति तो चिंतियं मए एयं । जइ नत्थि त्ति कहिस्सं, ता गंतुं रिउनरो को वि ॥१६५।। सीमालाण कहिस्सइ, तुमम्मि पडिबद्धगाढवेराण । ते पुण लद्धवगासा, मा पल्लिं विद्दविस्संति ॥१६६॥ इय चिंतिय पडिभणियं, इह चिट्ठइ पल्लिमउडमाणिक्को । सयमेव वंकचूली, नवरं कज्जंतरासत्तो ॥१६७॥ 15 20 25 2010_02 Page #173 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 १३८ 2010_02 श्रीधर्मविधिप्रकरणम् भणियं च तेहिँ अम्हे, तप्पुरओ अवसरं कया कुणिमो । वुत्तं च मए रइणीइ, संपयं जं स वक्खित्तो ॥ १६८ ॥ तेहिँ वि तह त्ति विहियं, अहं पि संज्झाइ पुरिसवेसेण । भाउज्जायाइ समं, तुमं व तो तत्थ उवविट्ठा ॥१६९॥ अह अवसरपज्जंते, दाऊणुचियं नडाण दायव्वं । निद्दाघुम्मियनयणा, इमाइ सह इय पसुत्ताहं ॥१७०॥ इत्तो उवरिं न मुणेमि किं पि नवरं खडड्डड्यं सुच्चा । जीवउ भाया सुचिरं ति, जंपमाणी बुद्धा हं ॥ १७१ ॥ एवं सुच्चा ईसिं, पसंतसोगो पुणो पुणो तेसिं । निर्णयमाण पालणम्मी, उज्जुत्तो सो गमइ कालं ॥ १७२॥ अह परिवारविरहिओ, पुरागरे लुंटिउं अपारंतो । दट्ठू गिहजसीय-माणमुप्पन्नसंतावो ॥१७३॥ मुत्तूण खत्तखणणं, इतो मे नत्थि जीवणोवाओ । इय निच्छिऊण एगो वि, सो गओ नयरिमुज्जेणिं ॥ १७४॥ धणवंतलोयमंदिर-पवेसनीहरणदारपडिदारे । पेहिय निसाइ पविसइ, मुसणट्ठा गरुयगिहमेगं ॥ १७५ ॥ अह तम्मि गिहे दीसंत- बाहिरागारसुंदरे कलहं । सोउं परुप्परं महि-लियाण चिंतेउमाद्धो ॥ १७६ ॥ नूणं न तह बहुधणं, अत्थि गिहे इत्थ कलहकरणाओ । नासेइ दंतकलहेण, जं सिरी इय जणप्पयडं ॥१७७॥ मुट्ठे विहु थोवधणे, न हविस्सइ का वि मज्झ संपत्ती । न हि बिंदुणा भरिज्जइ, अइगरुएण वि नईनाहो ॥ १७८ ॥ इय तं मुत्तूण घरं, स वंकचूली महासमिद्धाए । गणियाइ देवदत्ताइ, मंदिरे झत्ति संपत्तो ॥ १७९ ॥ तो पाडिऊण खत्तं, कयचरणो चित्तरम्मभित्तिम्मि । वासभवणे पविट्ठो, अच्छिन्नजलंतदीवम्मि ॥१८०॥ Page #174 -------------------------------------------------------------------------- ________________ १३९ 10 षष्ठं धर्मदानयोग्यद्वारम् दिट्ठा य देवदत्ता, सुत्ता सिज्जाइ कुट्ठिएण समं । निद्दामुद्दियनयणा, तो चिंतइ सो इमं हियए ॥१८१।। अहह कहं एवंविह-धणवित्थारा वि दविणलाभकए । अभिरमइ कुट्ठियं पि हु , एसा ही लोहमाहप्पं ॥१८२॥ अहवा अहं अणज्जो, जो इत्तो वि हु धणं समीहामि । ता पज्जत्तं इमिणा, परमिड्डियगिहमणुसरामि ॥१८३।। ततो समग्गवणिय-प्पहाणसिट्ठिस्स मंदिरे खत्तं । पाडेउं सो पविसइ, सणियगई भवणमज्झम्मि ॥१८४॥ पिच्छइ य तहिं सिटुिं, करसंपुडधरियखडियसंपुडयं । पुत्तेण समं लिक्खग-मणुट्ठमाणं गुरुसरेण ॥१८५॥ तत्थ य एगम्मि विसो-पगम्मि कहमवि अपुज्जमाणम्मि । रुट्ठो सिट्ठी जंपइ, पुत्तं रे ! रे ! दुरायार ! ॥१८६।। अवसरदिट्ठिपहाओ, नीहरसु गिहाउ मज्झ इन्हि पि । अहमित्तियमत्थखयं, पिउणो वि नियस्स न सहेमि ॥१८७॥ एवं पयंपमाणं, भालयलारोवियाच्छिदुप्पिच्छं । सिट्टि पिक्खिय चिंतइ, पल्लिवई विम्हिओ संता ॥१८८॥ जो एगविसोपगविप्पणासमवलोइऊण पुत्तं पि । निस्सारिउं समीहइ, सो जइ मुसिउं गिहं मुणइ ॥१८९॥ ता नूण मरइ धणवि-प्पणासवसजायहिययसंघट्टो । एवं च किवणपिउणो, न मारणं जुज्जइ इमस्स ॥१९०॥ ता जामि मंदिरे नर-वरस्स पावेमि वंछिय जेण । न हि विरमइ तन्हा, वारणस्स तणुविवरनीरेण ॥१९१॥ एवं परिभावितस्स, तस्स रयणी विराममणुपत्ता । अरुणो विप्फुरिओ पुव्व-वहुमुहे घुसिणतिलउ व्व ॥१९२॥ अह सणीयं चिय तत्तो, नियत्तिउं सो गओ अरन्नम्मि । पुट्ठसरीरं गोहं, घित्तुं च समागओ नयरिं ॥१९३॥ 20 25 2010_02 Page #175 -------------------------------------------------------------------------- ________________ १४० श्रीधर्मविधिप्रकरणम् रयणीइ तेण तप्पुच्छ-बुद्धदढदोरगेण अप्पाणं । संजमिऊणं गोहा, निवभुवणारोहणे मुक्का ॥१९४॥ निठुरचरणावटुंभ-ओयसा लंघिऊण गिहभित्तिं । पासायं आरुढा, तयणुठिओ वंकचूली वि ॥१९५॥ तं उज्झिऊण सणियं, सो पविसइ जाव भवणमज्झम्मि । ता तव्वेलाइ तहिं, रन्नो उवरि विहियकोवा ॥१९६।। मणिभूसणकंतिकडप्प-निहयतिमिरा नरिंदवरभज्जा । सिज्झठिया तं पिक्खिय, जंपेई को तुमं भद्द ! ॥१९७॥ सो भणइ अहं चोरो, पयडो भुवणम्मि वंकचूलि त्ति । मणिकणगचोरणट्ठा, इहागओ तेण इयवुत्ते ॥१९८॥ पडिभणियं देवीए , न तुमं चोरो हिरन्नमाईणं । जं निग्घण ! मह हिययं, इन्हि पि हु चोरियं तुमए ॥१९९।। तेण वि जंपियमेयं, भद्दे ! मा एवमुल्लवसु जेण । को सुचिरजीवियत्थी, फणिपहुमणिमहिलसइ घित्तुं ॥२००॥ अह तस्स मयणसच्छह-सरीरसुंदेरहरियहिययाए । इत्थीसहावउ च्चिय, अच्चंतं तुच्छबुद्धीए ॥२०१॥ कुलगजणावलोयण--परंमुहाए अणंगविहुराए । तीए भणियं भद्दय ! दूरुज्झियपडिभयासंको ॥२०२॥ अभिरमसु ममं संपइ, एसा तुह चिंतियत्थसंपत्ती । इत्तु च्चिय सविसेसा, होही अन्ना वि अवसेसा ॥२०३।। किं नो पिच्छसि अच्चंत-निम्मलुल्लसियरयणपहपसरं । आभरणमालियं इत्थ, सुहय ! एयाइ तं सामी ॥२०४॥ इय तीइ गिरं सोऊण, जंपियं वंकचूलिणा भद्दे ! । का सि तुमं ? किमिह ठिया ?, को वा ते पाणनाहु त्ति ? ॥२०५॥ तिए भणियं भद्दय !, महानरिंदस्स अग्गमहिसी हं । कयकोवा नरनाहे, एवं इत्थ य वसामि त्ति ॥२०६।। 20 25 2010_02 Page #176 -------------------------------------------------------------------------- ________________ 5 10 षष्ठं धर्मदानयोग्यद्वारम् १४१ पुव्वग्गहियाभिग्गह-मणुसरिउं भणइ वंकचूली वि । जइ नरवइणो भज्जा, ता मह जणणि व्व होसि तुमं ॥२०७॥ पुणरवि महाणुभावे !, मा तुममेवं समुल्लविज्जासु । मइलिज्जइ जेण कुलं, कुलप्पसूयाण तमकिच्चं ॥२०८॥ अहह ! महामुद्ध ! किमेव-मणुचियं वाउलु व्व वाहरसि । इय निब्भच्छंतीए , तीइ सकोवाइ भणिओ सो ॥२०९।। जं सुमिणे वि न पिच्छसि, भूवइभज्जंतमिन्हि संपत्तं । किं मूढ ! नोव जसि ?, पडिभणियं तेण इत्तो य ॥२१०॥ अंब ! विमुंच ग्गाहं, मणसा वि हु चिंतियं न जुत्तमिमं । वरमुग्गविसं भुत्तुं , मा कय एवंविहमकज्जं ॥२११॥ वयणपडिकूलणावस-सविसेससमुल्लसंतकोवाए । पयडक्खरेहि भणियं, देवीए तं पडुच्च इमं ॥२१२॥ होसि वसे मज्झ तुमं, हयास ! नूणं विडंबिओ संतो । जाइस्सइ सग्गं नग्ग-खवणओ नवरि विगुत्तो ॥२१३।। अह तेण जंपिया सा, अंबे ! अंब त्ति पुव्वमुल्लविउं । तुममेव संपयं कह, जायं भणिऊण सेवेमि ॥२१४॥ एयं च तदुल्लावं, कडगंतरिओ समग्गमवि सुच्चा । देवीपसायणट्ठा, चिरागओ चिंतए राया ॥२१५॥ 'अच्छरियमहो सम्माण-दाणरंजिज्जमाणहियया वि । नावत्थाणं बंधइ, इत्थी एगत्थ पुरिसम्मि ॥२१६॥ जेण सुकुलुब्भवा वि हु , अणुरत्तमणं ममं वि मुत्तूण । अमुणियनामं पि नरं, कामिउमिच्छइ इमा एवं ॥२१७॥ धी धी पडिबंधो सव्वहा वि, रामासु सुहविरामासुं । जं कुसला वि इमाहिं, खिप्पं खिप्पंति विहरम्मि ॥२१८॥ अज्ज वि कोइ सुपुरिसो, एसो चोरो न जो मुयइ मेरं । पत्थिज्जंतो वि इमाइ, सामभेयाइभणिईहिं ॥२१९॥ 20 25 2010_02 Page #177 -------------------------------------------------------------------------- ________________ १४२ 10 श्रीधर्मविधिप्रकरणम् अज्ज वि रयणाधारा, पुहवी अज्ज वि न एइ कलिकालो । दीसंति जेण एवं विहाइ वरपुरिसरयणाई ॥२२०॥ जे किर करिकुंभत्थल-मिक्पहारेण चेव खंडंति । ते वि हु जुवईसवियार-दसणेणावि खुब्भंति ॥२२१॥ एसो य महासत्तो, इमीइ इह पत्थिओ अइबहुं पि । खुब्भइ न मणागं पि हु , ता इत्तो होइ दट्ठव्वो" ॥२२२॥ इय जाव निवो चिंतइ, ता सो निच्छयकएण देवीए । भणिओ किं रे नियमा, करेसि नो मज्झ वयणमिमं ? ॥२२३॥ तेणावि जंपियं सहरिसेण, एवं ति अह परुट्ठाए । वाहरियं देवीए रे रे धावेह पाहरिया ! ॥२२४॥ एस पविट्ठो चोरो, मुसिऊणं जाइ रायसव्वस्सं । इय सोउं पाहरिया, पहाविया खग्गचावकरा ॥२२५।। ते हणि हणि त्ति भणिरा, जाव पहारं कुणंति ता रन्ना । भणिया हंहो ! चोरं, एयं रक्खिज्जह ममं व ॥२२६।। अह तेहि वेढिओ सो, अखुहियचित्तो हरि व्व सोडीरो । विरमेइ वंकचूली, रयणि करकलियकरवालो ॥२२७॥ देवि पइ कयकोवो, सिज्जाभवणे निवो वि संपत्तो । कह कह वि लद्धनिद्दो, पच्छिमरयणीइ सुत्तो य ॥२२८॥ अह उग्गयम्मि सूरे, कयपाभाइयसमत्थकायव्वो । अत्थाणे आसीणो, निसिवुत्तंतं सुमरमाणो ॥२२९॥ इत्थंतरम्मि पुरिसेहि, वंकचूली कयप्पणामेहिं । सो देव ! एस चोरु त्ति, जंपमाणेहि उवणीओ ॥२३०॥ दट्ठण तस्स रूवं, विम्हइयमणेण चिंतियं रन्ना । एवंविहाइ कह आगईइ, चोरो इमो होइ ॥२३१॥ जइ सच्चं चिय चोरो, ता किं देवीइ नो कयं वयणं । पायं निब्भयचित्ताण, होइ जं कत्थ वि न खलणा ॥२३२॥ 15 20 25 2010_02 Page #178 -------------------------------------------------------------------------- ________________ 10 षष्ठं धर्मदानयोग्यद्वारम् १४३ अहवा किमणेण विगप्पिएण, इममेव ताव पुच्छामि । इय चिंतिऊण सुसिणिद्ध-चक्खुणा पिक्खिओ रन्ना ॥२३३॥ तेणय कओ पणामो, दवावियं आसणं च उचियं से । सो तत्थ समुवविट्ठो, पुट्ठो सयमेव नरवइणा ॥२३४॥ हंहो देवाणुप्पिय !, को सि तुमं केण असरिसं कम्मं । अच्चंतनिंदणिज्जं, पारद्धं तेण तो भणियं ॥२३५॥ सीयंतपरियणब्भ-त्थियाण पुरिसाण झीणविहवाण । न हु कायरपुरिसाणं, गरुयाण वि चलइ मइविहवो ॥२३६॥ को सि तुमं जं च तए , पुटुं न हु तत्थ किंचि वत्तव्वं । एवंविहकिरियाए, पायडियनिययसरूवम्मि ॥२३७।। रन्ना भणियं मा भणसु , एरिसं जेण तं न सामन्नो । ता अच्छउ ताव इमं, कहेसु मे रयणिवुत्तंतं ॥२३८॥ देवीए वुत्तंतो, नूणं रन्ना वियाणिओ कह वि । इय निच्छिऊण तेणं, पयंपियं देव ! निसुणेसु ॥२३९॥ तुह भंडारं मुसिउं, अहं पविट्ठो तओ य देवीए । दिट्ठो कहं पि इत्तो वि, देव ! अन्नो न वुत्तंतो ॥२४०॥ पुणरुत्तपुच्छिओ वि हु, जाव इमं चिय स जंपइ महप्पा । सप्पुरिसगाइतुतॄण, ताव भणियं नरिंदेण ॥२४१॥ भो भद्द ! वरेसु वरं , तुट्ठो हं तुज्झ विमलचरिएण । तो भणइ वंकचूली, भालयलारोवियकरग्गो ॥२४२॥ एसु च्चिय मज्झ वरो, देव ! तए सव्वहा न कायव्वो । देवि पडुच्च कोवो, जं सा जणणी मए भणिया ॥२४३॥ पडिवन्नमिमं रन्ना, तओ वियंभंतगाढपणएण । पुत्ते इव सम्माणो, पयंसिओ सयलजणपयडं ॥२४४॥ तत्तो महंतसामंत-संतिए सो पयम्मि संठविओ । करितुरयाईविहवो, दिन्नो सह सेवगजणेण ॥२४५।। 15 25 2010_02 Page #179 -------------------------------------------------------------------------- ________________ १४४ 10 श्रीधर्मविधिप्रकरणम् "एवं च पत्तविहवो, सो चिंतइ ते समग्गगुणनिहिणो । एरिसकल्लाणाणं, निबंधणं सूरिणो जाया ॥२४६॥ कहमन्नहा तहा हं, जीवंतो कह व मह इमा भगिणी । कह वा इन्हिं एवं-विहं च लच्छि अणुहवंतो ॥२४७॥ हा मंदबुद्धिणो मह, परम्मुहस्स वि महाणुभावेहिं । कहमुवयरियं तेहिं, परोवयारिक्वरसिएहिं ॥२४८॥ ते च्चिय चिंतामणिणो, कप्पदुमकामधेणुणो य धुवं । नवरं निप्पुन्नेणं, मए न नाया मणागं पि ॥२४९॥ इय ते च्चिय मुणिवइणो, जणणीजणग व्व मित्तसयणु व्व । देव व्व सुमरमाणो, अणवरयं गमइ दियहाई" ॥२५०॥ अह अन्नदिणे कत्थ वि, दमघोसानामसूरिणो दिट्ठा । अच्चंतपहिडेणं, भत्तीए तेण नमिया य ॥२५१॥ जोगु त्ति कलिय तेहिं, उवइट्ठो अरिहधम्मपरमत्थो । अणुहवसिद्ध त्ति पर-प्पमोयओ तेण गहिओ य २५२॥ जाया य नियडगामम्मि, वासिणो जिणमयम्मि कुसलेण । जिणदाससावगेणं, सह मित्ती वंकचूलिस्स ॥२५३।। तो तेण समं निच्चं, बहुभंगगभीरमागमं सुणइ । वच्छल्लं च करेई, सयणेसु व तुल्लधम्मेसु ॥२५४।। तह निव्वत्तइ जिणमंदिरेसु , सव्वायरेण पूयाई । पुव्वग्गहियाभिग्गहनिवहं च सया वि चितेइ ॥२५५॥ जह भणियं गिहिधम्मं, परिपालतो पमायविरहेण । सज्जणसलाहणिज्जं, सामतसिरि समणुहवई ॥२५६॥ अन्नंमि य पत्थावे, नरवइवयणाउ बहुबलसमेओ। कामरुयनरिंदे पइ--चलिओ सो विजयजत्ताए ।२५७।। तत्तो कमेण पत्तो, जा सो कामरुयदेससंधीए । ता पडिसत्तू वि तहिं, आगंतूणं रणे ढुक्को ।।२५८॥ 15 20 25 2010_02 Page #180 -------------------------------------------------------------------------- ________________ १४५ 10 षष्ठं धर्मदानयोग्यद्वारम् तो तत्थ वंकचूली, वज्जिरनिस्साणतूररवगज्जो । विलसिरसरधाराहिं, मेहो इव वरिसिउं लग्गो ।।२५९॥ अह तेण झत्ति तइया, सरसब्बलसावलोहनिवहेहिं । न गओ न हओ न भडो, न रहो समरे न जो भिन्नो ॥२६०॥ पवणेण व घणपडलं, महिसेण व सरवरं खणेणावि । आलोडियं तहा से रिउणो सिन्नं जह पलाणं ॥२६१॥ कामरुयदेसनाहं, मारेउं वंकचूलिणा तत्थ । तक्खग्गघायविहुरिय-देहेणं लूडिओ देसो ॥२६२॥ तत्तो उज्जेणीए , पत्तो बलिऊण लद्धजयसद्दो । अह जियसत्तुनरिंदो, घायाणं कारइ चिकिच्छं ॥२६३।। विज्जोवइट्ठबहुविह-ओसहनिवहेहि रोहपत्ता वि । दुज्जणपडिवन्नं पिव, पुणो वि घाया समुल्लसिया ॥२६४।। तो जियसत्तू जंपइ, विज्जे भो किं पि ओसहमिमस्स । तं कुणह जेण एसो, पुणन्नवो होइ अचिरेण ॥२६५॥ अह ते वि निउणबुद्धीइ, विज्जसत्थाई चिंतिउ तस्स । अक्खंति कागमंसस्स, भक्खणं नरवइसमक्खं ॥२६६।। अह भणइ वंकचूली, नियनियमं अक्खिऊण ते विज्जे । पाणच्चाए वि न कागमंसमुव जइस्सामि ॥२६७॥ भुंजामि विसं हाला-हलं पि पविसामि जलिरजलणम्मि । नियसव्वस्सं व पुणो, नियममिमं नो चइस्सामि ॥२६८॥ जिणदासेणं भणिओ, जइ पुण गिन्हेइ ओसहं एयं । इय चिंतिऊण रन्ना, गामाओ सो समाहविओ ॥२६९॥ अह सो वि पहे इंतो, पिक्खइ देवीउ दो रुयंतीओ । पुच्छइ य कीस तुब्भे, रोयह ? ताओ वि जंपंति ॥२७०।। चुयनाहाणं सोहम्म-कप्पवासीण अम्हदेवीणं । मरिऊण वंकचूली, अभुत्तमंसो हवइ नाहो ॥२७१।। 15 15 ___20 25 2010_02 Page #181 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 १४६ 2010_02 श्रीधर्मविधिप्रकरणम् जइ पुण तुह वयणाओ, भक्खिस्सर कहवि कामंसमिम । ता नूण भग्गनियमो, पडिही अन्नत्थकुईए ॥ २७२॥ एएण कारणेणं, रोएमो निब्भरं महाभाग ! | " एयं च तुमं सोउं, जं जुत्तं तं करिज्जासु ॥ २७३॥ इय तव्वयणं सोउं, विम्हियचित्तो गओ स उज्जेणि । नरवइउवरोहेणं, इय भणिओ वंकचूली वि ॥ २७४॥ भो मित्त ! कीस न कुणसि, तुममिन्हि कागमंसपरिभोगं । पच्छा पच्छित्तमिमं, आलोइज्जा सुगुरुपासे ॥ २७५॥ तो ते जंपिय धम्म - मित्त ! एवं तुमं पि उवइससि । जाणंतनियमभंगे, पच्छित्तं कं गुणं जणइ ? ॥ २७६ ॥ जइ भंजिऊण नियमं तप्पायच्छित्तमणुचरेयव्वं । ता पढमं चिय जुत्तो, नो काउं नियमभंगो मे ॥ २७७॥ तो अक्ख नरवइणो, जिणदासो देव ! पभणिओ वि इमो । अवि चयइ जीवियव्वं, न उणो नियमं चिरग्गहियं ॥ २७८ ॥ इत्तो पारत्तहियं, ता कीरउ देव ! वंकचूलिस्स । निच्छयभविस्समरणे, किमकिच्चणं कएणावि ॥ २७९॥ एवं वृत्ते रन्ना, सुयनिहिणो साहुणो समाहूया । पज्जंतविहिसणाहो, कहाविओ धम्मपरमत्थो ॥ २८०॥ अह सो साहुसमीवे, आलोइयपुव्वकम्मदुच्चरिओ । खामियसमग्गजीवो, विसेसपडिवयनिवहो ॥२८१ ॥ पंचपरमिट्ठिमंतं, परिवत्तंतो समुज्झियाहारो । मरिऊण अच्चुयम्मी, देवो जाओ महिड्डिओ ॥ २८२॥ जिणदाससवगो वि य, नियगामं पइ पुणो नियत्तंतो । तह चेव ताउ देवीउ, रोयमाणीउ जंपेइ ॥ २८३ ॥ मंसंमि अभुत्तम्मिय, किं तुब्भे रुयह ? ताहि तो कहियं । सविसेसविहियधम्मो, देवो अन्नत्थ उप्पन्नो ॥२८४॥ Page #182 -------------------------------------------------------------------------- ________________ १४७ सप्तमं धर्मभेदद्वारम् अम्हे निप्पुन्नाओ, तव्विरहे पाणनाहरहियाओ। सावग ! तहट्ठियाओ, सोगं तम्हा करेमु त्ति ॥२८५॥ अह जिणदासो सड्ढो, जिणिंदधम्मं करेइ सविसेसं । नाऊण वंकचूलिस्स, दिव्वदेविड्डिफलउदयं ॥२८६॥ निःशूकोऽपि गृहीतसद्गुरुवचोलेशो विनापि स्पृहां, स्वस्त्रीणामपि भाग्यलभ्यमहिमाऽभूद्वचुली यतः । तद्योग्यत्वमशेषसद्गुणवनीप्रोद्भेदधाराधरं , भो भव्या भुवि जायते तनुभृतः कस्यापि पुण्योदितैः ॥२८७।। सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयासिंहवृत्तौ । समर्थितं धर्मविधावितीह, योग्याभिधं द्वारमिदं च षष्ठम् ॥१॥ 10 15 द्वारं षष्ठमभाणि, प्रोचे तस्मिंश्च धर्मयोग्यजनः । तस्य पुरः कतिभेदो, धर्मः सद्गुरुभिरुपदिश्यः ॥१॥ इति सम्बन्धायातं द्वारं विवृणोमि सप्तममिदानीम् । तस्यैव धर्मभेद-प्रकाशिनी प्रथमगाथेयम् ॥२॥ एसो धम्मो भणिओ, चउव्विहो जिणवरेहिँ दुविहो वा । दाणाइभेयभिन्नो, पढमो इत्थं विणिहिट्ठो ॥३४॥ व्याख्या-एष सम्यक्त्वादिरूपो धर्मश्चतुर्विधः-चतुःप्रकारो जिनवरैःतीर्थकृद्भिभणितो वेति-अथवा द्विविधो-द्विप्रकारः, तत्र प्रथमश्चतुर्विधो दानादिभेदभिन्नः इत्थं-अमुना प्रकारेण विनिर्दिष्ट:-कथितः ॥३४॥ कथमित्याहपत्ते सुद्धं दाणं, विमलं सीलं तवो निरासंसं । सुद्धाउ भावणाओ, इय होइ चउव्विहो धम्मो ॥३५॥ पात्रे-ज्ञानदर्शनचारित्राधारे तपोधने दानं-भक्तपानादि शुद्धं-प्रासुकं द्विचत्वारिंशता भिक्षादोषैर्वज्जितं ते चामी "सोलस उग्गमदोसा, सोलस उप्पायणा य दोसा य ३२ । दस एसणाइ दोसा ४२, बायालीसं इय हवंति ॥१॥ [पञ्चा.१३/गा.३] 25 2010_02 Page #183 -------------------------------------------------------------------------- ________________ १४८ श्रीधर्मविधिप्रकरणम् आहाकम्मु १ देसिय २, पूइयकम्मे ३ य मीसजाए य ४ । ठवणा ५ पाहुडियाए ६, पाओयर ७ कीय ८ पामिच्चे ९ ॥२॥ [ पञ्चा.१३/गा.५] परियट्टिए १० अभिहडे ११, उब्भिन्ने १२ मालोहडे ईय १३ । अच्छिज्जे १४ अणिसिटे १५, अज्जोयरए य १६ सोलसमे" ॥३॥ [ पञ्चा.१३/गा.६ ] 5 अत्र किञ्चिद् व्याख्यायते-आधाय साधून् कर्म-षट्जीवनिकायविराधनेन क्रिया आधाकर्म १। औद्देशिकं द्विधा, ओघौद्देशिकं विभागौद्देशिकं च, तत्र दुष्काले वृत्ते गृहस्थ आत्मीयकणमध्येऽधिकान् कणान् क्षिपति यावन्तिकार्थमित्योघौद्देशिकं, विभागौदेशिकं तु त्रिधा-उद्दिष्टौद्देशिकं १ कृतौदेशिकं २ कम्मौदेशिकं ३, (च) एकैकं पुनश्चतुर्धा, आह च "जावंतियमुद्देसं, पासंडीण भवे समुद्देसं । समणाणं आएसं, निग्गंथाणं समाएसं" ॥१॥ [पिं.वि./गा.३०] तत्रोद्दिष्टौद्देशिकं-सन्ध्यादौ परिकल्प्य प्रातर्दीयते यावन्तिकादीनां, तच्च द्रव्यादिभेदतश्चतुर्द्धा, द्रव्यत इदमेव परिकल्पितं द्रव्यं, क्षेत्रतो गृहद्वारादौ, कालतः प्रहरादि, भावतस्तद्दातुर्यावत्परिणामः । कृतौद्देशिकमप्येवमेव परं करम्बकादि कृत्वा, 15 कम्ौद्देशिकं मोदकादि चूर्णमध्ये पाकं प्रक्षिप्य मोदकान् बद्ध्वा ददाति, इत्यौद्देशिकं त्रयोदशभेदं २। पूतिकर्म-आधाकाद्यवयवयुक्तं तत्र यद्दिने साधुमाश्रित्य कृतं पाकादि तत्प्रथममाधाकर्म दिनं, शेषं दिनत्रयं पूतिभाव इति ३, मिश्र अर्द्ध गृहयोग्यं अर्द्ध साधु योग्यं ४, स्थापना-साधुभिर्याचिते दुग्धादौ गृहस्थः स्थापयति तदेव ५, प्राभृतं-साध्वर्थं विवाहादि अर्वागानयति पुरस्ताद्वा नयति ६, 20 प्रादुःकरणं द्विधा, प्रकटकरणं प्रकाशकरणं च, तत्र प्रकटकरणं-सान्धकारे गृहे चुल्यादेर्बहिःकरणं, प्रकाशकरणं तत्रैव दीपादे: करणं ७, क्रीतं-क्रीत्वा साधुभ्यो ददाति ८, पामित्यकं-उद्धारेण गृहीत्वा तैलघृतादिकं साधुभ्यो ददाति ९, परावर्तितं-आत्मीयं वस्तु दत्त्वा परकीयं गृहीत्वा साधुभ्यो ददाति १०, अभ्याहृतं साध्वालये आनीय ददाति ११, उद्भिनं-घटादि उद्भिद्य खण्डादि ददाति १२, 25 मालापहृतं-सिक्ककादिभ्यो ददाति १३, आच्छिद्यं-स्वामी-कर्मकरादिसत्कं दुग्धं ददाति १४, अनिसृष्टं सामुदायिकान्नादौ कृते शेषैरननुज्ञातोऽपि साधुभ्य एको _ 2010_02 Page #184 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् १४९ ददाति ॥१५।। अध्यवपूरकः-साध्वर्थे मूलाधिश्रयणे कृते साधून् दृष्ट्वा अधिकान् कणान् क्षिपति १६, प्रतिपादिताः षोडशोद्गमदोषा गृहस्थकृताः । इदानीमुत्पादनादोषानाह "धाई १ दूइ २ निमित्ते ३, आजीव ४ वणीमगे ५ चिकितिगिच्छा य ६ ! कोहे ७ माणे ८ माया ९, लोभे य १० हवंति दस एए ॥१॥ [पञ्चा.१३/गा.१८] 5 पुट्विपच्छासंथव ११, विज्जा १२ मंते य १३ चुन्न १४ जोगे य १५ । उप्पायणाइ दोसा, सोलसमे मूलकम्मे य १६" ॥२॥ [ पञ्चा.१३/गा.१९] तत्र धात्रीत्वं-बालानां करोति कारयति वा १, दूतीत्वं-पुत्रिकाधादिष्टं तज्जनन्यादे कथयति २, निमित्तं-अतीतं घोटिकादिदृष्टान्तेन कथयति ३, आजीवं-जात्यादि कथयति ४, वनीपकं-यो यस्य भक्तस्तस्य पुरस्तं वर्णयति ५, चिकित्सा- 10 वैद्यकर्म करोति ६, क्रोधादिभिश्चतुर्भिः पिण्डमुत्पादयति ७-१०, उक्तं च ___ "कोहे घेवरखवगो, माणे सेवइयखुड्डगो नायं । ___ मायाइ असाढभूई, लोभे केसरयसाहु त्ति" ॥१॥ [पिं.व./गा.७० ] पूर्वं पश्चाद्वा संस्तवः-भक्तपानात् पूर्वं पश्चाद्वा परिचयं करोति ११, विद्यांदेवताधिष्ठात्री प्रयोजयति १२, मन्त्रं-देवताधिष्ठितं १३, चूर्णं-नयनाञ्जनेन 15 अदृश्यादिकरणं १४, योगा:-सौभाग्यादिकराः पादप्रलेपादयः १५, मूलकर्मगर्भोत्पादनादिकरणं १६, एतान् साधुरेवोत्पादयति । साम्प्रतमेषणादोषानुभयगतानाह"संकिय १ मक्खिय २ निक्खित्त ३-पिहिय ४ साहरिय ५ दायगुम्मीसे ६-७ । अपरिणय ८ लित्त ९ छड्डिय १०, एसणदोसा दस हवंति" ॥१॥ [पञ्चा.१३/गा.२६ ] 20 शङ्कितं-आधाकर्मादिदोषशङ्कायुक्तं भुङ्क्ते १, मेक्षितं-सचित्तादिभिः खरण्डितं २, निक्षिप्तं-सचित्तादौ न्यस्तं ३, पिहितं-सचित्तादिना आच्छादितं देयवस्तु ४, संहृतं-प्राजनगतं (अन्यत्र) निक्षिप्य ददाति ५, दायका:-बालादयः सचित्तयुक्ताश्च ६, मिश्रं-पूरणादि-दाडिमकलिकादिभिर्युक्तं ७, अपरिणतं द्रव्यं भावो वा ८, लिप्तं-दध्यादिना करामात्रं शेषद्रव्यं च ९, छर्दितं-परिसाटनावत् १० एवं सर्वमीलने द्विचत्वारिंशद्दोषाः॥ 25 "मुक्खत्थं जं दाणं, तं पइ एसो विही समक्खाओ । अणुकंपादाणाई, जिणेहि न कहिं पि पडिसिद्धं" ॥१॥[ ] ननु साधूनां सदैव द्विचत्वारिंशद्भिक्षादोषरहितमेव देयं ? नान्यथेति चेत् ? उच्यते _ 2010_02 Page #185 -------------------------------------------------------------------------- ________________ 5 20 १५० 25 यतः 44 'जन्न तयट्ठा कीयं, नेव वुयं नेव गहियमन्नेसिं । आहडपामिच्चं वज्जिऊण तं कप्पए वत्थं" ॥४॥ [ ] व्याख्या - यन्न तदर्थं प्रस्तावात् साधुनिमित्तं क्रीतं, व्यूतं नैवान्येन वस्त्रान्तरेण 10 परावृत्त्य गृहीतं, तद्वस्त्रं कल्पते, आहृत्यं प्रामित्यं च वर्ज्जयित्वा । इह च पिण्डवदुद्गमोत्पादनैषणादयो दोषा यथासम्भवं ज्ञेयाः । यत्तु क्रीतादिदोषभणनमात्रं तद्बाहुल्येन अमीषामेव सम्भवात् । विमलं शीलमिति शीलं - ब्रह्म, विमलंअष्टादशदोषरहितं, तद्यथा - दिव्यात् कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकं, औदारिकादपि तथा तत् ब्रह्माष्टादशविकल्प्यम्, तपति - निर्द्दहति कर्म्माणीति 15 तपः तच्च सिद्धान्तप्रणीतं पूर्वाचार्याचीर्णं च बहुधा, इह तु लेशेन दर्श्यते तद्यथा" हुंति तवा इंदियजय १, कसायजय २ जोगसुद्धि ३ रयणतया ४ । सव्वंगसुंदरो ५ निरुज - सिंह ६ तह परमभूसणओ ७ ॥१॥ आयइजणगो ८ सोहग्ग- कप्परुक्खो य ९ कम्मसूडणओ १० । निक्खमणाईण तिगं ११ - १३, दमयंती १४ वद्धमाणो य १५ ॥२॥ चंदायणो यदुविहो १६ - १७, पंचम्मि १८ कल्लाणगाइ १९ ऊणोरी २० । गुणरयणवच्छरतवो २१, भद्दाईणं चउक्कं च २२-२५ ॥३॥ 44 कणयावलि २६ रयणावलि २७, मुत्तावलि २८ सिंहकीलिओ २९ दुविहो ३० । उवहाणाई छच्च य ३१, आयंबिलवद्धमाणो य ३२ ॥४॥ श्रीधर्मविधिप्रकरणम् 'असिवे ऊणोयरिए, विद्दिट्ठनिवे भयम्मि गेलन्ने । इच्चाइकारणेहिं, आहाकम्मं पि दायव्वं" ॥२॥ [] "उस्सग्गेण निसिद्धाणि, जाणि दव्वाणि संथरे जइणो । कारणजाए जाए, अववाए ताणि कप्पं ति" ॥३॥ [ द.प्र./गा. २१३] चतुर्विधाहारदानं प्रत्येष विधिरुक्तः वस्त्रदानं त्वेवं 2010_02 इच्चाइतवविसेसा, सुयभणिया पुव्वसूरिविन्नाया । एएसिं चिय कमसो, विहिमत्तं किं पि जंपेमि ॥५॥ इंदियजए पण लया, किज्जंतिक्किक्कगाइ पंचमे । पुरिमड्ढ १ इगासण २ निव्वि- गइय ३ आयाम ४ उववासा ५ ॥६॥ Page #186 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् १५१ तेहि वि पुरिमड्ढविवज्जिएहि, चउरो लया कसायजए । पुरिमेगासणरहिएहि, जोगसुद्धिइ तिन्निलया ॥७॥ नाणे दंसणचरणे, उववासा तिन्नि तिन्नि पत्तेयं । तप्पूयणाइपुव्वं, हवंति रयणत्तयतवम्मि ॥८॥ सव्वंगसुंदरतवे, उववासा अट्ठ अंबिलंतरिया । सियपक्खे कसिणे पुण, निरुज्जसिंहो वि एमेव ॥९॥ अह परमभूसणतवे, बत्तीसं अंबिलाइ किजंति । इगभत्तेतरियाई, आयइजणगे वि एस विही ॥१०॥ सोहम्मग्गकप्परुक्खो, होइ समग्गे वि चित्तमासम्मि । इक्कासणंतरेहि, उववासेहिं पनरसेहिं ॥११॥ चउत्थेश्गासणरइगसि३-त्थिगठाणं४दत्ति५निम्वियाक्ष्यामा७ । अट्ठकवलं ८ इगलया इय, अट्ठहि कम्मसूडणओ ॥१२॥ सुमइस्स एगभत्तं, मल्लीपासाण तिन्नि उववासा । वसुपूज्जस्स य एगो, दो दो सेसाण निक्खमणे ॥१३॥ पासुसहमल्लिनेमिसु , तितिउववासा इगो य वसुपूज्जे । इयराण दुन्नि दुन्नि उ, कायव्वा केवलितवम्मि ॥१४॥ रिसहस्स छ उववासा, दुन्नि उ वीरस्स सेसयाणं च । सव्वेसि तीस तीसा, निव्वाणतवम्मि निद्दिट्ठा ॥१५॥ पइजिणमंबिलवीसा, दवदंती होइ वद्धमाणो उ । रिसहाइजिणिंदाणं, इगासणा एगवुड्डीए ॥१६॥ एगाइ पनरसं ति य, पंचदसाई इगंतकवलेहिं । चंदायणजवमज्झो, मासम्मि य पक्खओ होइ ॥१७॥ मासं च वज्जमज्झो, विवरीयकवे( वले )हि कसिणपक्खाओ । सियपक्खपंचमीए , तवेण सुयपंचमी भणिया ॥१८॥ कल्लाणिगतवचरणे, चउवीसाए जिणाण पत्तेयं ।। कल्लाणिगेसु पंचसु , होइ तवो सत्त (पंच) वरिसाइं ॥१९॥ 2010_02 Page #187 -------------------------------------------------------------------------- ________________ १५२ श्रीधर्मविधिप्रकरणम् 10 अट्ठदुवालससोलस-चउवीसतहिक्कतीसकवलेहिं । ऊणोरिया नराणं, महिलाणिक्किक्कहीणेहिं ॥२०॥ गुणरयणवच्छरतवे, पढमे मासेइगंतरोवासा । बीए दुगंतरा जा, सोलसमे सोलसंतरिया ॥२१॥ भद्दइगाइपणंतो, महभड्सगंतओ य भद्दुतरो । पंचाइनवंतो सव्व-भद्दएकारसंतो य ॥२२॥ अणुपंती मज्झंक, आई काउं कमेण सेसियरे । पण सत्त पंच सत्त य, लयाउ ठाविज्ज तवे चउगे ॥२३॥ अंबिलदुगे वि इगदुति-अतिगावि गंठिजुयले वि । एगाई सोलंता, उभओ चउतीस तिगपयगे ॥२४॥ कणयावलिइयरयणा-वलि वि परदुन्निगंठिपयगेसु । मुत्तावलिईगंतर, एगाई सोलसंतुभओ ॥२५॥ पंतिजुयले वि पढमं, इक्विक्को तो दुगाइसोलंता । तम्मज्झे एगंतर, इक्काईसोलसंतठवे ॥२६॥ पन्नरस दुन्हमज्झम्मि, सिंहनिक्कीलिए तवे गरुए । लहुयम्मि पणनवंता, पंतीओ अट्ठगो मज्झे ॥२७॥ पढमदुई उवहाणे, दुवालसं अंबिलट्ठ अट्ठमगं । उववासतिगं अंबिलबत्तीसा तइयउवहाणे ॥२८॥ तुरिए चउत्थमंबिल-तिगं तहा पंचमे चउत्थतिगं । पणवीसामबिलाणि य, चउत्थपंचंबिला छटे ॥२९॥ एगाई एगुत्तर-वुड्डीए जाव अंबिलाण सयं । वुड्डितरे चउत्थं, आयंबिलवद्धमाणम्मि" ॥३०॥ इत्यादीन्यन्यान्यपि भूयांसि तपांसि ज्ञातव्यानि, निराशंसमित्यनेन इहपरलोकाद्या काङ्क्षारहितत्वं भणितम् । उक्तं च श्रीदशवैकालिकसूत्रे25 "चउव्विहा खलु तवसमाही हवइ, तंजहा-नो इह लोगट्ठयाए तवमहिट्ठिज्जा, नो परलोगट्ठयाए तवमहिट्ठिज्जा, नो कित्तिवन्नसद्दसिलोगट्ठयाए तवमहिट्ठिज्जा, नन्नत्थ 15 2010_02 Page #188 -------------------------------------------------------------------------- ________________ १५३ सप्तमं धर्मभेदद्वारम् निज्जरट्ठयाए तवमहिट्ठिज्जा" [ दश.अ.९ उ.४/४] सुद्धाओ भावणाओ त्ति शुद्धा मनोवाक्कायैः, भावना इति बहुवचनेन द्वादशभावनानां संग्रहस्ताश्चैता: "हवइ अणिच्चमसरणं, संसारो एगया य अन्नत्तं । असुइत्तं आसवसंवरो य, तह निज्जरा धम्मो ॥१॥ लोगसरूवं दुलहा-बोही इय भावणाण बारसगं । एएसि भावणट्ठा, सरूवमिह किं पि दंसेम्मि" ॥२॥ जीवियजुव्वणलच्छी-पियसंगमसयणधणसरीराइं । रवणभंगुराइँ नाऊण, जीव ! भावसु अणिच्चत्तं ॥३॥ तित्थयरा गणहारी, सुरवइणो चक्किकेसवा रामा । जीव ! न मुक्का विहिणा, ता होही तुज्झ को सरणं ? ॥४॥ 10 चउवेई चंडालो, सामी दासो धणी दरिदो य । भवसि भवम्मि तुम चिय, इय जिय ! भावेसु संसारं ॥५॥ एगो जिय ! सहसि तुमं, नारयतिरियाइएसु दुक्खाई । तुज्झ सहाओ नन्ना, इय एगत्तं विभावेसु ॥६॥ अन्नं सरीरमेयं, अन्नं धणबंधवाइ तुममन्नो । इय सोगसंगरहिओ, अन्नत्तं जीव ! भावेसु ॥७॥ रुहिरट्ठिमंसमज्जा-मुत्तपुरीसाइपूरिए देहे । जिय ! कहसु कह सुइत्तं एवं भावेसु असुइत्तं ॥८॥ रे ! जिय ! कसायविसय-प्पमायमिच्छत्तदुदुजोगाई । तुह आसवंति पावं, सयावि इय आसवं मुणसु ॥९॥ भवभमणकारणाइं, अपमत्तो वज्जिऊण रे जीव ।। दुवासवे निलंभिय, इय संवरमप्पणो कुणसु ॥१०॥ कम्माण दुज्झराणं, अणाइ संसारबीयभूयाणं । तवदहणतावणेणं, जीव ! तुमं निज्जरं कुणसु ॥११॥ सासयसिवसुहजणगं, चउगइभवजलहितारणतरंडं । खंतितवसंजमाई, सया वि धम्मं मणे धरसु ॥१२॥ 15 20 25 2010_02 Page #189 -------------------------------------------------------------------------- ________________ १५४ 10 त इह न श्रीधर्मविधिप्रकरणम् उप्पत्तिट्ठिइविणासस्स, रूवदव्वेहिँ सव्वओ पुन्नं । चउदसरज्जुपमाणं, जिय ! सुमरसुसासयं लोयं ॥१३॥ माणुस्स अज्जखित्ताइएसु , लद्धेसु पुन्नजोगेण । तुह जीव ! जीवलोए, पुणो पुणो दुल्लहा बोही ॥१४॥ एआउ भावणाओ, बारससंखाउ सुत्तभियाओ । सिवसुहमिच्छंतेहिं, अणुदियहं भावणीयाओ ॥१५॥ इत्यमुनोक्तप्रकारेण भवति-जायते चतुर्विधः-श्चतुःप्रकारो धर्म इति गाथार्थः ॥३५॥ तत्र दानफलं दृष्टान्तेन दढयन्नाहसुद्धं दाणं जे दिति, भत्तिजुत्तं सुसाहुपत्तेसु ।। ते इह जम्मे वि सिरीण, भायणं मूलदेवु व्व ॥३६॥ व्याख्या-ये भव्याः शुद्धं-पूर्वोक्तद्विचत्वारिंशद् भिक्षादोषरहितं दानं ददतियच्छन्ति भक्तियुक्तं-श्रद्धासङ्कलितं केषु ? सुसाधुपात्रेषु-महामुनिषु ते इह जन्मन्यपि आस्तां परलोके फलं तत्र तन्निश्चयात् श्रीणां-लक्ष्मीणां भाजनं-पात्रं 15 भवन्ति मूलदेववत् ॥३६॥ स च सम्प्रदायगम्यस्तथाहि सग्गस्स वन्नियामिव, नयरं इह अत्थि पाडलीपुत्तं । जं पिक्खिऊण लोओ, सग्गकए कुणइ धम्ममई ॥१॥ तत्थ त्थि वीरसेणो, नाम नरिंदो अउव्वधणुविज्जो । जस्स दिगंतेसु गुणो, आऊरियमग्गणो जाइ ॥२॥ लाइन्नरूवविब्भम-गुणेहिँ सुरसुंदरि व्व पच्चक्खा । वीरमई तस्स पिया, अच्छरियं जं कुलीण त्ति ॥३॥ तेसिं च मूलदेवा-भिहो सुओ सयलगुणगणनिहाणं । बत्तीसलक्खणधरो, कुसलो बाहुत्तरिकलासु ॥४॥ विबुहेसु बुहो धम्मीसु , धम्मिओ रूववं च रूवीसु । धुत्तेसु महाधुतो, मायावी हवइ माईसु ॥५॥ सूरेसु तहा सूरो, कारुणएसुं च परमकारुणिओ । अइसरलो सरलेसुं , साहसिओ साहसधणेसु ॥६॥ 20 25 2010_02 Page #190 -------------------------------------------------------------------------- ________________ 10 सप्तमं धर्मभेदद्वारम् इय जेण जेण सद्धिं, संबज्झइ तस्स तस्स तब्भावं । अणुहरइ मूलदेवो, फलिहो इव सव्वदव्वाणं ॥७॥ सो जागमतविज्जा-बलेहिँ विविहेहिँ कोउगसएहिं । विम्हावंतो लोयं, नयरजणं भमइ सच्छंदो ॥८॥ सयलकलानिलयस्स वि, नवरं तस्सासि मूलदेवस्स । चंदस्स कलंको इव, जणयपयडो जूयरमणरसो ॥९॥ तो जूयवसलणालीणं, तं सिढिलियरज्जकज्जवावारं । कुमरं नाऊण निवो, आहविउं सिक्खए एवं ॥१०॥ "वच्छ ! पुरा जूएणं, रायाणो नलजुहिट्ठिलाईया । संतेउरं पि रज्जं, हारिय परसेवगा जाया ॥११॥ ता वच्छ ! तुमं निम्मल-गुणगणकलिओ वि जूयवसणमिमं । इहपरलोयविरुद्धं, सया वि मुंचसु अकज्जं व" ॥१२॥ अणुसासिओ वि एवं, निययसहावं व मुंचइ न जूयं । एगंतेणं लीणं, कामुग इव कामिणीण सया ॥१३॥ तो निट्ठरवयणेहिं, पिउणा सो ताडिओ पराभूओ । एगागी माणधणो, रुट्ठो नयराउ नीहरिओ ॥१४॥ बहु ठाणेसु भमंतो, पत्तो अच्छरियरम्ममुज्जेणिं । तत्थ निवो जियसत्तू , जहत्थनामेण विक्खाओ ॥१५॥ अह तत्थ मूलदेवो, नाणाविहगुडियजोगमंतेहिं । विहियसरवन्नभेओ, भमेइ वामणवेसेण ॥१६॥ बहुविहगीयकलाहिं, नवनवकोउगसएहिनिच्चं पि । रंजंतो नयरिजणं, जाओ सव्वत्थ विक्खाओ ॥१७॥ तत्थेव अत्थि एगा, वेसा नामेण देवदत्त त्ति ।। वाईसरि व्व मुत्ता, सयलकलागुणपरिक्खासु ॥१८॥ रूवम्मि पत्तरेहा, निरूवमलायन्नगुणअमयकुंडं। सिरिवम्महनरवइणो, जा जंगमरायहाणि व्व ॥१९॥ 15 20 25 2010_02 Page #191 -------------------------------------------------------------------------- ________________ १५६ 10 श्रीधर्मविधिप्रकरणम् चोरो इव सिच्छाए , जीसे पसरइ कडक्खविक्खेवो । पिक्खंताण वि कामुय-जणाण अवहरइ हिययाइं ॥२०॥ रइसुक्खेस्स निहीए , अहवा को होउ वन्नणा तीए । जा उवम च्चिय जाया, उवमेयं कत्थ वि न जीसे ॥२१॥ अह सा नियगुणनिवहे, सया वि अच्चंतगव्वमुव्वहइ । निंदइ य नरे एवं, जं पुरिसा किं पि न मुणंति ॥२२॥ तं सोऊणं चिंतइ, गुणतरुमूलं स मूलदेवो वि । एयाइ अहो गव्वो, इत्थीमत्तस्स वि अउव्वो ॥२३॥ इय चिंतिय तं नव्वं, असहंतो पभायसमयम्मि । तग्गिहपच्चासन्नो, होऊणं गाइउं लग्गो ॥२४॥ अह तस्स सुस्सरत्ता-तिसएणं रंजिया जणा सव्वे । चिटुंति पहे उद्धा, धरिया इव निवइआणाए ॥२५॥ अन्नन्नवन्नसंवेह-मणहरं मोहणं पसूणं पि । तग्गीयं सोऊणं, चिंतइ सा देवदत्ता वि ॥२६।। अहह अउव्वो सद्दो, अउव्वभासा अउव्वआलत्ती । अग्गामया य गामे, किं दिव्वो को वि एस नरो ॥२७॥ को इह सवणपुडाणं, जुयलं सहलीकरेइ अम्हाणं । इय पुट्ठा दासीओ, तं पिक्खिय बिंति आगंतुं ॥२८॥ सामिणि ! इह आसन्ने, चिटेइ अउव्वगाइणो को वि । गीएण जस्स लोओ, ठिओ पहे चित्तलिहिउ व्व ॥२९॥ अहमाहवित्ति खुज्जा, नियदासी तीइ पेसिया तत्थ । सा गंतूणं पणमिय, पभणइ तं गायणं एवं ॥३०॥ भो ! देवदत्तगणिया, तुब्भे विन्नवइ पुरिसिरीतिलया । काऊण गुरुपसायं, आगच्छह अम्ह भवणम्मि ॥३१॥ कुमरो धुत्तत्तेणं, जंपइ खुज्जे ! न जुज्जए अम्ह । वेसासंगो जम्हा, पडिसिद्धो सिद्धपुरिसाण ॥३२॥ 15 25 2010_02 Page #192 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् १५७ विविहविडकोडिघिडा, अभक्खमज्जोवभुंजणनिकिड्डा । मुहमिट्ठा मणदुट्टा, वेसा सिट्ठाण कह इट्ठा ॥३३॥ अन्नं भांति अन्नं, कुणंति अन्नं धरंति हिययम्मि । तिविहेण असच्चासुं, को किर वेसासु वेसासो ॥३४॥ न गुणेण न वा रूवेण, नोवयारेण नो जिएणावि । घिप्पड़ वेसाण मणं, मुत्तूण धणं न अन्नेण ||३५|| ताखुज्जे ! वेसाणं, चिटुइ अम्हेहिं सह महा वेरं । पत्थंति ताउ अत्थं, सो पुण नो अम्ह पासम्मि ||३६|| तं सोउं सा खुज्जा, जंपइ चाडू सुपयडमइविहवा । सुवियारावि हू तुब्भे, किमेवमवियारियं भणह ||३७|| सिरिखंडेरंडाणं, कटुं पत्तं तमालतालाणं । तह रासहिसुरहीणं, खीरं परमंतरं गरुयं ॥ ३८॥ ता वेसा नामस्स वि, मा भायसु सयलगुणगणनिहाण ! । सामिणि मे, सगुणागुणअंतरं मुणसु ||३९|| तो तत्थागमणेगं, मन्नेयव्वा तए अहं अज्ज । इय चाडुए भणतो, पडिया पाएस से खुज्जा ||४०|| कुमरेण कलानिउणेण, ठाणयं जाणिऊण सा पिट्ठे । मुट्ठिपहारेण हया, खुज्जतावणयणकण ॥ ४१ ॥ तो संजाया सरला, सा उत्तारियगुण व्व धणुलट्ठी । हिययम्मि तदुवयारं, तदुवयारं तं च करे धरिय नेइ हिं ॥ ४२ ॥ दट्टूण देवदत्ता, तं वामणं पि असमलायन्नं । हरिसवसुप्फुल्लमुही, लहु दावइ आसणं तस्स ||४३|| अह सो तत्थ निसन्नो, तंबोलं देइ से सहत्थेण । खुज्जत्तहरणवत्तं, दासी तीसे पुरो कहइ || ४४ ॥ सो सविसेसं गणिया, तइ सकलाकोसलेण हरियमणा । तव्वयणामयपाणं, कुव्वंती चिट्टए जाव ॥ ४५॥ 2010_02 5 10 15 20 25 Page #193 -------------------------------------------------------------------------- ________________ १५८ 10 श्रीधर्मविधिप्रकरणम् ता तत्थ नयरवासी, आगंतुं वीणवायगो एगो । वेसाइपुरो तइया, वायइ वीणं अइसुलीणं ॥४६॥ तो तक्कलाइँ रंजिय-हियया तं आह देवदत्ता वि । भुवणब्भहियमहो ते, वीणाइ अउव्व नेउन्नं ॥४७॥ जंपेइ मूलदेवो, जाणइ उज्जेणिसंतिओ लोओ । नियनेउन्नेण अहो, सारासारं गुणवियारं ॥४८॥ सो गणियाए भणिओ, किं किं पि हु अत्थि दूसणं इत्थ । उवहससि जेण एवं, उज्जेणिजणं तुमं भद्द ! ॥४९।। सो भणइ अत्थि केसो, तंतीए कक्करो य वंसम्मि । तं दंससु त्ति वुत्तं, अप्पावइ तस्स सा वीणं ॥५०॥ वंसाउ कक्करं कड्डिऊण, उव्वलिय तंतिमज्झाओ । केसं च दंसिऊणं, तं वीणं वाइउं लग्गो ॥५१॥ अह तत्थ वीणवायनेउन्नं, तेण दंसियं जेण । विहिया परियणसहिया, हयहियया तक्खणं वेसा ॥५२॥ ता भणइ वीणकारो, पणमित्तु कयंजली कुमारं तं । सिक्खाणुयस्य वीणाइ, मह तुम होसु आयरिओ ॥५३॥ उल्लवइ मूलदेवो, अहं पि सम्मं न चेव जाणामि । नवरं मुणेमि एयं, जे वीणावायगे निउणा ॥५४॥ वेसा जंपइ सुंदर ! कहेसु ते वीणवायगा कत्थ । सो भणइ सुणसु भद्दे !, पाडलिपुत्तम्मि नयरम्मि ॥५५॥ चिट्ठइ विक्कमसेणो, उवज्झाओ मूलदेवनामो य । रायसुओ चंदो इव, विमलकलाकलियसव्वंगो ॥५६॥ किंचिं वि विन्नायगुणो, अहं पि आसन्नसेवगो तस्स । अह वेसगिहे पत्तो, नट्टगुरू विस्सभूइ त्ति ॥५७॥ वेसाइ दंसिओ सो भद्द ! इमो नट्ट अम्ह आयरिओ । तो भणइ मूलदेवो, नज्जइ एसो अकहिओ वि ॥५८|| 15 20 25 2010_02 Page #194 -------------------------------------------------------------------------- ________________ १५९ 10 सप्तमं धर्मभेदद्वारम् एयस्स जओ मुत्ती वि, पयडए विमलगुणगणाइसयं । अह तेण सह वियारो, भरहरहस्सम्मि आरद्धो ॥५९।। तं वामणरूवधरं, नट्टगुरू पिक्खिऊण गविट्ठो । देइ दुतिवारपुट्ठो, उत्तरमित्तं अवन्नाए ॥६०॥ चिंतेइ मूलदेवो, एसो पंडिच्चगव्वमुव्वहइ । तो भरहस्स वियारं, अइनिउणं पुच्छिओ किं पि ॥६१॥ तत्तो नट्टायरिओ, तं अमुणंतो निरुत्तरो जाओ । आरब्भकक्कसंकंति-दिवसओ दिवसनाहु व्व ॥६२॥ अह लज्जोणयवयणो, वेला नट्टस्स वट्टइ इयाणि । ता जामि त्ति भणंतो, नट्टायरिआ गओ सगिहं ॥६३॥ तो मूलदेवकुमारो, पुट्ठो वेसाइ भरहसंदेहे । सो तक्खणेण तीसे, कहिओ अवणेइ सव्वे वि ॥६४॥ अह लक्खपागतिल्लं, गहिऊण अंगमद्दओ ढुक्को । मद्दणकिरियं काउं, वेसाए देवदत्ताए ॥६५॥ अह आह मूलदेवो, अहं करिस्सामि मद्दणं भद्दे ! । तीए भणियं सुंदर ! किं तुममेवं पि जाणेसि ॥६६॥ स भणह न मुणेमि परं, वसिओ हं जाणगाण पासम्मि । तज्जाणगत्तामिह पुण, किरियाए चेव जाणेसि ॥६७।। अह तं सो भदंतो, अब्भंगियतिलअद्धपलमेगं । तदेहम्मि पवेसइ, लोमाहारं व लोमेहिं ॥६८॥ ताव कए देहठियं, तिल्लं मा हवउ इय तदंगाओ । तं सव्वं आगारिसइ, पस्सेयं तवणतावु व्व ॥६९॥ चिंतेइ देवदत्ता, तस्स कलापगरिसेण हयहियया । किं नीसेसकलाणं, एस गुरू आइमो को वि ॥७०॥ इय चिंतिउण वेसा, देवस्स व तस्स पडिय पाअसु । एगंतं कारविउं, कयंजली भणइ नेहेण ॥७१।। 15 20 25 2010_02 Page #195 -------------------------------------------------------------------------- ________________ १६० 10 श्रीधर्मविधिप्रकरणम् सुंदर ! देवो सि तुमं, विज्जासिद्धो सि अहव अन्नो वा । तुह वामणत्तमेयं, गुणेहिं जाणेमि कित्तिमगं ॥७२।। ता काऊण पसायं, सहावरूवं नियं पयासेसु । तदसणाउ मह होउ, नयणनिम्माणसाफल्लं ॥७३॥ अह निब्बंधे विहिए, गुडिया वयणाउ तेण अवणीया । सुंह(द)रिमजियतियस-संपयं सियं तीइ रूवं ॥७४॥ नियवइयरो वि सव्वो, कहिओ मूलाउ मूलदेवेण । सब्भावनेहभरिए , सुयणा गाविति न हु किं पि ॥७५।। अह तस्स रूवसंपय-ममेयलाइन्नपुन्नसव्वंगं । अवलोइऊण गणिया, सहरिसमेवं पयंपेइ ॥७६।। तुज्झ विणा मह हिययं, न रंजियं नाह ! केण वि नरेण । ता सव्वहा वि इत्ता, तुमम्मि मे नेहसव्वस्सं ॥७७॥ तह कह वि संनिविट्ठा, सारयचंदुज्जला गुणा तम्ह । मह हियए सामि ! जहा, न पवेसं दिति अन्नस्स ॥७८॥ ता इत्तो पसिऊणं, नाह ! तए पइदिणं पि मह भुवणे । आगंतव्वमवस्सं, तो भणियं मूलदेवेण ॥७९॥ सुंदरि ! गुणाणुरागिणि ! निद्धणचंगे विदेसियम्मि जणे । अम्हारिसम्मि नेहो, न रेहए कह वि तुम्हाण ॥८०॥ "पाएणं सव्वस्स वि, सकज्जवसओ धुवं हवइ नेहो । वेसाण विसेसेणं, सुकई इव अत्थतुट्ठाण ॥८१॥ उरसिजमिसेण जाओ, पिट्टवरिं पुट्टले वि बंधंति । वेसाण ताण लोहं, कित्तियमित्तं पयंपेमि" ॥८२॥ "अह सा जंपइ हसिउं, लोभो अत्थम्मि ताह अम्हाण । जा गुणरयणनिहाणं, न लब्भए को वि तुह सरिसो ॥८३॥ जे तुज्झ गुणा बहुनेह-पयडणा सयललोयअब्भहिया । ते अमियघुटसरिसा, बहुमुल्लेण वि न लब्भंति" ॥८४॥ 15 20 25 2010_02 Page #196 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् इय तं पडिवज्जावि य, सव्वंगं कुणइ तस्स अब्भंगं । तो न्हाऊणं दुन्नि वि, जिमंति एगं मि थालम्मि ॥८५।। निच्चं पि नेहसारं, पंचपयारं पि तत्थ विसयसुहं । तीए सह सो भुंजइ, सग्गे सक्को इव सचीए ॥८६॥ अह तत्थ वि जूएणं, रममाणो पभणिओ स गणियाए । पह ! जूयकीलमेयं, मज्जसवक्किं व मा कुणसु ॥८७॥ इच्चाई वयणेहिं, तीए भणिओ वि मुंचइ न जूयं । पत्तं महागहो इव, विविहेहिं वि मंतवाएहिं ॥८८॥ अन्नदिणे निवपासे, पिक्खणगकएण देवदत्ताए । नच्चंतीए वुत्तो, ससिणेहं सो इमं वयणं ॥८९।। पिययम ! नच्चंतीए , मह वायसु पडहमज्ज निवपासे । सो दोहलं च तीसे, तं इ8 पूरइ तहेव ॥१०॥ तो तत्थ तक्खणएणं, तीसे तुट्ठो निवो वरं देइ । सा भणइ देव ! एसो, चिट्ठउ तुह चेव भंडारे ॥११॥ अह तीए नयरीए , रिद्धो अयल त्ति नाम सत्थाहो । जो चाएणऽत्थिजणं, करेइ चितामणिनिरीहं ।।९२॥ सव्वजणाहियलायन्न-रूवसोहग्गगुणविसेसेण । गहियंगु व्व अणंगो, जो मोहइ कामिणिमणाइं ॥१३॥ अह देवदत्तगणिया, रन्ना अयलस्स तस्स सा दिन्ना । सो तीइ गिहे वच्चइ, अवरो धणउ व्व लच्छीए ॥९४|| निच्चं पि तस्स देसा, सा पडिवत्तिं जहोचियं कुणइ । किं नियगिहअवयन्नं, अवमन्नइ को वि कप्पतरूं ? ॥१५॥ अयलो वि देवदत्तं, पइ अच्वंतं धरेइ अणुरागं । दाणाईहि तकिकरे वि आराहए तं च ॥९६॥ धणकणयरयणवत्थाइएहि तीसे गिहम्मि वरिसेइ । निम्मविऊण अउज्जं, वुटुं देवेहिँ जह पुव्वं ॥९७॥ 20 25 2010_02 Page #197 -------------------------------------------------------------------------- ________________ १६२ श्रीधर्मविधिप्रकरणम् तह वि हु कित्तिमनेहा, सा गणिया गुणगणिक्कदिन्नमणा । कीलइ अयलेण समं, विविहविणोएहिँ निच्चं पि ॥९८॥ लहिऊण अंतरं अंत-रंगनेहेण मूलदेवं पि । सा रमइ अणुदिणं पि हु ,जह अयलो नेव जाणेइ ॥९९।। अह तं जंपइ अक्का, मा पुत्ति ! विरुद्धमेरिसं कुणसु । जइ जाणिस्सइ एयं, ता अर्यलो दुम्मणो होही ॥१०॥ को पुत्ति ! जूयकारम्मि, मूलदेवम्मि तुज्झ अणुरागो । अहिलसियदाणपवणे, कह अयले रज्जसे नेव ॥१०१॥ अणुसासिया वि एवं तीसे सिक्खं न तं कुणइ एसा । तत्तो अक्का तं मच्छरेण, अवमन्नए एवं ॥१०२।। मग्गइ अलत्तयं जा, निपीलियं पुंभमप्पए ताव । उच्छूसु जाइएसुं , वियरइ तन्नीरसग्गाई ॥१०३॥ सुमणसगहणावसरे, अप्पइ आणाविऊण निम्मल्लं । तो भणिया सा तीए, किमेवमंबे ! अणुढेसि ? ॥१०४॥ अह भणियं अक्काए , वच्छे ! तुह एरिसम्मि अणुरागो । जं निद्धणजूयारे , रत्ता मुत्तूण सत्थाहं ॥१०५॥ जंपेइ देवदत्ता अंबे ! मा भणसु इह अयाणत्तं । जम्हा मह अणुरागो, गुणनिवहे मूलदेवस्स ॥१०६॥ अक्का भणेइ अयलो गुणहीणो केण मूलदेवाओ? । नाया तुज्झ परिक्ख त्ति, जंपिउं पढइ तप्पुरओ ॥१०७।। सहयारभरियदेसे, रुप्पसि धत्तूरय तुम वच्छे ! । डहरकफुल्लणुरत्ता, भुंजंती तप्फलं मुणसि ॥१०८॥ वुत्तं च देवदत्ताइ, माय ! मा एवमुल्लवसु जेण । को मूलदेवसरिसं, गुणनिवहं वहइ देवो वि ॥१०९॥ अहवा महेसरो वि हु ,संतेसु वि विविहपुप्फनियरेसु । धत्तूरएण इक्केण, तूसए न उण अन्नेण ॥११०॥ 15 20 25 2010_02 Page #198 -------------------------------------------------------------------------- ________________ १६३ सप्तमं धर्मभेदद्वारम् अक्का जंपइ जइ तुह, एस गहो दो वि ता परिक्खामि । उल्लवइ देवदत्ता, जुत्तं वुत्तं तए माय ! ॥१११।। अह तप्परिक्खहेडं, अक्का पेसेइ अयलपासम्मि । उच्छृण कए दासिं, सा साहइ तस्स गंतूणं ॥११२।। सो तक्खणेण उच्छ्रण, भारए गिन्हिऊण मुल्लेण । भरिऊण सगडमेगं, पट्ठावइ देवदत्ताए ॥११३॥ तं गिहपत्तं दटुं , तुट्ठा अक्का भणेइ हे पुत्ति ! । पिक्खसु दाणाइसयं, अयलं अयलस्स नियपइणो ॥११४|| पडिभणइ देवदत्ता, किमहं महिसी करेणुया अहवा । जेण समूलसडालो, उच्छूपुंजु त्ति पट्ठविओ ॥११५॥ अह मूलदेवपासे, अक्का उच्छूण पेसए दासिं । तब्भणिओ सो वि लहुं , जूयं मुत्तूण उढेइ ॥११६।। जूयज्जियदव्वेणं, परिक्खिउं इक्खुलट्ठिओ सरसा । पण सत्त गिन्हिऊणं, मूलग्गे अवणए तेसिं ॥११७॥ अह तच्छिऊण छुरियाइ, छद्दिऊणं च कठिणगंठिओ । रसकुंडाणि व खंडाई, कुणइ दोअंगुलमियाई ॥११८॥ तो चाउज्जाएणं, सम्मीसिय रसविसेसजणगेण । घणसारेणं परिमल-सारेणं देइ अहिवासं ॥११९।। अकरप्फरिसं गहिउं, खंडाई पोइऊण सूलासु । अहिणवसरावपुडए, खिविउं पेसेइ दासिकरे ॥१२०।। अह ता. देवदत्ता, पिक्खिय दंसेइ जंपइ य अक्कं । अंबे ! दिट्ठ एयं, दुन्हं पि हु अंतरमिमेसि ॥१२१॥ तो अक्का तुन्हिक्का, थक्का कोवानलेण पजलंती । पिक्खइ छिद्दाइं इओ, अणुदियहं मूलदेवस्स ॥१२२॥ अन्नमि दिणे अक्का, एगंते भणइ अयलसत्थाहं । मज्झ सुया तुह भज्जा, नेहो पुण मूलदेवम्मि ॥१२३॥ 15 25 2010_02 Page #199 -------------------------------------------------------------------------- ________________ १६४ 10 श्रीधर्मविधिप्रकरणम् ता तुममेय अवमाणिऊण, अन्नत्थ कत्थ वि गमेसु । तुह चेव देवदत्ता, अणुरत्ता होइ जेणेसा ॥१२४।। अह अयलो पहसमए, जपेई देवदत्तमज्ज पिए ! । गामंतरम्मि गंता, दिणत्तयेणागमिस्सामि ॥१२५॥ कवडेण तमिय भणिउ, अक्कं च मुणाविउ गओ अयलो । वेसा वि मूलदेवं, आहविउ रमइ साणंदा ॥१२६।। तं वृत्तंतं अयलो, अक्काइ कहाविओ निसणिऊणं । आगंतूणं वेढइ, नियपाइक्केहिँ तब्भुवणं ॥१२७॥ लीलाइ छुरियहत्थो, अंतो भवणस्स पविस्सइ सयं तु । मज्झम्मि मूलदेवं, अविज्जमाणं व जाणतो ॥१२८॥ अयलं सहसा सत्तुं व, भवणमज्झागयं वियाणित्ता । जंपेइ देवदत्ता, भयभीया मूलदेवमिमं ॥१२९॥ पिययम ! तुब्भे पल्लकहिट्ठओ इत्थ चेव चिह्रह । जाव विसज्जेमि इमं, तेणावि तह त्ति तं विहियं ॥१३०॥ आगंतूण अयलो, पल्लंकं आसिऊण तं भणइ । देवि ! वयमज्ज गामं, असऊणखलणाउ नो पत्ता ॥१३१॥ अक्का संकेयाओ, पल्लंकतलट्ठियं तमवगम्म । सो जंपइ अज्ज पिए !, इय दुस्सुमिणो मए दिट्ठो ॥१३२॥ जाणामि निसाअंते, पल्लंके चेव संठिओ इत्थ ।। अब्भंगिऊणन्हाओ धुवं इमो ताव दुस्सुमिणो ॥१३३॥ तो तप्पडिघायकए, इत्थेव ठियं न्हवेसु मं अज्ज । तं सोऊणं अक्का, कारइ लहु न्हाणसामग्गि ॥१३४।। पुव्वकयामिव सव्वं पि, आणिउं तं च ढोयए जाव । तो भणइ देवदत्ता, पिय ! उवविस न्हाणपीढम्मि ॥१३५॥ सत्थाहो भणइ पिए !, विणिस्सउ तुज्झ तुलियाइयं । इतो वि दुगुणमुल्लं, अन्नयरं कारइस्सामि ॥१३६।। 15 25 2010_02 Page #200 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् अक्काइ भणियमेवं, हवेउ तो तत्थ न्हावए गणिया । चितेइ मूलदेवो, सिरसि पडंतम्मि न्हाणजले ॥ १३७॥ " हा हा ! हं विग्गुत्तो, जं एएणावि इय पराभविओ । अहवा विसयसत्ता, किं किं दुक्खं न पिक्खति ॥ १३८ ॥ हा हा ! कत्त नरेसर - पुत्तोऽहं कत्थ एस वणियसुओ । जाउ खयं महबुद्धी, जं एएणं अहो विहिओ" ॥१३९॥ अह पल्लंकतलाओ, बिलाउ भोगि व्व नीहरंतो सो । गारुडण व अयलेण, तक्खणं पाणिणा गहिओ ॥ १४०॥ भणिओ य तेण इय सो, किं भो जुज्जइ तवेरिस काउं ? | सो पडिभणेइ सव्वं, गरिहियमेयं महप्पाणं ॥ १४१ ॥ अयलो जंपइ संपइ, करेमि किं तुज्झ खूणपडियस्स । स भणइ जं तुह रुच्चइ, करेसु तं निययकुलउचियं ॥ १४२ ॥ अह भणियं अयलेणं, चंदु व्व कलाकलावकलिओ वि । संपाविओ सि वसणं, विहिवसओ राहुण व्व मए ॥१४३॥ ता मुक्को सि महायस, तुमं मएह वउ तुज्झ कल्लाणं । नवरं कया वि वसणा - विडयं रक्खिज्जसु ममं पि ॥ १४४ ॥ जह सो वि कसिणवयणो, हा कयदक्खो वि विनडिओ हं ति । निग्गंतूण घराओ, पुरबाहिं मज्जइ सरम्मि || १४५॥ अवमाणमलिणमित्तो, मित्ताण कह मुहं पयंसेमि । इय चिंतिऊण चलिओ, विन्नायडपुरवराभिमुहं ॥१४६॥ दट्ठण देवदत्ता, विडंबणं तस्स मूलदेवस्स । अयलं पइसा वेसा, सावेसा जाइ निवभवणं ॥ १४७॥ रन्ना पयंपिया सा, किं भद्दे ! दुम्मणा तुमं अज्ज । किं कस्स वि अवमाणं, हाणी वा इट्ठविरहो वा ॥ १४८ ॥ सा भणइ तए जइया, मह नच्चंतीइ इह वरो दिन्नो । तइआ जो मह पासे, आसि नरो पडहकलकुसलो ॥१४९॥ 2010_02 १६५ 5 10 15 20 25 Page #201 -------------------------------------------------------------------------- ________________ 5 10 1115 20 25 १६६ 2010_02 श्रीधर्मविधिप्रकरणम् सो देव! मूलदेवो, पाडलिपुत्तम्मि वीरसेणस्स । रन्नो सुआ पसिद्धो, सयलकलाकणयकसवट्टो || १५० ॥ केण वि अवमाणेणं, पिउणो देसं पि परिचएऊण । सामिय ! तुज्झ पुरीए, पत्तो गुणरयणभंडारो ॥ १५१ ॥ ता पहु ! अणुरत्ता हं, गुणगिज्झा तम्मि गुणगणाधारे । सो एवं अयलेणं, अभिभूओ अज्ज दासु व्व ॥१५२॥ सामिय ! देहेणं चिय, मज्झ वि भिन्नत्तमासि सह तेण । ता तद्दुक्खपलित्ता, संजाया दुम्मणा एवं ॥ १५३॥ तं सगुणरायपुत्तस्स, अभिभवं नरवई सुणेऊण । रुट्ठो अयलं आहविय, वइयरं पुच्छिउं चाह ॥१५४॥ किं रे दुट्ठ ! तुमं इह, सामी जमिमस्स रायपुत्तस्स ! । गुणनिहिणो सयमेवं, करेसि दंडं निउत्तु व्व ॥ १५५ ॥ इय भणिऊणारक्खं, आइसइ निवो इमस्स सव्वस्स । हरिऊण खिवसु एयं कयंतवयणम्मि कवलं व ॥१५६॥ इमिणा वि मूलदेवो, मुक्को जीवंतउ त्ति गणियाए । मोयाविओ वहाओ, तो भणिओ निवइणा एवं ॥ १५७ ॥ मुको सि जीवमाणो, गणियावयणेण संपयं नवरं । आणीय मूलदेवं, पविसिज्ज मज्झ देसे वि ॥ १५८॥ तो रायासेणं, वज्जभएणं व तक्खणं चेव । अयलो तया चलिओ, निवआणा जं अलंघ त्ति ॥१५९॥ सव्वत्थ वि अन्नेसइ, स मूलदेवं परं न पावेइ । अप्पुन्नु व्व निहाणं, तो पारसकूलमणुपत्तो ॥ १६०॥ रन्नो भएण तत्थ वि, रहिओ आणाविऊण सकुडंबं । रन्ना वि देवदत्ता, सोवालंभं इमं भणिया ॥१६१॥ कहसु कह मूलदेवो, इहागओ मज्झ न कहिओ तुमए ? | सा आह मए बहुहा, भणिओ वि न देइ सो कहिउं ॥ १६२ ॥ Page #202 -------------------------------------------------------------------------- ________________ १६७ 10 सप्तमं धर्मभेदद्वारम् अह पणमिऊण निवई, सा मग्गइ तत्थ पुव्वदिन्नवरं । सामिय ! नाहं कस्स वि, देया इत्तो परं तुमए ॥१६३॥ सो नियमुहपडिवन्नो, रन्ना दिन्नो वरो तया तीसे । सा मूलदेवविरहे, अन्ननरं न रमइ सइ व्व ॥१६४।। अह मग्गे वच्चंतो, स मूलदेवो कमेण संपत्तो । बारसजोयणमाणं, अडविं भीमं जमगिहं व ॥१६५॥ वायामित्तसहाओ, बीओ जइ को वि हवइ मज्झ पहे । ता सोहणं ति जंतो, हरि व्व पच्छामुहं नियइ ॥१६६।। ता तत्थ ढक्कविप्पो, संबलथइयासमन्निओ पत्तो ।। सद्धडनामो सो तेण, पुच्छिओ कत्थ वच्चेसि ॥१६७॥ स भणइ अडवीपुरओ, वीरनिहाणं वयामि ठाणमहं । कत्त तुमं पुण गंता, कुमरो विन्नायडं कहइ ॥१६८।। अह माहणेणं कहियं, भव्वो भो भद्द एस अम्हाणं । जाओ सत्थो तत्ता, वहंति अडवीपहे दो वि ॥१६९॥ मज्झन्हे संजाए , सरम्मि पक्खालिऊण करचरणे । पालीइ मूलदेवो, वडतरुछायाइ वीसमिओ ॥१७०॥ विप्पो पुण सरतीरे, संबलथइयाइ सत्तुए गहिउं । सलिलेण वट्टए उल्लिऊण, भुंजेइ एगागी ॥१७१।। चिंतेइ मूलदेवो, पालिठिओ एरिस च्चिय हवेइ । माहणजाई भुक्खालुय त्ति, पच्छा मम वि दाहि ॥१७२॥ अह भुंजिऊण विप्पो, बंधेउं सत्तुयाण तं थइयं । लग्गो मग्गम्मि पुणो, तयणुठिओ मूलदेवो वि ॥१७३।। चिंतइ कुमारो हियए , संज्झासमयम्मि दाहिही मज्झ । तत्त वि तहेव भुत्ते, नूणं कल्लम्मि दाहि त्ति ॥१७४॥ एवं ते वच्चंता, मुत्तूण पहं सुयंति रत्तम्मि । ततो दो वि पभाए , वहति मग्गम्मि तह चेव ॥१७५।। 15 20 25 JainEducation International 2010_02 Page #203 -------------------------------------------------------------------------- ________________ १६८ श्रीधर्मविधिप्रकरणम् आसालट्ठिविलग्गो, वच्चइ छुहिओ वि मूलदेवो जा । ताव तह च्चिय ढक्को, भुत्तो बीए वि दिवसम्मि ॥१७६॥ वोलियपाया अडवी, अज्ज अवस्सं ममावि दाहि त्ति । निवसुयचिंताइ समं, भुंजइ ढक्को वि तइयादणे ॥१७७।। तत्थ वि न किं पि दिन्नं, तत्तो अडवी वि तेहि निच्छिन्ना । तत्तो तेसिं दुन्ह वि, जाया अन्नुन्नया मग्गा ॥१७८॥ ढक्केण तओ भणिओ, कुमरो भो भद्द ! तुज्झ एस पहो । जामि अहं पुण इमिणा, तं जंपइ मूलदेवो वि ॥१७९।। तुह साहिज्जेण मए, तरिया अडवीतओ तए इन्हि । विन्नायडम्मि चलिओ, नायव्वो मूलदेवो हं ॥१८०॥ रज्जाइरिद्धिमसमं, कत्थ वि मह मुणिय तं मिलेज्जासु । किं नाम तुज्झ अक्खसु , स आह मे सद्धडो नाम ॥१८१॥ नवरं निग्घिणसम्मु त्ति, जणकयं मज्झ नाम वित्थरियं । जंपेइ मूलदेवो, ममावि सप्पच्चयं एयं ॥१८२॥ इय भणिउं रायसुओ, विन्नायडपुरपहेण वच्चंतो । वच्चंतगाममेगं, भिक्खट्ठाए अणुपविट्ठो ॥१८३॥ तत्थ महाकट्ठणं, कुम्मासे पाविऊण गामबहिं । जा वच्चइ जलतीरे, कयट्ठमो भोयणट्ठाए ॥१८४॥ ताव तवसोसियंगो, महप्पभावो महामुणी दिह्रो । मासोपासपारणहेउं गामम्मि पविसंतो ॥१८५।। तं दट्ठणं असरिस-हरिसवसुब्भिज्जमाणरोमंचो । चिंतेइ मूलदेवो, अहो महप्पा मुणी एसो ॥१८६॥ एरिससुपत्तखित्ते, खित्तं अन्नाइबीयमइसुद्धं । सद्धारससंसित्तं, अणंतफलदायगं होइ ॥१८७॥ मह एइ च्चिय इन्हि, कुम्मासा संति देसकालुचिया । गामो एस अदाया, इन्हि दिट्ठो मरणावि ॥१८८॥ 15 25 2010_02 Page #204 -------------------------------------------------------------------------- ________________ १६९ सप्तमं धर्मभेदद्वारम् एसासन्नो गामो, अवरो चिट्ठइ अहं तु तत्थ गओ । अन्नं किं पि लहिस्सं, ता एए देमि एयस्स ॥१८९।। इय चिंतिऊण भत्तीइ, मूलदेवेण साहूणो तस्स । दिन्ना ते कुम्मासा, पढियं च हरिसेण ॥१९०॥ धन्नाणं खु नराणं, कुम्मासा हुंति साहुपारणए । हिययम्मि अमायंते, एवं हरिसे कए पयडे ॥१९१॥ गयणंगणट्ठियाए , महरिसिभत्ताइ देवयाइ तओ। भणियं सुंदर ! तुमए , भरिओ नियपुन्नभंडारो ॥१९२॥ गाहाए पुव्वद्धं , पढिउं हरिसो (य) पयडिओ तुमए । ता वच्छ ! जहारुइयं, मग्गसु तं पच्छिमद्धेण ॥१९३॥ इय देवीए वयणं, सोउं मग्गेइ मूलदेवो वि । गणियं च देवदत्तं, दंतिसहस्सं च रज्जं च ॥१९४॥ तो देवयाइ वुत्तं, निच्चितो वच्छ ! वच्चसु इयाणि । संपज्जिस्सइ एयं, महरिसिदाणाउ तुह सिग्धं ॥१९५॥ तं आयन्निय तुट्ठो, भत्तीइ महामुणिं पणमिऊण । आसन्नगामलद्धा-हारेणं पारणं कुणइ ॥१९६।। पत्तो कमेण विन्ना-यडम्मि वसियओ य पहियसालाए । सुमिणम्मि निसाअंते, पिक्खइ चंदं मुहपविटुं ॥१९७॥ तत्थेगो कप्पडिओ, सुमिणमिणं चेव पिक्खिय पबुद्धो । साहेइ सत्थियागं, विवारिउं ते तओ बिंति ॥१९८॥ ससिवत्तुलमज्ज तुम, भिक्खाए सगुडमंडगं लहसि । सो भणइ मज्झ एयं पि, होउ सुमिणप्पभावेण ॥१९९॥ तेसिं तु मूलदेवो, वियक्खणो नेव अक्खए सुमिणं । किं रयणाण परिक्खा, निप्पज्जइ लवणवणिएहिं ॥२००॥ पत्तो कप्पडिएण वि, घरछायणियाइ मंडगो सगुडो । पाएण देइ सुमिणो, फलं वियाराणुमाणेण ॥२०१॥ 15 20 25 2010_02 Page #205 -------------------------------------------------------------------------- ________________ १७० 10 श्रीधर्मविधिप्रकरणम् रायसुओ वि पभाए , पत्तो आरामिउ व्व आरामं । रंजइ पुप्फावचयाइ, विणयओ मालियं तत्थ ॥२०२।। तत्तो तद्दिन्नाइं, पुप्फफलाईणि गिन्हिउं पत्तो । सुमिणवियारगगेहे, सुइभूओ चेइयहरि व्व ।।२०३।। पणमिय सुमिणवियारग-मुवणेउं तस्स पुप्फफलपमुहं । कहिऊण य तं सुमिणं, पुच्छइ विणएण तस्सत्थं ॥२०४॥ सो सुमिणफलं नाऊण, विम्हिओ भणइ वच्छ ! उवविससु । सुमुहुत्ते विज्जामिव, सुमिणत्थं तुह कहिस्सामि ॥२०५॥ इय भणिय न्हाणजिमणा-इएहिं संमाणिऊण अतिहिं व । सो ढोयइ नियकन्नं, तह जंपइ वच्छ ! परिणेसु ॥२०६॥ तो भणइ मूलदेवो, अमुणियकुलसीलगुणवियारस्स ।। मह भद्द ! निययकन्ना, कह दाउं जुज्जए तुज्झ ॥२०७।। सो भणइ भो गुणालय ! कुलसीलगुणाइयं मए नायं । विणयाइगुणगणेहि, पयासियं तुह सहचरेहिं ॥२०८।। इय तं पडिवज्जाविय, सो परिणावेइ तत्थ नियकन्नं । अणइच्छिया वि लच्छी, नराण पुन्नोदए हवइ ॥२०९॥ अह सुमिणत्थं अक्खइ, दिव्वन्नाणी व तस्स सो एयं । तुह वच्छ ! इह भविस्सइ, सत्त दिणब्भंतरे रज्जं ॥२१०|| अह सो सुमिणत्थेणं, देवयवयणाणुगामिणा तुट्ठो । रहिओ तत्थ पडतं, रज्जं अन्नेसयंतु व्व ॥२११॥ पंचमदिणेहिँ पन्नेहि, आहओ इव वणे गओ बहिया । सुत्तो चंपयछायाइ, सो तहिं खिन्नपहिउ व्व ॥२१२॥ तइया य तप्पुरेसो, निप्पुत्तो नरवई मओ तत्तो । जाया निव्वीरा इच्छियव्वलच्छी निरालंबा ॥२१३।। अहिवासिया य हयगय-भिंगारच्छत्तचामरा दिव्वा । सचिवाइएहिँ तइया, रज्जारिहपुरिसलाभकए ॥२१४।। 15 25 2010_02 Page #206 -------------------------------------------------------------------------- ________________ 10 सप्तमं धर्मभेदद्वारम् देवयअहिट्ठिया ते, सव्वत्तो परिभमंति नयरम्मि । पिक्खंता रज्जधरं, विदेसिया नयरलच्छि व ॥२१५॥ रज्जारिहं अपिक्खिय, नयरम्मि नरं न तारिसं कमवि । तो बहिया नीहरिया, संपत्ता मूलदेवं च ॥२१६॥ अह गज्जिओ गइंदो, लद्धो रज्जारिहु त्ति बिंतु व्व । हेसामिसेण तुरओ, जंपइ जग्गसु निवसुय त्ति ।।२१७॥ सित्तो भिंगारेहिं, वित्थरियं उवरि तस्स छत्तं च । उल्ललियं चमरजुयं, सयमेव य दिव्वभावाओ ॥२१८।। तं मूलदेवकुमरो, पिक्खंतो सव्वमवि पमोयड्ढो । उप्पाडिऊण करिणा, खंधे आरोविओ झत्ति ॥२१९॥ अह सामिलाभपमुइय-जणाण जयजयरवो समुच्छलिओ । तह वज्जियाइँ मंगल-तूराई मंगलकएण ॥२२०।। परिणेउं अब्भागय इव, विहियाणेगमंगलो राया । विन्नायडम्मि नयरे, पविसइ, उत्तंभियपडाए ॥२२१॥ तो अत्थाणे सिंहा-सणम्मि नारायणु व्व ससिरीओ । उवविट्ठो अहिसिंचिय, सामंताईहि पणिवइओ ॥२२२।। अह गयणत्था देवी, सभाजणं भणइ एस तुम्हाण । राया विक्कमराओ, जाओ देवाणुभावेण ॥२२३॥ जो खंडिस्सइ आणं, इमस्स आखंडलस्स व इयाणि । तं दंडिस्सामि अहं, वज्जेण व उग्गदंडेण ॥२२४॥ तं सोऊणं सामंत-मंतिपमुहा चमक्किया सव्वे । जाया पयाउ मित्ता, इव आणावत्तिणो तस्स ॥२२५।। तं निग्घिणसम्माणं, सद्धडनामं समाहविय ढक्कं । गामं अदिट्ठसेवाइ, वियरए तस्स तं चेव ॥२२६॥ पत्ता वि रज्जलच्छी, न रंजए मलदेवनिवहिययं । अच्चंतमणोहरा वि हु , आसत्तं देवदत्ताए ॥२२७।। 15 20 25 2010_02 Page #207 -------------------------------------------------------------------------- ________________ १७२ श्रीधर्मविधिप्रकरणम् 10 तो मूलदेवनिवई, जियसत्तुनिवेण सह अवंतीसु । पीइं करेइ जमिमो, मम कज्जं साहइ सुहेण ॥२२८।। तत्तो य नियविसिटुं, पेसइ अप्पे वि पाहुडं विउलं । जियसत्तुनिवसमीवम्मि, देवदत्तं समाणेउं ॥२२९।। सो गंतूण अवंति, जियसत्तुमहानिवस्स ढोयणियं । ढोएउं नमिऊण य, करेइ विन्नत्तियं एयं ॥२३०॥ सो देव ! मूलदेवो, देवयवरलद्धिलद्धमाहप्पो । विन्नावडम्मि जाओ, विक्कमराउ त्ति नाम निवो ॥२३१॥ सो भणइ देव ! एयं मह नेहो उवरि देवदत्ताए । जइ अणुमन्नइ एसा, ता पेसह मज्झ पासम्मि ॥२३२।। जियसत्तू वि पयंपइ, का वत्ता देवदत्तगणियाए । सो मूलदेवनिवई, जं मह रज्जस्स वि विभागी ॥२३३।। इत्थागओ न नाओ, तइया सो गुणनिही जमम्हेहिं । तं अज्ज वि मह हियए , खुडक्कए नट्ठसल्ल व्व ॥२३४॥ अह नरवइणा भणिया, आहविउं तत्थ देवदत्ता वि । भद्दे ! तुह अचिरेण वि, एस मणोरहतरू फलिओ ॥२३५।। विन्नायडम्मि नयरे , स मूलदेवो महानिवो जाओ । तुह आणयणनिमित्तं, तस्स विसिट्ठो इमो पत्तो ॥२३६॥ तो रायाएसेणं, महाविभूईइ देवदत्ता सा । पमुइयहियया पत्ता, कमेण विन्नायडपुरम्मि ॥२३७॥ वित्थडेण पवेसिय, पुरम्मि भणिया निवेण सा गणिया । मह रज्ज अज्ज चिय, संजायं संगमे तुज्झ ॥२३८।। तो बाहं अजणंतो, अन्नुन्नं धम्मअत्थकामेण । सो भुंजइ रज्जसिरिं, दीणाणाहाण दाणपरो ॥२३९।। अन्नदिणे सो अयलो, पारसकूलाउ तम्मि नयरम्मि । विविहकयाणगपुन्नो, पत्तो पोउ व्व जलहीओ ॥२४०॥ 20 25 2010_02 Page #208 -------------------------------------------------------------------------- ________________ १७३ सप्तमं धर्मभेदद्वारम् अह पुरतीरे रहिओ, सत्थं आवासिऊण सिन्नं व । तो पत्तो निववासे, पणमइ काऊण ढोयणियं ॥२४१॥ अयलु त्ति दिट्ठमत्तं पि, निवो मुणइ न उण सो निवइं । चिंतइ निवो ममेसो, उवयारी अणुवयारी य ॥२४२॥ ताएयस्स वि उभयं, कायव्वं संपयं मए कह वि । तो तं भणेइ राया, कत्तो सत्थाह ! किं नामो ॥२४३।। सो सव् पि सरूविय, पंचउलं मग्गए निवसयाए । पिक्खिय कयाणगाई, जं सुकं गिन्हए तत्थ ॥२४४|| तो भणियं भूवइणा, सयमेव वयं समागमिस्सामो । सत्थाहो वि पयंपइ, पसिऊणं चलह सिग्धं ति ॥२४५।। तो निवई संपत्तो, सह पंचउलेण सत्थमज्झम्मि । सत्थाहो वि पयंसइ, कयाणगाई निउत्ताण ॥२४६।। अह भणइ भूमिनाहो, सत्थाह ! कयाणगाइँ एयाइं । जह दंसियाइ चिटुंति, विज्जए कि पि अहियं वा ॥२४७॥ सम्मं कहेसु जं इह, मज्झं चोरु व्व सुक्कचोरो वि । अयलो भणइ असच्चं, सामिय ! किं तुज्झ पुरओ वि ॥२४८॥ तो तुट्ठ व्व नरिंदो, काउं तस्सद्धदाणमाह तओ। नियपुरिसे भो सम्मं, सोहेह कयाणगाइ पुरो ॥२४९॥ तो तेहिँ वसवेहण-चरणपहाराइणा सगाराई । भंडाइ मुणिय भित्तुं च, कड्डिउं पट्टसुत्ताई ॥२५०।। तं पिक्खिय आह निवो, सच्चं सत्थाह ! एरिसं तुज्झ । दुतिवारपुच्छिओ वि हु, न कहसि ता दंभिओ तं रे ! ॥२५१॥ तो निवभणियनरेहिं, सो बद्धो तत्थ मारबंधेहिं ।। तं तह पुरओ काउं, नियअत्थाणे गओ राया ॥२५२॥ छोडाविऊण बंधे, सो भणिओ किं मम मुणसि नो वा । अयलो आह निवंचिय, जाणामि तुमं न अन्नं ति ॥२५३॥ 15 20 25 2010_02 Page #209 -------------------------------------------------------------------------- ________________ १७४ श्रीधर्मविधिप्रकरणम् तो देवदत्तगणियं, आहविउं दंसिओ इमो तीसे । तं पिक्खिऊण अयलो वि, विम्हिओ जंपइ किमेवं ॥२५४।। अह भणइ देवदत्ता, जाणसु तं मूलदेवमिह निवइं । जो आसि तए भणिओ, रक्खिज्ज ममं पि वसणम्मि ॥२५५॥ अवराहे वि महंते, धरिउं मुक्को सि जं एएण । अवयारुवयाररिणं, तं दिन्नं तुज्झ इह एवं ॥२५६॥ अयलो वि मलदेवं, तं जाणिय तक्खणं खमावेइ । चलणेसु निवडिऊणं, तं अवराहं पुरा विहियं ॥२५७॥ भणइ य उज्जेणीए , संपइ मह देव ! दावसु पवेसं । तो नियदूएण समं, तं पेसिय तह करावेइ ।।२५८।। अन्नदिणे अत्थाणे, आसीणं मूलदेवनरनाहं । चोरोवद्दवदुहिओ, नयरजणो विन्नवइ एवं ॥२५९॥ देव ! तुमम्मि वि नाहे, खित्तेसु व जणगिहेसु खत्ताई । निवडंति तहा नयरं , मुसिज्जए सामिरहिय व्व ॥२६०॥ तुह आरक्खा जाया, निप्पुन्ननरु व्व अहलववसाया । रत्तिंचर व्व चोरा, चरंति रतिं पि अग्गिज्झा ॥२६१॥ रन्ना भणियं संपइ, करेमि चोराण रक्खणोवायं । मा भीयह त्ति भणिउं, विसज्जिओ तो नयरलोओ ॥२६२।। अह आह आहवेळ, आरक्खे अक्खिवित्तु नरनाहो । मह नयररक्खगा वि हु , किं रे न य रक्खगा होह ॥२६३।। ते वि ह भणंति सामिय ! सुणसु तुमं एव इह चोरो । नवरं अणेगरूवो, सो दीसइ सिद्धविज्जु व्व ॥२६४॥ सो विविहोवाएहिं, धरिउं आरंभिओ वि अम्हेहिं । दणउ व्व रक्खसाणं, आगच्छइ कह वि नेव गहं ॥२६५॥ तो राया रयणीए , नीहरिओ अंधयारपडछन्नो । संचरिओ चोराणं, रहणट्ठाणेसु बहुएसु ॥२६६॥ 15 20 25 2010_02 Page #210 -------------------------------------------------------------------------- ________________ १७५ सप्तमं धर्मभेदद्वारम् अह भमणपरिस्संतो, पत्तो एगम्मि सुन्नदेवउले । सिंहु व्व धीरिमाए , णरसिंहो निब्भओ सुत्तो ॥२६७॥ पत्तो निसीहसमए, सो चोरो मंडियाभिहो तत्थ । गिण्हिय खणित्तमेगं, रक्खस इव कत्तियं हत्थे ॥२६८॥ को इत्थ भो पसुत्तु त्ति, जंपिरो नरवरं पयग्गेण । उट्ठवइ घट्टिऊणं, पाहरियं सुत्तमिव सामि ॥२६९॥ तं आगईइ चोरं, राया नाऊण उढिओ सिग्छ । तव्वीसासनिमित्तं, कप्पडिओ हं ति पभणेइ ॥२७०।। सो जंपइ भद्द ! तुमं, आगच्छसु सह मए नयरमज्झे । कप्पडुमु व्व अचिरा, हरेमि तुह जेण दारिदं ॥२७१॥ एवं हवउ त्ति निवो, भणिऊणं तस्स पिट्ठमणुलग्गो । सो वि हु कस्स वि धणिणो, गिहम्मि अखलियगइपत्तो ॥२७२।। तं निवई अमुणंतो, भटुं मच्चु व्व अप्पणो तत्थ । चोरो खत्तं खणिऊण, कड्डए गेहसव्वस्सं ॥२७३॥ अप्पाणमिव समप्पइ, तं बंधिय निवइणो वहणहेउं । तव्विलसियमुणणत्थं, सिरम्मि आरोवइ निवो वि ॥२७४॥ अह सो जिन्नारामे, दुवारमुग्घाडिऊण भूमिगिहे । पविसइ सह भूवइणा, वाहेण मिगु व्व गिरिकुहरे ॥२७५॥ तत्थ त्थि तस्स भगिणी, कन्ना पायालकन्नसमरूवा । सुभगीकयसव्वंगा, अहिणवजुव्वणपयावइणा ॥२७६।। पाए इमस्स धोवसु , इय मंडियवयणओ निवेसेइ । कूवयडट्ठियपीढे, सा भूवं वज्झभूमिसमे ॥२७७।। धोवंती तच्चरणे, पेक्खिय तल्लक्खणाई सा कन्ना । सव्वंगनिसियनयणा, किमेस मयणु त्ति चिंतेइ ॥२७८॥ तो तम्मि साणुरागा, सा जंपइ नरवई अहो सुभग ! । इह पयधोवणमिसओ, पुरिसा खिप्पंति कूवम्मि ॥२७९॥ 15 25 2010_02 Page #211 -------------------------------------------------------------------------- ________________ १७६ 10 श्रीधर्मविधिप्रकरणम् भद्दा गिई तुमं पुण, कोऽवि नरो नेव होसि सामन्नो । ता अवसरेसु सिग्धं, भूमिं मा हवउ निप्पुरिसो ॥२८०॥ विन्नायचोरचरिओ, निवोऽवि तब्भासियामयं पाउं । वज्झो सव्वं गहिऊण, एस इय चितिउं चलिओ ।।२८१॥ अह तम्मि गए कवडेण, एस जाइ त्ति भणइ सा कन्ना । नररयणं रक्खेउं, दोसं च तमप्पणो इंतं ॥२८२।। तो कंकलोहखग्गं, आयड्डिय पाणहरणविसगंठिं । तव्वहणट्ठा धावइ, मंडिओ मच्चुदूउ व्व ॥२८३॥ तं पाणहरणपवणं, चोरं आसन्नमागयं दटुं । ठाइ निवो लहु चच्चरठियपत्थरथंभपरभागं ॥२८४॥ सो कोवंधो पत्थर-थंभं पुरिसं ति तं वियाणंतो । कोवेण खग्गदंडेण, मंडिओ खंडए झत्ति ॥२८५।। तो खंडिउं नियत्तिय, नियठाणं जाइ सिद्धकज्जु व्व । चोरोवलद्धिमुइओ, पत्तो राया वि नियभुवणे ॥२८६।। बीयदिणे तं दटुं , राया संचलइ रायवाडीए । तस्सुवलक्खणदक्खं, इओ तओ जा खिवइ चक्टुं ॥२८७।। तो दोसियहट्ठाणं, पुरओ तुन्नारगाण वेसेण । ह(फो)रंतदिट्ठिजुयलो, दिट्ठो सो मंडिओ चोरो ॥२८८॥ करचरणमत्थयाइसु , अइलिल्लिरपट्टबंधणामिसेण । चोरेसु पट्टबंधं व जो फुडं तत्थ उव्वहइ ॥२८९॥ तं निसिदिटुं पि निवो, चोरं उवलक्खिउण निब्भंतं । काऊण रायवाडि, खणेण वलिउं गओ भुवणे ॥२९०।। अह अत्थाणे निवसिय, अहिनाणट्ठाणकहणपुव्वं तं । तुन्नारं आहविउं, पेसेइ स पुरिसपोरिसे ॥२९१।। सो तेहिं समाहूओ, चिंतइ नूणं निसाइ सो पुरिसो । न मया हणिओ तइया, वियंभियं तस्स ता एवं ।।२९२।। 25 2010_02 Page #212 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् अह सो निवत्थाणं, पत्तो सम्माणिऊण भवइणा । भणिओ भो ! नियभगिणि, मह जच्छसु जेण परिणेमि ॥२९३॥ कइया वि मज्झ भगिणीं, निरिक्खिउं ताव कोऽवि न वलेइ । ना निसि निव एव हि छलेण पत्तो मए सद्धि ॥ २९४ ॥ इय चिंतिऊण दक्खो, जंपइ किं देव ! मग्गए एयं । भइणी न केवलं सा, मह सव्वस्सं पि तुह चेव ॥ २९५ ॥ तत्तोसा तइयच्चिय, मंडियभगिणी निवेण परिणीया । अइवल्लहा य जाया, जीवियदाणोवयारेण ॥ २९६ ॥ अह मंडियं अमच्चं, ठविउं कज्जेसु तद्भणं कमसो । आगरिसइ नरनाहो, सरवरनीरं दिणयरु व्व ॥२९७॥ अह पुच्छर तब्भगिणि, राया तुह भाउणो गिहे देवि ! । अज्ज वि कित्तियदव्वं, ता जंपइ निहिययं सा वि ॥ २९८ ॥ तो तं मंडियचोरं, निवो विडंबित्तु निग्गहावेइ । जं नयनिउणनिवाणं, चिरावि वीसरइ न मज्जायं ॥ २९९ ॥ तो निक्कटयरज्जं, निरपायं धम्मनीइणा सिट्ठि | पालेइ मूलदेवो, जहा सुरिंदो सुरपुरम् ||३०० || तत्तो सो कालेणं, दाणाइगिहत्थधम्ममायरिडं । मरिऊण समाहीए, संपत्तो देवलोम्मि ||३०१ ॥ विशुद्धदानातिशयेन चित्र - मस्मिन् भवेऽप्याप्तचरादवाप । सर्वार्थसिद्धिं किल मूलदेवस्तद्दानधर्मे प्रयतेत भव्य ! ||३०२॥ इत्युक्तं धर्म्मभेदाख्य-सप्तमद्वारमध्यगं । विशुद्धदानमाहात्म्यं मूलदेवचरित्रतः ॥ १ ॥ इतः पूर्वं समुद्दिष्टशीलस्य फलदर्शिनीम् । दृष्टान्तशालिनीमेनां, गाथामित्याह सूत्रकृत् ॥२॥ 2010_02 १७७ Сл 5 10 15 20 25 Page #213 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 १७८ जे अकलंक सीलं, धरंति तियलोयजणियजयघोसं । ते हुंति निवाईण वि, नमसणिज्जा सुभद्द व्व ॥३७॥ व्याख्या - ये भव्या अकलङ्कं विशुद्धशीलं धरन्ति - बिभ्रति, किम्भूतम् ? - त्रैलोक्यजनितजयघोषं ते नृपादीनामपि नमस्यनीया - वन्दनीया भवन्ति सुभद्रेव ॥३७॥ तत्सम्बन्धश्चायम् - 2010_02 श्रीधर्मविधिप्रकरणम् उल्लसिरसूरराया, चउदारा वप्पवेइयाकलिया । जंबुद्दीवठि इव इहत्थि चंपाभिहा नयरी ॥१॥ तत्थ निवो जियसत्तू संतेसु वि रिउभडेसु जस्स रणे । इक्कं चिय जयलच्छि मत्तूण न सम्मुहो अन्न ||२|| तत्थ य जिणदत्ताभिह-सिट्ठी अकसाइए वि जस्स मणे । कोऽवि अउव्वो रंगो, आजम्मं जिणमए जाओ ||३|| तस्स गिहसारभूया, सया वि कयदेवसुगुरुपयपूया । जिणवयणधरणिरूवा, आसि सुभद्दाभिहा धूया ||४|| अन्नो य तत्थ सिट्ठी, निवसइ धणउ व्व बहुधणसमिद्धो । जो बुद्धधम्मनिरओ, मग्गइ अन्नं न सुमिणे वि ॥५॥ पुत्तो य तस्स इक्को, बुद्धीए विहियसुरगुरुवियक्को ! । नामेण बुद्धदासो, रूवेणं मयणसंकासो ||६|| अन्नदि सो कत्थ वि, वच्चंतो तं निरक्खइ सुभद्द । उच्चगवक्खे देवि व, आगयं पुरिसिरिं दद्धुं ||७|| सो तं अदिट्ठपुव्वं, निर्हि व अधणो निरिक्खिर सहसा । चित्तालिहिउ व्व ठिओ, तत्थेव तदिक्कदिन्नमणो ॥८॥ चिंतइ य रइविमुक्को, पंचसरो महुमहो वि असिरीओ । सक्को व सचीरहिओ, एयाइ इहं वसंतीए || ९ || नू पावई विहुवे संढो अंधलो य वुड्डो वा । जं निम्मिऊण एसा, नो धरिया अप्पणो पासे ॥१०॥ Page #214 -------------------------------------------------------------------------- ________________ १७९ 5 10 सप्तमं धर्मभेदद्वारम् जइ पावेमि न एयं, कन्नं संजीवर्णि व कहवि अहं । ता मयणसप्पदट्ठस्स, मज्झ मरणं चिय हवेइ ॥११॥ इय चिंतंतो एसो, तं संठविऊण हिययपडयम्मि । कहमवि गिहम्मि गंतुं , लग्गो देवि व सुमरेउं ॥१२॥ अह सो तह चिटुंतो, पयंपिओ तुल्लपियवयस्सेहिं । किं मित्त ! अज्ज एवं, दीससि अवमाणिउ व्व तुमं ॥१३॥ किं का वि तुज्झ कत्थ वि, पीडा केणावि कोविओ किं वा । अम्हाण सहे ! साहसु , नियहिययाओऽवि अहियाण ॥१४॥ अह स भणइ भो मित्ता ! दिट्ठा जिणदत्तसिट्ठिणो धूया । अज्ज मए ता रहियं, महहिययं तीइ पासम्मि ॥१५॥ इत्तु च्चिय सन्नोऽहं, एसो चिट्ठामि कज्जवामूढो । जइ सच्चं पियमित्ता, ता मह तं मग्गह निमित्तं ॥१६।। अह ते तं पडिवज्जिय, पत्ता जिणदत्तसिट्ठिणो भवणे । उचियपडिवत्तिपुव्वं, तेण वि सम्माणिउं भणिया ॥१७।। साहेह मज्झ तुब्भे, किमज्ज आगमणकारणं इत्थ ? । तो तेसिं मज्झाओ, एगो सिद्धि भणइ एवं ॥१८॥ पुत्तं तुज्झ सुभदं , अणुवमरूवाइएहि अइभदं । मग्गेइ बुद्धदासो, नीसेसगुणाण आवासो ॥१९॥ रइमयणाण व तत्तो, तेसिं दुहं पि संगमो जुत्तो । हवइ वहूवरजोगो, अणुरूवो जमिह पुन्नेहिं ॥२०॥ अह जंपइ जिणदत्तो, तुब्भे निसुणेह चिट्ठइ समाणं । जाइकुलरूवजोव्वणविहवाईयं समग्गं पि ॥२१॥ नवरं रयणिदिणाण व, एयाण विभिन्नधम्मियत्तणओ । न हवइ जोगो तम्हा, कह पुत्तिं देमि एयस्स ? ॥२२॥ तो तेहि समागंतुं , सव्वं पि निरूवियं इमं तस्स । सोऽवि हु तं सोऊणं, उवायमेयं विचितेइ ॥२३॥ 15 20 25 2010_02 Page #215 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 १८० 2010_02 श्रीधर्मविधिप्रकरणम् कवडेण सावगत्तं पि, गिहिउं कन्नयं अहं एयं । परिणेमि जमिह अन्नो, कोऽवि उवाओ फुरइ नेव ॥ २४ ॥ इय चिंतिऊण हियए, साहुसयासे समागओ सहसा । पणमिय पभणेइ गुरु, करकमलं जोडिउं पुरओ ॥ २५ ॥ भयवं ! भवन्नवेऽहं, पडिओ तुम्हाण सरणमल्लीणो । ता नित्थारह तुब्भे, नियधम्मतरंडदाणेण ॥२६॥ तो तेहिँ तस्स धम्मो, कहिओ जिणनाहदेसिओ तत्थ । सोऽवि हुतं पडिवज्जइ, भवभयभीउ व्व कवडेण ॥२७॥ अह पइदिणसवणाओ, परिभाविंतस्स अणुदिय (हमण)हं । धम्मो जिणपन्नत्तो, भावेण परिणओ चित्ते ॥२८॥ " तो भणइ वंदिऊणं, गुरुणो भयवं ! सुणेह मह वयणं । कन्नाकएण धम्मो, एसो गहिओ मए पुव्वं ॥२९॥ इहि पुण भावेणं, एसु च्चिअ मज्झ परिणओ चित्ते । कायमणिबुद्धिगहिओ वि, एस चिंतामणी जाओ ॥३०॥ ता मह अणुव्वयाई दयाइ सव्वाइ देह विहिपुव्वं । तह सिक्खावेह सम्मं, जमित्थ जिणसासणे किच्चं ॥३१॥ तत्तो धम्मकिरियं, गुरूहिँ सव्वं पि सिक्खिओ विहिणा । सोऽवि हु सब्भावेणं, तं तहमणुदियहमायरई ॥३२॥ न्हवणबलिपूयजत्ताइयाइ कारइ जिणिदभवणेसु । पडिलाइ भत्तीए, फासुयदव्वेहि मुणिनिवहं ॥३३॥ साहम्मियवच्छल्लं, करेइ तंबोल भोयणाईहिं । दीणाइयाण दाणं, देइ जहिच्छाइ अणवरयं ॥ ३४॥ आवस्सय सज्झाए, सामाइय - पोसहेसु उज्जुत्तो । पत्तो परं सिद्धि, सावयवग्गस्स मज्झमि ||३५|| तं तह जिणधम्मरयं, दट्टु जिणधम्मसावओ तस्स । सयमेव देइ पुर्ति, सुधम्म इव वंछियं सिद्धि" ॥३६॥ Page #216 -------------------------------------------------------------------------- ________________ १८१ सप्तमं धर्मभेदद्वारम् तो सुमुहुत्ते सिट्ठी, सयणजुओ कुणई वरणयं तस्स । पत्ते विवाहलग्गे विच्छड्डेण विवाहं च ॥३७॥ अह भणइ बुद्धदासो, गएसु केसु वि दिणेसु जिणदत्तं । ताय ! सुभदं पेससु , जेण अहं नेमि नियगेहं ॥३८॥ अह जंपइ जिणदत्तो, जुत्तमिमं पुत्त ! किंतु तुह गेहे । सव्वाइ माणुसाई, तुमं विणा मिच्छादिट्ठीणि ॥३९।। ता दाहि त्ति इमाए , जिणधम्मरयाइ कि पि हु कलंकं । जामाउगेण भणियं, विभिन्नगिहं धरिस्सामि ॥४०॥ तो सिट्ठी नियधूयं, पेसइ सा ताइ नियगिहासन्ने । अप्पइ विभिन्नभवणं, पूरेइ य खाइमाइयं ॥४१॥ तीसे गिहम्मि पविसंति, साहवो भत्तपाणगहणट्ठा । सा पडिलाभइ निच्चं, फासुयदव्वेण भत्तीए ॥४२॥ ते अणुदिणं पि पिक्खिय, मच्छरमुव्वहइ सासुयाइजणो । जंपइ य बुद्धदासं, घरणिसरूवं सुणसु वच्छ ! ॥४३॥ अणुदियहमिति मुणिणो, गिहीण एगागिणीइ एगाए । ____15 व(वि)सघरे इव भुयगा, ताव वच्छ ! न सुंदरं एयं ॥४४॥ पडिभणइ बुद्धदासो, कुडुंबलोयं लवेह मा एवं । मन्ने न कुसीलत्तं, इमाइ तुरयस्स सिंगं व ॥४५।। अवि जलइ जलं जलणो, अवि सूरा पच्छिमाइ उग्गमइ । पवणोऽवि हवइ अचली, न वि एसा चलइ सीलाओ ॥४६॥ 20 इय तस्स वयणमायन्निऊण मायाइयाइ सव्वाइं । बहुयं पइ सावससं, दंसंति समच्छरं हिययं ॥४७॥ पिक्खंति सुभद्दाए छलाइ निच्चं कलंकदाणकए । जं मच्छरमूढाणं, किच्चाकिच्चम्मि न वियारा ॥४८॥ अन्नदिणे ताइ गिह, भिक्खट्ठा आगआ मुणी एगो । 25 तद्दिट्ठीए पविटुं, पवणेणं पिल्लियं तणयं ॥४९॥ 2010_02 Page #217 -------------------------------------------------------------------------- ________________ १८२ 5 श्रीधर्मविधिप्रकरणम् निप्पीडकम्मसरीर-त्तणओ तं तणं नेव अवणायं । दिटुं च सुभद्दाए , भिक्खादाणुज्जुयमणाए ॥५०॥ ता चिंतेइ सुभद्दा, निप्पीडकम्मत्तणं अहह मुणिणा । जं दिट्ठिपविलृ पि हु , ओसहमिव अवणए न तिणं ॥५१॥ जइ एवं चिय एयं चिट्ठिस्सइ ता इमस्स साहुस्स । पीडाकए भविस्सइ, वाहि व्व उविक्खिआ संता ॥५२॥ इय चिंतिऊण तीए , दितीए तस्स साहुणा भत्तं । नियलाघवेण तिणयं, तं जीहग्गेण अवणायं ॥५३|| तस्संतिआ य चंदणतिलआ तत्कालनिम्मिआ मुणिणा । भालयले संकंता, दीवग इव अवरदीवाओ ॥५४॥ सा तीए मुणीणाऽवि ह , नेव अणाभोगजोगओ नाओ । तणीकयभालयला, मुणी वि गेहाउ नीहरिओ ।।५५।। तत्थ सुभद्दाखूणं, निरिक्खमाणाहि सासुयाइहिं । सा दिट्ठा तह सिट्ठा, तक्कालं बुद्धदासस्स ॥५६।। पुत्तय ! पत्तियसि तुमं, अम्हाणं न व ता सयं नियसु । कह संकंता एसा, तिलआ मुणिणा निलाडम्मि ॥५७॥ तं पच्चक्खं पिक्खिय, चिंतेइ मणम्मि बुद्धदासोऽवि । विहिविलासियं व महिलाचरियं ही ही दुरहिगम्मं ॥५८॥ हंसि व्व विसुद्धोभय-पक्खा एसा वि कुणइ जइ एवं । ता एयाए उवरिं, पज्जत्तं मम सिणेहेण ।।५९॥ इय चिंतिय तीए सह, नेहं सो चयइ पिसुणसंगं व । तं सव्वं नाऊणं, चिंतइ हियए सुभद्दा वि ।।६०॥ "जं विसमविसयभोग-प्पराण संसारमावसंताणं । संपज्जंति कलंका, तं न हु अच्छेरयं किं पि ॥६१॥ घरवासवावडाए, विसयपसत्ताइ जो मइ कलंको । संजाओ तं महइ, माणसम्मि थेवं पि हु न दुक्खं ॥१२॥ 15 25 2010_02 Page #218 -------------------------------------------------------------------------- ________________ १८३ 10 सप्तमं धर्मभेदद्वारम् जं पुण मयंककरनिम्मलस्स जिणसासणस्स मालिन्नं । संजायं मह कज्जे, तं दूमइ नणु दुसल्लं व ॥६३॥ ता जाव मए कह वि हु , न पवयणमालिन्नमयमवणीयं । ता मह हिययस्स धिई, न होइ जीवंतकाले वि" ॥६४॥ इय चितिउं सुभद्दा, संझासमयम्मि सगिहपडिमाए । काऊण परमपूयं, संथुणए नवनवथुईहिं ॥६५॥ तो गिण्हेइ पइन्नं, जाव न जिणसासणस्स मालिन्नं । अवणीयामिमं ताऽहं, काउस्सग्गं न पारेमि ॥६६॥ जा जिणसासणभत्ता , देवो सो होउ मज्झ पच्चक्खो । अन्नह मए इमं चिय, पडिवन्नं अणसणं इहि ॥६७॥ इय जाव खणं इक्वं, काउस्सग्गेण चिट्ठइ सुभद्दा । ता तत्थ समुज्जोओ, जाओ रविउग्गमाउ व्व ॥६८॥ अह सा पिक्खइ पुरओ, देवं वरहारकुंडलाईहिं । सव्वंगभूसियतणुं , पत्तं मुत्तं व धम्मनिहिं ॥१९॥ स भणइ भद्दे ! जंपसु ,सरिओ कज्जेण जेण तुमएऽहं । तं दट्ठण सुभद्दा, तुट्ठा तं पइ पयंपेइ ॥७०॥ पवयणभत्ता तुमं लहु ,अवणेसु जिणसासणाववायमिमं । पभणइ सुरो सुभद्दे !, इत्थ त्थे कुणसु मा खेयं ॥७१।। नयरीइ दुवाराई, चउरो वि अहं पभायसमयम्मि । ढक्किस्सामि न को वि हु, उग्घाडिस्सइ तुमं मुत्तुं ॥७२॥ गयणत्थो य भणिस्सं, जा का वि महासई इह पुरीए । सा चालणिखित्तजलच्छडाहि उग्घाडउ दुवारे ॥७३॥ उग्घाडिस्सइ ताई, विमुत्तुं न का वि इह अन्ना । इय भणिऊणं तियसो, सहसा अइंसणं पत्तो ।।७४।। ता पारिय उस्सग्गो, निसं सुभद्दा गमेइ संतुट्ठा । ____ 25 उवलद्धवंछियत्थो, को नाम न तोसमुव्वहइ ॥७५॥ 15 ____ 20 20 25 2010_02 Page #219 -------------------------------------------------------------------------- ________________ १८४ श्रीधर्मविधिप्रकरणम् अह जायम्मि पभाए , जा उग्घाडेति पुरिदुवाराई । ता उग्घडंति न कह वि, अउन्नयाणं निहीउ व्व ॥७६।। अहमहमिगासमागय-बलवंतनरेहिं चालियाइम्मि । तद्दारकवाडाई, न चलंति जिणिंदभणियं व ॥७७॥ अह परचक्कनरेहि व, भज्जं ताणि वि खरप्पहारेहिं । वज्जमया इव भज्जंति, नेव निउणाइ वि मइए ॥७८।। अह दारपालएहि, तं गंतुं अक्खियं नरिंदस्स । तत्तो जियसत्तुनिवो, पत्तो भयकोउगाउलिओ ।।७९।। दुपयचउप्पयवग्गं, गंतुमसक्कं विणा दुवारेणं । पिंडीभूयं निवई, नियई नइपूरखलियं व ॥८०॥ नियठाणगमणरसियं, गंतुं चउसु वि दुवारहट्टेसुं । पंथियजणं च पिक्खेइ वलियं अइकूडदम्मं व ॥८१॥ छुहतन्हाउलचउपयमहंतसद्देण सा पुरी तइया । बद्धमुहदारा चिहुधा हवइ पिक्खउ व निवं ॥८२॥ अह तं पिक्खिय भूवो, भणइ इमं देवविलसियं कि पि । अन्नह कह चउरो वि हु बद्धाइं पुरीदुवाराइं ॥८३॥ तो मुत्तूण उवाए , अण्णे राया पहाणजणसहिओ । धूवकडुच्छयहत्थो कयण्हाणो विण्णवइ एवं ॥८४॥ देवस्स दाणवस्स व, जस्सऽवरद्धं अयाणमाणेहिं । अम्हेहि किं पि तं सो खमेउ जंपेउ वा पयडं ॥८५॥ इत्थंतरम्मि सहसा, गयणत्थो सो सुरो समाइसइ । जोडियकरकमलाणं, जणाण धम्मं सुहगुरु व्व ॥८६॥ भो ! भो ! निसुणंतु जणा !, मम वयणं अवहिया व हियएण । जा कावि इह पुरीए , महासइत्तं समुव्वहइ ॥८७॥ सा चालणीनिवेसियजलस्स चलुएणं तिन्नि वाराओ । पुरिदारकवाडाइं, अच्छोडउ उग्घडंति जओ ॥८८।। 15 20 25 2010_02 Page #220 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् इय दिव्ववयणअमयं पाउं सवणंजलीहि निवतिमुहा । नियभगिणीभज्जाई इत्थिजणं आहवावंति ॥ ८९ ॥ तत्तो निवइपुरोहियअमच्चसत्थाहसिद्विपमुहाणं । द्वग्घं व कयाणगमिव पत्तो तत्थ इत्थिजणो ॥ ९० ॥ सो गव्वमुव्वहंतो, सइत्तणे मंतिउ व्व मंतम्मि । जा चालणीइ सलिलं, पक्खिवइ अहमहमिगाए ॥ ९१ ॥ ता तत्थ तुंगगिरिवरसिंगावडियं व ठाइ नेव जलं । तत्तो कसिगच्छाओ, घणु व्व इत्थीजणो जाओ ॥ ९२ ॥ इय जाव विगुत्ताओ, ताओ सव्वाओ नयरनारीओ | ता जंपेइ सुभद्दा पुरओ नियसासुयाईणं ॥९३॥ अम्मो ! तुम्हाणा, अहमवि विन्नासयामि अप्पाणं । तो ताहिं हसिय भणियं, संभाविज्जइ तुह सइत्तं ॥ ९४ ॥ जइ एयाउ सईओ, तरंति उग्घाडिउं न दाराणि । ता तुममुग्घाडसि जा, मुणिभत्ता भत्तुणा चत्ता ॥९५॥ तत्तो भाइ सुभद्दा, संतेणं कंकणेण हत्थम्मि । किं दप्पणेण अंबे ! ममावि तं पिक्खसु परिक्खं ॥ ९६ ॥ अह सासुयाइ भणियं, किं बहुए तुंड तंडवेणिमिणा । गिण्हसु चालणियमिमं, खिविय जं दंससु सइत्तं ॥९७॥ तं चालणं सुभद्दा, गिहिय पक्खिवइ तीइ जा सलिलं । ता तं न गलइ हिट्ठा, अछिद्दभायणनिहित्तं व ॥९८॥ तं पिक्खिऊण जाओ विच्छाओ तीइ सासुयाइजणो । जलहि व्व पुन्निमाए, उलसिओ बुद्धदासोऽवि ॥ ९९ ॥ अह चालणिखित्तजला, पत्ता सा जत्थ अत्थि नरनाहो । सयलपुरीजणसहिओ, किं कायव्वं ति मूढमणो ॥ १०० ॥ १. 'मुणिभुत्ता' प्रत्यन्तरे । 2010_02 १८५ 5 10 15 20 Page #221 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 १८६ 2010_02 श्रीधर्मविधिप्रकरणम् तो जलपूरियचालणि हत्थं दट्टं सुभद्दमायति । अब्भुट्ठइ संभंतो, समत्थजणपरिवुडो राया ॥१०१॥ आगच्छेसु महासइ !, साइसए असमसीलसुरमहिए । उग्घासु दाराई, विहिऊण पसायमम्हाणं ॥ १०२॥ इय अच्छरियं दट्टु, सुरसिद्धगणा समागया तत्थ । राया विनिययछत्तं धारेइ सुभद्दसीसम्म ॥१०३॥ गच्छइ तओ सुभद्दा, पुव्वदुवारम्मि सयलजणसहिया । मंगलतूररवेणं, समंतओ उच्छलंतेण ॥१०४॥ तो भणिय नमुक्कारं, सा चालणिसलिलपुन्नचलुएण । तद्दारकवाडाई, अच्छोडइ तिन्नि वाराओ ॥ १०५ ॥ अह उग्घडियं दारं, तिमिसपहार व्व तीइ पोलीए । चक्किस्स व दंडेणं, पहयं सलिलस्स चलुएण ॥ १०६ ॥ तो तक्खणेण सहरिस--सुरसिद्धगणेण दुंदुहिनिनाओ । वित्थारिओ नहम्मी, मेहेणं गज्जियरव्वु व्व ॥१०७॥ विहिया य तीइ उवरिं, वुट्ठी कुसुमाण पंचवन्नाण । जणिओ जयजयकारो, उग्घुट्ठो सीलमहिमा य ॥ १०८ ॥ अह जियसत्तुनरिंदो, तीसे कंठम्मि खिवइ जयमालं । देवीमिव भत्तीए, पुरओ होउ च संथुणइ ॥ १०९॥ " तं धन्ना कयपुन्ना, तुज्झ सुलद्धं च माणुसजम्मं । जं तियसाण वि पुज्जं, पालेसि अखंडियं सीलं" ॥११०॥ इय थुव्वंती रन्ना, पिक्खिज्जंती जणेण अकलंका । असईमुहकमलाई, संकोयइ चंदलेह व्व ॥ १११॥ तत्तो तहेव गंतुं, दाहिणपच्छिमपओलिदाराई । उघाडि सुभद्दा, पत्ता उत्तरदिसि दुवारं ॥ ११२॥ तो भइ इत्थ नारी, जा काऽवि सइत्तगव्वमुव्वहइ । सा संपइ पच्छा वि हु, उग्घाडिज्जउ इमं दारं ॥ ११३ ॥ Page #222 -------------------------------------------------------------------------- ________________ १८७ 10 सप्तमं धर्मभेदद्वारम् इय जंपिउ जलेणं, अच्छोडेऊण सा पडिनियत्ता । तं च दुवारं अज्ज वि, तहेव चंपाइ चिट्ठेइ ११४॥ "अह सा अणुगच्छिज्जइ, नरिंदनयरीपहाणलोएहिं । उवउज्जइ सयणेहिं, नियकुलभवणप्पडाय व्व ॥११५।। गाइज्जइ गीएहिं, भद्देहिँ पए पए पढिज्जइ य । नारीमंगलसद्देण, संगया एइ जिणभवणं ॥११६।। तत्थ य नमो जिणाणं, भणमाणी चेइएसु पडिमाणं । ण्हवणविलेवणमंडण-पूर्व सा कारइ विहीए ॥११७॥ अह गंतुं गुरुपाए, पणमिय निसुणेइ तेसि उवएसं । तो वंदिऊण संघ, सा चलिया नियगिहाभिमुहं ॥११८॥ दीणाणाहाईणं, वियरंती सा जहोचियं दाणं । मिच्छत्तीण वि हियए , उप्पायंती चमुक्कारं ॥११९॥ जिणसासणप्पभावणमिय कुव्वंती जणेण परियरिया । लद्धसइत्तणरेहा, सा पत्ता निययभवणम्मि ॥१२०॥ तो तत्थ पुरजणाणं, पत्ताइ विविहअक्खवत्ताइ । जायवद्धावणयं, जणाण आणंदसंजणयं ।।१२१।। अह नियनियभुवणेसुं , पणमित्ता जंति नरवराईया । तो सासुयाइलोओ, खामइ सव्वोऽवि हु सुभदं ॥१२२॥ भणइ य तुमं महासइ ! परिभया जं अणज्जवयणेहिं । तं अम्हाण वियाणसु, बालाणमिव अयाणत्तं ॥१२३॥ को होइ तुज्झ सरिसो, भुवणे अकलंकसीलकलियाए । जीसे सुरसिद्धगणा, कुणंति महिमं जयप्पयडं ॥१२४॥ ता काऊण पसायं, चिट्ठसु गिहसामिणि व्व अम्हाणं । एगम्मि चेव भवणे, एस जणो किंकरो तुज्झ ॥१२५॥ पभणेइ बुद्धदासो, जाणतेण वि पिए मए तुज्झ । कन्नविसघारिएण, अवगणिओ गणगणवियारो ॥१२६॥ 15 20 25 2010_02 Page #223 -------------------------------------------------------------------------- ________________ १८८ श्रीधर्मविधिप्रकरणम् ता खमसु मज्झ सव्वं, होसु पसन्ना करेसु जिणधम्मं । देसु सुपत्ते दाणं, तुममेव गिहट्ठिया इहि ॥१२७।। अह तव्वयणं तेसिं, तहेव पडिवज्जियं सुभद्दाए । जेण खमाकरणखमा, हवंति गरुया समत्था वि ॥१२८॥ इय तेसिं सव्वेसिं, देवयभूया निएण सह पइणा । भुंजइ निरुवमभोए, धम्माणुट्ठाणनिरया सा ॥१२९॥ जिणदत्तसिट्ठिधुया, तिहुयणजणगिज्जमाणसच्चरिया । सुरसिद्धनिवइमहिया, अज्ज वि सलहिज्जइ तहेव ॥१३०॥ एवं सा चिरकालं, सीलं परिपालिऊण अक्खंडं । अते समाहिमरणं पाविय सुरलोयमणुपत्ता ॥१३१।। स्त्रीमात्रमप्यत्र यतः सुभद्रा, सुरासुराविष्कृतसत्प्रभावा । बभूव भूपादिजनार्चनीया, तन्निर्मलं धत्त जनाः सुशीलम् ॥१३२।। इत्युक्तं धर्मभेदाख्यं, सप्तमद्वारमध्यमम् । विशुद्धशीलमाहात्म्यं, सुभद्रायाश्चरित्रतः ॥१३३॥ 10 15 20 इतः पूर्वं समुद्दिष्टतपसः फलदर्शिनीम् । दृष्टान्तशालिनीमेनां गाथामित्याह सूत्रकृत् ॥१॥ छट्ठट्ठमाइतवजणिय-लद्धिमाहप्पओ महासत्ता । जिणसासणुन्नइकरा, विण्हुकुमार व्व सिझंति ॥३८॥ व्याख्या-षष्ठाष्टमादितपोलब्धिजनितमाहात्म्यत इति, तत्र षष्ठं-उपवासद्वयं अष्टमम्-उपवासत्रयं आदिशब्देन दशमादिविचित्रतपोभेदाः प्रकटिताः तैर्जनिताउत्पादिता लब्धयः-अतिशयविशेषास्तेषां माहात्म्यं तस्मात् 'तत आद्यादिभ्य' इत्यादिना तस् महासत्त्वा जिनशासनोन्नतिकराः सन्तः सिद्धयन्ति, क इव ? विष्णुकुमार इव ॥३८॥ .. 25 तदृष्टान्तश्चायम् रिसहस्स तिजयपहुणो, सुयस्स कुरुनरवरस्स नामेण । अत्थि जणम्मि पसिद्धो, कुरु त्ति देसो अइसमिद्धो ॥१॥ 2010_02 Page #224 -------------------------------------------------------------------------- ________________ १८९ 10 सप्तमं धर्मभेदद्वारम् तत्थऽस्थि हत्थिणपुरं, नयरं सुपसत्थहत्थिरुवं व । पसरंतपयडदाणं, फुरंतवररयणपरिकलियं ।।२।। तत्थ जणपूरियासो, सच्छाओ सुदिढखंधरमणीओ । कप्पतरु व्व सुपत्तो, राया पउमुत्तरो नाम ॥३॥ अवरोहपहाणाओ, देवीओ दुनि तस्स एयाओ । एगा जालादेवी, बीया पुण लच्छिनाम त्ति ॥४॥ अन्नदिणे सुहसुत्ता, जालादेवी निसाइ अंतम्मि । उच्छंगगयं सिंह, सुमिणे दतॄण पडिबुद्धा ॥५॥ साहेत्तु तक्खणं चिय, तं सुमिणं निवइणो मणे तुट्ठा । भणइ निवो तुज्झ पिए , उत्तमचरिओ सुओ होही ॥६॥ सोऊण निवइवयणं, परितुट्ठा बंधए सुमिणगंठिं । निसिसेसं च निविट्ठा, गुरुदेवकहाहिँ निग्गमइ ॥७॥ अह आणामित्तेणं, पुज्जंतसमीहिया वहइ गब्भं । पुन्नेसुं च दिणेसुं , पसवइ पुत्तं असमरूवं ।।८।। ततो वज्झावणयं, कारेइ निवो पमोयसंजणयं । मुच्चंतगुत्तिबंधं, गिज्जंतमहामुणिपबंधं ॥९॥ पविसंतअक्खवत्तं, सहरिसनच्चिरविलासिणीपत्तं । पसरंतनंदिघोसं, उल्लासियसयलजणतोसं ॥१०॥ दिज्जंतभूरिदाणं, दंसियसविसेसलोयसम्माणं । वद्धावणयं जायं, दसदिवसाइं सुविक्खायं ॥११॥ बारसमदिणे पत्ते, अह कुलवुडंगणाहि सुमुहुत्ते । संठावियमभिरामं, विण्हुकुमारु त्ति से नामं ॥१२॥ अह वद्धइ सो कुमरो, पंचहि धावीहिँ लालिओ संतो। पुव्वदिसुग्गयदिणयरबिंबं व पयाववुड्डीए ॥१३॥ कमसो सयलकलाहिं, सो पुन्नो पुन्निमामयंकु व्व । जुव्वणधरो य जाओ, लावन्नमओ समुद्दु व्व ॥१४॥ 15 25 2010_02 Page #225 -------------------------------------------------------------------------- ________________ १९० श्रीधर्मविधिप्रकरणम् जत्तो जत्तो कीलइ, सो कुमरो तियसकुमरपडिरूवो । तत्तो तत्तो नियसह-यरु व्व संचरइ कुसुमसरो ॥१५॥ तस्स पइणो अलंभे, अप्पं निंदंति सुरवहूओ वि । दंसणसुहरसिया पुण, अणिमिसभावं पसंसंति ॥१६।। इय तम्मि वड्ढते, विण्हुकुमारम्मि जणमणाणंदे । जालादेवी पिक्खइ, एए चउदसमहासुमिणे ॥१७॥ गय १ वसह २ सीह ३ अभिसेय ४ दाम ५, ससि ६ दिणयरं ७ झयं ८ कुंभं ९ । पउमसर १० सागर ११ विमाण भवण १२, रयणुच्चय १३ सिहिं च १४ ॥१८॥ अह एयाइ चउद्दस वयणपविट्ठाइ पिक्खिय पबुद्धा । साहइ तहेव पइणो, सोऽवि मणे हरिसिओ अहियं ॥१९॥ तो जायम्मि पभाए , आहविउं सुमिणपाढगा पुट्ठा । ते वि हु कहंति वरवर ! बाहुत्तरि हुंति सुमिणाई ॥२०॥ बायालीसं असुहाइँ, ताण मज्झे सुहाइँ तीसं तु । तम्मज्झाउ चउद्दस, नियंति जिणचक्किजणणीओ ॥२१॥ तइंसणाओं होही, चक्कवई नंदणो तुह जिणो वा । अह ते पूइय सुमिणयविउसे राया विसज्जेइ ॥२२॥ तत्तो सुहेण गम्भं, उव्वहिऊणं दिणेसु पुन्नेसु । देवी पसवइ पुत्तं, कंतं पुव्व व्व रविबिंबं ॥२३॥ वद्धावणयाइमहे, पुव्वं व कए पइट्ठियं नामं । नंदउ चिरं कुमारो, एस महापउमअभिहाओ ॥२४॥ अह सो पालिज्जतो, पणयजणासाइ सह पवड्ढेइ । मयणमहानवकीलाभवणं पत्तो य तारुन्नं ॥२५।। तरुणीजणमणहरणं तियसाहियरूवमुव्वहंतो सो । सुभगो इव सयलाहिं, कलाहिँ वरिओ सयं चेव ॥२६॥ 15 20 25 2010_02 Page #226 -------------------------------------------------------------------------- ________________ १९१ 10 सप्तमं धर्मभेदद्वारम् अह सो विण्हुकुमारो, जुव्वणपत्तो वि निव्वियारमणो । धम्मज्झाणिक्करओ, मुणि व्व देहेसु वि निरीहो ॥२७॥ जुवरायपयं निच्छइ, दढागहं दिज्जमाणमवि पिउणा । जंपइ य नेहसारं, एयं लहुभाउणो देह ॥२८॥ तत्तो रज्जभिलासी, लहुओ वि परक्कमी महापउमो । पिउणा जुवराजपए , ठविओ तभीउमणिएण (नेहभरियहियएण) ॥२९।। इत्तो य अत्थि नयरी, उज्जेणी कुलवहु व्व अत्थड्डा । तीइ निवो सिरिधम्मो, सेसु व्व महीभरुव्वहणे ॥३०॥ दूरुज्झिय धम्मगुणो, परमम्मविभेयगो सलोहो य । नमुई नामा पयडो, मंती तस्सावि बाणु व्व ॥३१॥ अह तत्थ अन्नदियहे, मुणिसुव्वयजिणवरस्स संताणी । सुव्वयनामा सूरी, समोसढो बाहिरुज्जाणे ॥३२॥ तव्वंदणाय सयलं, वच्चंतं पुरजणं निवो दटुं ।। पुच्छइ सचिवं किं भो !, महूसवो को वि उज्जाणे ॥३३॥ नमुई जंपइ सामिय !, उज्जाणे अत्थि आगओ अज्ज । सेयंबरो समिद्धो, तं नमिउं जाइ एस जणो ॥३४।। वयमवि सचिव ! वयामो, इय निव भणिए स आह देव तुमं । तत्थ गओ मज्झत्थो, हुज्ज जओ तं जिणेमि अहं ॥३५॥ इय भाणिऊण पत्तो, सनिवो नमुई मुर्णिदपासम्मि । धम्मकहं कहमाणो, दिट्ठो सूरी वि उवविट्ठो ॥३६॥ जंपइ नमुई तत्तो, पंडियमाणी स जाइमयमत्तो । पव्वइय ! धम्मतत्तं, जइ जाणसि ता मह कहेसु ॥३७॥ चिंतइ सूरी एसो, निवमन्नो वाइउ व्व दुट्ठमणो । तो अम्हाण न जुज्जइ, तत्तं कहिउं इमस्स जओ ॥३८॥ वादं च प्रतिवादं च, न कुर्वीत यतिः क्वचित् । विद्विष्टै राजमान्यैश्च, बद्धस्पर्द्ध विशेषतः ॥३९॥ 15 20 25 2010_02 Page #227 -------------------------------------------------------------------------- ________________ १९२ श्रीधर्मविधिप्रकरणम् लाभपूजायश:कामा, वादं कुर्वन्ति वादिनः । मुनीनां तु निरीहाणां, वन्ध्यस्तत्र परिश्रमः ॥४०॥ तम्हा जह तह वाएण, जंपिउं नेव जुज्जइ मुणीणं । इक्कं चिय जिणसासण-लाघवठाणं विमुत्तूणं ॥४१॥ इय चिंतिऊण सूरी, उत्तरदाणक्खमोऽवि मोणेण । रहिओ तत्तो नमुई, गव्वुद्धरकंधरो भणइ ॥४२॥ किं एस सिंगरहिओ, जाणेइ पसू पयंपिउं कि पि । तं वयणं सोऊणं, सूरी चिंतइ पसंतमणो ॥४३॥ जइ पच्चुत्तरदाणे, अहं समत्थो वि न इह जंपेमि । पुरजणनिवपच्चक्खं, ता होही सासणलहुत्तं ॥४४॥ धरिऊण मणे एयं, पभणइ जइ तुज्झ तुंडकंडूई ! भो ! । विप्प अत्थि ता तं, जंपसु जेणाहमवणेमि ॥४५॥ इत्थंतरम्मि सूरिं, नमिऊणं चिल्लओ पयंपेइ । भयवं ! आइसह ममं, गव्वं जमिमस्स अवणेमि ॥४६।। अह गुरुणाऽणुन्नाओ, जंपइ सो चिल्लओ अहो विप्प ! । जइ अत्थि वायवंछा, ता जंपसु जेण पूरेमि ॥४७॥ तुमए सद्धि वुत्तुं , जुत्तं मह चेव न उण सूरीण । सिंहस्स नेव सोहइ, परक्कमो जं सियालेसु ॥४८॥ जं बडुय ! तए पढमं, गुरुपासे धम्मतत्तमिह पुढे । तं मूढ ! तुमं जाणसु , जीवाणं रक्खणं चेव ॥४९॥ नमुई जंपइ चिल्लय !, नणु धम्मा हुँति धम्मिए संते । ता जीवम्मि असिद्धे, कहसु दया कस्स कायव्वा ? ॥५०॥ तो चिल्लएण जीवो, तह कह वि पइट्ठिओ सुजुत्तीहि । जह निवपमुहजणाणं, दिट्ठो पच्चक्ख इव तइया ॥५१॥ अह पच्चुत्तरदाणे, अखमो नमुई विलक्खमुहछाओ । हसिओ निवपमुहेहिं, चिल्लयमेवं थुणंतेहिं ॥५२॥ 15 20 25 2010_02 Page #228 -------------------------------------------------------------------------- ________________ १९३ सप्तमं धर्मभेदद्वारम् ता गज्जइ मायंगो, विझवणे पयपवाहभिभलिओ । जा तिक्खनहरभीमं, पिक्खड़ पंचाणणं नेव ॥५३॥ हत्थि व्व अंकुसेणं, गिरि व्व पविणा तमु व्व दीवेण । लहुएण वि एएणं, वायम्मि विणिज्जिओ नमुई ॥५४॥ इय तं पसंसमाणो, जणो गओ नियनिएसु ठाणेसु । निवई वि मंतिसहिओ, संपत्तो रायभवणम्मि ॥५५॥ अह नमुई रयणीए , कोवंधो साहुमारणनिमित्तं । एगागी खग्गकरो, संपत्तो तम्मि उज्जाणे ॥५६।। उग्गीरिऊण खग्गं, जाव पहारं पयच्छइ मुणीणं । ता सासणदेवीए, तहेव सो थंभिउं मुक्को ॥५७।। जाए पभायसमए , दिवो लोएण लेवघडिउ व्व । विन्नायवइयरेणं, निवेण निब्भत्थिओ य बहुं ॥५८॥ अह गिण्हिय सव्वस्सं, अहि व्व निक्कासिओ सदेसाओ । तत्तो परिब्भभंतो, संपत्तो हत्थिणपुरम्मि ॥५९॥ तत्थ महपउमनामं, जुवरायं ओलगेइ निच्चं पि । तेण वि कओ पमाणं, सो सचिवपयम्मि ठविऊण ॥६०॥ अह सीहबलाभिक्खो, सीमालो वप्पदुग्गबलकलिओ । महपउमकुमरदेसं, लूडइ सव्वत्थ निस्संको ॥६१॥ कुमरेण निययसिन्नं, तदुवरि संपेसियं तओ तेण । दुग्गबलेणऽभिभूयं, वलिऊण विलक्खमायायं ॥६२॥ कुमरेणुत्तो नमुई, गहणोवायं इमस्स दुग्गस्स । किं किं पि मुणसि ? सोऽवि हु ,भणइ ममं तत्थ पेसेह ॥६३।। अह सचिवो बलकलिओ, चलिओ तस्सुवरि कुमारआणाए । पच्छन्नं वच्चंतो, सो सुद्धिं गिण्हइ चरेहिं ॥६४॥ तं नाउं नीहरिउं, दुग्गाओ अह बलेण अद्धेण । रुंधाविऊण दुग्गं, समरं गिण्हेइ सह तेण ॥६५॥ 15 20 25 2010_02 Page #229 -------------------------------------------------------------------------- ________________ १९४ श्रीधर्मविधिप्रकरणम् 10 अप्फालियरणतूरं , फुरंतनीसाणबहिरियदिगंतं । जायं बलाण दुण्ह वि, जुझं बहुजीवघायकरं ॥६६॥ पाडियगयघडतुरयं, रुलंतवरसुहडधडसयाइन्नं । दट्ठण रणं नट्ठो, दुग्गं सरिऊण सिंहबलो ॥६७।। तं नासंतं दटुं, फारक्का नमुइवयणओ ढुक्का । फरएहि छाइऊणं, ते वि हु गिण्हंति जीवंतं ॥६८॥ अह तं गिण्हिय नमुई, आगंतुं अप्पए कुमारस्स । कुमरो वि भणइ तुट्ठो, सचिव ! वरं मग्गसु जहढें ॥६९॥ तो भणइ नमिय नमुई, एस वरो देव ! तुज्झ भंडारे । थविओ चिट्ठउ नवरं, दायव्वो मग्गिओ मज्झ ॥७०॥ इय वच्चंते काले, जालादेवीइ कुमरजणणीए । सड्डीए कारविओ, जिणिदभुवणम्मि पवररहो ॥७१।। तो लच्छिनामियाए तस्स सवक्कीइ माहणसुयाए । बंभरहं कारविउं, भणिओ पउमुत्तरनरिंदो ॥७२।। सामिय ! मह बंभरहो, भमिही इह जिणरहाओ पढमं ति । अह एसो वुत्तंतो, जालादेवीइ विन्नाओ ॥७३॥ तो पउमुत्तरनिवई, भणिओ जइ नाह ! जिणरहो पढमं । भमिही न इमम्मि पुरे, ता मह जम्मंतरे जिमणं ॥७४॥ तो पउमुत्तररन्ना, दुण्हं पि रहाण वारियं भमणं । इय नाउं महपउमो, कुमरो चिंतेइ हिययम्मि ॥७५॥ "धिद्धी मह जम्मेणं, अहलेण अजागलथणेणं व । जं नियमाउमणोरहमेयं पि न पूरिउं सक्को ॥७६॥ जइ कोऽवि हवइ अन्नो, तो तं परिभविय माउवयणमिमं । सफलीकरेमि नवरं , पिउआणालंघणमजुत्तं ॥७७।। ता मज्झ वग्घदुत्तडि-नायावडियस्स संपई जुत्तं । देसंतरगमणं चिय, करेइ इय निच्छयं कुमरो' ॥७८॥ 15 25 2010_02 Page #230 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् तत्तो निसीहसमयम्मि, खग्गसाहससहायसहिओऽवि । गागी नयराओ, नीहरिओ केणऽवि अनाओ ॥७९॥ अह जणणिजणयबंधवपरियणसयणाइएहिँ बहुयं पि । अन्नेसिओ न लद्धो, न य नाया तप्पवित्ती वि ॥८०॥ सो गच्छंतो पत्तो, कंतारं पंडवाण सिन्नं व । उन्नेय अज्जुणसहदेव - भीमनउलाइपरियरियं ॥८१॥ तम्भितो कमसो, संपत्तो तावसासमं एगं । कुलवइकयसम्माणो, तत्थेव य अच्छिउं लग्गो ॥८२॥ इत्तो य अत्थि चंपा -नयरी नयरीइपमुहगुणकलिया । तत्थ जणमेजयनिवो, पयंडभुयदंडबलकलिओ ॥८३॥ नागवई से कंता, तेसिं मयणावलि त्ति वरधूया । जं पक्खिय कुसुमधणू, सुसिद्धकज्जो धरइ न धणुं ॥८४॥ अह तप्पिउणा पुट्ठो, जोइसिओ मह सुयाइ कहसु वरं । सो जंपइ देव ! इमा होही चक्किस्स थीरयणं ॥८५॥ जणमेजयस्स तस्स वि, आसि विरोहो कलिंदराएण । तेणागंतूण तया छलेण चंपापुरी भग्गा ॥ ८६ ॥ खणमेगं जुज्झेडं, नट्ठो जणमेजओ परियणोऽवि । नागवई य सधूया, पत्ता तावसवणे तम्मि ॥८७॥ अह तत्थ सो कुमारो, दिट्ठो मयणावलीइ तेणावि । सादिट्ठा तो जाओ, दुह वि अन्नुन्नमणुराओ ॥८८॥ नागवईए भणिया, धूया मा पुत्ति ! रच्चसु इमम्मि । जं तुह जोइसिएणं, चक्कवई पिययमो कहिओ ॥८९॥ तहवि न विरमइ एसा, तो नागवई तं कहेइ कुलवइणो । वइयरमेयं तेणऽवि, विसज्जिओ पूइउं कुमरो ॥ ९० ॥ तत्तो परिब्भमंतो, संपत्तो सिंधुनंदणं नयरं । तत्थ महासेणनिवो, जहत्थनामो नियदलेण ॥ ९१ ॥ 2010_02 १९५ 5 10 15 20 25 Page #231 -------------------------------------------------------------------------- ________________ १९६ 10 श्रीधर्मविधिप्रकरणम् तइया य तम्मि नयरे, महूसवो कोऽवि आसि उज्जाणे । गंतूणं तत्थ लोओ, गायइ नच्चेइ कीलइ य ॥९२॥ इत्थंतरे गइंदो, आलाणं भंजिऊण मयमत्तो । चलिओ जमु व्व भीमो, मिठाईएऽवि अगणंतो ॥९३॥ तासंतो नयरजणं, पाडतो हट्टभवणभित्तीओं । मोडतो तरुनियरे, संपत्तो तम्मि उज्जाणे ॥९४॥ कीलंतनयररमणी-विदं पिक्खिय पहाविओ सहसा । तो अबलाओ जहिच्छा, खलियगईओ पलायंति ॥१५॥ अह महपउमकुमारो, ताओ तह पिक्खिण करुणाए । तं करिवरं अभीओ, हक्कइ सुहडं व समरम्मि ॥९६॥ सोऊण कुमरहक्कं, सुंडं उल्लालिऊण सो वलिओ । सबलो अहं ति कुमरो, पणं व मुंचइ पडं पुरओ ।।९७|| तो हत्थी तम्मि पडे, विज्झं दाऊण कुमरमणुमग्गे । कुमरो वि रासगेसु व, भमणि तहिं मंडलावत्ते ॥९८॥ अह तत्त नयरलोओ, भयविहुरो चडइ तरुवराईसुं । महसेणोऽवि अभीयं, कुमरं पिक्खइ तह फिरंतं ॥१९॥ भणइ य को एस नरो, अउव्वसाहसनिही कलानिलओ । जो मत्तकरिवरेणं, सह खिल्लइ कोउगेणेव ॥१०॥ अह कुमरो तह भमिरो, लोयाण सविम्हयं नियंताणं । सिंह व्व उल्ललेलं, आरूढो हत्थिखंधम्मि ॥१०१॥ कुंभत्थलं च ताडइ, गिरिं व वज्जेण वज्जमुट्ठीए । तो हत्थी मयमुक्को, जाओ सुमुणि व्व तत्कालं ॥१०२॥ कीलावेऊण खणं, सत्थनिउत्तेहिँ विविहभंगेहिं । हत्थारोहस्स करि, समप्पिउं झत्ति उत्तिन्नो ॥१०३।। चिंतइ महसेणनिवो, कत्थ वि निववंसमंडणं एसो । इण्हि च ममुवयारी, ता सम्माणस्स जुग्गु त्ति ॥१०४॥ 15 20 25 2010_02 Page #232 -------------------------------------------------------------------------- ________________ १९७ सप्तमं धर्मभेदद्वारम् सिंगारियसव्वगं, निवेसिउं कुंजरम्मि तो कुमरो । रन्ना पवेसिओ सो, उत्तंभियधयवडे नयरे ॥१०५।। दंसिज्जंतो अग्गंगुलीहि अग्धंजलीउ गिण्हंतो । आसीसावयणाइं, निसुणतो नयरनारीणं ॥१०६॥ भट्ठेहि व लोएहि, थुव्वंतो निवइदिन्नपासाए । पत्तो विच्छड्डेणं, ठिओ तहिं जुवनरिंदु व्व ॥१०७॥ तो महसेणनिवेणं, दिन्नं रइरूवकन्नयाण सयं । सो परिणइ सुमुहुत्ते, अपयासियनियकुलकमोऽवि ॥१०८॥ ताहि समं विसयसुहं, भुंजतो सो सुहेण तत्थ ठिओ । देसंतरेऽवि पत्ता, गुणिणो नज्जंति सगुणेहिं ॥१०९॥ चत्तनियट्ठाणाणि वि , पत्ताई दूरदेसपत्ताई । सविसेसजायअग्घाई, कस्स रंगं न जणयंति ? ॥११०॥ कुमरो तत्थ सुहेणं, ठिओऽवि मयणावलिं सुमरमाणो । तं सव्वं पि हु हियए , मन्नं सुन्नं अरन्नं व ॥१११॥ तत्थ य ठिओ कुमारो, परिणइ बहुयाउ खयरकन्नाओ । काउऽवि सयंवराओ, समरं काउं च काओऽवि ॥११२॥ तो महपउमकुमारो संजाओ चउदिसासु विक्खाओ । नाएणं चाएणं रूवेणं बलगुणेहिं च ॥११३॥ इत्तो य हत्थिणपुरे, सीसो मुणिसुव्वयस्स विहरंतो । पत्तो सुव्वयसूरी, ठिओ य आसन्नउज्जाणे ॥११४॥ उज्जाणपालयाओ, नाउं पउमुत्तरोऽवि नरनाहो । विण्हुकुमाराइजुओ, नमसणत्थं गओ तत्थ ॥११५।। विहिणा वंदिय सूरिं, पुरओ उवविसइ परियणसमेओ । सूरीऽवि ससंवेयं, आइक्खइ धम्मकहमेयं ॥११६॥ "भो भो धम्माउ च्चिय, अत्थाईया हवंति पुरिसत्था । ता सु च्चिय कायव्वो, विसेसओ मुक्खकंखीहिं ॥११७॥ 15 20 25 2010_02 Page #233 -------------------------------------------------------------------------- ________________ १० 10 श्रीधर्मविधिप्रकरणम् जेण करिकन्नचवला, लच्छी देहं सुरिंदधणुसरिसं । जीयं कुसग्गसंठिय-जलबिंदुसमं मणुस्साणं ॥११८॥ जलबिंबियससिमंडलमिव दुग्गिज्झं मणो मयच्छीण । दंसियदुक्खसहस्सा, विसया विसमवि विसेसंति ॥११९॥ उच्चतरुसिहरदसदिसि-मिलंतबहुपक्खिसंगमसमाणो । सयणाणं संजोगो, दुग्गइमूलं च रज्जमिमं ॥१२०॥ इय संसारसरूवं, असारमेयं विभाविउं हियए ! । सिवसुक्खसाहणसहं सम्मं धम्मं करेह जओ ॥१२१॥ नारयतिरियनरामरगईसु नीसेसदुक्खतवियाणं । मुत्तूण मुत्तिवासं, जियाण सुक्खं न अन्नत्थ" ॥१२२॥ इय सोऊण भवाओ, विरत्तचित्तो निवो भणइ भयवं ! । काऊण रज्जसुत्थं, मुक्खत्थं पव्वइस्सामि ॥१२३॥ मा पडिबंधं नरवर ! करेसु इय सूरिणा पवुत्तो सो । गंतूण नियावासे, विण्हुकुमारं भणइ एवं ॥१२४॥ पुत्त ! तुमं निवलच्छि, पालसु साहेमि जेण परलोयं । जंपइ विण्हुकुमारो, सुणेसु विन्नत्तियं ताय ! ॥१२५।। मं खिविय नरयकूवे, सयं तु नीहरसि किं इमं जत्तं ? । ता रज्जेण न कज्ज, अहं पि तुह मग्गमणुलग्गो ॥१२६॥ अह चिंतेइ नरिंदो, नियरज्जं कस्स संपयं देमि ? । महपउमोऽवि कुमारो, न नज्जए कत्थऽवि गओ त्ति ॥१२७|| इय चिंतंतो निवई, अत्थाणसभाइ जाव उवविट्ठो । ता केण वि आगंतुं , अपुव्वभट्टेण इय पढियं ॥१२८॥ कुरुदेससमुब्भूओ, पउमुत्तररायकुलनहमयंको । दसदिसिपसरंतजसो, जयइ जए महपउमकुमरो ॥१२९॥ इय तव्वयणं सोउं, सहसा उप्फुल्ललोयणो निवई । तस्स नियअंगलग्गं, वत्थाभरणं पयच्छेइ ॥१३०॥ 20 . 25 _ 2010_02 Page #234 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् सम्माणिऊण बहुयं, भट्टं उववेसिउं च आसन्नं । पुट्ठा कुमरपवित्ती, कहिया तेणावि जह दिट्ठा ॥१३१।। अह कहिऊण सरूवं, निययं सव्वं पि पेसिओ नमुई । कुमरस्साणयणकए, संपत्तो सोऽवि तप्पासे ॥१३२॥ कहिऊण पिउसरूवं, पुच्छइ निग्गमणकारणं नमुई। कुमरोऽवि तस्स साहइ, रहभमणनिवारणं नयरे ॥१३३।। अह पिउदिन्नाएसं, सलंघिरो नमुइसंजुओ कुमरो । महया विच्छड्डेणं, चलिओ चउरंगबलकलिओ ॥१३४|| ठाणे ठाणे नरवरभत्तिकओ वायणाई गिण्हंतो । संपतो अचिरेणं, हथिणपुरबाहिरुज्जाणे ॥१३५॥ अह नमुई पउमुत्तर-निवस्स विन्वइ तं तहाभिभवं । तो रन्ना तत्कालं, जिणरहजत्ता समाढत्ता ॥१३६।। उग्घोसिया अमारी, कयाउ सव्वत्थ हट्टसोहाओ । दिन्ना कुंकुमछडया, विहिया तह मुत्तियचउक्का ॥१३७॥ सुमुहुत्ते संपत्तो, सयदुवारम्मि जिणरहो पढमं । उज्जाणाउ कुमरोऽवि, आगओ नमइ नियपियरे ॥१३८॥ काऊण कुसलवत्तं, मायापिउसंजुओ महापउमो । संपत्तो रहपासे, करेइ महिमं च तत्थ सयं ॥१३९॥ तत्तो सणियं सणियं, तम्मि पुरे सो रहो परिब्भमिओ । ईसरसचिवाईहिं, पूइज्जतो पडिगिहं पि ॥१४०॥ इय रहजत्तं काउं, रन्ना पउमुत्तरेण महपउमो । वयगहणवइयरं साहिऊण रज्जम्मि अहिसित्तो ॥१४१।। तो गिण्हइ पव्वज्जं, विहिपुव्वं सो महाविभूईए । विण्हुकुमारेण समं, सिरिसुव्वयसूरिणो पासे ॥१४२॥ अह दोऽवि दुविहसिक्खं, गिण्हंति सुयं पढंति गुरुपासे । विविहतवच्चरणरया, जयम्मि विहरंति अममाया ॥१४३॥ 15 20 25 2010_02 Page #235 -------------------------------------------------------------------------- ________________ २०० श्रीधर्मविधिप्रकरणम् सिरिमहपउमनरिंदे, उदग्गपयडप्पयावपरिकलिए । परिपालते रज्जं, आउहसालाइ अन्नदिणे ॥१४४॥ उप्पन्नं अइफारं, दिणयरबिंबं व वत्तुलायारं । चक्कं रयणमुदारं, सुतिक्खधारं सहस्सारं ॥१४५।। सेसाण वि रयणाई, सपाडिहेराइँ तत्थ जायाई । अह महपउमनरिंदो कारइ अट्ठाहियामहिमं ॥१४६॥ तत्तो पुव्व दिसाए, तं चक्कं ठाइ जोयणं गंतु । राया वि तस्स मग्गेण, जाइ सबलो पइदिणं पि ॥१४७।। पत्तो समुद्दतीरे, कयट्ठमो रहवरम्मि आरुहिओ । आयड्डिऊण चावं, नियनामंकं सरं मुयइ ॥१४८।। सो बारसजोयणम्मि य, मागहतित्थाहिवस्स देवस्स । अत्ताणम्मि निवडिओ, समुद्दमज्झम्मि गंतूण ॥१४९॥ तं पिक्खिय सो कुविओ, केणेस विसज्जिओ सरो मज्झ । महपउमनवमचक्की, नाम दटुं च उवसंतो ॥१५०॥ आगंतूण तओ सो, चूडामणिदाणपुव्वयं भणइ । चक्कवइ एसोऽहं, पुव्वदिसापालओ तुज्झ ॥१५१॥ आणाफलं पहुत्तं ति, तत्थ तं ठविय कुणइ से महिमं । अट्ठदिणाणि तओ सो, संपत्तो दक्खिणदिसाए ॥१५२॥ तत्थ वि वरदामवई, तियसो एमेव साहिओ तेण । पच्छिमदिसाइ पच्छा, पभासतित्थाहिवोऽवि तहा ॥१५३॥ सिंधुनईए देवि, वेयड्ढाहिवसुरं च साहेउं । तुरयारूढो दंडेण, ताडए तिमिसगुहदारं ॥१५४॥ तो किर ( कय )मालो जक्खो, चक्किं नाऊण भिंदइ दुवारे । चक्कीऽवि गुहापवणेण, पेल्लिओ सिन्नमल्लिणो ॥१५५।। तत्तो अद्धबलेणं, सिंधुनई दक्खिणं दिसाभागं । सेणावई पसाहिय, पत्तो महपउमपासम्मि ॥१५६॥ 15 25 2010_02 Page #236 -------------------------------------------------------------------------- ________________ २०१ 10 सप्तमं धर्मभेदद्वारम् अह चक्की तिमिसगुहं, पविसिय पासेसु तीइ उभएसु । एगूणवन्नसंखे, मंडलए आलिहइ मणिणा ॥१५७।। तेसिं रविबिंबाण व, उज्जोएणं हयम्मि तमपूरे । पविसइ चउरंगबलं पि, चक्किणो पिट्ठओ लग्गं ॥१५८।। उम्मग्गनिमग्गाओ, नईउ उत्तारिऊण सो सिन्नं । आवायचिलाएहिं, सह जुज्झइ समररसिएहि ॥१५९॥ जुज्झम्मि य तेऽवि जिया, नियकुलदेवे सरंति मेहमुहे । वरिसंति तेऽवि तेसिं, वयणाउ निरंतरं तत्थ ॥१६०॥ तो जलभएण सिन्नं, ठवियं सव्वं पि चम्मरयणम्मि । उवरिं च छत्तरयणेण, छाइयं चक्किणा तेण ॥१६१॥ जो पुव्वण्हे साली, वविओ तं तत्त पच्छिमण्हम्मि । भुंजंति जणा एवं, दिणाणि जा सत्त वच्चंति ॥१६२।। अहमहपउमकरहिं, विणिज्जिया तेऽवि मेहमुहदेवा । उवसामंति चिलाए , गाहंति य चक्किणो आणं ॥१६३।। तत्तो हिमवंतोवरि बावत्तरिजोयणट्टियं तियसं । साहइ सरेण नामं च, विलिहए उसभकूडम्मि ॥१६४॥ सिंधुनइउत्तरिल्लं, खंडं साहिय उवेइ सेणाणी । तो गंगाए देविं, सिरिमहपउमो वसे कुणइ ॥१६५॥ तत्थऽवि गंगाइ परं, खंडं सेणावई पसाहेइ । अह वेयड्डमहानग-मूले आवासिओ चक्की ॥१६६।। तत्थ य खयरनिवेहिं, रणरहसुन्भिन्नबहलपुलएहिं । सह जुज्झइ महपउमो दुज्जेओ चक्करयणेण ॥१६७।। काऊण महासमरं, नियसेवावित्तिणो कया खयरा । तो बलसहिओ चलिओ, खंडपवायं गुहं पत्तो ॥१६८॥ अह तत्थ नट्टमालं, देवं साहिय तहेव नीहरिओ । गंगाइ दाहिणिल्लं, तो खंडं जिणइ सेणाणी ॥१६९॥ 15 20 25 2010_02 Page #237 -------------------------------------------------------------------------- ________________ २०२ श्रीधर्मविधिप्रकरणम् चक्की वि पयडभूए , गिण्हइ गंगातडाउ नव निहिणो । मयणावलिं सरंतो, पत्तो तं तावसारन्नं ॥१७०॥ मयणावलिं च मग्गइ, तत्तो सो कुलवई पयंपेइ । जणमेजयस्स धूया, एसा सो पुण विगयरज्जो ॥१७१॥ निवसइ वणम्मि ता तं, मग्गिय गिण्हेसु कन्नयं एयं । चक्की तं आणाविय, ठावइ चंपाइ तह चेव ॥१७२॥ तो जणमेजयदिन्नं परिणइ मयणावलिं इओ तस्स । तीए सह जायाई, चोद्दसरयणाइँ एयाइं ॥१७३॥ सेणावइ १ गाहावइ २-पुरोहि ३ गय ४ तुरय ५ वड्डई ६ इत्थी ७ । चक्कं ८ छत्तं ९ चम्मं १०, मणि ११ कागिणि १२ खग्ग १३ दंडे य १४ ॥१७४॥ "पढमाणि सत्त पंचेंदियाणि एगिदियाणि बीयाणि । जक्खसहस्साहिट्ठिय-मिक्केकं दिव्वरयणं से ॥१७५॥ जक्खाण दो सहस्सा, देहं रक्खंति तस्स एवं च । सोलस जक्खसहस्सा, निच्चं वटुंति आणाइ ॥१७६।। चक्कं छत्तं दंडं, तिन्नि वि एयाई वाममित्ताई । चम्मं दीहत्थदीहं बत्तीसं अंगुलाइ असी ॥१७७॥ चउरंगुलो मणी पुण, तस्सद्धं चेव होइ विच्छिन्नो । चउरंगुलप्पमाणा, सुवन्नवरकागिणी नेया" ॥१७८।। एवं सो दिसिजत्तं, काऊण समग्गनरवरसमेओ । चउदससरयणाहिवई, संपत्तो हत्थिणपुरम्मि ॥१७९॥ अह तस्स चक्कवइणो, बारसवासाइँ रज्जअभिसेयं । बत्तीसनिवसहस्सा, जक्खा देवा य कुव्वंति ॥१८०॥ सव्वंपि चक्किलच्छी-विच्छड़े पाविऊण लीलाए । पालेइ सिरिमहपउमो, चक्किपयं सो नवमचक्की ॥१८१॥ अह सो सिरिपउमुत्तर-रायरिसी दुक्करं तवं काउं । कम्मक्खयम्मि केवल-नाणं पाविय गओ सिद्धिं ॥१८२॥ 15 25 2010_02 Page #238 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् २०३ "विण्हुकुमारो वि मुणी, दुक्रतवसोवलद्धबहुलद्धी । बहुपाडिहेरनिलओ, विक्खाओ तिहुयणे जाओ ॥१८३॥ मेरु व्व होइ उच्चो, वच्चइ गयणम्मि पक्खिनाहु व्व । मयणु व्व अणंगत्तं, सुरु व्व धरई य बहुरूवो ॥१८४॥ जलणो इव तेइल्लो, पडाउ इक्काउ जणइ पडकोडि । घडयाउ घडसहस्से, करेइ गयणं व सव्वगओ ॥१८५॥ विविहाभिग्गहनिरओ, एगागी निम्ममो निरीहप्पा । बारसभेयं पि तवं, तवेइ सो गिरिगुहाईसु" ॥१८६॥ अह सिरिसुव्वयसूरी, पत्तो हत्थिणपुरम्मि विहरंतो । वासारत्तं च ठिओ, उज्जाणे बहुमुणिसमेओ ।।१८७।। ___10 अन्नदिणे सो नमुई, पिक्खिय तं चिल्लयं फुरियकोवो । नियवयरसाहणट्ठा, चक्किं मग्गेइ पुव्ववरं ॥१८८॥ देव ! मह सत्तदियहे, नियरज्जं देसु सव्वहा वि परं । तत्ती न हु कायव्वा, आह निवो किं कुणसि विप्प ! ॥१८९।। सो भणइ देव ! जन्नो, विहियव्वो वेयभणियविहिपुव्वं । 15 रन्ना वुत्तं एवं, होउ तओ ठाविओ रज्जे ॥१९०॥ राया सयमंतेउर-मज्झे पविसेइ परिचइ य तत्तीं । नयराउ तओ नमुई नीहरिओ जन्नकरणत्थं ॥१९१॥ गंतूण जन्नवाडं, पत्तो कवडेण दिक्खिओ होउं । रज्जठविओ त्ति लोओ, तो तं वद्धाविउं एइ ॥१९२॥ माहणतवस्सिपमुहा वि आगया तत्थ जिणसमणवज्जा । तो अत्थाणे नमुई कुमई एवं पयंपेइ ॥१९३॥ मम रज्जमसहमाणा, पेक्खह सेयंबरा न इह पत्ता । ता तेसिं अवराहं, न अहं एयं खमिस्समामि ॥१९४॥ अह सद्दाविय सहसा, सुव्वयसूरी पयंपिओ तेण । लोयववहारवज्जा, तुब्भे परमत्थमूढा य ॥१९५।। 20 25 2010_02 Page #239 -------------------------------------------------------------------------- ________________ २०४ श्रीधर्मविधिप्रकरणम् जो राया हवइ पुरे , खत्तियकुलसंभवो दियवरो वा । समणेहि स दट्ठव्वो, जं सो चउरासमाण गुरू ॥१९६।। राएहिँ रक्खियाई, तवोवणाई ति सुप्पसिद्धमिमं । इय नाउं दंसणिणो, अन्ने वद्धाविउं पत्ता ॥१९७॥ तुब्भे थद्धा अन्नेसि दूसगा निंदगा य मज्झावि । ता मह भूमि मुत्तुं , कत्थ वि अन्नत्थ वच्चेह ॥१९८।। अह सूरिणा स भणिओ, न अम्ह कप्पो इम् त्ति नो पत्ता । न य निंदामो कंचि वि, समभावा हुंति जं समणा ॥१९९॥ जंपइ नमुई कुविओ, जइ समणं सत्तदिवसुवरि पिक्खे । ता बंधवं पि तमहं, माराविस्सं न संदेहो ॥२००॥ सोऊण तस्स वयणं, समागया सूरिणो तमुज्जाणं । साहति संघपुरओ, किं जुज्जइ संपयं इत्थ ? ॥२०१।। अह आह मुणी एगो, अंगामंदरगिरिम्मि तवनिरओ। चिट्ठइ विण्हुकुमारो तेण सो उवसमइ नमुई ॥२०२।। जुत्तमिमं ति पयंपिय, भणइ गुरू तत्थ केण गंतव्वं । तो भणइ मुणी एगो भयवं ! गयणेण जामि अहं ॥२०३॥ नवरं मह आगमणे, न अत्थि सत्ती तओ गुरू भणइ । विण्हुकुमारोऽवि तुमं, आणिस्सइ ता तुमं वच्च ॥२०४॥ इय भणिओ सो गुरुणा, गंतुं विण्हुस्स पायमूलम्मि । वंदिय गुरुआएसं, कहेइ तह नमुइवुत्तंतं ॥२०५॥ हाहा ! अहो अकज्जं, जं महपउमस्स चक्किणो रज्जे । साहूण दुक्खमेवं, इय चिंतिय चलइ तं गहिउं ॥२०६।। आगासेणं पत्तो, खणेण हत्थिणपुरम्मि विण्हुमुणी । वंदिय गुरुपयपउमो, नमिओ संघेण तित्थं व ॥२०७।। तो पत्तो निवभवणे, साहुजुओ तत्थ सो नरिंदेहिं । दिन्नासणो निविट्ठो, नमुइवज्जेहिँ नमिओ य ॥२०८॥ 15 25 2010_02 Page #240 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् २०५ अह धम्मकहापुव्वं नमुइं पइ जंपए महाराय ! । मुणिणो वासारत्तं, जाव पुरे तुज्झ चिटुंतु ॥२०९।। तो नमुई तं जंपइ, किं भो पुणरुत्तजंपिएणेह । निवबंधु त्ति मए तुह, दिन्नाइं पंच दियहाई ॥२१०।। तो विण्डमुणी जंपइ, ताणुवरि तेहिं कत्थ गंतव्वं । सो परिकुविओ जंपइ, मुत्तव्वा मज्झ भूमी वि ॥२११॥ तं वयणं सोऊणं, चिंतइ धुवमेस दुट्ठपरिणामो । ता निग्गहस्स जुग्गु त्ति जंपए विण्हुमुणिसीहो ॥२१२॥ तिण्हं पयाण ठाणं, इण्हि मे देसु भणइ नमुई वि । महपउमचक्कवइणो, बंधु त्ति पयच्छियं तुज्झ ॥२१३॥ नवरं तिण्ह पयाणं, बहिट्ठिए जमबलि करिस्सामि । इय दुव्वयणं सोउं, वड्डइ कोवेण सह विण्हू ॥२१४॥ अह वढतो जाओ, सो तणुणा लक्खजोयणपमाणो । पज्जलियकोवजलणो, भयजणगो पलयकालु व्व ॥२१५।। पुव्वावरजलहीसुं , दुन्नि पए देइ तत्थ विण्हुमुणी । तइयस्स नत्थि ठाणं ति, मुंचए नमुइपिट्ठम्मि ।।२१६।। वज्जेणिव पाएणं, अक्कमिओ सो महीइ निक्खित्तो । तह वि न कोवो मुंचइ, तं चिरकालाउ मिलिउ व्व ॥२१७|| कंपावंतो धरणिं, उच्छालंतो य जलनिहिजलाई । ढालंतो गिरिसिहरे, करेइ पयदडुरं चिन्हं ॥२१८॥ अह महपउमो चक्की, तक्खणमंतेउराउ नीहरिउं । सीयज्जरत्तगत्तु व्व, वेविरो आगओ तत्थ ॥२१९।। तो बद्धमउडनिवईहिँ, संजुओ सयलपुरजणेणं च । मन्नावइ विण्हुमुणिं, तप्पयपउमम्मि लग्गंतो ॥२२०॥ अह तं चारणमुणिणो, थुणंति होऊण कन्नमूलम्मि । सुयवयणअंकुसेहिं, गयं न ताडंति एवं च ॥२२१॥ 15 20 25 2010_02 Page #241 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 २०६ 2010_02 श्रीधर्मविधिप्रकरणम् “भो ! भो ! विण्हुमुणीसर, उज्झे तवो गलेइ सम्मत्तं । मयलिज्जइ तुज्झ वयं, कोहपिसायं वहंतस्स ॥ २२२ ॥ मुंचसु कोवं गिण्हेसु, उवसमं तह धरेसु मणसुद्धि । मा मुज्झसु मूढो इव, जाणंतो सुयभणियमेयं ॥२२३॥ जं अज्जियं चरित्तं, देसूणाएवि पुव्वकोडीए । तंपि कसाइयमित्तो, हारेइ नरो मुहुत्तेण ॥२२४॥ [ सं. सि./गा. ६८ ] जह वणदवो वणं दव-दवस्स जलिओ खणेण निद्दह । एवं कसायपरिणउ, जीवो तवसंजमं दहइ" ॥२२५॥ इत्थंतरम्मि सोहम्मसामिणा वइयरं इमं नाउं । देवीउ पेसियाओ, आगंतुं बिंति महुरसरं ॥ २२६॥ "तुम्हारिसाण कोवो, न हु जुज्जइ नाणदंसणधराण । जेण खमाकरणखमासमए भणिया खमासमणा ॥ २२७॥ इय उवसामिज्जंतो, उवसंतो सो महंतकट्ठेण । गहिया नियहि मही तिविक्कमो तेण विक्खाओ ॥ २२८ ॥ अह महपउम चक्की, नियअन्नाणत्तनिंदणापुव्वं । खामइ विन्दुकुमारं, थुणेइ तह भत्तिवयणेहिं ॥२२९॥ तो विन्मुणी पुरओ, काउं पुरजणनरिंदपरियरिओ । महई पभावणाए, पत्तो सुव्वयगुरुसयासे ॥ २३०॥ वंद कामे गुरुं गिण्इ विसेसओ य गिहिधम्मं । नमिउं च चेइयाई, संपत्तो निययभवणम्मि || २३१|| "तो महपउमो चक्की, छक्खंडमहीवई कुणइ भवणे । जिणभवणबिंबठावण-रहजत्तापमुहकिच्चाई ॥२३२॥ भुवणच्छेरयभूयं, सिरिजिणसासणपभावणं काउं । निम्महियसत्तुवग्गं, रज्जं पालित्तु चिरकालं ॥२३३॥ तो चक्कवट्टिरिद्धि, परिहरिडं सुगुरुपायमूलम्मि । सामन्नमसामन्नं, पडिवन्नो महपउमचक्की ॥२३४॥ Page #242 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् उग्गतवं तविऊणं, दहिऊण य घाइकम्मवणगहणं । उप्पाडियवरनाणो, सिद्धिपयं सासयं पत्तो" ॥ २३५ ॥ "विण्हुकुमारोऽवि मुणी, जिणसासणउन्नई करेऊण । उग्गतवचरणनिरओ, विहरेइ महीइ चिरकालं ॥ २३६ ॥ निट्ठवियअट्टकम्मे, परिपालियनिरइयारमुणिधम्मो । लहिउं केवलनाणं संपत्तो सासयं ठाणं" ॥२३७॥ तपःफलाद्विष्णुकुमारसाधु-र्मर्त्योऽपि जाताद्भुतदिव्यशक्तिः । लेभे महानन्दपदप्रतिष्ठां ततस्तपस्यन्तु जना नितान्तम् ॥२३८॥ इत्युक्तं धर्म्मभेदाख्यसप्तमद्वारमध्यगम् । चरित्राद्विष्णुकौमाराद्विचित्रतपसः फलम् ॥ २३९ ॥ इतः क्रमसमायात-भावनाफलदर्शिनीम् । दृष्टान्तशालिनीमेनां, गाथामित्याह सूत्रकृत् ॥१॥ भावणभावियमइणो, गिहिणोऽवि लहित्तु केवलं नाणं । परमपयं संपत्ता, केऽवि इलापुत्तनाएण ॥ ३९॥ व्याख्या-भावना-मनसः शुद्धपरिणामस्तेन भावितमतयो - वासितान्तःकरणाः, गृहिणोऽपि - गृहस्था अपि आस्तां निरगारिणां वार्त्ता, तेषां तद्योगे परमपदलाभनिश्चयात्, लब्ध्वा - प्राप्य केवलज्ञानं परमपदं - मोक्षलक्षणं सम्प्राप्ताः केऽपि भव्या इलापुत्रज्ञातेन - इलासुतदृष्टान्तेन ॥ ३९॥ स चायं दृष्टान्तः अकलंकरायकलियं, वररमणीभूसियं विभूइल्लं । ईसरसरीरसरिसं, नयरमिलावद्धणं नाम ॥१॥ तत्थ त्थि इब्भनामो, सिट्ठी वररयणरासिपरिकलिओ । गंभीरो गुरुसत्तो, लच्छीनिलओ समुद्दु व्व ॥२॥ से धारिणिति भज्जा, सया वि कयआयरा गुणगणेसु । दोसेहि दूरओ च्चिय, परिचत्ता मच्छरेणं व ॥३॥ 2010_02 २०७ 5 10 15 20 25 Page #243 -------------------------------------------------------------------------- ________________ २०८ 10 श्रीधर्मविधिप्रकरणम् सुहसायरमग्गाणं, तेसिं दिवसेसु अइक्कमंतेसु । के उग्गमु व्व जाया, अपुत्तया दुक्खसंजणणी ॥४॥ अह तत्थ इलानामा, पुरदेवी आसि अइसयावासा । संकप्पियत्थपूरण-पवणा कप्पगुमलय व्व ॥५॥ तीसे सिट्ठी सपिओ, जणप्पवाहे सुणिय विक्खाई । पुत्तुप्पत्तिनिमित्तं, एयं ओयाइयं कुणइ ॥६॥ जइ मज्झ सुओ होही, ता करिस्सामि देवि ! तुह भवणे । जत्तामहूसवमहं, नामं पि तवाभिहाणेण ॥७॥ भवियव्वयावसेणं, संजाओ सेट्ठिणीइ अह गब्भो । पडिपुन्नेसु दिणेसुं , सुयं पसूया य सुमुहुत्ते ॥८॥ तत्तो इलाइ भवणे, कारइ जत्तामहूसवं सिट्ठी । दिवसे य दुवालसमे, देइ इलापुत्त इय नामं ॥९॥ अह सो वुड्डि गच्छइ, निविग्धं पिउगिहम्मि निवसंतो । रमणीयरायचंपय-तरु व्व गिरिकुहरमज्झम्मि ॥१०॥ तेण कलासत्थाई, सव्वाइँ वि अहिगयाइँ लीलाए । थोवदिणेहि वि जाओ, सयलकलापारगो तत्तो ॥११॥ अह तारुन्नं पत्तो, आणंदंतो जणं स सव्वत्थ । कीलइ य जहिच्छाए, सद्धिं दुल्ललियमित्तेहिं ॥१२॥ अन्नदिणे पुरतीरे, नच्चंतिं लंखपुत्तियं एगं । विन्नाणरूवरेहं व, पिक्खए सो इलापुत्तो ॥१३।। तो चिंतइ सो हियए , अहो अहो रूवमसरिसमिमीए । विन्नाणलच्छिलीलाउक्करिसो कोऽवि हु अउव्वो ।।१४।। लावन्नरसनईए, उदग्गसोहग्गधणनिहाणाए । निम्मावणे इमीए , नूणं अवरो विही कोऽवि ॥१५॥ एवं सो झायंतो, मंतरहस्सं व तं नडिं हियए । तग्गुणगणेहिँ बद्ध व्व, चलइ ठाणाउ नो कह वि ॥१६॥ 15 20 25 2010_02 Page #244 -------------------------------------------------------------------------- ________________ २०९ 10 सप्तमं धर्मभेदद्वारम् अह तं निरिक्खिऊणं, चित्तालिहियं व निच्चलं मित्ता । जंपंति धरिय बाहुमि, किं सहे ! झायसि मणम्मि ? ॥१७॥ सो पुण तब्भणियाइं, वयणाई सुणइ नेव बहिरु व्व । मूठ व्व न वा किंचि वि, तेसिं पच्चुत्तरं देइ ॥१८॥ लज्जं कलमज्जायं, अवकित्तिभयं च लंघिउं अह सो । तीइ नडीए लीणो, करेइ एयं मणो सहसा ॥१९॥ एयं चिय पउमच्छि, नडीमहं कहवि परिणइस्सामि । नो वा पविसिय जलणम्मि, जीवियं परिचइस्सामि ॥२०॥ मित्तेहिँ आउलेहि, अह कहमवि सो गिहम्मि आणीओ । तत्थ वि तहेव चिट्ठइ, चिंतासंतत्तसव्वंगो ॥२१॥ तत्तो तप्पियरेहि, विसंतुलं तं तहा निरिक्खेउं । पुट्ठा तस्स वयस्सा, संभमो भो किमेयंति ।।२२।। मित्तेहिँ वि सो पुट्ठो, निब्बंधाओ मणोगयं आह । तं आयन्निय जणओ, संजाओ वज्जपहउ व्व ॥२३॥ अह आगंतूण सयं, स भणइ किं रे विचिंतियं तुमए । चंडालजलं अइसीयलं पि, किं इच्छए विप्पो ? ॥२४॥ किं रूवगुणवईओ, न संति दुप्पुत्त ! इब्भपुत्तीओ। आलवणस्स वि अणरिह-मिमं नडिं जमभिवंछेसि ॥२५॥ अह आह इलापुत्तो, ताय ! वियाणे अहं पि अत्थमिमं । किं तु पयट्टेइ ममं, कामो वामो हढेणेव ॥२६॥ किच्चाकिच्चं गरुयावि, ताय ! न मुणंति मयणगहगहिया । ता इइ जाणंतावि हु , तुब्भे मं एवमाइसह ॥२७।। तो सिट्ठी अचिकिच्छं, तं नाऊणं उविक्खिऊण गओ । कुधिओ उविक्खिणीया, इय सत्थपयं सुमरिऊण ॥२८॥ इत्तो य इलापुत्तो, पभणावइ ते नडे समित्तेहिं । कणएण वि तोलेडं, एयं मे कन्नयं देह ॥२९॥ 15 20 25 2010_02 Page #245 -------------------------------------------------------------------------- ________________ २१० 10 श्रीधर्मविधिप्रकरणम् तेहि वि जंपियमेयं, धणेण बहुणा वि अम्ह नो कज्जं । किं विक्कयत्थमेसा, अम्हेहि नडी इहाणीया ॥३०॥ उवभुज्जंतं दव्वं, जाइ खयं अइबहुं पि कालेण । एसा पुण अम्हाणं, सया वि जंगमनिही अखओ ॥३१॥ जइ तस्स अत्थि नेहो, उवरिं एयाइ ता नडो होउ । अम्हाण मिलउ सोऽवि हु , तह सिक्खउ सिप्पविज्जाओ ॥३२॥ तो पुव्वभवसिणेहा, तीए अच्चंतरत्तहियओ सो । लज्जाजणाववायाइ, कारणे मुयइ दूरेण ॥३३॥ मिलइ य तेसिं तज्जाइउ व्व मूढो भमेइ तेहिँ समं । सिक्खेइ तओ सिग्धं, सो निउणं सिप्पविज्जं पि ॥३४॥ अह तं जपंति नडा, तुम इलापुत्त ! संपयं बहुयं । दव्वं उवज्जिऊणं, परिणसु एयं नडिं तुट्ठो ॥३५॥ अह सो तेसिं वयणं, मन्निय नडपेडएण परियरिओ । दव्योवज्जणकज्जे, पत्तो बिन्नायडपुरम्मि ॥३६॥ वइयरमेयं एयस्स, जाणिउं कोउगेण तत्थ निवो । तं आहविउं जंपइ, दंससु नियअवसरं मज्झ ॥३७॥ तो बीयदिणे पत्तो, नियसामग्गीजुओ इलापुत्तो । संतेउरो निवोऽवि हु , निरिक्खिउं नट्टमुवविट्ठो ॥३८॥ अह अब्भंलिहवंसो, नडेहि भूमीइ तत्थ निक्खणिओ । बद्धो य कीलएसुं , चउद्दिसि सुदिढदोरेहिं ॥३९॥ वंसस्स उवरि गरुयं, निवेसियं कट्ठफलयमेगं च । अंतेसु तस्स निहिया, लोहमया कीलया दो दो ॥४०॥ (वा)यंति तहा जुगवं, वाइत्ताई गुरुस्सरं तत्थ । नट्टनिरिक्खणहेउं, आहवणत्थं च लोयाणं ॥४१॥ तत्तो य इलापुत्तो, असिखेडयवुग्गपाणिओ संतो । सच्छिद्दपाउए पहिरिऊण तं वंसमारूढो ॥४२॥ 15 25 2010_02 Page #246 -------------------------------------------------------------------------- ________________ २११ 5 10 सप्तमं धर्मभेदद्वारम् सा कन्नया नडी पुण, गाइणिविदेण संगया तत्थ । होऊण वंसमूले, गायइ सरगामसंसुद्धं ॥४३॥ वंसुवरि इलापुत्तो, नच्चेई खग्गखेडए वि समे । पेक्खगजणनिवहाणं, तइया सह अंतकरणेहिं ॥४४॥ किरणाइँ सत्त पच्छा-मुहाइ सत्तेव अभिमुहाइं च । सो देइ कीलगगए , कुव्वंतो पाउयाछिद्दे ॥४५॥ तो नट्टेणं तेणं, इमस्स अइसाइणा जणो सव्वो । तह रंजिओ मणे जह, जाओ सव्वस्सदाणमई ॥४६॥ नवरं पढमं चायं, दिज्जंतं नरवरेण तस्स तहिं । चिट्ठइ पडिक्खमाणो, बलाउ हत्थम्मि धरिउ व्व ॥४७॥ राया तं पुण कन्न, पिक्खिय चिंतेइ तीइ अणुरत्तो । परिणेमि अहं एयं, जइ एसो मरइ पडिऊण ॥४८॥ तो भणइ इलापुत्तं, चुक्कमणो नरवई अहो सम्मं । न तुमं दिट्ठो सि मया, ता पुणरवि देसु किरणाई ॥४९॥ अह कसिणमुहो जाओ, सव्वोऽवि जणो तहिं ससोउ व्व। तोसाउ इलापुत्तो, वि तह पुणो देइ किरणाइं ॥५०॥ तप्पडणाकंखाए , तहेव जंपइ इलासुयं निवई । तत्तो सयलजणेणं, नायं रन्नो मणो दुटुं ॥५१॥ आसापिसायनडिओ, इलासुओ ताइ पुणरवि करेइ । किं किं न कुणंति जणा, अंतरिया लोभमुच्छाए ? ॥५२॥ अइ चिंतइ नरनाहो, अच्छरियमिमस्स सुदिढअब्भासो । जं एस विसमकिरणे, पुणो पुणो देइ अक्खलिओ ॥५३।। तत्तो जंपइ निवई, दुट्ठो दट्टण तं परिस्संतं । देसु पुणोऽवि हु किरणे, अदरिदं जेण कारेमि ॥५४॥ तं आयन्निय लोओ, विरत्तचित्तो निवम्मि तह जाओ । जह पच्चक्खं पि तहिं, अक्कोसे देइ भूवइणो ॥५५॥ 15 20 25 2010_02 Page #247 -------------------------------------------------------------------------- ________________ २१२ __ श्रीधर्मविधिप्रकरणम् तत्तो इलासुएण वि, नायं निवइस्स दुट्ठहिययत्तं । एसोऽवि नडीलुद्धो, नूणं मह मच्चुमीहेइ ॥५६॥ तइया य समीवत्थे, धणिणो कस्स वि गिहम्मि स महप्पा । वंसग्गत्थो पिक्खइ, भिक्खट्ठमुवागए मुणिणो ॥५७॥ तो गाढायरपुव्वं, मणुन्नआहारगाहणकएण । अब्भत्थिज्जति तहिं, एरिसरूवाहिँ रमणीहिं ॥५८॥ उन्नयपीणपओहर-मंडलघोलंततारहाराहि । भत्तिवसुब्भवसंभम-ल्हसियंसुयपयडभालाहिं ॥५९॥ रणझणिरकडयकंकण-नेउरकिंकिणिरवेण गुहिरेण । माणसगुहापसुत्तं, जग्गावंतीहिं मयणहरिं ॥६०॥ तदंसणेऽवि तेसिं, आहारविसुद्धिबद्धदिट्ठीण । जियइंदियपसराणं, न चलइ चित्तं मणागं पि ॥६१॥ तं दट्ठमिलापुत्तो, चिंतइ संवेगरंगरससित्तो । एयम्मि जीवलोए , अहह ! महामोहमाहप्पं ॥६२।। "केरिसकुलम्मि जाओ, अहं समिद्धम्मि उत्तमगुणम्मि । ईसरकन्नाहि वि कित्तियाहि अब्भत्थिओ तइया ॥३॥ रत्तो पुण एयाए , नडीइ जस्संगवंछिएणावि । इत्थ वि जाओ धिद्धी, ठाणं एरिस अणत्थाणं ॥६४॥ पावो अकज्जनिरओ, कह दंसिस्सामि नियमुहं पि अहं । अन्नाणत्तेण तया, न य गणिओ जेण जणओऽवि ॥६५॥ सुणियं न मित्तभणियं, न चिंतियं अप्पणो य लहुयत्तं । न कुलक्कमोऽवि गणिओ, न लज्जियं नियगुणाणं पि ॥६६॥ नीरस्स पवाहेण व, मए तया नीयगामिणा ताव । विहियं अकज्जमेयं, मज्झ वि अहिओ इमो निवई ॥६७॥ परिणीय अच्छरोवमरूवाओ, बहुयरायकन्नाओ । सिच्छाइ विसयसुक्खं, भुंजंतोऽवि हु न जं तित्तो ॥६८॥ 15 25 2010_02 Page #248 -------------------------------------------------------------------------- ________________ २१३ 10 सप्तमं धर्मभेदद्वारम् एयाइ अछिप्पाए, नडीइ रन्नो न लज्जइ इयाणिं । अवजसरज्जब्भंसाइ, जायए जेण तक्कालं ॥६९॥ सव्वत्थ वि अक्खलियं, वित्थरइ महीइ मोहनिवललियं । परमपयबद्धमइणो, मुत्तूण इमे महामुणिणो ॥७०॥ सिंगारसुंदरासु वि, दिट्ठासु वरंगणासु जं एवं । धाराहय व्व वसहा, वच्चंति महिं पलीयंति ॥७१॥ दूरे वयणवियारो इमाण न रमइ मणोऽवि रमणीसु । तिहुयणजई वि मणयी, जिइंदियाणं कुणउ किं वा ॥७२॥ ता एए च्चिय धन्ना, अइनिम्मलसीलधारिणो तिजए । लग्गो अहं पि संपइ, उत्तममग्गम्मि एयाण ॥७३॥ एवं तिगरणसुद्धं, भावंतो खविय घाइकम्मो सो । भावचरित्तारूढो, पावेई केवलं नाणं" ॥७४॥ "नडधूया वि हु नाऊण, निवइणो तं मणोमयं भावं । चिंतइ धिरत्थु मह जुव्वणस्स तह रूवललियाण ॥७५॥ मज्झ कए एगेणं एएणं मोहमोहियमणेणं । चत्ताइ जणयजणणी-लच्छीसकुलक्कमाईणि ॥७६॥ बीएण निवइणा पुण, इमिणा तं कि पि ववसियं हियए । जं वुत्तुं पि न तीरइ, विवेयवंतेहिँ वयणेण ॥७७॥ ता एसो संसारो, पिक्खिज्जंतो विवेयदिट्ठीए । सव्वाणत्थाण गिहं, परिहरियव्वो कुसंगो व्व ॥७८॥ इय संवेगसुहारस-सित्ताए भवविरत्तचित्ताए । तीए वि खीणकम्माइ, पावियं केवलं नाणं" ॥७९॥ "अह तत्थ निवइपासे, आसीणा आसि पट्टदेवी वि । सावि हुं तं निवभावं, दिट्ठिवियाराइणा मुणइ ॥८०॥ चिंतइ य महंतोऽवि हु , जगजगडमोहमोहिया होही । मइराउम्मत्ता इव, किच्चाकिच्चं न जाणंति ॥८१॥ 15 20 25 2010_02 Page #249 -------------------------------------------------------------------------- ________________ २१४ 10 श्रीधर्मविधिप्रकरणम् नो वा कत्थेस निवो, कत्थ इयं लंखपुत्तिया मइला । कत्थ इमो अणुरागो, अम्हाणं सन्निहाणेऽवि ॥८२॥ एवं विडंबणाफल-मवलोइय एरिसं भवसरूवं । पडिबंधो विसएसुं , जो अज्ज वि सो महामोहो ॥८३॥ इय सुद्धभावणानल-जालानिद्दड्डकम्मकक्खाए । केवलनाणुप्पत्ती, जाया तीसे वि तक्कालं" ॥८४॥ "निम्मलनियकुललंछण-जणयं तं तारिसं जणविरागं । पिक्खेऊण विरत्तो, चिंतइ हियए नरिंदो वि ॥८५॥ पहयं पहत्तं, पब्भटुं तह विवेयमाहप्पं । लोयविरुद्धं पि मए, जं एयं चिंतियमकज्जं ॥८६॥ जह जलही सलिलेहि, दुप्पूरो इंधणेहिँ वा । तह एसोऽवि हु अप्पा, बहुएहि वियसकुक्खेहि ॥८७॥ चइउं कुलादि एसो रत्तो एआइ अह धणासाए । संपत्तो मह पासे, मए वि पुण एरिसं वि हियं ॥८८॥ ता को अप्पवसप्पा, निवसइ संसारचारए इत्थ । जत्थ चलंति अठाणे, मइओ अम्हारिसाणं पि ॥८९॥ इच्चाइ भावणाजल-पक्खालिअकम्मकद्दमो सोऽवि । आरुहिय खवगसेटिं, संजाओ केवलन्नाणी" ॥१०॥ अह तेसि चउण्हं पि हु, अप्पडिहयनाणमुणियतिजयाणं । एसा ठिइ त्ति सासण-देवी अप्पेइ मुणिवेसं ॥९१।। आसन्नवंतरेहिं तच्चरियचमक्किएहिँ अह तत्थ ।। स इलासुयस्स वंसो, सुवन्नकमलीकओ सहसा ॥१२॥ तत्तो तत्थासीणो, पडिबोहत्थं समत्थलोयाण । उवइसइ इलापुत्तो, एवं नियपुव्वभवचरियं ॥९३॥ "नयरम्मि वसंतउरे, आसि दिओ अग्गिसम्मनामेण । जो सच्छंदमई वि हु, गुरुजणआणं न लंघेइ ॥१४॥ 15 2n 25 2010_02 Page #250 -------------------------------------------------------------------------- ________________ २१५ सप्तमं धर्मभेदद्वारम् अह सो कयाइ धम्मं, सोऊणं सुगुरुपायमूलम्मि । पडिवज्जइ पव्वज्जं, पढइ य सुत्तं च उवउत्तो ॥९५॥ तब्भज्जा वि हु दिक्खं, गिण्हइ पइणोऽणुरागसंगेण । तो साहुणीसमीवे, साऽवि हु विहिणा सुयं पढइ ॥१६॥ अह अग्गिसम्मसमणो, न मुयइ भज्जाइ उवरि अणुरायं । साऽवि पुण बंभणी हं, इय जाइमयं सया धरइ ॥९७|| तत्तो य अणालोइयअपडिक्ताइ अणसणं काउं । उप्पन्नाई दुन्नि वि वेमाणियदेवमज्झम्मि ॥९८॥ सो अग्गिसम्मजीवो, चविऊण अहं इलासुओ जाओ । भज्जा य जाइमयओ, एसा जाया नडी मइला ॥९९॥ 10 तो भज्जानेहेणं, पुव्वमणालोइएण नडिओ हं । इत्तियकालं संपइ, पुण सुद्धो भावणावसओ ॥१००। इय अच्छेरयभूयं, सोउं दटुं च तेसिं चरियमिमं । पडिबुद्धो तत्थ जणो, भावणधम्मुज्जुओ जाओ ॥१०१॥ इलासुतस्त्यक्तगृहिव्रतोऽपि, यत्कष्टतः साधुभिरप्यलभ्यम् । तत्केवलज्ञानमवाप यस्मात् , तां भावनां भो भविकाः ! कुरुध्वम् ॥१०२॥ इत्युक्तं धर्मभेदाख्य-सप्तमद्वारमध्यगम् । भावनाधर्म्ममाहात्म्य-मिलापुत्रचरित्रतः ॥१०३॥ 15 यदुक्तं साधुगार्हस्थ्य-भेदाद्धर्मो द्विधेति च । 20 तस्य प्रकाशिनीमेनां, गाथामित्याह सूत्रकृत् ॥१॥ साहुगिहिधम्मभेया, दुविहो धम्मो य तत्थ जइयव्वं । पढमं जईण धम्मो, गिहिधम्मे तदसमत्थेहिं ॥४०॥ व्याख्या-साधुगृहिधर्मभेदात् द्विविधो-द्विप्रकारो धर्मश्च-समुच्चये तत्रतयोर्विषये यतितव्यं-उद्यमनीयं क्व ? इत्याह-प्रथमं यतीनां धर्मे तदसमथै:- 25 यतिधर्मशक्तिविकलैहिधर्मे यतितव्यमिति सम्बन्धः ॥४०॥ 2010_02 Page #251 -------------------------------------------------------------------------- ________________ 10 15 व्याख्या- 'तेसिं' त्ति प्राकृतत्वात् तयो:- साधुगृहिधर्म्मयोर्मूलमिव मूलं 5 आधारभूतत्वात् कस्येव ?, तरोरिव, किं ? सम्यक्त्वं तच्च किंस्वरूपमित्याहयदिह भव्यानां देवताधर्म्ममार्गसुश्रमणतत्त्वेषु श्रद्दधानं तत्र देवतादीनां पञ्चानां " लेशतः स्वरूपमुच्यते, तद्यथा 20 २१६ 25 तयोः किम्मूलमित्याह - मूलं तेसिं तरुस्स व, सम्मत्तं जमिह होइ भव्वाणं । सहणं देवयधम्म- मग्गसुस्समणतत्तेसु ॥४१॥ " 2010_02 श्रीधर्मविधिप्रकरणम् " , सर्वज्ञो जितरागादि - दोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च, देवोऽर्हन् परमेश्वरः ॥ १ ॥ [ यो. शा. / ६० ] ये स्त्रीशस्त्राक्षसूत्रादि - रागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवा: स्युर्न मुक्तये ॥२॥ [ यो.शा./६२ ] दुर्गतिप्रपतत्प्राणि-धारणाद्धर्म्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥३॥ [ यो.शा. / ६७ ] मिथ्यादृष्टिभिराम्नातो, हिंसाद्यैः कलुषीकृतः । स धर्म इति वित्तोऽपि भवभ्रमणकारणम् ॥४॥ [ यो. शा. / ६९ ] देवार्चासद्गुरूपास्ति - जीवरक्षादिकाः क्रियाः । सम्यक्विधानमेतासामेष मार्गोऽपवर्गदः ॥५॥ [] स्वबुद्धिकल्पितानेक-कुग्राहग्रस्तचेतसाम् । या प्रवृत्तिर्नृणां स स्यादमार्गे दुर्गतिप्रदः ॥६॥ [] महाव्रतधरा धीरा, भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥७॥ [ यो.शा./ ६४ ] सर्वाभिलाषिणः सर्व-भोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥८॥ [ यो. शा. / ६५ ] जीवाजीव तथा पुण्य-मपुण्याश्रवसंवराः । निर्जरा बन्धमोक्षौ च, तत्त्वानीति नवाभ्यधुः ॥ ९ ॥ [] एक एव हि भूतात्मा, देहे देहे व्यवस्थितः । इत्यादिकमतत्त्वं स्यात्, प्रमाणान्तरबाधितम् ॥१०॥ [] एतेषु यत् सम्यक् श्रद्धानं तत्सम्यक्त्वमिति भावार्थः ॥ ४१ ॥ Page #252 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् २१७ इदानीं तद्भेदानुपदर्शयन्नाहतं पुण निसग्गउवएस-पमुहभएहि दसविहं सम्मं । धारिज्ज वज्जिऊणं तिविहं तिविहेण मिच्छत्तं ॥४२॥ व्याख्या-तत्पुनः सम्यक्त्वं धारयेत्-बिभृयात् निसर्गोपदेशरुचिप्रमुखभेदैर्दशविधम् , तद्यथा 5 निसग्गु १ वएसा २ णा ३, सुय ४ बीया ५ भिगम ६ वित्थर ७ कियासु ८। संखेवे ९ धम्ममि य १०, रुइणो सम्मत्तमिय दसहा ॥१॥[] जो जिणदिवे भावे, चउविहे सद्दहेइ सयमेव । एमेव नन्नह त्ति य, निस्सग्गरुई स नायव्वो ॥२॥ [ उत्त.२८/गा.१८ ] एए चेव उ भावे, उवइढे जो परेण सद्दहइ ।। 10 छउमत्थेण जिणेण व उवएसरुइ त्ति बोद्धव्वो ॥३॥ [ उत्त.२८/गा.१९] रागो दोसो मोहो, अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु आणारुई भणिओ ॥४॥ [ उत्त.२८/गा.२० ] जो सुत्तमहिज्जंतो, सुएण उग्गाहए य सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइ त्ति नायव्वो ॥५॥ [ उत्त.२८/गा.२१] 15 एगपएणणेगाई, पयाई पयरई रुइय सम्मत्ते । उदगि व्व तिल्लबिंदू , सो बीयरुइ त्ति नायव्वो ॥६॥ [उत्त.२८/गा.२२] सो होइ अभिग्गमरुई, सुयनाणं जस्स अत्थओ दिटुं। एक्कारस अंगाई, पइन्नगा दिट्ठिवाओ य ॥७॥ [ उत्त.२८/गा.२३] दव्वाण सव्वभावा, सव्वपमाणेण जेण उवलद्धा । 20 सव्वाहिँ नयविहीहि, वित्थाररुई हवइ एसो ॥८॥ [ उत्त.२८/गा.२४ ] दसणनाणचरित्ते, तवविणए सच्चसमिइगुत्तीसु । जो किरियाभावरओ, सो खलु किरियारुई नाम ॥९॥ [ उत्त.२८/गा.२५] अणभिग्गहियकुदिट्ठी, संखेवरुइ त्ति होइ नायव्यो । अविसारओ पवयणे, अणभिग्गहिओ य सेसेसु ॥१०॥ [उत्त.२८/गा.२६] 25 जो अत्थिकायधम्मं, सुयधम्मं खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं, सो धम्मरुइ त्ति नायव्वो ॥११॥ [ उत्त.२८/गा.२७] 2010_02 Page #253 -------------------------------------------------------------------------- ________________ २१८ श्रीधर्मविधिप्रकरणम् इति दशविधं सम्यक्त्वं धारयेदिति पिण्डार्थः, किं कृत्वा इत्याहवर्जयित्वा-परित्यज्य त्रिविधं त्रिविधेन-मनोवचनकायैः किं तत् ?-मिथ्यात्वम् । तस्यस्वरूपमिदम् देवबुद्धिरदेवेऽपि, कुगुरौ गुरुवासना । अतत्त्वे तत्त्वबुद्धिर्या, तन्मिथ्यात्वमुदाहृतम् ॥१॥[ ] ॥४२॥ इदानीं सम्यक्त्वलाभे यत्कर्त्तव्यं तत् सदृष्टान्तमाहअइदुलहे सम्मत्ते, संपत्ते भोगसंगमवहाय । गिण्हिज्ज साहुधम्मं, दसभेयं थूलभद्दु व्व ॥४३॥ व्याख्या-अतिदुर्लभे-बहुकर्मक्षयोपशमलभ्यत्वात् सम्यक्त्वे सम्प्राप्ते 10 भोगसङ्ग-विषयसुखं अपहाय-परित्यज्य साधुधर्म दशभेदं गृण्हीयात् , ते चामी भेदाः खंती य मद्दवऽज्जव, मुत्ती तव संजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च, बंभं च जइधम्मो ॥४४॥ व्याख्या-तत्र क्षान्ति:-क्षमा १, मार्दवं-अस्तब्धत्वं २, आर्जवं-अकौटिल्यं 5 ३, मुक्तिः -निर्लोभता ४, तपः-अनशनादिद्वादशविधं ५, संयमः-६, "पञ्चाश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः" ॥१॥ [प्र.र./१७२ ] सत्यं-अलीकवचनत्यागः ७, शौचं-अदत्तादाननिषेधः ८, आकिञ्चन्यं-निष्परिग्रहता ९, ब्रह्म-चतुर्थव्रतपालनम् १० । "इत्येष दशधा धर्मः, सर्वज्ञैः परिभाषितः । ज्ञात्वा चैव हि कृत्वा च, गच्छन्ति परमां गतिम्" ॥१॥ [] क इव ? स्थूलभद्र इव ॥४४॥ तत्सम्बन्धश्चायम् अत्थि इह भरहखित्ते, बहुविहवणसंडगिरिवरविचित्तं । नयरं पाडलिपुत्तं, सग्गं व सया विबुहजुत्तं ॥१॥ साहियभरहतिखंडो, हरि व्व रिउअसुरखंडणपयंडो । लच्छीइ कयाणंदो, तत्थासि महानिवो नंदो ॥२॥ 25 2010_02 Page #254 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् सयलंतेउरतिलया, महग्घसीलाइगुणरयणनिलया । नरवइचित्तावासा, तस्स पिआ आसि ससिहासा ||३|| मंती से सगडालो, फुरंतमिच्छत्तकंदकुद्दालो । जो सत्तसमुदएणं, उवभिज्जइ सह समुद्देणं ||४|| सीलालंकारधारा, सया वि पच्चक्खरूवगुणपवरा । तस्स पिया थिरपगई, अउव्वलच्छि व्व लच्छिवई ॥५॥ पुत्तो य थूलभद्दो, निम्मलगुणरयणउब्भवसमुद्दो । रूवेणं कंदप्पो, बुद्धीए तियसगरुकप्पो ||६|| तब्बीओ पुण सिरिओ, कलाहि निसिनाह इव अलंकरिओ । जो सोमपगइगुणओ, सयलजणानंदसंजणओ ॥७॥ तत्थेव आसि वेसा, विन्नायासेसरइगुणविसेसा । कयकामुयजणतोसा, सुपसिद्धा नामओ कोसा ||८|| तब्भोगसुहासत्तो, स थूलभद्दो अणंगमयमत्तो । तीसे गिम्मि वसिओ, बारस वरिसे विसरसि ॥९॥ सिरिओऽवि अंगरक्खो, विहियो नंदेण रिउवजियदक्खो । रन्नो वीसासाओ, बीयं हिययं व सो जाओ ॥१०॥ इत्तो य तत्थ पत्तो, वररुइनामेण माहणो एगो | चउविज्जावउवयणो, सिट्टिकरो नव्वकव्वाणं ॥ ११॥ सो गंतूण पभाए, नंदनिवं संथुणेइ अत्थाणे । नवविरइयकव्वाणं, अणुदिणमट्टुत्तरसएण ॥१२॥ मिच्छत्तियं ति काउं, सगडालो नेव तं पसंसेइ । नंदो तुट्ठोऽवि तओ, न तुट्ठिदाणं कुणइ तस्स ॥१३॥ तं नाऊण वररुई, दाणअसंपत्तिकारणं तत्थ । आराहइ देवीमिव, घरणि से मंतिणो निच्चं ||१४|| सो तुट्ठाए तीए, अन्नदिणे पुच्छिओ कहइ कज्जं । निवपुरओ तुह भत्ता, मह कव्वाई पसंसेउ || १५॥ 2010_02 २१९ 5 10 15 20 25 Page #255 -------------------------------------------------------------------------- ________________ २२० श्रीधर्मविधिप्रकरणम् तस्सुवरोहेण तओ, विन्नत्तो तीइ भणइ मंती वि । मिच्छत्तियस्स वयणं, कहं पसंसामि एयस्स ? ॥१६।। अह तीऍ अग्गहेणं, भणिओ तं तह पवज्जए मंती । इत्थीबालमूढाण, अग्गहो जेण अइबलिओ ॥१७॥ तो निवपुरओ कव्वं, नवं पढंतस्स तस्स नरवइणो । मंती अहो सुभासिय-मिमं ति वयणं पयंपेइ ॥१८॥ तं सो दीणारसयं, अट्ठहियं देइ तस्स नंदनिवो । जं जीवावइ राय-प्पहाणवयणं पि अणुकूलं ॥१९।। अडहियदीणारसए, दिज्जंते पइदिणं पि नरवइणा । विन्नवइ निवं मंती, निच्चं दिज्जइ किमेयं ति ? ॥२०॥ अह भणइ निवो मंति, देमो एयस्स तुह पसंसाए । जइ देमो सयमम्हे, ता किं पुव्वं पि नो दिन्नं ? ।।२१।। मंती वि भणइ सामिय !, एस पसंसा इमस्स नो विहिया । तइया परकीया, कव्वाइ पसंसियाइ मए ॥२२॥ एसो परकव्वाइं, सकयाइ करित्तु पढइ अम्ह पुरो । कि सच्चमिमं नो वा ?, इय पुच्छइ नरवई मंतिं ॥२३॥ एएण पढियकव्वाइ, देव ! जाणंति बालियाओऽवि । दंसिस्सामि पभाए , इय भणइ निवं पि सगडालो ॥२४॥ तस्स य सत्त सुयाओ, इमाउ जक्ख त्ति जक्खदिन्ना य । भूया य भूयदिन्ना, ए( से )णा रेणा तहा वेणा ॥२५।। तासि जिट्ठा गिण्हइ, इगवारुत्तं तहावराओऽवि । दुतियावारक्कमओ, जा सत्तहिँ सत्तमी भणइ ॥२६॥ अह बीयदिणे ताओ, नीयाओ नियसुयाउ निवपासे । जवणीअंतरियाओ, निवेसियाओ य सचिवेणं ॥२७॥ तत्थ (य) अट्ठहियसए , पढिए कव्वाण तत्थ वररुइणा । पभणंति जहाकमसो, मंतिसुयाओऽवि तह चेव ॥२८॥ 15 25 2010_02 Page #256 -------------------------------------------------------------------------- ________________ २२१ सप्तमं धर्मभेदद्वारम् तो नंदनिवो रुट्ठो, तं दाणं नेव देइ वररुइणो । जं सचिवकओवाया, अणुग्गहे निग्गहे य खमा ॥२९॥ अह वररुइणा गंतुं , जंतं गंगाजलम्मि संठवियं । तम्मज्झे अद्भुत्तर-दीणारसयस्स गंठी य ॥३०॥ तो दिवसमुहे गंगं थोउं जंतं पएण अक्कमइ । तत्तो ते दीनारा, उप्पइय पडंति तस्स करे ॥३१॥ सो कणइ निच्चमेवं, तओ विम्हिओ पसंसेइ । रायाऽवि जणसुईए , तं सोउं मंतिणो कहइ ॥३२॥ जइ सच्चमिमं चिट्ठइ, ता कल्ले देव ! तं पि पिक्खामो । इय मंतिणो गुरुस्स व, तं वयणं मन्नइ तहेव ॥३३॥ सिक्खं दाऊण चरं, संझासमयम्मि पेसए मंती । सो सरवणे निलीणो, रहिओ पक्खि व्व पच्छन्नो ॥३४॥ अह वररुई वि तइआ, छन्नं गंगाजलम्मि गंतूण । दीणाद्भुत्तरसय-गठिं निसिउं गओ सगिहे ॥३५॥ महिमं व तस्स तत्तो, तं गंठिं गिण्हिउं चरो सोऽवि । सचिवस्स सिग्घमप्पइ, चादव्वं व एगंते ॥३६।।। अह तं गिण्हिय गंठिं, मंती सह निवइणा पभायम्मि । गंगं पत्तो तत्थ य, निच्चठिईए वररुई वि ॥३७॥ थुइअंते तं जंतं, चालइ चरणेण वररुई नवरं । अप्पुन्नस्स निही इव, न चडइ हत्थम्मि सो गंठी ॥३८॥ तो वररुई गवेसइ, तं गंठिं पाणिणाऽवि पाणीए । अलहंतो जाव ठिओ, घट्ठो धुत्तु व्व मोणेण ॥३९॥ अह भणियममच्चेणं, किं ते गंगा न देइ ? भो विप्प ! । नासीकयं पि दव्वं, पुणो पुणो जं निरक्खेसि ॥४०॥ तो हसिऊणं सचिवो, अप्पइ से पुव्वगहियगंठिं तं । उवलक्खिऊण गिण्हसु , इय जंपंतो जणसमक्खं ॥४१॥ 15 20 25 2010_02 Page #257 -------------------------------------------------------------------------- ________________ २२२ श्रीधर्मविधिप्रकरणम् अह तीए गंठीए , हिययम्मि वि सो करे चडंतीए । तमवत्थं संपत्तो, जा मरणाओऽवि अइदुसहा ॥४२।। जणविप्पयारणकए , संझाए एस खिवइ इह गंठिं । तो गिण्हेइ पभाए , इय सगडालो भणइ नंदं ॥४३॥ सचिव ! वियाणियमेयं, तुमए निउणं पि पुव्वकहियं व । इय वन्नंतो मंति, पत्तो राया नियावासे ॥४४॥ तो सचिवं पइ कुविओ, पडियारं चिंतए वररुई वि । पुच्छइ तग्गिहवत्तं, सयणो इव चेडियाईयं ॥४५।। अह काऽवि सचिवचेडी, उवयरिया तेण कहइ तस्स इमं । भुंजिस्सइ मंतिगिहे, निवो सयं सिरिययविवाहे ॥४६॥ तो निवढोयणजुग्गाई, तत्थ खग्गाइयाई सत्थाई । सज्जिजंति निरंतर-मारंभं संगरस्सेव ॥४७॥ तत्तो वररुइविप्पो, छलवेई तं छलं वियाणित्ता । चणयाइदाणपुव्वं, इय पाढइ डिंभरूवाई ॥४८॥ एउ लोउ न वि याणइ, जं सगडालु करेसइ । नंदराओ मारेविणु , सिरिओ रज्जि ठवेसइ ॥४९।। अह तिगचउक्कच्चर-ठाणाइसु तं पढंति ते डिभा । तो जणसुई वि एवं, सुणिउं नंदोऽवि चिंतेइ ॥५०॥ जंपंति बालया जं, जं जं जंपंति साहवो लोए । जा उप्पत्तियभासा, न हवइ सा अन्नहा नूणं ॥५१॥ तो तप्पच्चयहेउं, नियपुरिसं पेसए सचिवभुवणे । सो गंतुं सत्थाई, जहदिटुं साहइ निवस्स ॥५२॥ तत्तो सेवावसरे, आगच्छंतस्स मंतिणो नमिउं । सह विहिणा नंदनिवो, कोवेण परम्मुहो ठाइ ॥५३।। अह तं कुवियं नाउं, सचिवो सिरियं गिहं गओ भणइ । केण वि निवस्स पुरओ, रिउ व्व कहिओ अभत्तोऽहं ॥५४॥ 15 25 2010_02 Page #258 -------------------------------------------------------------------------- ________________ २२३ 10 सप्तमं धर्मभेदद्वारम् तो अम्हाण अक्महा, उवट्ठिओ वच्छ ! कुलवहो एसो । रक्खिस्सामि अहं जइ, कुणसि तुमं मज्झ एसं ॥५५।। जइया नमामि निवइ , तइया छिदिज्ज मह सिरं असिणा । वज्झो सामिअभत्तो, पिया वि इय तो भमिज्जासु ॥५६॥ जरसावि नियडमरणस्स, मज्झ एवं गएसु पाणेसु । नियकुलगिहस्स तो तं, आधारो होसि थंभु व्व ॥५७॥ सिरिओ अंसुपवाहं, मुंचंतो गग्गयस्सरं भणइ । किं ताय ! घोरकम्मं, चंडालोऽवि हु कुणइ एयं ॥५८॥ भणइ पिया वच्छ ! तुमं, गुरुवयणवियारणं पक्कुव्वंतो । संपइ नियसत्तूणं, मणोरहे चेव पूरेसि ॥५९॥ राया जमु व्व कुविओ, सकुडुंबे चेव जा हणइ अम्हे । ताव ममेगस्स खए, रक्खेसु कुलक्खयं वच्छ ! ॥६०॥ भक्खियतालउडविसं, निवं नमिस्सामि तो मह मुयस्स । छिदिज्ज तुमं सीसं, पिउहच्चा वि हु न ते वच्छ ! ॥६१॥ इय बोहिओ स पिउणा, तं पडिवज्जिय करेइ तह चेव । उत्तरसुहफलकज्जे, कुणंति असुहं पि धीमंतो ॥६२॥ तुमए वच्छ ! किमेयं, सहसा अइदुक्करं कयं कम्मं । एयं ससंभमेणं, निवेण पुट्ठो भणइ सिरिओ ॥६३।। जइय च्चिय सामि ! तए , चुक्को नाओ. इमो हओ तइया । पहुमणअणुसारेणं, जम्हा भिच्चाण वि पवित्ती ॥६४॥ देव ! वियारो जुज्जइ, भिच्चाण सयं वियाणिए दोसे । तम्मि पुण सामिमुणिए, पडियारो चेव न वियारो ॥६५॥ अह सचिवमरणकज्जाइ कारिउं सिरिययं भणइ नंदो । सयलव्वावारजुयं, गिण्हसु मुई इमं पिउणो ॥६६।। अह विन्नवेइ सिरिओ, नंदनिवं पणमिऊण इह देव ! । चिट्ठइ जिट्ठो भाया, मह इट्ठो थूलभद्दु त्ति ॥६७॥ 15 20 25 2010_02 Page #259 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 २२४ श्रीधर्मविधिप्रकरणम् नियजणयपसाएणं, कोसावेसागिहम्मि निच्चं (ब्भं)तं । जाया बारस वरिसा, विसयसुहं भुंजमाणस्स ॥६८॥ अह आहविय तमत्थं, स थूलभद्दोऽवि निवइणा भमिओ । आलुंचिऊण एयं देव ! करिस्सामि इय भइ ||६९ || आलुंचसु इण्हि चिय, इय निववयणाउ थूलभद्दोऽवि । गंतुं असोगवणियाइ, चितए नियम एवं ॥ ७० ॥ "सुहकारणाइभोयण-सयणसिगाणाइया वि कालम्मि । न हवंति निओगीणं, रोराण व परवसाण सया ॥ ७१ ॥ धम्मत्थकाममुक्खा, भणिया मणुयत्ततरुवरस्स फलं । तं पुण निओगिणो कह, निओगहिमदणदाहाओ ? ॥ ७२ ॥ तत्थ अणिट्टियपावा - रंभेसु सया पसत्तचित्ताणं । छायाइ आयवो इव, वहइ निओगीण कह धम्मो ? ॥७३॥ रुहिरं व जलूगाओ, गिण्हंति निओगिणो जमिह अत्थं । सो पच्छा निप्पीलिय, घिप्पइ रन्ना बलेणावि ॥७४॥ पावंति पराहीणा, निओगिणो जं च कामसुक्खमिह । ककिणि मेहुणे इव, विडंबणा तत्थ न उण सुहं ॥ ७५ ॥ अह कह वि निवपसाया, आजम्मं हुंति तहवि परलोए । नरयाईण दुहाई, ता मुक्खपहे पयट्टेमि ॥७६॥ सो पुण मोक्खस्स पहो, लब्भइ नूणं सुसाहुधम्माओ । चितामणि विणा कह, हवेइ मणचितिओ लाभो ?" ॥७७॥ इय चिंतिऊण तत्थ वि स थूलभद्दो विसुद्धपरिणामो । पंचहिँ मुट्ठीहिँ समं, सहसा उप्पाडए केसे ॥७८॥ कंबलरयणं पावरिय, छिंदिउं तस्स अंतदसियाओ । रयहरणं काऊण य, समागओ रायपासम्म ॥७९॥ पभणइ चिंतियमेयं, नरिंद ! तुह होउ धम्मलाभुति । भणिउं निवगेहाओ, गुहाओ सिंहु व्व नीहरिओ ॥८०॥ 2010_02 Page #260 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् भइ निवो किं एसो, कवडं काऊण जाइ वेसगिहे ? | इय सो अपच्चएणं, चडिओ उच्चे गवक्खमि ॥ ८१ ॥ दुग्गंधेऽवि पसे, नासं पि अढक्किऊण वच्वंतं । दट्ठूण थूलभद्दं भणइ निवो धूणिउं सीसं ॥८२॥ • एसो भोगविरतो, नूणं लग्गो सुसाहुमग्गम्मि । तो ठविओ मंतिपए, सिरिओ रन्ना विभूईए ॥ ८३ ॥ एसोऽवि थूलभद्दो, तत्तो गंतूण लेइ पव्वज्जं । सिरिअज्जविजयसंभूय - सूरिपासम्मि विहिपुव्वं ॥८४॥ अह संजाओ कुसलो, सिरिओ सव्वेसु रज्जकज्जेसुं । पच्चक्खो सगडालो, जाओ नयनिउणभुद्धीए ॥ ८५ ॥ निच्चं पि जाइ कोसाइ, मंदिरे भाउनेहओ तं पि । बहु मन्ने कुलीणो, सुहदुक्खपयासगत्तेण ॥ ८६ ॥ अह पिक्खिऊण सिरियं सा रोयइ थूलभद्दविरहेण । संवइ सोऽवि एवं, एरिसवयणाइँ जंपतो ॥८७॥ भाउज्जाए ! किं इह कुणिमो अम्हं विणासिओ जणओ । तुम्हाण कओ विरहो, एएणं चेव वररुइणा ॥८८॥ ता उवकोसाइ इमो, तुह लहुभगिणीइ अत्थि अणुरत्तो । भसु तुमं मह भगिणि, जह पायि झत्ति मज्जमिमं ॥८९॥ तो पिययमविरहाओ, दक्खिन्नाओ य देवरस्सावि । तं पडिवज्जिय कोसा, उवकोसं आइसइ एवं ॥ ९० ॥ भगणि! तुमं पियसु सुरं, ता एयं वररुइं पि पाए । अन्नह विसंठुलत्तं, तुह दट्टुमिमो विरच्चेही ॥९१॥ तो ती सो भणिओ, विप्पो तह पेसलेहि वयणेहिं । जह पियइ चंदहासं, नाम सुरं खीरकवडेण ॥९२॥ अह कोसावयणाओ, सिरिओ सोऊण विप्पसुरपाणं । मन्नइ मम्मि जायं, पिउणो वेरस्स उवयारं ॥९३॥ 2010_02 " २२५ 5 10 15 20 25 Page #261 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 २२६ 2010_02 श्रीधर्मविधिप्रकरणम् सगडालमंतिणो मरणओऽवि, सो वररुई वि निच्चं पि । वच्चइ निवअत्थाणे, गुणि त्ति जाओ य गोरव्वो ॥९४॥ अन्नदिणे नंदनिवो, मंतिगुणे सुमरिऊण अप्पहिए । सिरियसचिवं सभाए, जंपेइ सगग्गयगिराए ॥९५॥ वच्छ ! सगडालमंति, अणेगगुणमंदिरं सुमरिऊण । भिज्जे मज्झ हिययं, जलभरियं आमभंडं व ॥ ९६ ॥ मह अणुरत्तो भत्तो, स विवन्नो मह अउन्नउदएणं । तेण विणा अत्थाणं, एयं सुन्नं व मन्नेमि ॥९७॥ सिरिओ जंपइ सामिय !, किं कुणिमो सव्वमेव एएण । पावेणं वररुइणा, निम्मवियं मज्जपिबगेणं ॥९८॥ किं सच्चमेस मज्जं, पियइ त्ति निवेण जंपिओ सरिओ । पण सामिय ! कल्ले, तुह दंसिस्सामि इत्थेव ॥९९॥ तो बीयदि सिरिओ, नियपुरिसं सिक्खिऊण निवपुरओ । अत्थाण निविद्वाणं, अप्पावर पउममिक्किक्कं ॥ १०० ॥ वररुइणो पुण अप्पइ, मयणहलरसेण भावियं परमं । ता निवपमुहा वन्नंति, सिंघिउं ताइँ पउमाई ॥ १०१ ॥ अह वररुई वि पउमं, सिंघेउं जाव धरइ नासग्गे । मयणहलगंधओ ता, उव्वमिया चंदहाससुरा ॥ १०२ ॥ धी एस माहणो वि हु, पावो मज्जं पि पियइ इच्चाई | अक्कोसिओ जणेणं, सो अत्थाणाउ नीहरिओ ॥ १०३ ॥ तो गंतुं पच्छित्तं, पमग्गिया तेण माहणा बिंति । सुरपाणपावहरणं, पियसु तुमं ताविडं तउयं ॥ १०४॥ अह ताविऊण मूसाइ, वररुई तत्थ पियइ तं तउयं । तह मुच्च पाणेहिं, दाहभयाउ व्व तक्कालं ॥१०५॥ अह थूलभद्दसाहू, पासे सिरिअज्जविजयसूरीणं । पव्वज्जं पालंतो, जाओ सिद्धंतविहिकुसलो ॥१०६|| Page #262 -------------------------------------------------------------------------- ________________ २२७ सप्तमं धर्मभेदद्वारम् अह अन्नया पयट्टो, पाउसकालो महानरिंदु व्व । गज्जंतसजलजलहररवेण उग्घुट्ठजयसद्दो ॥१०७।। तो अज्जविजयसंभूयसूरीणं पणमिऊण विणएण । मुणिणो जहसत्तीए, गिण्हंति अभिग्गहे एवं ॥१०८।। "इक्को पभणइ भयवं!, काउस्सग्गेण सीहगुहदारे । चउमासमसणरहिओ, चिट्ठिस्सं एस मे नियमो ॥१०९॥ अन्नो पण दिट्टीविस-विसहरबिलदारविहियउस्सग्गो । कयभत्तपरिच्चाओ, चाउम्मासं गमिस्सामि ॥११०।। तइओऽवि भणइ भयवं !, चउमासं जाव भत्तचाएणं । कूवयमंडुक्कासण-ठिओ करिस्सामि उस्सग्गं ॥१११॥ तो जुग्गत्तं नाउं, गुरूहिँ जा तेऽणुमन्निया मुणिणो । तो थूलभद्दसाहूऽवि, पणमिउं जंपए एवं ॥११२॥ जा पुव्वपरिचिया मे, उक्कोसा तीइ चित्तसालाए । अणुदियहं भुंजिस्सं, आहारं छव्विगइसारं ॥११३।। परिहरियतवविसेसो, चउमासं जाव तत्थ ठाइस्सं । एसो अभिग्गहो मे, हवेउ तुम्हप्पसायाओ ॥११४॥ तो सुयउवओगेणं, निव्वाहं तस्स सुंदरं नाउं । सिरअज्जविजयगुरुणा, तहेव अणुमन्निओ सोऽवि" ॥११५।। अह ते तिन्नि वि मुणिणो, वच्चंति अभिग्गहाण ठाणेसु । तो सिंहसप्पअरघट्टिए वि दुढे पबोर्हिति ॥११६॥ अह थूलभद्दमुणिवर-सिंहो सिंहु व्व दुद्धरिसतेओ । उक्कोसागेहगुहा-दुवारदेसम्मि संपत्तो ॥११७॥ तं आयंतं दटुं , उक्कोसा सहरिसं विचितेइ । नूणं पत्तो एसो , वयभग्गो भोगलुद्धो य ॥११८।। तत्तो अब्भुढेउं, जोडियकरसंपुडा भणइ कोसा । तुम्हाण सागयं होउं, नाह ! आइससु करणिज्जं ॥११९॥ 25 2010_02 Page #263 -------------------------------------------------------------------------- ________________ २२८ श्रीधर्मविधिप्रकरणम् तो भणइ थूलभद्दो , मम वसहिं देसु चित्तसालाए । जइ तुज्झ निराबाहं, तत्तो कोसा पयंपेइ ॥१२०॥ तुह चरणाणं सव्व-प्पणावि दासो जणो इमो नाह ! । किं धरइ कोऽवि अप्प-त्तियं पि ता चिट्ठ पसिऊण ॥१२१॥ अह तत्थ ठिओ भयवं, कामट्ठाणे बलेण धम्मु व्व । तीसे गिहम्मि गिण्हिय, सरसाहारं च भुत्तो य ॥१२२॥ तयणंतरमुक्कोसा, अइउक्कोसं करितु सिंगारं । तिक्खकडक्खक्खेवा खोभेउं मुणिवरं पत्ता ॥१२३॥ तप्पुरओ उवविट्ठा, उक्किट्ठा काऽवि अच्छर व्व इमा । वियरेइ हावभावाइयाओ चउराउ चिट्ठाओ ।।१२४॥ करणाणुभवक्कीलिय-अइउद्दाभाइँ ताइँ सुरयाई । पुव्वकयाइँ पइक्खण-मणुसुमरावेइ सा वेसा ॥१२५।। इय जं जं खोहकए , करेइ सा तत्थ से महामुणिणो । तं तं हवेइ अहलं, वज्जस्स व तह समुल्लिहणं ॥१२६।। पडिवासरं पि एवं, स महप्पा खोहिओऽवि झाणाओ । मेरु व्व निप्पकंपो, जा न चलइ तीइ ता भणिओ ॥१२७॥ ताण गुणग्गहणाणं, ताणुक्कंठाण ताण रमियाण । ताण भणियाण कह पहु रु? व्व न देसि पडिवयणं ? ॥१२८॥ इच्चाइसरसवयणेहि, तीइ सित्तोऽवि तस्स अहिययरं । दीप्पेइ झाणजलणो, जलेण विज्जूइ पुंजु व्व ॥१२९।। अक्खोहणिज्जमेवं, तं पिक्खिय सरसभोयणपरं पि । उवसंता उक्कोसा, पणमिय पुरओ पयंपेइ ॥१३०।। "छज्जइ तुह पयमेयं, सलहिज्जइ धीर ! तुज्झ चरियं पि । हुयवहसिहाइ पडिओ वि, जं तुमं नेव दद्धोऽसि ॥१३१॥ सवियारकामिणीहिं, इयरे भिज्जंति न उण तुह सरिसा । किं चलइ मंदरगिरी, तुलं पिव खरसमीरेण ॥१३२॥ 25 2010_02 Page #264 -------------------------------------------------------------------------- ________________ २२९ सप्तमं धर्मभेदद्वारम् ता सामि ! खमसु संपइ, पुव्वसिणेहेण भोगलुद्धाए । जं खोहिओऽसि एवं, अओ परं तं गुरू मज्झ" ॥१३३॥ अह उवसंतं नाउं, तं वेसं कुणइ देसणं स मुणी । अक्खेइ रूवजुव्वणभोगभवाणं अणिच्चत्तं ॥१३४।। तं सोउं सा गिण्हइ, गिहिधम्मं थूलिभद्दमुणिपासे । सुहपरिणामवसेण य, अभिग्गहं गिण्हए एयं ॥१३५॥ जो कोऽवि एइ परिसो, रायाएसेण तं विमुत्तूण । सेसाण सेवणे मह, नियमो पहु ! जाव जीवामि ॥१३६॥ अह पुन्ने चउमासे, पासे सिरिअज्जविजयसूरीणं । पालियनियनियनियमा, संपत्ता ते महामुणिणो ॥१३७॥ अह सिंहगुहासाहू , इंतो अब्भुट्ठिऊण ईसिं ति । तुह भो दुक्करकारय !, सागयमिय जंपिओ गुरुणा ॥१३८।। इयरदुगं पि हु एवं, गुरूहिं सम्माणियं अह कमेण । इंतम्मि थूलभद्दे, सहसा अब्भुट्ठिओ सूरी ॥१३९॥ भणइ य दुक्करदुक्कर-कारय ! तुह सागयं महासत्त ! । इय दद्रुमियरमुणिणो, गुरूण रुट्ठा अयाणु व्व ॥१४०॥ चिंतंति पिच्छ गुरुणो, अणुरायं कह कुणंति मंतिसुए ? । किं दुक्कराण दुक्कर-मिमस्स सरसं जिमंतस्स ॥१४१॥ वरिसंतरम्मि एयं, गिहिस्सामो अभिग्गहं अम्हे ।। इय जंपिय अन्नुन्नं, सामरिसा हुति तुण्हिक्का ॥१४२॥ इय ते मच्छरसल्लेण, सल्लिया वि हु भमंति सह गुरुणा । वोलिति अट्ठ मासे, तहेव जा पाउसो पत्तो ॥१४३।। तो सिंहगुहासाहू , गुरुपाए पणमिउं पयंपेइ । भयवं ! मं अणुजाणह, कोसागेहम्मि वच्चंतं ।।१४४॥ तत्थ य सव्वरसेहि, भुंजतो तीइ चित्तसालाए । परिचत्ततवविसेसो, चउमासं जाव चिट्ठामि ॥१४५॥ 15 20 25 2010_02 Page #265 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 २३० 2010_02 श्रीधर्मविधिप्रकरणम् अह थूलभद्दमुणिणो, मच्छरओ एस भणइ एयं ति । गुरुणा उवओगेणं, वियारिऊणं इमं भणियं ॥१४६॥ वच्छ अभिग्गहमेयं, मा दुक्करदुक्करं पवज्जेसु । मुत्तूण थूलभद्दं, न खमो अन्नो इमं काउं ॥ १४७॥ मह दुक्करं पि न इमं, कह दुक्करदुक्करं भणइ तुब्भे ? | ता गच्छामि अवस्सं, इय सो जंपइ पुणोऽवि गुरुं ॥१४८॥ भणियं गुरुणा होही, भंगो भो पुव्वविहियतवसोऽवि । तो तं भारं गिण्हसु, जं मुंचसि नेव अद्धप ॥ १४९ ॥ तं गुरुवयणं खंभं, अवमन्निय सो गउ व्व नीहरिओ । जग्गंतमयणसिंहे, पत्तो को साहिवणम्मि ॥ १५०॥ नणु थूलभद्दईसाइ, एस अब्भागओ विचिंतेउं । अब्भुट्ठिऊण सहसा, तं वंदइ मुणिवरं विहिणा ॥ १५१ ॥ सोऽवि अह चित्तसालं, वसहिं मग्गेइ साऽणुमन्नेइ । तत्थ ठियं पडिलाभइ, सहसाहारेहिं सारेहिं ॥ १५२ ॥ अह मज्झ मुणिवर - परिक्खणत्थं गया तर्हि कोसा । लायन्नरयणकोसा, वंदिय पुरओ निविट्ठा य ॥ १५३॥ अह थूलभद्दरोडियमयणेण मुणि त्ति जाइवयराओ । वेसाकडक्खभल्लीहिं, सो मुणी तक्खणं विद्धो ॥१५४॥ तत्तो विमुक्कसत्तो, तीए रत्तो अणंगमयमत्तो । सहस च्चिय तं पिच्छइ, उक्कोसा चिंतइ मम्मि ॥ १५५ ॥ “विन्नायविसयदोसो, बहुविहतवचरणरइयतणुसोसो । अगणियमुणिवरवेसो, हीही कह जंपए एसो ? ॥१५६॥ जो पुव्वकीलियाई, सुमराविय पत्थिओ मए विविहं । न उण मणेणऽवि खुभिओ, तस्स नमो थूलभद्दस्स" ॥१५७॥ ता सहस च्चिय खुहियं, एयं बोहेमि किं पि कहिऊणं । इय चिंतिय भणइ वयं, लब्भामो दम्मलक्खेण ॥ १५८॥ Page #266 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् २३१ भणइ मुणी अम्हाणं, कह दव्वं इत्तियं हवइ ? भद्दे ! । कटुं पि सहउ एसु त्ति, चिंतिउं भणइ तं कोसा ॥१५९॥ निप्पालनिवो अप्पड़, कंबलरयणं अपुव्वसाहुस्स । तं गंतूणं आणसु , सो मन्नइ तं पि कामंधो ॥१६०॥ पंकाउलपुहवीए , निययवयाउ व्व सो पडिखलंतो । गंतुं कंबलरयणं, निवदिन्नं गिहिए तत्थ ॥१६१॥ उण्हे करेइ सीयं, सीए उण्हत्तणं पयासेइ । मुट्ठीइ वि गिण्हिज्जइ , कंबलरयणस्स एस कमो ॥१६२॥ तो सुहिरवंसदंडे, तं खिविउं जाव एइ ता मग्गे । आवेइ एस लक्खो त्ति, चोरयसुयपक्खिणा भणियं ॥१६३॥ 10 तव्वयणाओ जंपइ, चोरवई नियनरं दुमारूढं । किं भो पिक्खसि कत्थ वि, इंतं सत्थाइयं मग्गे ? ॥१६४॥ तेण वि भणियं समणं, एगं मुत्तुं न कि पि पिक्खामि । समणोऽवि तत्थ पत्तो, निरूवियं किं पि नो लद्धं ॥१६५।। मुक्को य तेहि साहू , जा चलिओ ता पुणो भणइ सउणो । 15 एसो गच्छइ लक्खो, तो चोरवई भणइ समणं ॥१६६॥ अभयं तुह मे साहसु , किं अच्छइ किं पि? जेण एस सुओ । अक्खइ लक्खं जंतं, तो साहू कहइ से सव्वं ॥१६७॥ कंबलरयणं चिट्ठइ, इमस्स मज्झम्मि सुहिरवंसस्स । छूढं मग्गभएणं, तो मुक्को चोरनाहेण ॥१६८॥ 20 आगंतूणं मुणिणा, उक्कोसाए समप्पियं तं च । चिंतेइ साऽवि विक्खह, किं किं न करेइ कामंधो ? ॥१६९॥ अह मुणिबोहणहेडं, कंबलरयणं करम्मि गिण्हेउ । पक्खिवइ खालकुंडे सहसा मुत्ताइरसकुहिए ॥१७०॥ तं पेक्खिऊण एसो, भणइ मुणी अहह बहुयमुल्लमिमं । कटेण मए लद्धं, किमित्थ खिविउं विणासेसि ? ॥१७१॥ 25 2010_02 Page #267 -------------------------------------------------------------------------- ________________ २३२ 10 श्रीधर्मविधिप्रकरणम् "जइ एवं तो मुणिवर !, संजमरयणं दुहेण संपत्तं । मा खिवसु इत्थियासुं , इमस्स कुंडस्स सरिसासुं ॥१७२॥ एगारससुत्तेहिं, असुइरसं जं करेइ सयकालं । जुवईण तम्मि देहे, को रागं कुणइ जाणंतो ? ॥१७३॥ ता निहुओ होऊणं, पालसु नियसंजमं महाभाग ! । इयरजणचिट्ठिसुं , मा चित्तं दिज्ज सुमिणेऽवि" ॥१७४॥ इय तीइ वयणमंतेण, झत्ति उत्तारियम्मि विसयविसे । उवलद्धचेयणो सो, भणइ मुणी साहु ते सिक्खा ॥१७५॥ मिच्छा मि दुक्कडं ता, इमस्स अइगुरुयमोहललियस्स । भणियाऽसि जं अजुत्तं, मए तुमं तं खमिज्जासि ॥१७६।। उक्कोसाए भणियं, भयवं ! मिच्छा मि दुक्कडं तुज्झ । जं कयबंभवयाएऽवि, खेइओ अलियकहणेण ॥१७७।। नवरं तुह बोहकए , एवमुवाओ इमो मए विहिओ । ता संपइ गुरुपासे, गिण्हसु गंतूण पच्छित्तं ॥१७८।। इच्छं ति भणेऊणं, पच्छतावेण तवियसव्वंगो । वित्ते वासारत्ते, पत्तो स मुणी गुरुसगासे ॥१७९।। तो वंदइ विणएणं, गुरुणो तेहि वि मुणित्तु तं सव्वं । जावेस उवलद्धो, ता नियदोसं पवज्जेइ ।।१८०॥ भणइ य भयवं ! मह खमह, मोहदुव्विलसियं इमं तुब्भे । पसिऊण देह आलोयणं पि एसस्स खलियस्स ॥१८१॥ दाउं से पच्छित्तं, तओ गुरू तं पडिक्कमावेइ । अह सोऽवि थूलभदं, खामिय निम्मच्छरो भणइ ॥१८२॥ "जं दुक्करदुक्करकारउ त्ति भणिओऽसि थूलभद्द ! तुमं । मयणभडवायभंजण !, तं छज्जइ तुज्झ गुरुवयणं ॥१८३॥ चिरपरिचिया वि पत्थं-तिया वि मिच्छत्तमज्जरसिया वि । जं ण य गणिया गणिया, उक्कोसा सो तुमं चेव ॥१८४॥ 15 20 25 2010_02 Page #268 -------------------------------------------------------------------------- ________________ २३३ 10 सप्तमं धर्मभेदद्वारम् विविहतवच्चरणरओ, स मुणी विहरइ तहेव सुद्धप्पा । उक्कोसाऽवि हु दिन्ना, रन्ना तुट्टेण रहियस्स ॥१८५॥ जा न वि विसिट्ठरागं, तस्सुवरि कुणइ ताव रहिओऽवि । तीइ मणरंजणत्थं, निययं दंसेइ विन्नाणं ॥१८६।। गंतुं असोगवणियं, पल्लंकत्थो धणुं परामुसिउं । आरोवियबाणेण, विधइ अंबाण सो लुंबिं ॥१८७॥ तस्स य सरस्स पुखं, विंधइ अन्नेण तिक्खबाणेण । अवरेण तस्स वि तओ, कमेण जा हत्थपप्प त्ति ॥१८८॥ तत्तो खुरप्पबाणेण, छिदिउं तीइ बिंट सह तं च । सुत्तु च्चिय गिण्हेउं, अप्पइ कोसाइ गविट्ठो ॥१८९॥ तो तब्भावं नाउं, उक्कोसा भणइ पिक्ख विन्नाणं । मह इम्हि इय वुत्तुं , कारइ रासिं सरिसवाणं ॥१९०॥ निचि(कारि)त्तु तीइ उवरिं, खिविऊणं सूइयं च रासीए । पिहियं च पुप्फपत्तेहिं, तो पुणो नच्चिया एसा ॥१९१॥ नवरं नच्चंतीए , न वि खिसिओ सरिसवाण सो रासी । न य विद्धा चरणेसुं , तं दटुं रंजिओ रहिओ ॥१९२।। जंपइ मग्गेसु वरं , जेण पयच्छामि जं ममाइत्तं । जम्हा उ रंजिओऽहं, दुक्करकरणेण तुह इमिणा ॥१९३।। "सा भणइ दुक्करं किं, मए कयं जेण रंजिओऽसि तुमं ? । सव्वाण दुक्करतरं, विहियं नणु थूलभद्देण ॥१९४॥ अंबयलंबीछेए, नच्चेऽवि हु सिक्खिए न दुक्करया । सिक्खं विणा कयं जं, तं दुक्कर थूलभद्दस्स ॥१९५॥ इह बारस वरिसाई, भुत्ता भोगा मए समं जेण । सो अक्खंडियसीलो, चउमासं मह गिहे रहिओ ॥१९६॥ जो सव्वरससमग्गं, मणुन्नभुज्जं सया वि भुंजंतो । मह पासे न वि खुहिओ, स थूलभद्दो मुणी जयउ ॥१९७॥ 15 20 25 2010_02 Page #269 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 २३४ 2010_02 दुद्धं व नउलगंधेण, विणस्सए परमजोगिणोऽवि मणं । रमणीसंसग्गेणं, मुत्तूणं तस्स इक्कस्स ॥१९८॥ आहारो निच्चं पि हु, सरसो वासो य चित्तसालाए । पासे अहं च एवं, भिज्जइ नणु लोहघडिओऽवि ॥९९९॥ अखलियमइट्ठकंदप्प-मद्दणे लद्धजयपडायस्स । तिक्कालं चिय इणमो नमो नमो थूलभद्दस्स" ॥ २००॥ " श्रीधर्मविधिप्रकरणम् इय जातं उक्कोसा, पसंसए अंतरंगभत्तीए । ता विम्हइओ रहिओ, पुच्छर को थूलभद्दमुणी ? ॥ २०९ ॥ सा भणइ नंदनरवर - सचिवो सगडालनामओ तस्स । एस ओ नवअप्पिय - मुद्दं परिचय पव्वइओ || २०२ || इच्चाइ तस्स चरियं, सवित्थरं निसुणिऊण रहियनरो । मुणिगुणभावियहियओ, जोडियकरसंपुडो भणइ ॥ २०३ ॥ सो धण्णो तस्स नमो, दासोऽहं तस्स थूलभद्दस्स । अद्धच्छपिच्छरीहिं, न मोहिओ जो मणागं पि ॥ २०४ ॥ अह तीए तं रहियं, संविग्गं जाणिऊण धम्मका । तह कहिया जह जाओ, जिणधम्मे निच्चलो एसो ॥ २०५ ॥ जिणधम्मरयस्स तओ, तस्स य सव्वोऽवि नियमगहणाई । नियवुत्तंतो कहिओ, तं सोउं भणइ रहिओऽवि ॥ २०६॥ सुंदरि ! उद्धरिओऽहं भवंधकूवम्मि निवडिओ तुमए । ता गिहिस्सामि वयं, नियनियमं पालसु तुमं पि ॥२०७॥ अह सुगुरुपायमूले, सो रहिओ गिण्हिऊण पव्वज्जं । विहरइ जहाविहीए, जिणधम्मं कुणइ वेसा वि ॥२०८॥ सिरिअज्जविजयसूरीऽवि, निक्कलंकं करितु सामन्नं । मरिउं च समाहीए, संपत्तो देवलोगम्मि ॥ २०९॥ भयवं पि थूलभद्दो, परिपालइ दसविहं समणधम्मं । अह अन्नया य जाओ, बारसवरिसो दुक्कालो ॥ २१० ॥ Page #270 -------------------------------------------------------------------------- ________________ २३५ 10 सप्तमं धर्मभेदद्वारम् तत्तो अनिव्वहंता, मुणिणो विहरंति जलहितीरम्मि । अगुणितज्जंतं च सुयं, वीसरियं तत्थ तेसिं च ॥२११।। परचक्के इव विगए , दुक्काले तम्मि सो समणसंघो । पाडलिपुत्ते मिलिओ, सुत्तं सुमरेउमारद्धो ॥२१२॥ उद्देसं अज्झयणं, अंगं वा जस्स सरइ तं किं पि । तं तस्स गिण्हिऊणं, मेलइ इक्कारसंगाइ ॥२१३॥ अह नत्थि दिट्ठिवाओ त्ति चिंतिए सुणइ भद्दबाहुपहुं । नेवालदेसमग्गे(ज्झे), चोद्दसपुव्वाण आधारं ॥२१४॥ सो तप्पासे पेसइ, मुणिजुयलं तं पि तत्थ गंतूणं । विन्नवइ पुव्वपाढणहेउं आहवइ संघु त्ति ।।२१५॥ सो भणइ महापाणं, झाणं आरद्धमत्थि इत्थ मए । तं बारसवरिसेहि, सिज्झइ ता नागमिस्सामि ॥२१६।। सिद्धम्मि तम्मि झाणे, कज्जं कम्मि वि कयावि संपत्ते । पुव्वाइ मुहुत्तेणं, सुत्तत्थेणं गुणिज्जंति ॥२१७।। इय तव्वयणं सोउं, कहियं संघस्स तेहिँ गंतूणं । पुणरवि संघेण तओ, पट्टविया तत्थ दो मुणिणो ॥२१८॥ भणिया य तुमे गंतुं , पुच्छिज्जह भद्दबाहुणो पासे । संघस्स आणखंडणपराण नणु होइ को दंडो ? ॥२१९॥ जइ भणइ संघबज्झो, सो कीरइ ता भणिज्जह तुमेऽवि । जइ एवं ता तुब्भे, एवंविहदंडजुग्गु त्ति ॥२२०॥ अह ते गंतुं पुच्छंति, सोऽवि तह भणइ तेऽवि हु तहेव । तं सोउं सो जंपइ, संघो मा कुणउ अपसायं ॥२२१।। जह होइ मज्झ कज्जं, संघस्स वि तह करेउ पसिऊणं । पेसेउ मह सयासे, सीसे मेहाविणो सव्वे ॥२२२॥ तेसिं वायणसत्तग-मप्पेमो तत्थ भिक्खचरियाए । पत्तो एगं अन्ना, तिन्नि उ तिसु कालवेलासु ॥२२३॥ 15 20 25 2010_02 Page #271 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 २३६ 2010_02 श्रीधर्मविधिप्रकरणम् सज्झायपडिक्कमणे, विहिए अवराउ तिन्नि इय सुणिउं । ते वलिऊणं अक्खति तं च संघोऽवि मन्ने ॥ २२४ ॥ तो पेसइ तप्पासे, पंचसए थूलभद्दपमुहाणं । मेहावीणं संघो, सूरी वि हु पाढए ताई ॥ २२५॥ अह थोववायणाए, सव्वे उब्भज्झिऊण ते मुणिणो । मुत्तूण थूलभद्दं, अन्ने वच्वंति वलिऊण ॥२२६॥ सिरिभद्दबाहुपासे, विणयपरो थूलभद्दमेहावी । पुव्वाइँ अट्ठ अट्ठहिँ, वरिसेहिं पढइ नितं ॥ २२७॥ अह सूरीहिँ स भणिओ, तुमं पि उब्भज्जसे कहं वच्छ! । सो भइ नेव नवरं, अइथोवा वायणा मज्झ ॥ २२८ ॥ पति सूरिणोऽवि हु, पुन्नप्पायं इमं पि मह झाणं । ता वच्छ ! अच्छसु थिरो, मणिच्छियं जेण पाढे ॥ २२९ ॥ पुच्छेइ थूलभद्दो, किं पढियं किंच थक्कए मज्झ ? | तो तस्स गुरू दंसइ, बिंदुसमुद्दाण उवमाणं ॥ २३०॥ पुन्नम्मि महापाणे, झाणे तो थूलभद्दमुणिणा वि । वत्थुदुगेणूणाई, दस पुव्वाइं अहीयाई ॥२३१॥ अह भद्दबाहुसामी, विहारकमजोगओ समायाओ । पाडलिपुत्ते नरे, ठिओ य तब्बाहिरुज्जाणे ॥२३२॥ इत्तोय ताउ जक्खा - इयाउ भगिणीउ थूलभद्दस्स । गहियव्वयाउ पत्ता, निययविहारेण तम्मि पुरे ॥ २३३ ॥ अह भद्दबाहुसामिं, तत्थागंतूण वंदिउं बिति । कत्थ पहु ! थूलभद्दो, देउलियाइ त्ति भणइ गुरू ||२३४|| तो तव्वंदणहेउं, चलियाओ सोऽवि ताउ दट्ठूणं । नियसत्तिं दंसेउं, सिंहस्स विउव्वए रूवं ॥ २३५॥ अइ भीसणमुत्तिधरं, दट्टु सिंहस्स तस्स रूवं तं । ताओ भयभीयाओ, साहंति गुरूण गंतूण ॥२३६॥ Page #272 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् २३७ भयवं ! किं जिट्ठज्जो, गसिओ सिंहेण जेण तत्थ हरी । जिंभाइंतो चिट्ठइ, तओ गुरू देइ उवओगं ॥२३७॥ भणइ य वंदह गंतुं , चिट्ठइ जिट्ठज्ज एव न उण हरी । को पुणरवि पत्ताओ, पिक्खंति य थूलभद्दमुणिं ॥२३८॥ "तो वंदिय भत्तीए, उवविट्ठाओ कहंति नियसुद्धि । सह सिरियएण अम्हे, पव्वइयाओ भवविरत्ता ॥२३९।। सिरिओ य अइछुहालू , काउं एक्कासणं पि न समत्थो । अन्नदिणे पज्जुसणे, पयंपिओ सो मए एवं ॥२४०॥ अज्जो ! पज्जोसवणं, अज्ज तओ कुणसु पोरसिं ताव । तेण वि पच्चक्खाया, पुन्नाए तीइ पुण भणिओ ॥२४१॥ 10 पच्चक्खसु पुरिमढें, वंदसु जिणचेइयाइँ भद्द ! तुमं ।। अह सो तम्मि वि पुन्ने, तवलोभाओ मए भणिओ ॥२४२॥ कुणसु अवटुं तम्मि वि, पुन्ने भणिओ समागया संझा । किं कुणसि अभत्तटुं ? सुत्तस्स वि वच्चिही रयणी ॥२४३॥ तो मम उवरोहेणं, तह विहिए रयणिमज्झसमयम्मि । खीणम्मि आउयबले, सिरिओ पंचत्तमणुपत्तो ॥२४४॥ पच्छा मह असमाही, जाया रिसिघाइणि त्ति पावाऽहं । अह समणसंघपुरओ, उवट्ठिया पायछित्तकए ॥२४५॥ संघो भणइ अदोसा, तं सि तओ मह न देइ पच्छित्तं । भणियं च मए न हवइ, एवं मह माणससमाही ॥२४६।। ___ 20 जइ मह केवलनाणी, कहइ सयं हवइ भोयणं ता मे । इय निब्बंधं नाउं, काउस्सग्गं कुणइ संघो ॥२४७॥ तो संघपभावेणं, सासणदेवी भणेइ आगंतुं । आइसउ मज्झ संघो, कज्जं तं जेण साहेमि ॥२४८।। सा भणिया संघेणं, नेसु इमं संजइं विदेहम्मि । सीमंधरजिणपासे, संसयमवणावसु इमीए ॥२४९॥ 15 25 2010_02 Page #273 -------------------------------------------------------------------------- ________________ २३८ 10 श्रीधर्मविधिप्रकरणम् पभणइ सासणदेवी, जइ एवं ता रहेह पसिऊणं । मज्झ कए खणमिक्कं, काउस्सग्गेण तुब्भेऽवि ॥२५०।। जेण मह कोऽवि खुद्दो, संघपभावेण कुणइ नो विग्धं । इय संघेण पवन्ने, मं गिण्हिय सा गया तत्थ ॥२५१॥ अह वंदिओ जिणिंदो, मए तहिं विम्हियाण लोयाण । कहिओ जिणेण सव्वो, मह आगमणस्स वुत्तंतो ॥२५२।। तो पुच्छिओ जिणिदो, मए सयं संसयं नियं तत्थ । भणिओ जिणेण सिरिओ, नियआउखए दिवं पत्तो ॥२५३।। जक्खे ! तुमं अदोसा, इय छिन्ने संसए जिणिदेण । संघस्स मह मुहेणं, अज्झयणचउक्कमाइ8 ॥२५४॥ तं एगवायणो , जिणप्पसायाउ गिण्हिउं सुत्तं । पत्ता संघसमीवे, कहियं चूलाचउक्कं च ॥२५५॥ तं मज्झाओ संघेण, दुन्नि दसकालियस्स अंतिल्ला । विहिया चूलादुन्नि उ, आयारगस्स आइल्ला ॥२५६॥ इय ताउ तस्स सिरिथूल-भद्दमुणिणो सवित्थरं सव्वं । कहिऊण नियसरूवं, अज्जाउ गयाउ नियठाणं' ॥२५७।। "इत्तो य थूलभद्दो, उवविट्ठो जाव वायणं गहिउं । तो भद्दबाहुसामी, पयं पि नो अक्खए तस्स ॥२५८॥ सविणयमिमेण पुट्ठो, आह गुरू वच्छ ! तं अजुग्गोऽसि । अह पव्वज्जदिणाओ, नियअवराहे सरइ सोऽवि ॥२५९।। तो भणइ असुमरंतो, भयवं ! न सरामि किंपि अवराहं । भणियं गुरुणा भो तुह, बीयमजुग्गत्तणं एयं ॥२६०॥ न सरसि कल्लेऽवि कयं, इय भणिओ सो सरे वि सिंहत्तं । निवडइ गुरुचलणेसुं , नियअवराहं च खामेइ ॥२६१।। भणइ य पुणो न काहं, एवं जंपइ गुरू न तं कुणसि । काहंति परे अन्ने, अओ न ते वायणं देमि" ॥२६२॥ 25 2010_02 Page #274 -------------------------------------------------------------------------- ________________ २३९ सप्तमं धर्मभेदद्वारम् "कुवियं नाऊण गुरुं, संघेण भणावए भणइ सोऽवि । तं पडि जंपइ सूरी, जइ एसोऽवि हु कुणइ एवं ॥२६३॥ ता अन्ने पच्छिल्ला, विसेसओ एरिसाइँ काहंति । उवरिमचउपुव्वाई, तम्हा चिटुंतु मह पासे ॥२६४॥ संघो निब्बंधेणं , जा पभणइ ताव देइ उवओगं । नायं जह वुच्छेओ, न ममाओ किंतु एयाओ ॥२६५॥ तो आह निबंधेउं, अन्नस्स इमाणि दिज्ज मा तत्तो । वाएइ थूलभदं, जा निम्माओ तहिं जाओ" ॥२६६।। तो ठविओ सूरिपए , विहरइ बहुसीसपरिवुडो भरहे । पडिबोहइ भवियजणं, अवणेतो संसयसयाई ॥२६७।। "वीरजिणमुक्खगमणाउ, निग्गए सत्तरिम्मि वाससए । सिरिभद्दबासामी, सग्गं पत्तो समाहीए ॥२६८।। सिरिथूलभद्दसामी, चोद्दसपुव्वीण अंतिमो इत्थ । अट्ठमजुगप्पहाणो, जाओ सिरिवीरतित्थम्मि ॥२६९।। अज्जमहागिरिसूरी, अज्जसुहत्थी य तस्स दो सीसा । जाया दसपुव्वधरा, तेसिं दाऊण नियगच्छं ॥२७०॥ सिरिथूलभद्दसामी, पालियदसविहसुसाहुवरधम्मो । तइयभवसिद्धिगामी, संपत्तो देवलोगम्मि ॥२७१॥ तम्मि गए सुरलोयं, वत्थुदुरोणाहियाइँ पुव्वाइं । चउरो वुच्छिन्नाई, सेसं अणुसज्जियं पच्छा ॥२७२॥ पुव्वाणं अणुओगो, संघयणं वज्जरिसहनारायं । सुहुममहापाणाणि य, वुच्छिन्ना थूलिभद्दम्मि" ॥२७३॥ दुरन्तवेश्याव्यसनावशोऽपि, जज्ञे त्रिलोकीतलगीतकीर्तिः । श्रीस्थूलभद्रः किल साधुधर्मात् , ततो जनस्तत्र यतेत कामम् ।।२७४।। इत्युक्तं धर्मभेदाख्य-सप्तमद्वारमध्यम् । सुसाधुधर्ममाहात्म्यं, स्थूलभद्रचरित्रतः ॥२७५।। 15 25 2010_02 Page #275 -------------------------------------------------------------------------- ________________ २४० श्रीधर्मविधिप्रकरणम् इतः क्रमसमुद्दिष्ट-गृहधर्मस्य साम्प्रतम् । विधिप्रकाशिनीमेनां, गाथामित्याह सूत्रकृत् ॥१॥ जइ कह वि हु असमत्थो, विसयपिवासाइ सयणनेहेण । भीरुत्तेण परीसह-भग्गो गिहिधम्ममवि कुज्जा ॥४५॥ व्याख्या-यदि-चेत् कथमपि असमर्थो-यतिधर्मकरणाक्षमः, कया ? इत्याह-विषयपिपासया-भोगतृष्णया तथा स्वजनस्नेहेन-पुत्रकलत्रादिमोहेन तथा भीरुकत्वेन-कातरत्वेन च कातरस्योभयत्र लुप्तनिर्दिष्टत्वात् परीषहभग्नः परीषहा द्वाविंशतिस्ते चामी "खुहा १ पिवासा २ सी ३ उण्हं ४, दंसा ५ चेला ६ रइ ७ थिओ ८ । 10 चरिया ९ निसीहिया १० सिज्जा ११,अक्कोस १२ वह १३ जायणा १४॥१॥[न.त./गा.२७] अलाभ १५ रोग १६ तणफासा १७, मलसक्कार १८ परीसहा १९ । पन्ना २० अन्नाण २१ सम्मत्तं २२, इय बावीस परीसहा" ॥२॥ [ न.त./गा.२८ ] एभिः परीषहैर्भग्नो गृहिधर्ममपि कुर्यात्-आचरेदिति गाथार्थः ॥४५॥ इदानीं तद्भेदान् गाथाद्वयेनाहसो बारसहा नेओ, थूलगपाणिवहअलियदिन्नाणं । विरइ परजुवईणं, विवज्जणं इच्छपरिमाणं ॥४६॥ दिसिमाणं भोगवयं, अणत्थदंडस्स विरइ सामइयं । देसावगासियवयं, पोसहमतिहीण य विभागो ॥४७॥ व्याख्या-सः-गृहिधर्मो द्वादशधा-द्वादशभिर्भेदै यः, कथम् ? इत्याह20 स्थूलकप्राणिवधालीकादत्तानां विरतिः, स्थूलविरतिशब्दौ त्रिष्वपि व्रतेषु योज्यौ, तत्र प्राणा दशविधास्ते चामी, पंचिंदिय ५ तिविहबलं ८, ऊसासनीसा ९ आउयं चेव १० । दस पाणा पन्नत्ता, जियाण बेइं( एगें )दियाईणं ॥१॥ [ द.प्र./गा.२१५] [ते] प्राणा विद्यन्ते येषां ते प्राणिनो-द्वीन्द्रियादयः स्थूलास्तेषां वधो-विख्यातस्तस्य 25 विरति:-निषेधः, सूक्ष्माणां च पृथिव्यादीनां षण्णामपि सावद्ययोगाविरतस्य गृहिणोऽरक्षा निवृत्तेरभावात् १, तथा स्थूलालीकं-कन्यालीकादि पञ्चधा २, स्थूलादत्तं 15 2010_02 Page #276 -------------------------------------------------------------------------- ________________ 10 सप्तमं धर्मभेदद्वारम् २४१ राजनिग्रहकारी परद्रव्याद्यपहार: ३, परयुवतीनां विवर्ज़नं-परकलत्राणामसम्भोगः ४ इच्छाप्रमाणं-धनधान्यादेनवविधपरिग्रहप्रमाणकरणं ५, दिग्मानं-दशस्वपि पूर्वादिदिक्षु गमनप्रमाणं ६, भोगव्रतमित्युक्ते 'भीमो भीमसेन' इति न्यायाद् भोगपभोगव्रतं, तच्च अन्नाङ्गनादीनां भोगोपभोगाङ्गानां सङ्ख्याकरणं ७, अनर्थदण्डस्य विरतिःपापोपदेशादित्यागः ८, सामायिकं सावद्यकर्मणां मुहूर्तं त्यागः ९, देशावकाशिकं- 5 दिग्व्रतपरिमाणसंक्षेपः १०, पौषधं-चतुःपा कुव्यापारादिनिषेधः ११, अतिथीनां विभागो-मुनीनामन्नादिदानं १२, गृहिधर्मो ज्ञेय इति गाथाद्वयार्थः ॥४६॥४७॥ इदानीं सदृष्टान्तगृहिधर्मफलशालिनी गाथामाहइय बारसहा सम्मं, सुविसुद्धं जो करेइ गिहिधम्मं । सो निरुवमसुररिद्धि, लहेइ सुरदत्तसड्ढ व्व ॥४८॥ व्याख्या-इति-उक्तप्रकारेण द्वादशधा सम्यग्-गुरूपदेशेन सुविशुद्धंअतीचाररहितं यो-गृही करोति-धातूनामनेकार्थत्वात् पालयति गृहिधर्म स निरुपमसुरद्धि-निःसीमदेवलोकलक्ष्मी लभते सुरदत्तश्राद्ध इव ॥४८।। तत्कथानकं चाह अत्थि सुपत्तसमिद्धा सया वि विप्फुरियकमलकोसड्ढा । विलसंतरायहंसा, चंपानयरी कमलिणि व्व ॥१॥ लच्छीनाह त्ति हरी-चंदो जं जणियजणगणाणंदो । जायजहत्थभिहाणो, हरिचंदो नीइ नरनाहो ॥२॥ तत्थ कलासरिनाहो, अणुवमगुणरयणपवियसलाहो । रयणायरसत्थाहो, सुरदत्तो नाम सत्थाहो ॥३॥ सो अन्नया कयाणग-निवहं घित्तूण अन्नदेसम्मि । चलिओ इय घोसावइ, पुरीइ ताडाविउं पडहं ॥४॥ अवभंडयाण भंडं, असंबलाणं च संबलं देइ । निज्जाणाणं जाणं, अप्पइ सुरदत्तसत्थाहो ॥५॥ इय सोऊणं बहवे, चलिया सह तेण ईसरदरिद्दा । सत्थाहोऽवि सुदियहे, निवु व्व आवसिओ बाहिं ॥६॥ 15 25 2010_02 Page #277 -------------------------------------------------------------------------- ________________ २४२ श्रीधर्मविधिप्रकरणम् पुट्ठपइट्ठियकंठाल-वसहघंटारवेण दिसिचक्कं । नियसाहुक्कारेण व, पूरंतो सो तओ चलिओ ॥७॥ लंघतो महिवीढं, संभासंतो पसत्थजणनिवहं । पत्तो अडविं एगं, भीमं जमनिलयभूमिं व ॥८॥ अह तीइ सत्थवाहो, पविसइ नगरागरम्मि पोउ व्व । आवासेइ य कत्थ वि, जलतीरे मंडलिं काउं ॥९॥ इत्थंतरम्मि फुरिया, पाउसलच्छी समुद्दवेल व्व । जीए तिमिरजलेणं, किज्जइ नीयं पि हु समाणं ॥१०॥ निव्वीरामिव नारिं, कोसजुयं कमलिणि मुणेऊण । हरइ सिरिं सकरेहिं, राया संकोयणमिसेण ॥११॥ इत्तो य पुलिंदेहिं, तिमिरेहि व सामलेहि सो सत्थो । आवेढिओ समंता, देही इव उग्गकम्मेहिं ।।१२।। तत्तो सुरदत्तभडा, समुट्ठिया सम्मुहा असंनद्धा । नट्ठा य कुरंगा इव, भज्जंता भिल्लभल्लीहिं ॥१३।। सत्थजुओऽवि असत्थो, सो सत्थो तक्खणेण संजाओ। नियजीवियं पि लाहं, मन्नंतो नासइ जणोऽवि ॥१४॥ सुरदत्तसत्थवाहो, बक्कर इव नाहराण भयभीओ । भिल्लाण तेसि नट्ठो, चलिओ एगं दिसिं घित्तुं ॥१५॥ रयणी वि किसा जाया, तद्दुक्खेणं व दुक्खिया बाढं । परिभट्ठतारयदलं, जिन्नुज्जाणं व गयणं पि ॥१६।। अह उदयाचलचूला-सूईभवणम्मि पुव्वलच्छीए । जाओ ससंकजुण्हापयपाणपरो रवी बालो ॥१७॥ तो तत्थ सत्थवाहो, वच्चंतो भट्ठहरिण इव तुरियं । तण्हाभरसुसियंगो, संपत्तो सरवरं एगं ॥१८॥ पाऊण तत्थ सलिलं, उवविठ्ठो तरुतले परिस्संतो । चिंतेइ नीससंतो, ही ही विहिणो विलसियस्स ॥१९॥ 15 25 2010_02 Page #278 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् " को किर आसाबंधो, संसारे संझरायसमचरिए । सुप्पइ अन्नासाए, उट्ठिज्जइ अन्नहाजाए ॥२०॥ कत्थाहं सुरदत्तो, सुन्नारन्नम्मि कत्थ इह पत्तो । परियणधणविरहत्तो, हा अज्ज वि जीवियासतो ॥२१॥ दट्टु पिदिनट्ठ, संसारसरूवमिंदयालं व । अहह जणो अप्पहियं, न कुणइ धणअज्जणसयहो ॥२२॥ को गव्वो कमलाए, कुसग्गट्ठियसलिलबिंदुचवलाए ? । लाभे सुहदुक्खाणं, नराण पुन्नं चिय पमाणं ॥२३॥ तावेव पुरिसयारो, चंदग्गहमंतभूबलाई च । " जाव जियाणं पुन्नं पुन्नखए खिज्जए सव्वं" ॥२४॥ एवं सो चिंतंतो, पिक्खइ गयणम्मि पक्खिरायं व । वच्वंतं मुणिमेगं, समुत्तरंतं अदूरेण ||२५|| " तो चितइ एस मणम्मि, धण्णो जो भवसुहेसु विरयमणो । इत्थ वि इमस्स एरिस- सत्ती किं पुण परभवम्मि ? ||२६|| ता एयस्स सगासे, संपइ गंतूण किं पि हु अहं पि । धम्मकयाणगमगहियपुव्वं गिण्हामि लाभकए" ॥२७॥ इय चितिऊण पत्तो, सुरदत्तो तस्स साहुणो पासे । काउस्सग्गेण ठियं तं पणमइ निययसामिव ॥२८॥ भइ य मुणिवर ! साहसु, धम्मकहं किं पि पायवणदहणं । जेण नियजम्मतरुणो, अहं पि गिण्हामि फलमिहि ||२९|| अह पारियउस्सग्गो, झाणरओ मुंचए मुणी झाणं । जं परउवयाररया, सिढिलंति नरा सकज्जम्मि ॥३०॥ तो मुणिणा सो पुट्ठो, एगागी कह तुमं इहारन्ने ? | सोऽवि जहत्थं सव्वं, सयणस्स व तस्स साहेइ ||३१|| तं सोउं भणइ मुणी, सव्वं नियकम्मविलसियं एयं । ता कम्मायलवज्जं, पडिवज्जसु भद्द ! पव्वज्जं ॥३२॥ 2010_02 २४३ 5 10 15 20 25 Page #279 -------------------------------------------------------------------------- ________________ २४४ श्रीधर्मविधिप्रकरणम् पव्वज्जाइसरूवे, मुणिणा कहिए भणेइ सो भयवं ! । अखमो इमाइ करणे, वामण इव उच्चफलगहणे ॥३३।। ता कहसु गिहठियस्स वि, करणिज्जं किं पि मह पमाणेण । छुहिएहि वि सो कवलो, घिप्पइ जो माइ मुहकुहरे ॥३४॥ तत्तो भणियं मुणिणा, जइ एवं ता करेसु गिहिधम्मं । सम्मत्तमूलबारस-वयभेयं विगयअइयारं ॥३५॥ अह आह सत्थवाहो, तं मह सम्मं कहेसु पसिऊण । पभणइ मुणी वि भद्दय !, एगग्गमणो निसामेसु ॥३६॥ "जा देवमई देवे, अचला गुरुवासणा सुहगुरुम्मि । धम्मे य धम्मबुद्धी, तं सम्मत्तं मुणसु भद्द ! ॥३७॥ देवाइसयविमुक्को, देवो गुरुगुणविवज्जिओ य गुरू । धम्मो य अधम्मोऽवि हु, मन्निज्जइ तं तु मिच्छत्तं ॥३८॥ देवमिह वीयरायं, पंचमहव्वयभरक्खमं च गुरुं । धम्मं च जिणाभिहियं, इय सिवतरुणो मुणसु वीयं ॥३९॥ जे अक्खसुत्तपहरण-रमणीरागाइधारिणो देवा । सावाणुग्गहनिरया, ते कह सिवसुहकए हुंति ? ॥४०॥ सावज्जारंभोयहि-मग्गा तारिंति कह परं गुरुणो ? । किं अप्पणा दरिदो, अवरनरं ईसरं कुणइ ? ॥४१॥ जो हिंसालियपरधण-अवहरणाईहि कलुसिओ धम्मो । सो दुक्करोऽवि विहिओ, भवविसतरुणो कुणइ वुद्धिं ॥४२॥ तम्हा उवसमसंवेग-करुणानिव्वेयसदहाणेहिं । पणलक्खणेहि दुत्तं, सम्मत्तं धरसु सत्थाह ! ॥४३॥ तत्थ य संका १ कंखा २, विचिकिच्छा ३ मिच्छदिट्ठियपसंसा ४ । परतित्थियाण सेवा ५, इय वज्जसु पंच अइयारे ॥४४॥ अणुवयणपणगं गुणवय-तिगं च सिक्खावयाण चउगं च । इय पडिवज्जसु बारस, वयाइँ सत्थाह ! अणुकमसो ॥४५॥ 15 ___ 20 25 2010_02 Page #280 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् २४५ नायाण अदोसाणं, थूलगपाणीण दुविहतिविहेणं । संकप्पओऽवि अवहो, इयपढममणुव्वयं मुणसु ॥४६॥ जीवेसु थावरेसुऽवि, निरत्थयं आयरिज्ज नो हिंसं । बहिरंधपंगुकुट्ठिय-कुज्जाई तप्फलं दुटुं ॥४७॥ आरुग्गं सोहग्गं, रूवं कित्ती सुदीहमाउं च । इच्चाइ जं मणिटुं, तं मुणसु फलं अहिंसाए ॥४८॥ कोहेण वहो १ बंधो २, छविछेओ ३ अहियभारआरोवो ४ । तह भत्तपाणछेओ ५, पंच वि दूसंति पढमवयं ॥४९॥ कन्नागोभूमालिय-नासवहारं च कडसक्खिज्जं । इय थूलालिय पणगं, वज्जसु सत्थाह ! बीयवए ॥५०॥ 10 अन्नापि अलियवयणं, जह तह भासिज्ज नेव सविवेओ। मुक्खत्तमूयदुस्सर-वयणिज्जाई जओ हुँतो ॥५१॥ पंडिच्चं गरूयत्तं, सविवेयत्तं जणाणुरागो य । एयाइँ सव्वकप्पा-हुमस्स तं जाणसु फलाइं ॥५२॥ सहसा अब्भक्खाणं १, गुज्झपयासं च २ कूडलेहे च ३। 15 वीसत्थमंतभेयं ४, मिच्छवएसं च ५ इह चयसु ॥५३॥ पडियं निहियं नहें, वीसरियं ठावियं ठियं वावि । नो परकीयमदिन्नं, गिण्हिज्जा तइयवयमेयं ॥५४॥ दारिद्ददासपेसत्त-सोगदोहग्गअंगछेयाइ । नाऊणादत्तफलं, हरिज्ज नो किं पि परदव्वं ॥५५॥ 20 न हरेइ परधणं जो, तं अणुगच्छइ मणिच्छिया लच्छी । दूरे जंति अणत्था, वित्थरइ जसो तिहुयणे वि ॥५६॥ तेणाणीयग्गहणं १, तेणाणुन्नं २ विरुद्धरज्जगमं ३ । तप्पडिरूवक्किरियं ४, कूडपमाणं च इह वज्जे ॥५७॥ नियदारे संतोसो, परदाराणं विवज्जणं अहवा । 25 गिहिणो जिणेहि भणियं, चउत्थवयमेवमायरसु ॥५८॥ 20 2010_02 Page #281 -------------------------------------------------------------------------- ________________ २४६ श्रीधर्मविधिप्रकरणम् 5 10 दोहग्गं तिरियत्तं, नपुंसगत्तं च पडिभवं हवइ । मणुयाणं महिलाण य, परकंतासत्तचित्ताणं ॥५९॥ सयलजणपूयणिज्जा, दढसंठाणा महाबलोवेया । अकलंका तेयजुया, हुंति जिया बंभचेराओ ॥६०॥ अपरिग्गहिया १ इत्तर-मरणीगमणं २ अणंगकीलं च ३ । कामे तिव्वभिलासं ४, अन्नविवाहणपमिह चएसु ॥६१॥ संसाररुक्खमूलं, आरंभो तस्स कारणं भद्द ! । एगो परिग्गहु च्चिय, तस्स पमाणं कुणसु तम्हा ॥६२॥ परिग्गहगहगहियाणं, धम्माउ मणो मुणीण वि चलेइ । हुँति अणत्था बहवे, जियाण तह दुग्गई अंते ॥१३॥ जस्स मणो संतोसे, अप्पवसं तस्स तिहुयणं सयलं । दूरे दुहदंदोली, साहीणं सासयसुहं पि ॥६४॥ धणधन्ने १ कुवियम्मी २, रूप्पसुवन्नम्मि ३ खित्तवत्थुम्मि ४ । तह दुपयचउपयम्मी ५, अइरित्तपमाणमिह चयसु ॥६५॥ दससु वि दिसासु विहिया, लंघिज्जइ जत्थ नेव य भूसीमा । तं दिसिविरइ त्ति वयं, पढमं गुण गुणवयतिगस्स ॥६६॥ जो धरइ दिसिवयमिमं, सो अभयं देइ सयलजीवाणं । भुवणम्मि पसरमाणं, लोभसमुदं च पडिखलइ ॥६७॥ सुमरणअंतद्धाणं १, उड्ढ २ अहो ३ तिरिय ४ दिसिपरावत्तं । तह खित्तवुड्डिकरणं, परिवज्जसु इत्थ सत्थाह ! ॥६८॥ जहसत्तीइ पमाणं, भोगुवभोगाण किज्जए जत्थ । भोगोवभोगनामं, तं मुणसु गुणव्वयं बीयं ॥६९॥ जो भुज्जइ इगवारं, सो भोगो असणकुसुमपभिईओ । उवभोगो पुण भुज्जो, पुणो पुणो अंगणाईओ ॥७०॥ इह चयसु मज्जमंसं, महुनवणीयं अणंतकायं च । पंचुंबरि निसिभोयण अन्नायफलाइँ जाजीवं ॥७१॥ 15 20 25 2010_02 Page #282 -------------------------------------------------------------------------- ________________ २४७ 10 सप्तमं धर्मभेदद्वारम् भोगुवभोगपमाणं, जो न कुणइ पइदिणं पि उवउत्तो । सो अविरओ सया वि हु , संचिणई पावकम्माइं ॥७२॥ सच्चित्तं १ तह तप्पडि-बद्धं २ अपउलि ३ दुपोलिआहारं ४ । तुच्छोसहीण भक्खण ५-मिहं चयसु पंच अइयारे ॥७३॥ एए खलु भोयणओ, चइयव्वा कम्मओ य खरकम्मं । तम्मि य हवंति पनरस-कम्मादाणा' एयाइं ॥७४॥ इंगाल १ सगड २ वणसइ ३-भाडय ४ फोडाण ५ जीवियाकम्मं । रस ६ केस ७ दंत ८ लक्खा ९-विस १० वाणिज्जाइँ वित्तिकए ॥७॥ दवदाण ११ जंतपीलण १२-निलंछण १३ सरदहाण संसोसं १४ । असईपोसं च १५ तुमं, वज्जसु सस्थाह ! जाजीवं ॥७६॥ अवझाणपमायायरिय-पावउवएसहिंसदाणेहिं । चउहा अणत्थदंडो, तव्विरई गुणवयं तइयं ॥७७॥ अवझाणरिउघायण-विवइ?( री )त्तणदेसभंगचिंताई । सुणसु पमायायरियं, जियजुज्झजलाइकीलाओ ॥७८॥ पावुवएसं कसिसण-कारावणवसहतुरयदमणाई । हिंसादाणं सत्थग्गि-मुसलजंताइअप्पणओ ॥७९॥ कंदप्पं १ कुक्कुइयं २, मोहरियं ३ संजुयाहिगरणत्तं ४ । उवभोगस्सइरेगं ५ चयसु तुम इत्थ सत्थाह ! ॥८०॥ निरवज्जस्स मुहत्तं, सुहझाणरयस्स जो समो भावो । गिहिणो तं सामाइयनामं सिक्खावयं पढमं ॥८१॥ सामाइयवयजुत्तो, उवउत्तो जाव सावओ ठाइ । समणु व्व ताव छिंदइ, चिरसंचियअसुहकम्माइं ॥८२॥ सुमरणअणवट्ठाणं १, मणश्वय३कायाण दुट्ठपणिहाणं ४ । वज्जसु अणायरं ५ तह, एयम्मि वयम्मि सत्थाह ! ॥८३॥ जाजीवगहियदिसिवय-पमाणसंखेवणं जमणदियहं । देसावगासियं तं, बीयं सिक्खावयं भद्द ! ॥८४॥ 15 20 25 2010_02 Page #283 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 २४८ 2010_02 श्रीधर्मविधिप्रकरणम् तत्तायगोलकप्पो, अप्पा चउसु वि दिसासु पसरतो । पडिखलिओ तेण लहुं, वयमेयं गिहियं जेण ॥ ८५ ॥ पेसप्पओगकरणं १, सद्दं २ रूवाणुवाय३माणयणं ४ । तह पुग्गलपक्खेवं ५, इत्त विवज्जेसु सत्थाह ! ॥८६॥ सावज्जजोगविरई, सहस त्ति तवं च चउसु पव्वेसु । voters चायमिय पोसहं ति सिक्खावयं तइयं ॥८७॥ जं पोसइ सुहकम्मं, धरेइ जीवं च कुगइनिवडतं । ता पोसहं ति भन्नइ, एयं दुक्करवयं गिहिणो ॥ ८८ ॥ संथारे १ उच्चारे २, तह आयाणम्मि अपडिलेहणयं ३ । सुमरणअणवद्वाणं ४, अणायरं ५ इत्थ वि चसु ॥८९॥ अतिहीणं जं दाणं, वसहीआहारवत्थपत्ताणं । तं अतिहिसंविभागं, चउत्थसिक्खावयं मुणसु ॥९०॥ जं साहूण न दिन्नं, गिहि संतं फासूयं निराबाहं तं भंजिरं न कप्पड़, गिहिणा गिहधम्मनिरयस्स ॥९१॥ सच्चित्ते निक्खेवं १, तेण पिहाणं २ तहन्नववएसं ३ | मच्छरकरणं ४ काला - इक्कमदाणं च ५ इह चयसु ॥ ९२ ॥ एवंविहवयजुत्तो, धणं ववंतो य सत्तखित्तेसु । दीणे य उद्धरंतो, होसु महासावओ भद्द !" ॥९३॥ इच्चाइमुणिपरूविय- गिहिधम्मविहिं सवित्थरं सोउं । संवेगगुणसणाहो, पभणइ सुरदत्तसत्थाहो ॥९४॥ भयवं इत्तियकालं, बालेण व जाणियं न धम्मफलं । संपइ पुण तुह पासे, पडिवन्नो एस गिहिधम्मो ॥ ९५ ॥ अह मुणिपासे सम्मं, सुरदत्तो गिहिऊण गिहिधम्मं । सोरीपुरम्म चलिओ, सद्धासंवेगसंवलिओ ॥९६॥ इत्तो य तत्थ जाओ, दुपहरसमओ सिहि व्व संतत्तो । चिर अज्जियं पिछायं, हरड़ रवी कुनिव इव लच्छि ॥९७॥ Page #284 -------------------------------------------------------------------------- ________________ २४९ 10 सप्तमं धर्मभेदद्वारम् जाया भायसमाणा, मंग्गा उत्तत्तवालुया अहियं । छायाविरहाओ इव, दीसंति दिसा सुसुन्नाओ ॥९८।। तो सत्थाहो रहिओ, परिसंतो तवणतावअक्कंतो । तण्हाछुहाकिलंतो, सोरीपुरतीरउज्जाणे ॥९९॥ अह सो तत्थोवविसइ, सच्छायविसालतरुवरतलम्मि । पिक्खइ य वणियमेगं, विच्छायं तालरुक्खं व ॥१००। तं जंपइ सुरदत्तो, मित्त ! तुमं कीस दीससि सचिंतो । किं कत्थ वि नट्ठधणो, परिभूओ विरहतत्तो वा ? ॥१०१॥ तो तेण नीससित्ता, भणियं सो को वि नत्थि भुवणम्मि । जो मित्त ! ममं तारइ , चिंतादुहदीहदहपडियं ॥१०२॥ पयडिज्जइ तस्स पुरो, नियदुक्खं जेण होइ परिताणं । अन्नह पयंपमाणो, हासटाणं नरो होइ ॥१०३॥ तो सत्थाहो तं पइ, जंपइ मा मित्त ! एवमुल्लवसु । जं आवयरिद्धीओ, गरुयाणं चिय हवंति जओ ॥१०४॥ चंदस्स खओ न हु तारयाण, रिद्धी वि तस्स न हु ताण । गरुयाण चडणपडणं, इयरा पडिया पुणो निच्चं ॥१०५॥ 'तो पभणइ सो वणिओ, मह चरियं मित्त ! सुणसु उवउत्तो । सोरीपुरनयरमिमं, नेमिजिणो जत्थ उप्पन्नो ॥१०६॥ इत्थासि विमलसिट्ठी, तप्पुत्तो हं धणंजओ नाम । बालत्तणम्मि जाओ, सच्छंदो जूयवसणी य ॥१०७।। पिउणा सिणेहसारं, सिक्खविओ ताडिओ वि नो विरओ । रुसिऊण विदेसेसुं, भमिओ पवणु व्व सव्वत्थ ॥१०८॥ जणओ वि अन्नतणएण, वज्जिओ मह विओयसंतत्तो । बहुधणकोडिसमिद्धो, पत्तो कालेण पंचत्तं ॥१०९।। तो किं पि धणं सयणेहि, विलसियं किं पि वाणिपुत्तेहिं । किं पि गयं राओले, एस अपुत्तु त्ति भणिऊण ॥११०॥ 15 20 25 2010_02 Page #285 -------------------------------------------------------------------------- ________________ २५० श्रीधर्मविधिप्रकरणम् अहमवि भूयत्तो इव, भमिउं नाणाविहेसु देसेसु । निप्पुन्नो इह पत्तो, ठिओ य नियजणयआवासे ॥१११॥ ता मित्त ! गेहमज्झे, अज्ज वि फुडमत्थि कत्थ वि निहाणं । सयणा वि बिंति एवं, को वि परं न मुणए ठाणं ॥११२॥ जो तं मह उवदंसइ, निमित्तमइजोइसेहिं तस्साहं ।। नियभाउणु व्व अद्धं, नूण विभजिय समप्पेमि ॥११३।। अह आह सत्थवाहो, मित्त ! तुमं मा विसीयसु इहत्थे । तुह चिंतावाहिमिमं, अहमवणिस्सामि विज्जु व्व ॥११४।। तो भणइ सिट्ठितणओ, धणंजओ भाय ! जइ तए एवं । विहियं ता तुह तुल्लो, उवयारी मह न भुवणेऽवि ॥११५।। इय भणिऊण पयंपइ, धणंजओ मित्त ! चलसु मह गेहे । तो सुरदत्तो पत्तो, सयणस्स व तस्स आवासे ॥११६।। अह नियबुद्धिबलेणं, सुरदत्तो भणइ भाय ! नियगेहे । खित्ते इव खडिऊणं, ववेइ एरंडबीयाई ॥११७।। तो ताइँ तुम सिंचसु , सलिलेणं जलहरु व्व निच्चं पि । जेण तुह जणयनिहिणो, ठाणं देसेमि अचिरेण ॥११८।। अह तस्स तमाएसं, गुरुणो इव सो तह त्ति आयरई । तत्थेरंडारामं, मालाकारु व्व कुव्वइ य ॥११९॥ अह तं मज्झे एगो, एरंडो मुयइ वड इव परोहे । तो सुरदत्तो पभणइ, भाय ! तुमं मुणसु इह दविणं ॥१२०॥ कयउवयारं पि तओ, उक्खणइ धणंजओ तमेरंडं । जं वाहीइ गयाए, विज्जो वयरि व्व पडिहाइ ॥१२१॥ तो तत्थ निसाइ भुवं, सो सुरदत्तेण संजुओ खणई । कड्डइ य कणयकोडी-तियगं नियकरनिहित्तं व ॥१२२॥ तो जायम्मि पभाए, तं कणयं विभजिऊण ते दो वि । गिण्हंति भायरा विव, अद्धो अद्धेण काऊण ॥१२३॥ 15 20 2010_02 Page #286 -------------------------------------------------------------------------- ________________ २५१ 10 सप्तमं धर्मभेदद्वारम् "तत्तो कयाणगाई, गिण्हइ कणएण तेण सुरदत्तो । तह चेव सत्थवाहो, हवइ य काऊण सामग्गि ॥१२४॥ घोसाविऊण नयरे , तहेव आवासिओ बहिपएसे । सुमुहुत्तम्मिय तत्तो , चलिओ चंपाइ नयरीए ॥१२५॥ दीणे समुद्धरतो, कारंतो जिणगिहेसु पूयमहे । वंदंतो समणगणं, कमेण सो तत्थ संपत्तो ॥१२६॥ सम्माणंतो लोयं, सबालवुढे समागयं समुहं । महया विच्छड्डेणं, सो पविसइ निययगेहम्मि ॥१२७॥ निम्मलजसपसरेणं, पूरंतो दिसिमुहाइँ सव्वत्तो । सुरदत्तसत्थवाहो, संतुट्ठो इय कुणइ धम्मं ॥१२८॥ पंचपरमिट्ठिमंतं, समुच्चरंतो स उट्टइ निसंते । अणुदियहं सुमरंतो, देवयगुरुधम्ममाहप्पं ॥१२९॥ तो होऊण पवित्तो, सो पुप्फामिसथुईहि जिणपूयं । काऊण गिहे सुमरइ, पच्चक्खाणं च जहसत्ति ॥१३०॥ तो वच्चइ जिणभुवणे, विहिपुव्वं तत्थ दहतियसमेयं । वंदणयं काऊणं, उवउत्तो एइ गुरुपासे ॥१३१॥ तो वंदिऊण गुरुणो, पच्चक्खाणं पयासइ विहीए । पुरओ य उवविसेउं, पुच्छइ नियसंसयपयाइं ॥१३२॥ तत्तो य नियत्तेउं, समए गंतुं जहोचियं ठाणं । आयरइ अत्थचिंतं, सो गिहिधम्मविरोहेण ॥१३३॥ तो मज्झण्हियपूयं, काउं भत्तीइ विहियमुणिदाणे । भुत्तुं तम्विन्नूहि, सह सत्थत्थे वियारेइ ॥१३४॥ पुणरवि संझासमए, कयजिणपूओ विमुक्कसावज्जो । विहियावस्सयकम्मो, सज्झायं कुणइ संविग्गो ॥१३५॥ तो पत्थुयम्मि काले, जिणमहरिसिनामसुमरणपवित्तो । सेवइ अप्पं निदं सो, पव्वदिणेसु कयबंभो ॥१३६॥ 15 20 25 2010_02 Page #287 -------------------------------------------------------------------------- ________________ २५२ श्रीधर्मविधिप्रकरणम् 10 एवं सुरदत्तगिही, गिहत्थधम्मं विहीइ पालंतो । निम्मवइ चेइयाई, तह जिन्नाहं समुद्धरइ ॥१३७॥ कारइ जिणबिंबाइं, लिहाविउं पत्थयाइँ वाएइ । तह साहुसाहुणीणं, वियरइ वत्थासणाईयं ॥१३८॥ सावयसावियवग्गं, सम्माणंतो सया वि सुरदत्तो । गिहिधम्माउ सुरेहि वि, अखोहणिज्जो गमइ कालं" ॥१३९॥ इत्तो य पढमकप्पे, सोहम्मसुराहिवो नियसहाए । सुरदत्तं गिहिधम्मे, निच्चलचित्तं पसंसेइ ॥१४०॥ सोऊण तं पसंसं, देवदुगं चितए कह गिही वि । वन्निज्जइ इंदेणं, ता दट्ठव्वो स अम्हेहिं ॥१४१॥ "इय चिंतिऊण पत्ता, ते दो वि सुरा पुरीइ चंपाए । पिक्खंति य सुरदत्तं, समागयं बाहिभूमीए ॥१४२।। तो विहियसाहुवेसा, करयलपरिगहियपरसुणो दो वि । छिंदंता तरुमेगं, अप्पाणं तस्स दंसंति ॥१४३।। सो वि हु ते दट्ठणं, विम्हियहियओ समीवमागंतुं । अमओवमवयणेहिं, गुरु व्व पडिबोहिउं लग्गो ॥१४४।। भो भो महाणुभावा ! चिंतारयणं व संजमं दुलहं । लहिऊण कहं हारह तरुछेयणपावतक्केण ? ॥१४५।। किं च सयं काउमिमं, सारंभाण गिहीण वि न जुत्तं । तुम्हाण विसेसेणं, समग्गसावज्जविरयाणं ॥१४६।। तो भणइ मुणी एगो, सावय ! सव्वं पि जाणिमो अम्हे । किंतु तुमं परमत्थं, न मुणसि कुग्गाहगहगहिओ ॥१४७॥ भद्द ! चिरं अम्हेहिं, वयपासंडेण वि नडिओ अप्पा । गिहिणो य तुह सरिच्छा, भमाडिया विविहजुत्तीहिं ॥१४८॥ संपइ पुण परमत्थो, कहिओ अम्हाण पुव्वभणिएण । गुरुणा मएण वंतर-मज्झउवन्नेण इय तुसिउं ।।१४९।। 25 2010_02 Page #288 -------------------------------------------------------------------------- ________________ सप्तमं धर्मभेदद्वारम् मा मा भो ! अप्पाणं, आगमवयणाउ इय विडंबेह । सव्वं पि धुतविलसिय- मेयं सिद्धंतपरिकहियं ॥ १५०॥ साह गिहत्थाणावि, निरत्थयं नियमताडिया मरह | विलसह सिच्छाइ धणं, मा मज्जह साहुभणिएहिं ॥ १५१ ॥ जीवो इह तवनियमेहिं, सोसिओ परभवे वि तं लहइ । पुव्वभासेण तओ, भवे भवे होइ दुहभवणं ॥१५२॥ ता भद्द ! इहिमम्हे, रुक्खं छिंदिय इमस्स कट्ठेण । निम्माविऊण गेहं विलसिस्सामो जहिच्छाए ॥१५३॥ तुममवि निय(विल) संतधणो, मा नियमाईहि नडसु अप्पाणं । मागमसु जम्मबहलं, विमोहिओ धुत्तवयणेहिं ॥ १५४ ॥ अह सुरदत्तो भइ, किं मुणिणो सन्निवाइया तुभे । जं जंपह लीलाए, एवमसंबद्धवयणाई ? ॥१५५॥ किं न वियारह हियए, तवनियमफलं तिलोयजणपयडं । सिद्धंतभासियं पि हु, न चलइ बहुजुत्तिलक्खेहिं ॥१५६॥ जं पुण गुरुणा कहियं तत्तं तुम्हाण तं विसं मुत्तं । तक्करणाओ तुब्भे, निवडिस्सह भीमभवकूवे ॥ १५७॥ ता भो महाणुभावा !, कहमवि लहिऊण माणुसं जम्मं । भवसयसहस्सदुलहे, चारित्ते उज्जमं कुह ॥ १५८ ॥ जं पुण मुत्तूण वयं वंछह विसए विसोवमे मूढा ! | तं चितारयणेणं, मा गिण्हय कायमणिखंडं ॥१५९॥ एवं पयंपमाणं, सुरदत्तं जाणिऊण दढचित्तं । ते दो विसुरा जंपंति, जुज्जए सुरवइपसंसा" ॥१६०|| तो झत्ति समणरूवं, अवहरिउं दो वि हुंति पच्चक्खा । पसरंतअसमतेया, संपत्ता चंदसूर व्व ॥ १६१॥ जंपंति जयसु सावय !, जहुत्तगिहिधम्मकरणदुल्ललिय ! | छज्जइ तुह चेव जए, पसंसणं तियसपहुविहियं ॥ १६२ ॥ 2010_02 २५३ 5 10 15 20 25 Page #289 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 २५४ 2010_02 श्रीधर्मविधिप्रकरणम् इय थोडं सत्थाहं, कहंति पजंलिउडा पमोएणं । इंदपसंसाईयं ते सव्वं पि हु नियसरूवं ॥ १६३॥ तो अणइच्छंतस्स वि, चिंतारयणं करंमि से खिविरं । उप्पइऊण गया लहु, ते देवा दो वि नियठाणं ॥१६४॥ सुरदत्तो व करट्ठयचितारयणो गिम्मि संपत्तो । पुज्जतचितियत्थो, कुणइ विसेसव्वयं धम्मे || १६५।। दसदिसिविक्खायजसो, उवचिणियउदग्गपुन्नपब्भारो । अकखंडाइँ दुवालस, वयाइँ पालित्तु चिरकालं ॥१६६॥ अच्चुयधम्मो आउ-क्खयम्मि मरिऊण अच्चुए कप्पे । बारसमे सुरदत्तो, जाओ देवो महड्डीओ ॥१६७॥ भुत्तूण तत्थ भोए, चविऊण इहेव लद्धमणुयभवो । पाविस्सइ अचिरेणं, सासयसुक्खाण सो उदयं ॥१६८॥ गृहस्थधर्मात् सुरदत्तनामा, सुधीरिहामुत्र भवेऽपि जज्ञे । धर्म्माच्युतो भाजनमच्युतद्धे - स्तन्निश्चलास्तत्र भवन्तु भव्याः ! ॥१६९॥ इत्युक्तं धर्मभेदाख्य- सप्तमद्वारमध्यगम् । गृहिधर्मस्य माहात्म्यं, सुरदत्तचरित्रतः ॥ १७० ॥ एवं ये जिनशासनोक्तविधिना सद्धर्म्मभेदानमून्, स्वीकुर्वन्ति निधिनिवोद्यतधियो दारिदुःखापहान् । सर्वेऽपि समीहितार्थपदवीमासाद्य सद्यो जना, जायन्ते शिवसम्पदां पदमिह त्रैलोक्यविस्मापकम् ॥१७१॥ सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीदं भेदाभिधं द्वारमिहाश्वसङ्ख्यम् ॥१७२॥ द्वारं सप्तममुक्तं, प्ररूपितास्तत्र धर्म्मभेदाश्च । तेषां सम्यक्करणात्, किमिह फलं भवति भव्यानाम् ॥१॥ Page #290 -------------------------------------------------------------------------- ________________ २५५ सप्तमं धर्मभेदद्वारम् इति सम्बन्धायातं, विवियते द्वारमष्टममिदानीम् । तस्य च सद्धर्मफल-प्रदर्शिनी प्रथमगाथेयम् ॥२॥ धम्मस्स फलं विरई, निरोहओ आसवाण सा य धुवं । रुद्धेसु तेसु जम्हा, अहिणवबंधो न कम्मस्स ॥४९॥ व्याख्या-धर्मस्य फलं विरतिः, सा च आश्रवाणां-हिंसाऽलीकचौर्या- 5 ब्रह्मपरिग्रहलक्षणानां निरोधतो-निवृत्तेवुवं भवति, यस्मात्तेष्वाश्रवेषु रुद्धेषु कर्मणां-ज्ञानावरणीयादीनामभिनवबन्धो न भवतीति गाथार्थः ॥४९॥ अत्रार्थे दृष्टान्तमाहजह सरवरं समंता, निरुद्धदारं न संगिलइ सलिलं । तह जीवो वि हु कम्मं, निरुद्धपावासवप्पसरो ॥५०॥ 10 व्याख्या-सुगमम् ।।५०॥ ततः किं स्यादिति सदृष्टातं धर्मफलमुपदर्शयन्नाहतत्तो विसुद्धपरिणाम-मेरुमंथाणमहियभवजलही । उवलद्धनाणरयणो, जंबु व्व सया सुही हवइ ॥५१॥ व्याख्या-ततो निरुद्धपापाश्रवप्रसराद् विशुद्धपरिणाममेरुमन्थानमथितभवजलधिः, तत्र विशुद्धपरिणाम:-शुक्लध्यानलक्षणः स एव मेरुमन्थान(स्तेन )मथितो-विलोडितो भव एवापारत्वाज्जलधिः-समुद्रो येन स तथा, उपलब्धज्ञानरत्नः सदा सुखी भवति जम्बूवत्-जम्बूस्वामीव ॥५१॥ तच्चरित्रं चात्रजंबूद्दीवे दीवे, दाहिणभरहद्धमज्झखंडम्मि । 20 मगहानाम जणवओ, गंधव्वसरु व्व बहुगामो ॥१॥ तत्थ नवजुव्वणुद्धय-रमणीतणुमिव सुवन्नरूवढे । विसयसिरीकेलिगिहं, रायगिहं अत्थि वरनयरं ॥२॥ तत्थासि सेणियनिवो, फुरंतनियतेयहरियरिउतिमिरो । गुरुगुत्तलद्धउदओ, कमलाणंदो दिणयरु व्व ॥३॥ मिच्छत्तमंधयारं, हियए न हु जस्स पसरइ कया वि । . अहियं उज्जोएणं, फुरंतसम्मत्तरयणस्स ॥४॥ 25 2010_02 Page #291 -------------------------------------------------------------------------- ________________ २५६ श्रीधर्मविधिप्रकरणम् एगम्मि दिणे पुरवर-आसन्ने चेइयम्मि गुणसिलए। चउविहसुरपरियरिओ, समोसढो वीरजिणनाहो ॥५॥ तो रुप्पकणयमणिमय-पासायतिगेण भूसियं देवा । विरयंति समवसरणं, लवणसमुदं व चउदारं ॥६॥ तत्थ य वंतरदेवा, विरयंति असोयपायवं मज्झे । विलसिरपत्तकरेहि, जिणगुणरत्तं व नच्चंतं ॥७॥ मणिकणयरयणचित्ते, चउद्दिसिं तोरणे विउव्वंति । सव्वत्थ सालभंजिय-मयरद्धयचिंधसंगठाणे ॥८॥ अह चरणे ठावंतो, सुवन्नकमलेसु देवविहिएसु । पुव्वदुवारेण तर्हि, पविसइ सिरिवद्धमाणजिणो ॥९॥ अह विहिपुव्वं सामी, देवच्छंदे असोयतरुहिट्ठा । सिंहासणे निसन्नो, वरपउमे रायहंसु व्व ॥१०॥ जहठाणं उवविठ्ठो, तप्पुरओ तत्थ चउविहो संघो । सामी वि धम्मदेसण-मारंभइ अमयबुट्ठिसमं ॥११॥ इत्थंतरम्मि उज्जाण-पालगो विन्नवेइ भूनाहं ।। सामिय ! वद्धाविज्जसि, आगमणेणं जिणिंदस्स ॥१२॥ इय सोऊणं राया, हरिसवसुब्भिन्नबहलपुलयंगो । मुत्तुं सिंहासण-पाउगे य, सामि थुणइ तत्थ ॥१३॥ उज्जाणपालगाणं, तो दाउं पारितोसियं दाणं । पावरिउं सियवत्थे, सो आरूढो गइंदम्मि ॥१४॥ सुरपुरसमिद्धनियनयर-लोयपरिवारिओ तओ राया। इंदु व्व महिड्डीए, चलिओ जिणवंदणट्ठाए ॥१५॥ अह तस्स सुमुह-दुम्मुह-नामाणो सेवगा दुवे पुरओ । वच्चंता रायरिसिं, पसन्नचंदं पलोयंति ॥१६॥ निक्कंपदत्तदि४ि, दप्पण इव दिप्पमाणरविबिंबे । ठियमेगेण पएणं, मूलेणेगेण रुक्खं व ॥१७॥ 15 25 2010_02 Page #292 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् उज्झयभुयदंडजुयं, आगरिसंतं व सिद्धिखित्तमिह । उवसमरसं व मुत्तं, तं दद्धुं जंपए सुमुहो ॥१८॥ मित्त ! महप्पा एसो, पसंसणिज्जो मुणी तिहुयणस्स । देहम्मि वि निरविक्खो, जो उग्गतवं तवइ एवं ॥ १९ ॥ को तरणिनिसियनयणो, पाएणेगेण उड्ढबाहू य । चिट्ठइ खणमित्तं पि हु ?, अहह महादुक्करं कट्ठे ॥२०॥ सग्गो अहवा मुक्खो, वसम्मि एयस्स नियकलत्तं व । दुक्करतवेण किं वा, संपज्जइ नेह इह मित्त ! ॥२१॥ " अह दुम्मुहेण भणियं, इमं पसंसेसि मित्त ! अमुतो । एसो पसन्नचंदो, निरत्थयं जेण कुणइ तवं ॥२२॥ अणा बालो वि सुओ, रज्जम्मि निवेसिओ समन्तीहि । उच्छिज्जइ रज्जाओ, अइआमफलं व रुक्खाओ ॥२३॥ एएण नियं रज्जं सम्माणेऊण दुट्ठमंतीण । , मज्जाराण व खीरं, समप्पियं रक्खणट्ठाए ॥२४॥ बालम्मि तम्मि उच्छेइयम्मि, वंसो इमस्स उच्छिन्नो । नियपुव्वजनामाणं, नासाओ एस पाविट्ठो ॥ २५ ॥ पव्वज्जिउकामेणं, इमेण चत्ताउ जाउ कन्नाओ । ताण अणाहाण गई, का मित्त ! हविस्सई इहि ||२६|| तव्वयणवाउलीए, सहस च्चिय कन्नकुट्टरगयाए । भग्गो समाहिरुक्खो, पसन्नचंदस्स तक्कालं ॥ २७॥ तो चिंतेइ महप्पा, ताण कुमंतीण जो मए विहिओ । सम्माणो सो नूणं, भम्हम्मिहुयं व संजाओ ॥२८॥ जं दुद्धमुह पुत्तो, रज्जाओ चालिओ समंतीहिं । वीससियघायगा ते, ही अज्ज वि कह वि जीवंति ? ॥ २९ ॥ किं मज्झ जीविएणं, किं वा तवसा वि जणियकद्वेण ? | जं नियपुत्त सुव्वाइ, मंतीहि पराभविज्जंतो ||३०|| 2010_02 २५७ 5 10 15 20 25 Page #293 -------------------------------------------------------------------------- ________________ २५८ श्रीधर्मविधिप्रकरणम् तत्तो पसन्नचंदो, दुज्झाणमहंतकवयसंवलिओ । अइदूरे मुंचंतो, सामन्नं कायरत्तं व ॥३१॥ रणरंगरसियचित्तो, फुरंतदिप्पंतकोवकोदंडो । पुव्वब्भासवसेण व, मणम्मि समरं पसाहेइ ॥३२॥ सिंहावलोयनाएण, परिगओ दित्तखत्ततेएण । पच्चक्खे इव पिक्खइ, सुयरिउणो मंतिणो सव्वे ॥३३॥ मणसमररंगरसिओ, तेसिं सरीराणि खग्गधाराए । सो कुणइ खंडखंडाणि, भूरिसो सूरणाणी व ॥३४॥ छेयणभेयणताडण-पमुह अन्नं पि दारुणं कम्मं । सो कोहंधो मणसा, किं किं न कुणेइ मंतीण ?" ॥३५॥ इत्थंतरम्मि सेणिय-राया जिणवंदणम्मि वच्चंतो । वंदइ तं दट्ठणं, गइंदखंधाउ उत्तरिउं ॥३६।।। कट्ठ व चिट्ठरहियं, तं दटुं सेणिओ वि चिंतेइ । धन्नो एस महप्पा, राओ रंको वि जस्स समो ॥३७॥ एवं निच्चलझाणस्स, का वि होही गई जिणो मुणई । इय चितंतो पत्तो, आसन्नो समवसरणस्स ॥३८॥ दूराउ च्चिय छत्ताइ-छत्तमालोइउं पहिट्ठमणो । उम्मुक्करायचिंधो, पंचविहाभिगमसंजुत्तो ॥३९॥ ओसरणे पविसित्ता, उत्तरदिसिसंठिएण दारेण । हरिसवसवियसियच्छो, सामि तिपयाहिणेऊण ॥४०॥ मणिवट्टचुंबिणामत्थएण पुणरुत्तविरइयपणामो । भालयलारोवियपाणि-पल्लवो थुणिउमाढत्तो ॥४१॥ "जय जय वीर जिणेसर !, विदलियमिच्छत्तभीमभवपसर ! । सुरसेवियपयपंकय !, अइसयमुत्ताहलसमुद्द ! ॥४२॥ इच्चाइ थुणेऊणं, गोयमपमुहे य गणहरे नमिउं । सो जोडियकरकमलो, तयणु निविट्ठो महीवीढे ॥४३॥ 20 25 2010_02 Page #294 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् अह पत्थावे पत्ते, नमिऊणं वीरजिणवरं सिरसा । पुच्छइ सेणियराओ, पडअंचलपिहियमुहकमलो ॥४४॥ "सामिय ! पसन्नचंदो, झाणत्थो वंदिओ मए जइया । जइ तइया वि विवज्जइ, ता पावइ कं गई एसो ? ॥४५ ॥ तो भइ भुवणनाहो, तइया कालं करेइ जइ एसो । ता गच्छइ निब्भंतं, सत्तमनरयं महीनाह ! ॥४६॥ इय जिणवयणं सोउं, संसयपत्तो निवो विचितेइ । उग्गतवसोऽवि एयस्स, सामिणा का गई कहिया ? ॥४७॥ तत्तो खणंतरेणं, पुणरवि पुच्छेइ सेणिओ सामि । संपइ पसन्नचंदो, कयकालो कत्थ गच्छेइ ? ॥४८॥ अह पभणइ जिणनाहो, मगहाहिव ! एस महरिसी इहि । जइ कालं कुणइ तओ, वच्चइ सव्वट्टसिद्धिम्मि" ॥४९॥ तत्तो पभणइ राया, भयवं ! किं भासियं दुहा तुम्ह । मह कहसु मूढमइणो, न अन्नहा होइ जिणवाणी ॥५०॥ सामी जंपइ नरवर !, स महप्पा वंदिओ तए जइया । तइया रुद्दज्झाणी, संपइ पुण सुक्कझाण त्ति ॥५१॥ रुद्दज्झाणवसाओ, सत्तमनरयारिहो तया एसो । सो सव्वसिद्धिजुग्गो, सुक्कज्झाणेण इहि तु ॥५२॥ "तो पुच्छइ नरनाहो, महरिसिचरिएण तेण विम्हइओ । कह जायंते जुगवं विसपीऊसं व झाणदुगं ॥५३॥ आह जो तुह सेवग - दुम्मुहनामस्स वयणओऽणेण । नियमंतिसयासाओ, सुणिओऽभिभवो नियसुयस्स ॥५४॥ तो सुयममत्तमइरा-तरलियचित्तो विमुक्कदिक्खु व्व । मंतीहि समं मणसा, स महप्पा जुज्झिउं लग्गो ॥५५ ॥ पच्चक्खेहि व सचिवेहिँ, तेहिँ अहियाहियं स जुज्झतो । मुक्खु व्व सत्थरहिओ, संजाओ सो पसन्नरिसी ॥५६॥ 2010_02 २५९ 5 10 15 20 25 Page #295 -------------------------------------------------------------------------- ________________ २६० श्रीधर्मविधिप्रकरणम् अह कोवचलियचित्तो, इत्तो चिंतेइ मंतिणो एए । मारेमि सिरक्केण वि, सव्व सत्थं हि बलियाणं ॥५७॥ तत्तो नियम्मि सीसे, वाहइ हत्थं सिरक्कगहणकए । तं गयकेसं फरिसिय, गहियवयं सरइ अप्पाणं ॥५८॥ चिंतइ मणम्मि धिद्धी, मं रुद्दज्झाणबधंणासत्तं । किं मह तेण सुएणं, अहवा मंतीहि अममस्स ? ॥५९॥ इय चिंतंतस्स तर्हि, पब्भटे मोहमेहतिमिरम्मि । पुणरवि विवेयसूरो, पाउब्भूओ हिययगयणे ॥६०॥ तत्तो पुरट्ठिए इव, अम्हे वंदित्तु सो महासत्तो । आलोइयपडिकंतो, पसत्थझाणं समारूढो ॥६१॥ तेण सुहज्झाणेणं, कम्मं दुज्झाणसंभवं तस्स । झत्ति विलीणं नरवर !, पवणेणं मेहपडलं व" ॥६२॥ अह तस्स रायरिसिणो, सुगइचरिएण वासिओ राया । पुच्छइ सिरिवीरजिणं, केवलसिरिकेलिकुलभवणं ॥६३॥ भयवं ! बालं पि सुयं, रज्जम्मि निवेसिऊण एस सयं । जाओ पसन्नचंदो, कह दिक्खाए कयाणंदो ? ॥६४॥ "अह भणइ जिणो सेणिय !, सुणेसु चरियं पसन्नचंदस्स । पोयणपुरम्मि नयरे , आसि निवो सोमचंदु त्ति ॥६५॥ तस्स य अणुवमगुणरयण-धारिणी धारिणी महादेवी । पुत्तो पसन्नचंदो, मुत्तो पियराण नेहु व्व ॥६६॥ अह अन्नया गवक्खे, नरवइणो संठियस्स सीसम्मि । विवरेइ केसपासं, धारिणीदेवी नियकरहिं ॥६७॥ पिक्खइ तइया एगं, पलियं सीसम्मि सोमचंदस्स । अंकूरनिग्गमं पिव, पढमं वुड्डत्तणलयाए ॥६८॥ भणइ य देवी सहसा, सामिय ! दूओ समागओ एस । अवलोइयदिसिचक्को, भणइ निवो किं न दीसेइ ? ॥६९॥ 15 25 2010_02 Page #296 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् अह गिहिऊण देवी, तं पलियं निवसिराओ भाइ तओ । सामिय ! एसो केसो, धम्मनरिंदस्स दूय त्ति ॥ ७० ॥ तत्तो य तइयवयसो, मूलं जुव्वणविणासगं पलिअं । जं दट्ठूण नरिंदो, संजाओ झत्ति कसिणो ॥ ७१ ॥ तो धारिणी पपई, किं वुड्ढत्तेण लज्जसे ? देव ! । दट्ठूण एगपलियं, जं जाओ दुम्मणो एवं ॥७२॥ घोसाविऊण पडहं, नयरं सव्वं पि वारइस्से हं । जह को वि तुज्झ कत्थ वि, न कुणइ वुड्डत्तवत्तं पि ॥७३॥ अह भणइ भूमिनाहो, न य लज्जा मे पलियदंसणओ । मज्झ पुण दुम्मणत्ते, कारणमेयं सुणसु देवि ! ॥७४॥ मह वंससंभवेर्हि, अदिट्ठपलिएहिँ वयविही विहिओ । विसयासत्तो हं पुण, अज्ज वि भुंजामि रज्जसिरिं ॥७५॥ एवं ठिए वि संपइ, गिण्हामि वयं पिए ! परं किंतु । बालो पसन्नचंदो, कह रज्जधुराभरं धरिही ? ||७६ || अहवा वयगहणसमु-ज्जुयस्स किं मह सुएण रज्जेण ? | देवि ! वयं गिण्हे हं, पालेसु तुमं सुयं बालं ॥७७॥ अह धारिणीइ भणियं, तए विणा देव ! नेव ठामि अहं । पईमग्गगामिणीओ, जेण सईओ सया हुंति ॥ ७८ ॥ तम्हा बालं पि सुयं, रज्जम्मि ठवेसु सामिय ! पुणो हं । तणुछाय व्व तडत्था सुस्सूसिस्सं वणे वि तुमं ॥ ७९ ॥ पिययम ! पुत्तो इण्हि, नियकम्मेहिं अरन्नरुक्खु व्व । वड्डउ पसन्नचंदो, बालो वि हु तेण किं मज्झ ? ||८०|| तो सोमचंदराया, रज्जम्मि निवेसिऊण तं पुत्तं । गिण्हइ तावसदिक्खं, धारिणिधाईहि संजुत्तो ॥ ८१ ॥ परिहियवक्कलचीरी, निवडियपत्ताइभोयणो अह सो । दुक्करतवं चरंतो, चिरसुन्नं आसमं पत्तो ॥ ८२ ॥ 2010_02 २६१ 5 10 15 20 25 Page #297 -------------------------------------------------------------------------- ________________ २६२ 10 श्रीधर्मविधिप्रकरणम् निम्मवइ आसमकुडिं, पलासपत्ताणि आणिउं एसो । पहियाण मिगाणं चिय, सीयलछायामयपवंचं ॥८३।। अइपेसलाइ वणफल-जलाइ निच्चं पि सोमचंदरिसी । आणेइ धारिणिकए बद्धो तप्पेमतंतूहि ॥८४॥ तत्थ वि धारिणिदेवी, कंतकए कुणइ कोमलं सिज्जं । इंगोयरतिल्लेणं, रयणीए बोहइ पईवं ॥८५॥ सव्वत्तो च्चिय आसम-मालिंपइ तह पमज्जए निच्चं । इय ताइ तत्थ अमुणियतवकट्ठाई गमति दिणे ॥८६॥ इत्तो य धारिणीए , पुव्वं उप्पन्नगब्भभावाए । पडिपुन्नेसु दिणेसुं , तत्थेव सुओ समुप्पन्नो ॥८७॥ अह तम्मि जायमेत्ते, सूईरोगेण धारिणी देवी । मरिऊणं उप्पन्ना, देवी ससिणो विमाणम्मि ॥८८॥ तो अवहिन्नाणाओ, पुव्वभवं मुणिय सुयसिणेहेण । महिसीरूवं काउं, खीरं पाएइ तं पुत्तं ॥८९॥ धाई वि हु अणवरयं, तरुनियरफलाइ आहरेमाणी । कत्थ वि भुयंगमेणं, दट्ठा पंचत्तमणुपत्ता ॥९०॥ तत्तो पिया सयं चिय, लालइ पालेइ तं सुयं बहुयं । पोसइ वणधन्नेणं, धाईभावं च दंसंतो ॥११॥ वक्कलचीरेहि जओ, स वेढिओ पढममेव उप्पन्नो । तो पिउणा तस्स तहिं, वक्कलचीरि त्ति नाम कयं ॥९२॥ अह सो तत्थ निरक्खर-नरु व्व अद्दिट्टमाइओ संतो । कमसो पवड्ढमाणो, संजाओ जुव्वणाभिमुहो ॥१३॥ आजम्मबंभयारी, सो इत्थीणं न नाममवि मुणइ । पिउपायपउमसेवापरो य उज्जमइ तवकरणे ॥९४॥ अह रज्जकज्जवाउल-मणेण सुणियं पसन्नचंदेणं । धारिणिकुक्खिसंभूओ, पिउपासे अत्थि मे बंधू ॥१५॥ 15 20 25 2010_02 Page #298 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् सो कस्सु त्ति कहं वा, करिस्सई मज्झ चिट्ठइ कहं वा । इय जाओ रणरणओ, चित्तम्मि निवस्स अइओ ॥ ९६ ॥ तो चित्तयरे पभणइ, तवोवणत्थस्स बंधुणो मज्झ । रूवं लिहिउं आणह, अह ते वि हु तत्थ गंतूण ॥९७॥ वक्कलचीरीरूवं, जहवत्थावयववन्नपरिपुन्नं । आलिहिऊणं आणिय, दंसंति पसन्नचंदस्स ॥ ९८ ॥ राया तमप्पतुल्लं, रूवं दद्रूण बंधुनेहेण । अंसुपवाहाउलिओ, सेलु व्व सनिज्झरो जाओ ॥ ९९ ॥ जंपेइ भुत्तभोगो, ताओ आयरउ दुक्करं पि वयं । मह भाउणो य बालस्स, जुज्जए नेव वणवासो ॥१००॥ रज्जसुहदहनिमग्गो, हा हं कीलामि हंस इव इत्थ । मह भाया वणावित्तिं, काउं जीवइ पुलिंदु व्व ॥ १०१ ॥ ताओ विन मन्निस्सइ, तस्साणयणं सिणेहसंबंधा । रज्जं पि मह न जुज्जइ, अविभागिणि तम्मि रज्जस्स ॥१०२॥ आरन्निउ व्व जीवो, सो वि हु कट्ठेण एइ इह नयरे । इय ववसिऊण राया, वेसाओ आइसइ एवं ॥ १०३ ॥ मुणिवेसेणं गंतुं, अंगप्फंसेहि खज्जभुज्जेहिं । तुभे पलोभिऊणं, मह बंधुं इत्थ आणेह ॥ १०४॥ इय रायाएसेणं, तडिठियआरक्खपुरिससहियाओ । मुणिवेसधारिणीओ, वेसाउ गयाउ तम्मि वणे ॥१०५॥ दिट्ठो वक्कलचीरी, बिल्लाइफलाइँ गिहिउं वलिओ । दट्ठूण ताउ सो वि हु, तेसिं अभिवायणं कुणइ ॥१०६॥ पुच्छइ मुद्धत्तेण य, के तुब्भे ? कत्थ आसमो तुम्ह ? | इय सोउं हसियमुहा, भांति ता महुरवाणीए ॥१०७॥ भो रिसिकुमार ! अम्हे, पोयणपुरवासिणो महामुणिणो । तुह अतिहीओ पत्ता, करेसु पाहुन्नयं किंपि ॥ १०८ ॥ 2010_02 २६३ 5 10 15 20 25 Page #299 -------------------------------------------------------------------------- ________________ २६४ श्रीधर्मविधिप्रकरणम् पभणइ वक्कलचीरी, पाहुन्ने भो महेसिणो तुम्हे । महुराइ सुपक्काई, एयाइँ फलाइँ भुंजेह ॥१०९॥ तओ भणंति अम्हाण, आसमे भद्द ! एरिसफलाई । अइनीरसाणि नीरसं, न भुंजई को वि कइया वि ॥११०॥ पिक्खेसु अम्ह आसम-रुक्खफलाणं च वन्नियं एयं । इय वुत्तुं दुममूलं, पत्ताओ ताउ तेण समं ॥१११॥ तो से सक्करखज्जूर-दक्खपमुहाइँ दिति भक्खाइं । सो तप्फलरसगिद्धो, बिल्लाइसु विम्मुहो जाओ ॥११२।। काऊण तमासन्नं, नियअंगप्फंसणं च कारेंति । उन्नयपओहरे नियउरम्मि ठावंति तस्स करं ॥११३॥ सो जंपइ महिरिसिणो, तुम्हाणं केण कोमलं अंगं ? । कह एए घोरथला, सुकोमला हुंति हिययम्मि ? ॥११४॥ पभणंति ताउ कोमल-करेहिँ तस्संगफंसणपराओ । भद्दऽम्हे सयकालं, भुंजामो एरिसफलाइं ॥११५॥ तब्भक्खणओ देहम्मि, मद्दवं एरिसं हवइ अम्हं । अच्वंतोवचएण य, इमे थला हुंति हिययम्मि ॥११६॥ तो मुंच तुमं आसम-मेयं बिल्लाइविरसफलजुत्तं । आगंतूणं अम्हा-समम्मि अम्हारिसो होसु ॥११७॥ अह विविहभक्खलुद्धो, सो मुद्धो तत्थ ताहि सह गंतुं । गहिऊणं संकेयं, पत्तो नियआसमकुडीए ॥११८॥ संठाविऊण तावस-भंडमसेसं पि तवनिहाणं व । संकेयठाणमेसो, अहिट्ठियं ताहिँ संपत्तो ॥११९॥ तइया य सोमचंदो, रुक्खारूढेहि चारपुरिसेहिं । आगच्छंतो दिट्ठो, कहिओ तासिं च वेसाणं ॥१२०॥ मा सावं देउ इमो, अहं ति भएण सोमचंदाओ । वाहाउ मिगीओ इव, वेसाओ ताउ नट्ठाओ ॥१२१॥ 15 20 25 2010_02 Page #300 -------------------------------------------------------------------------- ________________ २६५ 5 ____10 अष्टमं सद्धर्मफलद्वारम् अहग सो वि सोमचंदे, ठाणगए आगओ चउदिसं पि । अत्थं व नासियत्थो, वेसाओ ताउ पिक्खेइ ॥१२२॥ पिक्खइ रहियं चेगं, धावंतो जूहभट्ठहरिणुं व्व । तं पि रिसिं मन्नतो, पभणइ तायाभिवाएमि ॥१२३॥ अह आहरही महरिसि-कुमार ! तं कत्थ गच्छसि कहेसु ?। सो भणइ पोयणासम-गमणं इच्छामि ताय ! अहं ॥१२४॥ रहिणा भणियं अहमवि, समुज्जुओ पोयणासमे गंतुं । तो चलिओ तं पुरओ, काऊणं अग्गकज्जं व ॥१२५।। सो मग्गे वच्चंतो, रहियपियं रहवरम्मि आरूढं । ताय त्ति वारंवारं वक्कलचीरी पयंपेइ ॥१२६।। अह रहियं रहियपिया, पुच्छइ ताय त्ति कह इमो भणइ ? । सो आह एस जम्हा, वसइ वणे इत्थिरहियम्मि ॥१२७॥ खेडिज्जंते रहवर-तुरए दट्टण सो मुणी भणइ । वाहिज्जंति किमेए , ताय ! मिगा जुज्जइ न एवं ? ॥१२८॥ तत्तो पभणइ रहिओ, हसिऊणं भद्द ! तावसकुमार ! । एएसि कम्ममेयं, मियाण नो इत्थ दोसु त्ति ॥१२९।। अह रहिएण पहम्मी, वक्कलचीरिस्स मोयगा दिन्ना । ते भक्खिऊण सुमरिय-पुव्वरसो भासइ इमं च ॥१३०॥ ताय ! मह पोयणासम-निवासिमहरिसिजणेण दिन्नाइं । एरिससरिसफलाइं, ताई मए भक्खियाइं च ॥१३१॥ इत्थंतरेण रहिओ रुद्धो एगेण पबलचोरेण । तो अन्नुन्नजुद्धं, मल्लाण व ताण संजायं ॥१३२॥ तोरहिणा सो चोरो, गाढपहारेण आहओ मम्मे । चिंतइ को इह गव्वो, बलियाण वि हुंति अइबलिया ॥१३३॥ अह तक्करेण भणियं वन्निज्जइ वेरिणो वि घाउ त्ति । रहिय ! तए हं जित्तो, तुट्ठो ता किं पि तुह देमि ॥१३४॥ 15 20 25 2010_02 Page #301 -------------------------------------------------------------------------- ________________ २६६ ____10 श्रीधर्मविधिप्रकरणम् इह अत्थि सयं खित्तं, बहुदविणं मज्झ तं तुमं गिण्ह । इय भणिए तं कड्डिय, रहम्मि आरोवियं तेहिं ॥१३५।। तत्तो कमेण पत्तो, पोयणपुरसन्निहिं भणइ रहिओ । तावस ! जो तुह इट्ठो, सो पोयणआसमो एस ॥१३६।। अह रहिएणं किं पि हु , वक्कल-चीरिस्स अप्पियं दविणं । हसमाणेण य भणिओ, तावसकुमरो इमं वयणं ॥१३७॥ एयम्मि आसमपए , न हु उडवो लब्भए विणा दविणं । ता कस्स वि दव्वमिमं, दाऊणं आसमं किणसु ॥१३८॥ अह रहिए ठाणगए , सो कुमरो पुरघराइ पिक्खंतो । किं इत्थ जामि किमिहंति, चिंतगो भमइ नयरम्मि ॥१३९॥ पुरिसाणं इत्थीण य रिसिबुद्धीए स मुद्धधीकुमरो । अभिवायणवाऊलो, हसिज्जए नयरलोएण ॥१४०॥ अह सो पुरे भमंतो, एगाए मंदिरम्मि वेसाए । पविसेइ अक्खलंतो, सरु व्व कोदंडपरिमुक्को ॥१४१।। सो वेसहरं आसम-पयं ति वेसं च महरिसिं मुणइ । तो मुद्धमई एसो पभणइ तायाभिवाएमि ॥१४२॥ पत्थइ य तत्थ एवं, तं गणियं मज्झ उडवमप्पेसु । एवं विक्कयदव्वं, महरिसि ! गिण्हेसु एयं ति ॥१४३॥ तो वेसाए वुत्तं, तुह उडवो एस अप्पिओ कुमर ! । इह उवविस त्ति भणियं, आहूओ नाविओ तीए ॥१४४॥ अह वेसाएसेणं, अणिच्छमाणस्स तस्स कुमरस्स । सुप्पोवमपायनहे, उत्तारइ नाविओ तुरियं ॥१४५॥ तत्तो गणिया सणियं, वक्कलचीरावमोयणं काउं । तं कुमरं हाणकए, पुत्ति परिहावए सहसा ॥१४६॥ आजम्मं मुणिवेसो, मह एसो ताय ! मा इमं गिन्ह । अह सो वक्कलवत्था-वणए बालु व्व आरहडइ ॥१४७॥ 15 20 25 2010_02 Page #302 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् तो भणियं गणियाए, महरिसि ! अतिहीण आसमे अम्ह । उवयारपयं एयं, ता कह न तुमं पडिच्छेसि ? ॥१४८॥ जइ अम्ह आसमाणं, नेव पडिच्छेसि एरिसायारे । तो मुणिपुत्त ! तुमं इह, वसिउं न लहेसि उडवम् ॥ १४९ ॥ तत्तो तावसकुमरो, मंताउ वसीकओ विसहरु व्व । तव्वासलोभवसओ, कत्थ वि अंगं पि न धुणे || १५०|| अह तस्स केसवासं जडिलं अब्भंगिऊण तिल्लेण । गणिया सणियं सणियं, उन्नापिंडं व विवरे ॥ १५१ ॥ अब्भंगिऊण तीए, मद्दिज्जंतो स तावसो जाओ । सुहनिद्दाइयनयणो, कंडूइज्जत इव वसहो ॥१५२॥ अह हाविऊण सा तं तत्थ कओण्हेहिँ गंधवारीहिं । परिहावइ वत्थेहिं, आभरणाई च साराई ॥ १५३॥ तो गणियाभणिएणं, परिणीया तेण कन्नगा एगा । सा तस्स करे सोहइ, गिहत्थलच्छि व्व मुत्तिई ॥ १५४ ॥ गाइंति य महुरसरं, बहूवरं तत्थ ताउ वेसाउ | चितइ रिसिकुमरो पुण, पढंति किममी महामुणिणो ? ॥ १५५ ॥ वाइंति य वेसाओ, मंगलतूराइ महुरनिग्घोसं । सो कुमरो पुण कन्ने, पिइ किमियं ति संभंत ॥१५६॥ अह कयमुणिवेसाओ, वेसाओ जाओ कुमरआणयणे । पत्ताउ ताउ तइया, आगंतुं विन्नवंति निवं ॥१५७॥ देव ! वणे सो कुमरो, बहुप्पयारेहिं तह पलोभविओ । जह संकेओ गहिओ, अम्हेहि समं इहागमणे ॥ १५८ ॥ नवरं तम्मि पसे, तइया पत्तस्स सोमचंदस्स सावभयाओ नट्ठा, अम्हे अबल त्ति सच्चविरं ॥१५९॥ सो पुण कुम अम्हे, गवेसमाणे पलोभणवसाओ । वणगहणम्मि भमिस्सइ, न गमिस्सइ आसमं पिणो ॥ १६० ॥ 2010_02 २६७ 5 10 15 20 25 Page #303 -------------------------------------------------------------------------- ________________ २६८ श्रीधर्मविधिप्रकरणम् सोयइ पसन्नचंदो, धिद्धी मूढेण किं मए विहियं ? । पिउपुत्ताण विओगो, कओ न पत्तो स भाया वि ॥१६१॥ पिउपासाओ भट्ठो, हा कह जीविस्सई स भाया मे ? । जीवइ किच्चिरकालं, मीणो नीराउ नीहरिओ ॥१६२॥ इय दुक्खेणं तत्तो, संजाओ अरइभायणं राया । उव्विल्लइ सयणीए , देवो आसन्नचवणु व्व ॥१६३।। इत्थंतरम्मि तीसे, वेसाए मंदिरम्मि मुरयझुणी । भूवइणो कन्नेसुं , दुस्सहसल्लं व पविसेइ ॥१६४॥ तो भणियं भूवइणा, नयरं मह दुक्खदुक्खियं सव्वं । को लोगुत्तरचरिओ, जस्स पुरो एस मुरयरवो ? ॥१६५।। अहवा सकज्जनिट्ठो, लोओ ता एस मुरयसद्दो वि । कस्स वि पमोयहेऊ, मुग्गरघाउ व्व मज्झ पुणो ॥१६६।। अह तं नरवइवयणं, जणस्सुईए कहं पि वेसाए । तीसे कन्नावालं, कुल्लीइ जलं व पूरेइ ॥१६७॥ तत्तो पसन्नचंदो, पगब्भवयणाइ तीइ वेसाए । जोडियकरकमलाए, अत्थाणसहाइ विन्नत्तो ॥१६८॥ पहु ! जोइसिएण पुरा, इय कहियं मज्झ तुह घरे को वि । रिसिवेसो एइ जुवा, तस्स तुमं दिज्ज नियकन्नं ॥१६९।। तो देव ! मज्झ गेहे, पसु व्व ववहारवज्जिओ अज्ज । रिसिवेसो कोइ जुवा, पत्तो कन्ना य से दिन्ना ॥१७०॥ तस्स विवाहे सामिय !, मह गेहे गीयतूरनिग्घोसो । तुह दुक्खं च न नायं, ता अवराहं मह खमेसु ॥१७१॥ अह रन्ना आइट्ठा, वेसहरे दिट्ठपुव्विणो पुरिसा । कुमरोवलवखणकए , तेहि वि उवलक्खिओ गंतुं ॥१७२।। तो ते आगंतूणं निवस्स साहंति कुमरआगमणं । राया वि दिट्ठसुस्समिणउ व्व अहियं गओ हरिसं ॥१७३।। 15 25 2010_02 Page #304 -------------------------------------------------------------------------- ________________ २६९ 10 अष्टमं सद्धर्मफलद्वारम् तत्तो वक्कलचीरी, वहूसमेओ करेणुयारूढो । महया विच्छड्डेणं, नरवइणा नियगिहं नीओ ॥१७४।। सयलव्ववहारविऊ, विहिओ रन्ना कमेण सो कुमरो । गोरूवं पि जणेहिं, सिक्खिज्जइ उज्जमपरेहिं ॥१७५॥ तस्स य रज्जविभागं, दाउं राया कयत्थमप्पाणं । मन्नंतो परिणावइ, बहुआओ रायकन्नाओ ॥१७६॥ अह सो वक्कलचीरी, अक्खंडसमीहिओ वहूहि जुओ । कीलेइ जहिच्छाए , हंसीहिं रायहंसु व्व ॥१७७।। अह अन्नया य रहिओ, वक्कलचीरिस्स मग्गमित्तो सो । तं चोरदिन्नकणयाइ, विक्किणंतो भमइ नयरे ॥१७८॥ जं जस्स चोरियं तक्करेण तं तं पुणो जणो सम्मं । उवलक्खिऊण आरक्खियाण तं अप्पए रहियं ॥१७९।। अह आरक्खनरेहिं, स रायदारम्मि बंधिउं नीओ। दिट्ठो य कुमारेणं, दिट्ठीए करुणबुद्धि(द्धी)ए ॥१८०॥ उवलक्खिऊण तं तह, बद्धं मग्गोवयारिणं मित्तं ।। लहु मोयावइ कुमरो, उवयारपरा जओ सुयणा ॥१८१॥ दो पुरिसे धरउ धरा, अहवा दोहिं पि धारिया धरिणी । उवयारे जस्स मई, उवयरियं जो न पम्हुसइ ॥१८२॥ अह तत्थ सोमचंदो, नियपुत्तविओगदूमिओ भमिओ । रुक्खाउ रुक्खमूलं, नयणजलेहिं व सिंचंतो ॥१८३॥ रन्ना पसन्नचंदेण पेसिएहिं नरेहिँ कुमरस्स । कहियाइ पवित्तीए , जाओ उद्धाणनयणो सो ॥१८४।। नवरं पुत्तविओगे, अणुदियहं तस्स रोयमाणस्स । अंधत्तं संजायं , जह रिसहजिणिंदमायाए ॥१८५॥ अह सो वुड्डतवस्सी, सबंभचारीहि अन्नतवसीहिं । करणाइतवस्संते, पाराविज्जइ फलाईहि ॥१८६॥ 15 20 25 2010_02 Page #305 -------------------------------------------------------------------------- ________________ २७० श्रीधर्मविधिप्रकरणम् ___10 अह अन्नदिणे वक्कल-चीरी जाएसु बारवरिसेसु । रयणीअद्धवबुद्धो, चिंतइ एयं ससंवेयं ॥१८७।। जणणी मज्झ विवन्ना, अभग्गपत्तस्स जायमत्तस्स । वणवासिणा वि ताएण, पोसिओ बालभावम्मि ॥१८८॥ निच्चं पि कडित्थेणं, धाईकम्माइ कारयंतेणं । तवकट्ठाओ अहियं, पिउणो कटुं मए विहियं ॥१८९॥ ता जाव जुव्वणम्मी, पच्चुवयारक्खमो अहं जाओ । ता पावो रसलुद्धो, इहागओ दिव्वजोगेण ॥१९०॥ जम्मेणेगेण अहं, पिउणो कह तस्स अवरिणो होमि ? । जेण सहिऊण कटुं, पूयरओ कुंजरीविहिओ ॥१९१॥ इय चिंतंतो गंतुं , पसन्नचंदं भणेइ पहसमए । देवाहं पिउपयदंसणम्मि उक्कंठिओ अहियं ॥१९२॥ रन्ना भणियं बंधव !, ताओ खलु मज्झ तुज्झ वि समाणो । तप्पायदंसणम्मी, ममावि तुज्झेव उक्कंठा ॥१९३।। पत्तो पसन्नचंदो, तह कुमरो दो वि परियणसमेया । पिउपयपउमपवित्ते, पत्ता आसमपए तम्मि ॥१९४॥ उत्तरिया जाणाओ, दोऽवि तओ भणइ नरवरं कुमरो । दट्टण आसममिमं, तिणं व मह भाइ रज्जसिरी ॥१९५।। एयाइ सरवराई , ताइ अहं जेसु हंस इव रमिओ। मह भायइ व्व एए य, पंसुकीलासहा हरिणा ॥१९६।। तेऽमी दुमा य जेसि, भुत्ताइँ फलाइँ वानरेणेव । महिसीउ इमा जेसि, माऊण व खीरमिह पियं ॥१९७॥ सामिय ! एयम्मि वणे कित्तिय-सुक्खाइ तुह कहेमि अहं । रज्जे मह एगं पि हु , पिउपयसेवासुहं कत्तो ? ॥१९८॥ अह तम्मि आसमपए , राया कुमरो य दो वि हु पविट्ठा । दिट्ठो य सोमचंदो, लोयणकुवलयकयाणंदो ।।१९९।। 15 20 25 2010_02 Page #306 -------------------------------------------------------------------------- ________________ २७१ 10 अष्टमं सद्धर्मफलद्वारम् तो जंपइ नरनाहो, पिउचरणे नियसिरेण फरिसंतो । ताय ! इमो तुह पुत्तो, पसन्नचंदो नमइ तुब्भे ॥२००॥ तं पणमंतं नाउं, सोमो फरिसेइ पाणिणा निवई । मज्जंतो इव तस्संग-संगयं मग्गरयनियरं ॥२०१॥ कुमरो वि सउल्लासं, सोमरिसिं पणमिऊण जंपेइ । लहुपुत्तो तुह पत्तो, एसो पयपउमभमरत्तं ॥२०२॥ अह सोमो नेहाओ, सीसं अग्घायकमलमिव तस्स । आलिंगइ सव्वंगं, तं नवमेहु व्व गिरिसिहरं ॥२०३॥ सोमस्स नीहरंतं, तं नयणजलं तया य कोउण्हं । जायं खणेण अंधत्त-नासणे ओसहं परमं ॥२०४॥ तो दटुं नियपुत्ते, पुच्छइ कुसलाइ सुयसिणेहेणं । पभणंति ते वि सव्वं पि सुंदरं तुह पसाएण ॥२०५।। अह तं तावसभंडं केरिसयं अपडिलेहियं जायं ? । इय चिंतिऊण वक्कलचीरी पविसेइ उडजम्मि ॥२०६॥ तो तावसभंडाई , ताई नियउत्तरीयअंतेण । पडिलेहिउं पवत्तो, पुव्वगमत्तेण संवलिओ ॥२०७॥ तस्स य एवं चिंता, संजाया किं जईण पत्ताइ । चिरवलियाए कत्थ वि, पुराइ पडिलेहियाइ मए ॥२०८॥ इय ईहापोहगवेसणाइ, से जाइसरणमुप्पन्नं । कल्ले कयं व सरइ य, देवमच्चाइ निययभवं ॥२०९॥ अह पुव्वभवायरियं, वक्कलचीरी सरे वि सामन्नं । वेरग्गउदयगिरवरआरूढो सहसकिरणु व्व ॥२१०॥ अइकमिय धम्मझाणं, सुकज्झाणे तओ ठिओ बीए । वक्कलचीरी पत्तो, केवलनाणं अवरमाणं ॥२११॥ तक्कालकेवलेणं, नासियनीसेससंसओ अह सो।। पिउबंधवाण पुरओ, धम्मं आइसइ सुद्धप्पा ॥२१२।। 20 25 2010_02 Page #307 -------------------------------------------------------------------------- ________________ 5 10 115 20 25 २७२ 2010_02 श्रीधर्मविधिप्रकरणम् तत्तो वक्कलचीरिं, सुरअप्पियसाहुलिंगसोहिल्लं । ताओ य बंधवो वि हु, नमंति संपत्तसम्मत्ता ॥ २१३॥ अह अन्नदिणे सेणिय !, अम्हे वि समोसढा विहरमाणा । पोयणपुर आसन्ने, मणोरमुज्जाणमज्झम्मि ॥ २१४॥ वक्कलचीरी पत्तेय-बुद्धसाहू तओ निययपियरं । मुत्तूण अम्ह पासे, पत्तो अन्नत्थ नरनाह ! ॥२१५॥ राया पसन्नचंदो वि, गिहिगओ ठाविऊण रज्जम्मि । बालं पि निययपुत्तं पव्वइओ अम्ह पासम्मि" ॥२१६ ॥ एवं निवस्स अक्खिय, विरए सिरिवद्धमाणसामिम्मि । पिक्खेइ नहयलम्मी, नराहिवो देवसंपायं ॥ २१७|| तं दट्ठूणं पुच्छइ, कयंजली सेणिओ जिणवरिंदं । सामिय ! किमेस दीसइ, गयणयले देवसंपाओ ॥२१८॥ भणइ जिणो उप्पन्नं, केवलनाणं पसन्नचंदस्स | तो केवलिमहिमकए, नरवर ! देवा इमे इंति ॥ २१९ ॥ पुणरवि सेणियराओ, जिणरायं वंदिऊण पुच्छेइ । भयवं ! केवलनाणं भविस्सइ कत्थ वुच्छेयं ॥ २२०॥ सामी वि भइ पिक्खसु, चउदेवीपरिगओ इमो देवो । नामेण विज्जुमाली, पंचमकप्पम्मि इंदसमो ॥ २२१॥ एयदिणाओ सत्तम - दियहे चविऊण तुह पुरे भावी । जंबुत्ति रिसहदत्तस, नंदणो केवली चरमो ॥२२२॥ रन्ना भणियं आसन्न -चवणसमओ कहं पि जइ एसो । ता किं इमस्स तेओ, अक्खीणं ? अह जिणो भाइ ॥ २२३॥ एगवयारसुराणं, नरवर ! पत्ते वि अंतसमयम्मि । तेयक्खयपहुमाई, हवंति न य चवणचिन्हाई ॥ २२४॥ तइया अणाढियसुरो, जंबुद्दीवाहिवो पमोएण । जंपइ उच्चसरेणं, अहो कुलं उत्तमं मज्झ ॥ २२५॥ Page #308 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् तं वयणं सोऊणं, सेणियराएण पुच्छिओ भयवं ! | कत्तो एसो देवो, कुलप्पसंसं कुणइ नाह ! ॥२२६॥ 44 'अह भणइ वीरनाहो, नरनाह ! इमम्मि चेव नयरम्मि । इब्भो जयविक्खाओ, जाओ नामेण गुत्तिमई ॥२२७॥ तस्स सुया दो कमसो, संजाया रिसहदत्त - जिणदासा । जिट्ठो सुद्धायारो, लहुओ जूआइवसणी य ॥२२८॥ ततो य रिसहदत्तेण, दुट्ठचरिओ त्ति पुरजणसमक्खं । जिणदासो परिचत्तो, अहिणा दट्ठो व्व अंगुट्ठो ॥२२९॥ अन्नदिणे जिणदासो, कीलंतो अन्नजूयकारेण । जायम्मि जूयकलहे, निहओ सत्थेण अइगाढं ||२३०॥ अह जूयविसतरुफलं, तं आउहघायवेयणं दीणो । उवभुंजर जिणदासो, रंकु व्व महीयले पडिओ ॥२३१॥ अह सयणा करुणाए, भांति भो रिसहदत्त ! सविवेय ! | अणुकंपाए एयं, जीवावसु कह वि जिणदासं ॥ २३२ ॥ कित्ती भायणं इह, सो बंधू सो य नायगो लोगो । जो बंधुं निच्वं पि हु, उद्धरई वसणकूवाओ ॥२३३॥ सयणवयणेण रिसहो, गंतूणं तत्थ भणइ जिणदासं । सत्थो हवेसु बंधव !, पालिस्सं ओसहाईहिं ॥ २३४॥ जिणदासेण वि भणियं, बंधव ! दुन्नयं खमसु सव्वं । दावेसु धम्मसंबल - महुणा परलोयमग्गमि ॥ २३५॥ तो रिसहो अणुसास, जिणदासं भद्द! निम्ममो हो । तह सरसु सुद्धचित्तेण, पंचपरमिट्ठनवकारं ॥२३६॥ अणुसासिऊण एवं रिसहो सिद्धंतसारवयणेण । कारावइ आराहणमणसणगहणं च विहिपुव्वं ॥ २३७॥ तत्तो सो जिणदासो, मरिउं पंडिच्चमच्चुणा तेणं । देवो महिड्डिओ एस जंबुद्दीवाहिवो जाओ ॥ २३८॥ 2010_02 २७३ 5 10 15 20 25 Page #309 -------------------------------------------------------------------------- ________________ २७४ श्रीधर्मविधिप्रकरणम् एएण अम्ह वयणं निसुयं जं इत्थ रायगिहनगरे । जंबु त्ति हविस्सइ चरमकेवली रिसहदत्तसुओ ॥२३९॥ सोऊण नियकुलम्मी, केवलिणो जम्मपावमलहरणं । एसो देवो एवं, आयरई नियकुलपसंसं' ॥२४०।। पुणरवि पुच्छइ राया, भयवं कह एस विज्जुमालिसुरो । अइतेयस्सी देवेसु , सहसकिरणो इव गहेसु ? ॥२४१॥ "अह आह जिणो निसुणसु , जंबुद्दीवस्स भरहखित्तम्मि । आसि मगहाजणवए , गामो सुग्गामनामु त्ति ।।२४२॥ तत्थऽज्जवर?उडो, जाया जाया य रेवई तस्स । पुत्ता य दुन्नि तेसिं, भवदत्तो तह य भवदेवो ॥२४३।। अह भवदत्तो नवजुव्वणे वि भवजलहितारणतरंडं । जिणदिक्खं पडिवन्नो, सुट्ठियआयरियपासम्मि ॥२४४।। सो दिक्खं पालंतो, असिधारुग्गं सुयस्स पारगओ। विहरेइ समं गुरुणा, महीइ बीउ व्व तस्स तणू ॥२४५।। अन्नदिणे तम्मि गणे, एगो साहू भणेइ आयरिए । अणुआणह जामि अहं, बंधुजणो अत्थि मे जत्थ ॥२४६।। तत्थ य मे लहुभाया, स ममं पइ नेहमुव्वहइ गाढं । पव्वज्जिस्सइ मं पिक्खिऊण जं भद्दयसहावो ॥२४७|| तत्तो स मुणी गीयत्थ-साहसहिओ गुरूहिणुन्नाओ । संपत्तो पिउगेहे, भाउविवाहं नियइ तत्थ ॥२४८।। परिणयणकोउगेणं, वाऊले सो मुणिस्स लहुभाया । पडिउत्तरं पि न भणइ , दूरे वयगहणवत्ता वि ॥२४९॥ तत्तो विलक्खचित्तो, पत्तो स मुणी गुरूण पासम्मि । आलोइऊण अक्खइ, तं सव्वं भाउवुत्तंतं ॥२५०॥ भवदत्तो भणइ अहो, निट्टरया बंधवस्स लहुयस्स । जं वयधारी अब्भागओ य भाया अवन्नाओ ॥२५१॥ 25 2010_02 Page #310 -------------------------------------------------------------------------- ________________ २७५ 10 अष्टमं सद्धर्मफलद्वारम् किं गुरुभत्ती वि हु , सेयं वीवाहकोउगं नाम ? । तं चइऊणं जं सो, न जिट्ठबंधुं पि अणुव्वइओ ।।२५२।। अह तत्थ कोइ साहू , भणेइ भवदत्त ! पंडिओ सि तुमं । जइ परिणयणप्पगुणं, पव्वावसि कह वि नियबंधु ॥२५३॥ भवदत्तो भणइ मुणी, मगहादेसम्मि जइ गुरू मज्झ । विहरिस्संति तया तुह, कोउगमेयं पि दंसिस्सं ॥२५४॥ अन्नदिणे विहरंता, मगहादेसम्मि सूरिणो पत्ता । पवणु व्व एगठाणे, समणाणं जं ठिई नत्थि ॥२५५॥ वंदित्तु सूरिपाए , भवदत्तो विन्नवेइ इत्तो मे । सयणा आसन्नयरा, तुम्ह अणुन्नाए पिक्खामि ।।२५६।। तो गीयत्थत्ताए , सो एगागी वि गुरुअणुन्नाओ । संपत्तो पियरगिहे , नियबंधवदिक्खणट्ठाए ॥२५७।। तइया सो लहुबंधू , भवदेवो नागदेववरधूयं । वासुगिकुक्खिब्भूयं, परिणीओ नागिलं नाम ॥२५८॥ अह भवदत्तं पत्तं, नाउं सयणा समागयाभिमुहं । तं वंदिऊण तित्थं व, भावओ पज्जुवासंति ॥२५९।। अह भवदत्तो पभणइ, सयणे वीवाहवाउला तुब्भे । अन्नत्थाहं विहरेमि, धम्मलाभो भवउ तुम्ह ॥२६०॥ तो भवदत्तं भत्तीइ, भत्तपाणाइएहिं सुद्धेहिं । पडिलाभयंति विहिणा, कयत्थमप्पाणमन्नंता ॥२६१॥ तइया भवदेवो वि हु , पालन्तो नियकुलक्कमायारं । बहुविहसहीहि सहियं, मंडंतो आसि नववहूयं ॥२६२॥ काऊण अंगरागं, धम्मिल्लं बंधिऊण सीसम्मि । तीसे कवोलदेसे, जा वियरइ पत्तवल्लरियं ॥२६३॥ ता निसुओ भवदत्तो, पत्तो तो भाउदंसणुत्तालो । सो अद्धमंडियं पि हु , वहूयं मुत्तूण संचलिओ ॥२६४।। 15 20 25 2010_02 Page #311 -------------------------------------------------------------------------- ________________ २७६ 10 श्रीधर्मविधिप्रकरणम् मा अद्धमंडियवहुं, मुत्तुं जासु त्ति वारयंतीण । सहियाण उत्तरं सो, देइ अहं एमि नमिय गुरुं ॥२६५॥ अह भवदेवो वंदइ, भवदत्तं जाव ताव घयठा(भा)णं । मुणिणा समप्पियं से, सच्चंकारु व्व दिक्खाए ॥२६६।। तो भवदत्तो चलिओ, घयठा(भा)णधरेण भाउणा सद्धि । अणुगच्छंति य बहवे, तं नरनारीउ भत्तीए ॥२६७॥ दूरं गंतुं वलिए , सयणजणे चिंतए स भवदेवो । अविसज्जिया य एए , वलंतु भणिओ वलिस्सेहं ॥२६८॥ असणाइभरक्कंतेण, भाउणा अप्पियं घयट्ठा(भा)णं । ता मुत्तुमिमं ठाणे, जुज्जइ निव्वत्तियं मज्झ ॥२६९॥ मा वलउ इमो पच्छा, इय मणविक्खेवहेयवे तस्स । आरंभइ भवदत्तो, वत्ताओ गारिहत्थस्स ॥२७०॥ बंधव ! एए ते गा-मपायवा पहियमंडवप्पडिमा । जेसु जहिच्छं साहा-मिउ व्व रमिया तुमे अम्हे ॥२७१॥ एयाई सरवराई, ताइ अम्हेहिं जेसु अन्नुन्नं । नलिणीनालेहिं कया, हारसिरीकंठवीढेसु ॥२७२॥ एया उ गामपज्जंतभूमिया भूरिवालुआ जत्थ । वालुयचेइयकीला, अम्हेहिं पाउसे विहिया ॥२७३।। भवदत्तो भवदेवं, एवं मग्गम्मि वत्तयंतो सो । पत्तो खणेण नियगुरु-पयपउमपवित्तियं गामं ॥२७४॥ बंधुजुयं भवदत्तं, वसहिदुवारम्मि आगयं दटुं । जंपंति चिल्लया तो, परुप्परं विहियबहुहासा ॥२७५॥ नूणं भवदत्तेणं, लहुबंधू एस दिव्ववेसधरो । नियवयणं सच्चविउं, आणीओ दिक्खदाणट्ठा ॥२७६।। अह गुरुणा भवदत्तो, भणिओ को एस आगओ तरुणो । स भणइ दिक्खं गिहिउ-कामो मह एस लहुभाया ॥२७७॥ 15 25 ____ 2010_02 Page #312 -------------------------------------------------------------------------- ________________ २७७ 5 10 अष्टमं सद्धर्मफलद्वारम् तो गुरुणा भवदेवो, भणिओ किं भद्द ? चिल्लओ होसि । मा होउ मज्झ भाया, अलीयभासि त्ति पडिवन्नं ॥२७८॥ अह भवदेवो तक्खण-मेव य गिन्हाविओ वयं गुरुणा । साहूहि समं अन्नत्थ, पेसिओ अह विहारेण ॥२७९॥ किं अज्ज वि भवदेवो, नायाओ इय विचिंतिउं सयणा ।। पुट्ठीए आगन्तुं , भवदत्तं इय पयंपंति ॥२८०।। भवदेवो तुमए सह, पत्तो पियमद्धमंडियं मुं। तं होउ जं न वलिओ, तं अम्हाणं पि सल्लेइ ॥२८१॥ झिज्जइ सा नववया, पिययमविरहम्मि चक्कवाइ व्व । सिरिवाणियं व तीसे, नयणजलं नेव वीसमइ ॥२८२॥ अम्ह अणापुच्छाए , भवदेवो कह वि जाइ एगागी । सुमिणे वि घडइ न इमं, गओ य सो कत्थ वि किमयं ॥२८३॥ भवदेवमपिक्खंता अम्हे गहिला पणट्ठदव्व व्व ।। अणुगहियव्वा तुमए , कहेसु ते कत्थ सो भाया ? ॥२८४॥ अह भाउभवुत्तारण-कज्जे अलियं पि भणइ भवदेवो । आगयमित्तो वि गओ, कत्थ वि पत्तो न याणामि ॥२८५॥ किं सो अन्नपहेणं, वलिऊण गिहं गउ त्ति जंपंता । सव्वे वि दीणवयणा, वलिया चोरेहि मुसिय व्व ॥२८६।। भवदेवो देवयमिव, तं नववहुयं मणम्मि झायंतो । भाउअणुयत्तणाए , पव्वजं पालइ ससल्लं ॥२८७॥ अह भवदत्तो काले, वच्चंते अणसणं करेऊण । कालगओ उप्पन्नो, देवो सोहम्मकप्पम्मि ॥२८८॥ तो चिंतइ भवदेवो, पाणपिया मज्झ नागिला नाम । तीसे य वल्लहो हं, जाओ दुण्हं पि ही विरहो ॥२८९॥ पालियमित्तियकालं, मए वयं भाउणोणुवित्तीए । तम्मि य सग्गगए मह, वएण किं कट्ठजणएण ॥२९०॥ 15 20 125 2010_02 Page #313 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 २७८ 2010_02 श्रीधर्मविधिप्रकरणम् न तहा कयकट्ठेणं, सुदुक्करेणावि पीडिओ अहयं । जह तीसे विरहेणं, सा कह होही मह विओए ||२९१ || जइ अज्ज वि जीवंतीं, सुलोयणं कह वि तं लहिस्सामि । तो भोगेसु अतित्तो, अहं रमिस्सामि सह तीए ॥ २९२॥ इय चिंतातंतूहि, वेढन्तो कोलिय व्व अप्पाणं । गुरुजणमपुच्छिऊणं, भवदेवो झत्ति नीहरिओ ||२९३ || पत्तो तम्म सुगामे, जाव ठिओ बाहिराययणे । ता संपत्ता सह बं-भणीइ नारी गहियकुसुमा ॥ २९४ ॥ सो तीइ वंदिओ अह, तं पुच्छइ कहसु मज्झ इह भद्दे ! | किं अज्जवरट्ठउडो, रेवइभज्जा य जीवति ॥ २९५॥ तीए भणियं मुणिवर !, दो वि विवन्नाई तो मुणी भणइ । तप्पुत्तेण नवोढा, जा चत्ता अत्थि सा किं नो ? ॥ २९६ ॥ तो नागिला विचितइ एसो भवदेव एव गहियवओ । जइ वा पुच्छामि अहं, किमत्थमित्थागओ इहि ॥ २९७ ॥ तो तीए संवुत्तो, अज्जवरट्ठउड-रेवईपुत्तो । भवदेवो सि तुमं चिय, कहेसु मह किमिह संपत्तो ॥ २९८ ॥ तत्तो भणियं मुणिणा, भद्दे ! उवलक्खिओ तए साहू | भवदेवो हं सो चेव, नागिलाजीवियाहिवई ॥ २९९ ॥ तइया तं तह मुत्तुं गएण नियबन्धवोवरोहेण । इच्छाविरहे विमए भद्दे ! दुक्करवयं गहियं ॥ ३००॥ अहुणा अंकुसरहिओ, अहं विवन्नम्मि बंधवे तम्मि | कहमत्थि नागिला सा, इय पत्तो तं निरिक्खेउ ||३०१ || अह सा चिंता हियए, पल्लट्टिय वयगुणं चिरादिट्ठ । एस न मं उवलक्खइ, ता जाणावेमि अप्पाणं ॥ ३०२ || तो ती उल्लवियं, मुणिंद ! सा नागिला अहं एसा । नवपरिणीया तह अ-द्धमंडिया जा तए चत्ता ॥ ३०३ ॥ > Page #314 -------------------------------------------------------------------------- ________________ २७९ 5 10 अष्टमं सद्धर्मफलद्वारम् मह इत्तियकालेणं, गलियप्पायम्मि जुव्वणे इण्हि । किं अज्ज वि लायण्णं, पुण्णासय ! इय विमंसेसु ॥३०४।। "मुत्तूण रयणतिगं, सग्गपवग्गप्पयाणदुल्ललियं । मा मं विगडियनिभं, मुणिंद ! सुमिणे वि चिंतिज्जा ॥३०५॥ गिण्हाविओ सि दिक्खं, हिएसिणा भाउणा तुमं जं च । तमलद्धं मा मन्नसु, रत्तो मइ पावखाणीए ॥३०६।। ता अज्ज वि निव्वत्तसु , वच्चसु गुरुचरणकमलमूलम्मि । आलोयसु गुरुपासे, पावमईरागसंजणियं ॥३०७।। जा एवं भवदेवं, संबोहइ नागिला ससंवेयं । ता बंभणीइ पुत्तो, संपत्तो भुत्तखीरन्नो ॥३०८।। पभणइ माय ! मए जं, भुत्तं खीरन्नममयसममज्ज । तमिह वमिस्सामि अहं, धरसु अहो भायणं किं पि ॥३०९।। आमन्तिओऽहमन्नत्थ, ता तहिं दक्खिणं लहिस्सामि । अवमियखीरन्नो पुण, संपइ भुत्तुं न सक्को मि ॥३१०॥ गिण्हेऊणं दक्षिण-मिहागओ पायसं पुणो वि अहं । भुंजिस्से का लज्जा, जं नियउच्चिट्ठअसणम्मि ॥३११॥ अह बंभणीए भणियं, वमिआसी वच्छ ! निंदिओ होसि । ता पज्जत्तं एएण, कम्मणा गरिहणीएण ॥३१२॥ तं सोउं भवदेवो, जंपइ हे बडुय ! वमियआहारं । भुंजंतो होसि तुमं, निक्किट्ठो कुक्कराओ वि ॥३१३।। तो नागिलाइ भणियं, जइ एयं मुणसि जंपसे इ तुमं । ता कह मामुज्झित्ता, पुणो वि उवभुत्तुमीहेसि ॥३१४॥ मंसट्ठिरुहिरमज्जा-मुत्तपुरीसेहिंपूरियं अहमं । किं वंताओ अहियं, मं इच्छंतो न लज्जेसि ॥३१५॥ का तेसिं पुंगणणा, जे परसिक्खावियक्खणा भद्द ! । जे अप्पाणं सिक्खंति, ते नरा इह गणिज्जन्ति" ॥३१६॥ 5 25 2010_02 Page #315 -------------------------------------------------------------------------- ________________ २८० 10 श्रीधर्मविधिप्रकरणम् आह मुणी भवदेवो, साहु तए साविए सुसिक्खविओ । पहिउ व्व उप्पहम्मी, लग्गो वि हु मग्गमाणीओ ॥३१७।। ता मिलिउं सयणाणं, वच्चिस्से हं गुरूण पासम्मि । वयअइयारं आलो-इऊण सुतवं करिस्सामि ॥३१८॥ अह नागिलाइ भणियं, किं ते सयणेहि लग्गासु सकज्जे । जेण तुह मुत्तिमंता, ते विग्घा दंसणे गुरुणो ॥३१९॥ ता गच्छ गुरुसगासे, दंतो होऊण धरसु वयममलं । गिहिस्सामि अहं पि हु, वयभारं साहुणीपासे ॥३२०॥ तो भवदेवो जिणचेझ्याइँ, वंदित्तु मणसमाहीए । पत्तो गुरुपासे कुणइ, किच्चमालोयणाईयं ॥३२१॥ अह अइयारविरहियं, सामण्णं पालिऊण भवदेवो । कयकालो सोहम्मे, जाओ देवो सुरिंदसमो ॥३२२॥ "इत्तो भवदत्तस्स य, जीवो चविऊण पढमकप्पाओ । विजयम्मि पुक्खलावइ-नामम्मि महाविदेहेसु ॥३२३॥ पुंडरीकिणिनामाए , नयरीए वज्जवत्तचकिस्स ।। देवीइ जसोहरना-मियाइ कुक्खिम्मि अवयरिओ ॥३२४॥ गब्भवसेणं देवीइ, दोहलो जलहिमज्जणे जाओ । तो जलहितुल्सीया-नईइ कीलाविया रन्ना ॥३२५॥ संपुण्णदोहला सा, अहियं वल्ली व धरइ लायण्णं । पुण्णे समए य सुयं, पसवइ पुव्वेव रविबिंबं ॥३२६।। अह तस्स सुहमुहुत्ते, देवीए दोहलाणुसारेण । पिउणा विच्छड्डेणं, सागरदत्तु त्ति नाम कयं ॥३२७।। धावीहि लालिओ सो, पयपाणाईहिं वड्डइ तरु व्व । भासणचंकमणखमो, जाओ अज्झाविओ पिउणा ॥३२८॥ चंदो इव सयलकला-संपुण्णो जुव्वणम्मि संपत्तो । परिणाविओ सयंवरकन्नाओ तो नरिंदेण ॥३२९॥ 15 20 25 2010_02 Page #316 -------------------------------------------------------------------------- ________________ २८१ 10 अष्टमं सद्धर्मफलद्वारम् "अन्नदिणे पासाए, कीलंतो कामिणीहि कामु व्व । पेक्खेइ अब्भमंडल-माकासे सुरगिरिसमं सो ॥३३०॥ अह सुरगिरिरमणीयं, तस्स नियंतस्स अब्भपडलं तं । दिट्ठी तयंतराले, लग्गेव अहोमुहा न ठिया ॥३३१॥ एवं सो उद्धमुहो, कुमरो जा मेहमंडलं नियइ । ता तक्खणेण जलबुब्बुयं व, सयलं विलीणगयं ॥३३२॥ कुमरो चिंतइ एवं, जह एयं मेहमंडलं अथिरं । तह देहे पि जियाणं, का थिरया संपयाण पुणो ॥३३३॥ जं दीसइ दिवसमुहे, मज्झण्हे तस्स अत्थिमथिरत्तं । ही ही एयम्मि भवे, अणिच्चया सव्ववत्थूणं ॥३३४॥ ता निययजम्मतरुणो, तरुणो वि अहं वयप्फलं लेमि । इय वेग्गगओ सो, पियरे पुच्छेइ दिक्खट्ठा" ॥३३५॥ "पियरेहिं तओ भणियं, तुह तारुण्णे वि वच्छ ! वयगहणं । कह वि न पीणइ अम्हे, जह सिंगारम्मि संतरसो ॥३३६॥ संपइ तं जुवराओ, राया वि कमेण होसि तुममेव । ता पालिऊण रज्जं, वयं पि गिण्हिज्ज समयम्मि" ॥३३७॥ "कुमरो पभणइ पियरे, पच्चक्खायं सिरीण एयाण । ता कि नाइसह तुमे, मं पव्वज्जाइ गहणम्मि ॥३३८।। इय अग्गहप्परसुणा, तेसिं छिन्नं पि पेमपासम्मि । सो संजमगहणट्ठा, पिऊहि अणुमन्निओ कुमरो' ॥३३९॥ "तत्तो सागरदत्तो, अणेगनिवपुत्तसंजुओ विहिणा । गिण्हेइ अमयसायर-सूरिसयासम्मि पव्वजं ॥३४०॥ विविहाभिग्गहरसिओ, गुरुसेवातप्परो गहियसिक्खो । सागरदत्तो कमसो, सुयसागरपारगो जाओ ॥३४१॥ दुक्करतवस्स दूरे, न किंचि इय पच्चयं व दंसंतं । उप्पन्नमवहिनाणं, सागरमुणिणो तवरयस्स" ॥३४२॥ 15 25 2010_02 Page #317 -------------------------------------------------------------------------- ________________ २८२ श्रीधर्मविधिप्रकरणम् "भवदेवस्स य जीवो, पुण्णे कालम्मि देवलोगाओ । चविऊण तत्थेव य, विजए पुरि वीयसोगाए ॥३४३॥ गुणनिहिणो महिवइणो, सिरिपउमरहस्स अग्गमहिसीए । वणमालानामाए , जाओ पुत्तो सिवकुमारो ।।३४४।। अह तस्स वद्धमाणस्स, सक्खिमत्तीकए उवज्झाए । संकमियाउ कलाओ, कयसन्नाउ व्व अन्नुनं ॥३४५॥ जाओ य जुव्वणत्थो, पिउणा परिणाविओ बहू कन्ना । परियरिओ सो ताहि लयाहिं रुक्ख व्व सोहेइ ॥३४६॥ सकलत्तस्स य तस्स य, पासायट्ठियस्स अन्नदिवसम्मि । सागरदत्तो नयरी-आसन्नवणम्मि संपत्तो ॥३४७।। तत्थ य कामसमिद्धो, सत्थाहो तं मुणि सगिहपत्तं । पडिलाभइ भत्तीए , मासक्खमणस्स पारणए ॥३४८॥ तो सत्थवाहगेहे, सुपत्तदाणप्पभावओ तइया । वसुधाराओ वुट्ठा, किं न हवइ पत्तदाणाओ ॥३४९।। तं अच्छरियं सोउं, कुमरो वंदेइ तं मुणिं गंतुं । तप्पयपउमसमीवे, उवविठ्ठो रायहंसु व्व ॥३५०॥ पुव्वाण चोद्दसण्हं, स आगरो सागरु व्व रयणाण । आइक्खइ जिणधम्म, सिवस्स परिवारसहियस्स ॥३५१॥ तत्तो विसेसउ च्चिय, संसारासारयं कुमारस्स । स मुणीसरो गवावइ , फलिहसिलानिम्मले हियए ॥३५२॥ पुच्छइ य मुणिं कुमरो, किं भयवं पुव्वभवभवो नेहो ? | तुह दंसणेण जं मह, जायइ अहियाहिओ हरिसा ॥३५३॥ "अह ओहिणा वियाणिय, भणइ मुणी मज्झ पुव्वजम्मम्मि । आसि तुमं लहुभाया , पाणाण वि वल्लहो अहियं ।।३५४।। गहियव्वएण पुव्वं , अणइच्छंतो वि तं मए तइया । गिण्हाविओ सि दिक्खं, परलोगकए उवाएण ॥३५५॥ 25 2010_02 Page #318 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् दो वि तओ मरिऊणं, सोहम्मे सुरवरा समुप्पन्ना । चविऊण तओ जाया, तुमं अहं चिय इह भवम्मि || ३५६ ॥ ता भद्द ! वीयराओ, अहमिहि गहियसंजमत्तेण । तं पुण रागवसाओ, अज्ज वि ममुवरि कुणसि नेहं " ||३५७|| " भणइ सिवो देवो हं, पुरावि जाओ वयस्स गहणाओ । ता एयम्मि वि जम्मे, तं चिय मह देसु पसिऊण ||३५८|| आपुच्छिऊण पियरे, जाव अहं एमि वयगहणहेउं । 64 ता तुभे इह चेव य, चिट्ठह काऊण मह करुणं” ॥३५९॥ 'अह गंतुं सिवकुमरो पियरे विन्नवइ भवभउव्विग्गो । अणुजाण वयगहणे, मं सागरदत्तमुणिपासे" ॥३६०॥ "पियरेहि तओ भणिओ, वच्छ ! वयं जुव्वणम्मि किं तुज्झ । अज्ज वि न अम्ह पुज्जइ, तुह कीलालोयणसुहं पि ॥ ३६९ ॥ अच्चंतनिम्ममो तं, कहमेगपए वि वच्छ ! संजाओ । अपरिचिए इव अम्हे, जं चइतुं वंछसि इयाणि ॥३६२॥ जइ वच्छ ! होसि भत्तो, गिन्हेसि वयं च अम्ह पुच्छाए । ता नक्कारं मुत्तुं न उत्तरं तुज्झ कइया वि" ॥३६३|| 1 " इय सिवकुमरो पियरा - एसेण विणा अणीसरो गंतुं । गिण्हइ भावजइत्तं, तत्थेव विमुक्कसावज्जो || ३६४॥ सागरदत्तमुणीसर- सीसो इत्तो अहं ति निच्छइउं । कुमरो मोणेण ठिओ, मोणं सव्वत्थ सिद्धिकरं " ॥ ३६५॥ "पियरेहि भोयणट्ठा, बलावि उववेसिओ न भुंजइ य । मज्झ न रुच्चइ किंचि वि, इय एग पुण पुण भइ || ३६६ || एवं वयगहणकए, सिवेण उव्वेइओ पिया अहियं । दधम्ममिब्भपुत्तं तम्मित्तं, भणइ आहविउं ॥ ३६७॥ वच्छ ! वयं गिण्हेउं, निवारिएणेह सिवकुमारेण । अइनिठुरहियएणं, चिट्ठइ अंगीकयं मोणं ॥३६८|| 2010_02 २८३ 5 10 15 20 25 Page #319 -------------------------------------------------------------------------- ________________ २८४ श्रीधर्मविधिप्रकरणम् दीवि व्व मोहफाली, करि व्व उब्भिज्जमाणमयपसरो । सो भोयणं पि न कुणइ, विहिएहि वि चाडुयसएहिं ॥३६९।। ता वच्छ ! जहा जाणसि, तहा जिमावेसु मह सुयं अहुणा । सव्वं पि कयं तुमए, कज्जमिमं साहयंतेण" ॥३७०॥ "अह दढधम्मो सुदिढं, अंगीकाऊण तं निवाएसं । बहुबुद्धिरयणजलही, पत्तो सिवकुमरपासम्मि ॥३७१॥ निस्सीहियाइ इरिया-वहियं पडिक्कमिय देइ वंदणयं । अणुजाणसु त्ति भणिरो, उवविसइ य कुमरआसन्ने ॥३७२।। भणइ सिवो इब्भ ! अहो, सागरदत्तम्मि एरिसो विणओ । दिट्ठो मए मुणीणं, सो कह मइ जुज्जए तुज्झ ॥३७३।। अह आह इब्भपुत्तो, जस्स मणो वासियं समत्तेणं । सो विणयवंदणाणं, अरिहो इह को वि हु न देसो ॥३७४॥ नवरं पुच्छामि तुम, कुमार अहमागओ य पुच्छेउं । कह भुंजसि नेव तुम, रे सज्जराउरियदेहु व्व ॥३७५।। भणइ सिवो मित्त ! न मं, वयगहणत्थं मुयंति पियराई । तो भावजई होऊ, रहिओ हं इह गिहविरत्तो ॥३७६।। उव्विज्जिऊण जेणं, मुत्तुं पियराइणो मइ ममत्तं । अणुजाणंति वयट्ठा, मित्त ! न भुंजेमि इत्तो हं ॥३७७॥ इब्भो भणइ महासय !, जइ एवं ता तुमं जिमसु जम्हा । धम्मो देहाहीणो, देहं च विणा न आहारं ॥३७८॥ किं च महामुणिणो वि हु , कुमार ! गिण्हंति फासुयाहारं । देहे य निराहारे , कम्माणं निज्जरा दुकरा ॥३७९।। कुमरो वि भणइ कह मम, मित्त ! नियगिहठियस्स । आहारो निरवज्जो, अभोयणं वरतरं तम्हा ॥३८०॥ इब्भो पभणेइ गुरूं, तं मह इत्तो य तुज्झ सीसो हं। आणिस्से सव्वमहं, जं इच्छसि तुममसावज्जं ॥३८१॥ 25 2010_02 Page #320 -------------------------------------------------------------------------- ________________ 10 10 अष्टमं सद्धर्मफलद्वारम् २८५ अह भणइ सिवकुमारो, मित्त ? अहं जाव ठामि गेहम्मि । ता छट्ठस्स करिस्से, पारणमायंबिलेणाहं ।।३८२।। अह तस्स भावजइणो, वेयावच्चं करेइ इब्भसुओ । सामायारीनिउणो, मुणि व्व सुद्धासणाईहिं ॥३८३॥ वोलीणाइ दुवालस, वरिसाइँ सिवस्स इय तवंतस्स । पियरेहिं गुरुसमीवे, मोहाउ पुणो न सो मुक्को" ॥३८४॥ अह मरिउं सिवकुमरो, उप्पन्नो वि विज्जुमालिनामसुरो । पंचमकप्पे एसो सुरिंदसामाणिओ देवो ॥३८५॥ अज्ज वि इमस्स एसा, कंती आसन्नचवणसमयस्स । आसि पुरो पुण पंचम-कप्पाहिवसमरुई एसो ॥३८६।। चविउं एयम्मि पुरे , एसो सेणिय ! दिणम्मि सत्तमए । रिसहस्स सुओ जंबू , भविस्सई केवली चरमो ॥३८७॥ इय कहिऊणं विरए , वीरजिणे विज्जुमालिणि वयंति । चउरो वि तप्पियाओ, पुच्छंति पसन्नचंदमिमं ॥३८८॥ इत्तो विओइयाणं , अम्हाणं विज्जुमालिणा सद्धि । किं कत्थ वि संजोगो, पुणो वि होही न वा भयवं ? ॥३८९।। पभणइ पसन्नचंदो, चउरो इब्भा इमम्मि रायगिहे । चिटुंति समुद्दप्पिय-समुद्दसागरकुबेरभिहा ॥३९०॥ तेसि चउण्हं तुब्भे, चविउं चउरो भविस्सह सुयाओ । तुम्हाण तत्थ नियमा, अणेण सह संगमो होही ॥३९१॥ अह सेणियनरनाहो, सामि पणमिय समागओ नयरे । भयव पि वद्धमाणो, तत्तो विहरेइ अन्नत्थ ॥३९२॥ इत्तो रायगिहम्मि य, सेणियपरिसाविभूसणं सिट्ठी । नामेण रिसहदत्तो, नररिसहधुरंधरो वसइ ॥३९३॥ 'देवो अरिहा गुरुणो सुसाहुणो तेहि भासियं तत्तं' । एवं दिवानिसं पि हु , सो झायइ सिद्धमंतं व ॥३९४॥ 15 20 25 2010_02 Page #321 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 २८६ 2010_02 श्रीधर्मविधिप्रकरणम् सलिलं सरोवरस्स व फलं व पहतीरसंठियदुमस्स । तस्स धणं संजायं, उवयारकए न कस्सेह ॥ ३९५ ॥ भज्जा य धारिणी से, जा सीलाइगुणेहि विमलेहिं । लीणा नियपइहियए, समुद्दमज्झम्मि गंग व्व ॥३९६॥ नहमंसमिव परुप्पर - मविउत्ताणं निरंतरं तेसिं । दुसरीरिंगचित्ताणं, संजायमखंडियं पेमं ॥३९७|| चितेइ अन्नदियहे, निरवच्चा धारिणी नियमणम्मि | मह जम्मतरू अहलो, ही पुत्तुप्पत्तिफलवियलो ॥ ३९८ ॥ सीयत्तमुहुल्लासं, कुव्वंतो अमयरसइ वंगेसु । धन्नाणं नारीणं उच्छंगे नंदणो रमइ || ३९९ ॥ गिहवासो पावकए, तत्थ वि संताणवज्जिओ होही । ता एवमहं मन्ने कुभोयणं लवणरसरहियं ॥४००॥ कह तं चिंताविहुरा, इय पुट्ठा रिणी पिययमेण । कट्टेण तस्स साहइ, तं नियमण भवं दुक्खं ||४०१ || तं पुत्तप्पत्तिदुहं, जइ वि हु तीए समप्पियं पइणो । तह वि न हीणं जायं, व ंतं दुण्ह वि मणेसु ॥ ४०२ ॥ निच्चं मणसल्लेणं, दुक्खेणं तेण धारिणी किसिया । बीयदिणुग्गमससहर-कलोवमं सा समुव्वहइ ॥ ४०३|| अन्नदिणे तब्भत्ता, दुहवीसारणकएण तं भणइ । जामो वेभारगिरिं, कीलामो तत्थ उज्जाणे ॥ ४०४॥ अह तं पणो वयणं, पडिवज्जइ धारिणी तह च्चेव । चिंतेइ हवउ एवं पि, हिययदुक्खाण वीसरणं ॥४०५॥ तत्तो य रिसहदत्तो, तक्खणपगुणीकए रहवरम्मि । वरहंसरोमकोमल - तूलीए तीइ सह चडिओ ||४०६ ॥ संजोइयवरतुरयं महारहं सहसकिरणरहसरिसं । अहिरूढाई ताई, वेभारगिरिं पइ वयंति ॥ ४०७|| Page #322 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् पणइणि ! सेणियरन्नो, विउलाहयवाहियालिभूमि (मी) इयं । दुद्धरसिंधुरबंधा-वणयक्खंधा इमे यदुमा ||४०८|| एयाइँ गोकुलाई, चउदिसि कीलंतबालवच्छाई । एए सहयारदुमा, कोइलकुलजणियकलसद्दा ॥ ४०९ || मेहा इव अरहट्टा, एए उच्छूसु विहियजलवरिसा । तुह नयणसरिसनयणा, इमे य हरिणा पलायंति ॥ ४१० ॥ दट्ठव्वदंसणेहिं, इय मग्गे धारिणि विणोयंतो । वेभारगिरिं पत्तो, सपरियणो सो रिसहदत्तो ॥ ४११ ॥ अह सहरिसं रहाओ, सिट्ठी जायाइ सह समुत्तरिओ । गिरिरम्मुज्जाणाइँ, दंसिए नियपणइणीए ||४१२॥ तो धारिणी सपणयं, पुच्छंती पहतरूण नामाई । गिरिनिज्झरणजलाई, वारंवारं पियंती य ॥४१३॥ वीसामं गिण्हंति, सच्छायसुगंधतरुवरतलेसु । सुहफरिसं कुव्वंती, सीयलकदलीदुमफलेहिं ॥ ४१४ || पमुइज्जंती अंका-रोवियबालासु वानरीसु घणं । आरोविया सुहेणं, गिरिम्मि सा रिसहदत्तेण ॥ ४१५॥ अह तत्थ सयं सिट्ठि, फलकुसुममणोहरं पणइणीए । गिरिणो उज्जाणसिरिं, अंगुलिअग्गेण दंसेइ ॥ ४१६॥ फलभारवामणाओ, इमाउ पिक्खेसु माउलिंगीओ । तह दाडिमीउ संझा-सरिसाओ रत्तकुसुमेहिं ॥ ४१७॥ याओ करणीओ, इमाउ दक्खालयाउ ललियंगि । एए सुगंधकुसुमा, चंपयबउलाइणो तरुणो ॥ ४१८॥ इत्थंतरम्मि सिट्ठी, पिक्खइ खेयरमिवागयं तत्थ । चिरदिट्ठसिद्धपुत्तं, जसमित्तं निययबंधु व्व ॥ ४१९॥ जंपइय चिरादिट्ठो, साहम्मिय ! कहसु कत्थ चलिओ सि । सो वंदिऊण पभणइ, इमम्मि आसन्नउज्जाणे ॥४२०॥ 2010_02 २८७ 5 10 15 20 25 Page #323 -------------------------------------------------------------------------- ________________ २८८ 10 श्रीधर्मविधिप्रकरणम् इत्थ य सुहम्मसामी, समोसढो अत्थि वीरजिणसीसो । तव्वंदणाय चलिओ, किं इस्सह मित्त ! तुब्भे वि ॥४२१॥ चलसु त्ति भणिय सिट्ठी, चलिओ सह तेण पणइणीसहिओ । पत्तो य सुहम्मप्पहु-पयपउमपवित्तियं ठाणं ॥४२२।। अह सिरिसुहम्मसामी, दुवालसावत्तवंदणगविहिणा । अभिवंदिउं निविट्ठो, पुरओ पंजलिउडो सिट्ठी ॥४२३|| ततो सुहम्मपहुणो, रसं व धम्मोवएससव्वस्सं । ते बद्धअंजलीया, पियंति कन्नंजलिपुडेहिं ॥४२४॥ समयम्मि सिद्धपुत्तो, पणमिय पुच्छइ सुहम्मगणनाहं । नामेण जीइ जंबु-दीवो सा केरिसो जंबू ॥४२५।। अह अक्खइ तं जंबुं , वररयणमयागई गणहरिंदो । तस्स पभावं माणं, सव्वं पि सरूवमवरं च ॥४२६॥ लहिऊण सपत्थावं, पुच्छेई धारिणी वि गणनाहं । एयम्मि भवे भयवं !, मह पुत्तो भविस्सइ न वि त्ति ॥४२७।। तो भणइ सिद्धपुत्तो, भद्दे ? जुज्जइ न पुच्छिउं एयं । जं मुणिणो सावज्ज, जाणंता वि हु न अक्खंति ॥४२८॥ जिणपयउवएसेणं, निमित्तनाणम्मि पडिओ हं पि । तुज्झ कहिस्सामि ईमं, भद्दे ! निसुणेसु उवउत्ता ।।४२९।। धीरसहावो मणसा, काएण परक्कमी य जं तुमए । सिलउच्छंगनिविट्ठो, पुट्ठो सिंहु व्व मुणिसिंहो ॥४३०॥ तं पिक्खसि सुमिणम्मी, भद्दे ? उच्छंगसंठियं सिंहं । तत्तो कुच्छीइ तुमं, सुयसिंहं धरसि अचिरेण ॥४३१।। इय पुव्वकहियजंबू-तरु व्व गुणरयणभायणं तुज्झ । देवयकयसन्निज्झो, जंबू नामा सुओ होही ॥४३२।। 15 20 १. इहं प्र० । २. इह । 2010_02 Page #324 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् तो धारिणी पयंपइ, उद्दिसिउं जंबूदेवयं भद्द ! | अंबिलसयमट्टुत्तर--महंकरिस्सामि होइ इमं ॥४३३॥ अह सिरिसुहम्मपहुणो, नमिय पए धारिणीजुओ सिट्ठी । उत्तरिय गिरिवराओ, तहेव पत्तो नियगिहम्मि ॥ ४३४ ॥ तो रिसह - धारिणीओ, पालंताइं गिहट्टिइं तत्थ । सिद्धमुहवयणपच्चासाए कालं वइक्कमति ॥ ४३५॥ अन्नदिणे सुहसुत्ता, सुयसिंहं नियइ धारिणी सुमिणे । पडिबुद्धा तं पइणो, पमोयपुन्ना पसाहेइ ॥४३६॥ पभणइ सिट्ठी कंते !, सव्वं पि हु सिद्धपुत्तपरिकहियं । तं सच्चमेव मन्नसु, सुमिणेणं पच्चओ जेण ॥४३७॥ तइया य विज्जुमाली, देवो चविऊण बंभलोगाओ । उप्पन्नो मुत्तियमणि-रिव धारिणिकुच्छिसिप्पाए ||४३८|| तीसे य देवपूया - गुरुपयपूयासु दोहलो जाओ । नाउं पइणा तह पू-रिओ य दविणव्वयं काउं ॥४३९॥ अह कमसो वुड्ढिगए, गब्भे संचरइ धारिणी मंदं । गब्भकिलेससमागम - भयभीया सावहाण व्व ॥ ४४० ॥ तत्तोट्ठमदिणसमहिय-मासेहिं नवहिं (चेव) सुमुहुत्ते । पसवेइ सिट्टिणी सा, पुत्तं मुत्तं व तेयनिहिं ॥४४१ ॥ पविसंति सिट्ठिगेहे, अक्खयपुन्नाइँ कणयथालाई । लंबाविज्जंति तहा, वंदर (ण) माला उ सुयजम्मे ||४४२ || पर्याडयहरिसभराइं मंगलतूराइँ, तत्थ वज्जंति । नच्वंति बालियाओ, कुंकुमपिंजरियदेहाओ ||४४३॥ सिट्टी संतुट्टमणो, विसेसओ कुणइ देवगुरुपूयं । अत्थीण देइ दाणं, कारइ सयणाण सम्माणं ॥ ४४४ ॥ पुत्तस्स जंबुतरुणो, अभिहाए ठवइ नाम जंबु त्ति । दिवसम्मि दुवालसमे, काऊण महूसवं सिट्ठी ||४४५॥ 2010_02 २८९ 5 10 151 20 25 Page #325 -------------------------------------------------------------------------- ________________ २९० 10 श्रीधर्मविधिप्रकरणम् तं सुयमुच्छंगत्थं, उल्लावंताइँ रत्तिदियह पि । हरिसभरवाउलाई, जायाइं ताइँ पियराइं ॥४४६॥ तेसिं च जंबुकुमरो, उच्छंगसिरीविभूसणं परमं । वच्चइ कमेण वुड्ढेि, पियराण मणोरहो मुत्तो ॥४४७।। सयलकलाकुलभवणे, संपत्तो जुव्वणम्मि सो जाओ। पाणिग्गहणमहूसव-जुग्गो अइउग्गसोहग्गो ॥४४८।। इत्तो य समुद्दप्पिय-समुद्दसागरकुबेरदत्तभिहा । तत्थेव पुरे चउरो, इब्भा चिटुंति धणयाभा ॥४४९॥ तेसिं रइरूवाओ, पियाउ पउमावई कणयमाला । विणयस्सिरी धणयसिरी, नामेहिं जहक्कममिमाओ ॥४५०॥ अह कुच्छिसु एयाणं, ताओ देवीउ विज्जुमालिस्स । चविउं उप्पन्नाओ, पुत्तीउ इमेहिं नामेहि ॥४५१॥ समुद्दसिरी पउमसिरी, य पउमसेणा तहा कणयसेणा । चउरो वि पुव्वजम्मिय-रूवाओ इव मुणिज्जति ॥४५२॥ अवरे य तत्थ चउरो, कुबेरसेणो य समणदत्तो य । वसुसेणो वसुपालिय-नामो तेसिं च भज्जाओ ॥४५३॥ कणयवई सिरिसेणा, वीरमई तह हवेइ जयसेणा । एसिं कुच्छिविभूसण-मिमाउ कन्नाउ चत्तारि ॥४५४।। नहसेणा कणयसिरी, कमलवई जयसिरी य चउरो वि । नियपियरवल्लहाओ, परुप्परं पियसहीओ य ॥४५५॥ अन्नदिणे ऐसिं, अट्ठण्ह वि कन्नयाण पियरेहिं । जंबूकुमारजणओ, सविणयमब्भत्थिओ एवं ॥४५६॥ चिटुंति अट्ठ अम्हं, विमलकलाजलहिपारपत्ताओ । अच्छरसमरूवाओ, कन्नाओ सुगुणपुन्नाओ ॥४५७॥ ताओ विवाहमंगल-जुग्गाओ पत्तजुव्वणत्तेण । जंबुकुमारं च वरं, पिक्खामो तासि अणुरूवं ॥४५८।। 15 20 25 2010_02 Page #326 -------------------------------------------------------------------------- ________________ 10 अष्टमं सद्धर्मफलद्वारम् २९१ ता अम्ह कुमारीणं, तुज्झ पसाएण होउ एस वरो । पुत्तो जंबुकुमारो, दक्खसुयाणं च निसिनाहो ॥४५९॥ हरिसेण रिसहदत्तो, पडिवज्जइ तक्खणेण तव्वयणं । सयमवि पुत्तविवाहे, समुज्जुओ तेहि भणिओ य ॥४६०॥ मयणोवमस्स अम्हे, दिन्नाउ वरस्स जंबनामस्स । इय नाउं कन्नाओ, धन्नं मन्नंति अप्पाणं ॥४६१॥ इत्थंतरम्मि भवियण-कमलायरबोहणिक्कदिणनाहो । तत्थेव समागंतुं , सुहम्मसामी समोसरिओ ॥४६२।। अह सिरिसुहम्मगणहर-समागमस्सवणअमयसंत(सि)त्तो । कंदु व्व जंबुकुमरो परूढपुलयंकुरो जाओ ॥४६३॥ तो तव्वंदणहेउं, जंबूकुमरो झडित्ति संचलिओ । पत्तो य पवणवेगं, रहमारुहिऊण तं ठाणं ॥४६४॥ पणमिय सुहम्मसामि, अमयसमं सुणइ देसणं तत्थ । तस्स वयणाउ जायं, भववेरग्गं खणेणं च ॥४६५॥ तो नमिऊण सुहम्मं, पुरट्ठिओ विन्नवेइ सो कुमरो । भयवं ! पव्वज्जमहं, गिहिस्सं भवभओव्विग्गो ॥४६६॥ आपुच्छिऊण पियरे, वयहेउं जाव एमि अहमित्थ । ता भयवं ठायव्वं , तुब्भेहिं ममोवयारट्ठा ॥४६७॥ अह सिरिसुहम्मपहुणा, तह त्ति पडिवज्जिए पणमिऊण । आरुहिय रहं जंबू , नयरदुवारम्मि संपत्तो ॥४६८।। तइया तप्पुरदारं , तह करितुरयाइसंकुलं जायं । जह पडियस्स तिलस्स वि, न हवइ भूमीइ सह जोगो ॥४६९।। चिंतइ य जंबुसामी, जइ पुरदारं इमं पडिक्खंतो । चिट्ठामि पविसणत्थं, तो कालाइक्कमो हवइ ॥४७०।। तम्हा पविसामि अहं, अवरदुवारेण पिल्लिऊण रहं । वरमुच्छुयस्स अन्नो, पंथा न पुणो पडिक्खलणं ॥४७१।। 15 20 25 2010_02 Page #327 -------------------------------------------------------------------------- ________________ २९२ 10 श्रीधर्मविधिप्रकरणम् इय जाव दुवारंतर-मागच्छइ रहवरट्ठिओ जंबू । ता सज्जीकयजंतं, वप्पं तत्थ वि निरक्खेइ ॥४७२॥ वप्पोवरिजंतेसुं , पिक्खेइ सिलाउ लंबियाओ य । गयणंगणाउ निवडत-वज्जगोलयसरिच्छो ॥४७३॥ चिंतइ परचक्कभया, उवक्कमो एस एरिसो एत्थ । ता दारेण इमेण वि, अणत्थबहुलेण किं मज्झ ॥४७४॥ गच्छंतस्स य इमिणा, मग्गेणं मज्झ जइ सिला उवरिं । निवडइ ता नेव अहं, न रहो न य सारही अहुणा ।।४७५।। एवं च जायमरणो, अविरयचित्तो लभिज्ज कुगइमहं । ता गंतुं गुरुपासे, किंचि वि विरओ भविस्सामि ॥४७६।। इय वालिऊण पच्छा, निययरहं वक्कगह इव कुमारो । गुरुपयपउमसणाहं , समागओ तं पुणो ठाणं ॥४७७।। तत्तो सुहम्मसामि, पणमिय इय विन्नवेइ पहु इत्तो । मह होउ बंभचेरं, जाजीवं तिविहतिविहेण ॥४७८॥ अह गुरुणाणुन्नाओ, नियम पडिवज्जिऊण रिसहसुओ । सुकयत्थं अप्पाणं, मन्नंतो आगओ गेहे ॥४७९॥ साहइ पियराण पुरो, निसुओ धम्मो सुहम्मपहुपासे । अज्ज मए ता तुब्भे, मुयहं ममं संजमं गहिउं ॥४८०॥ पियराइँ रुयंताई , भणंति गग्गयसरेण मा वच्छ । अप्पत्थावे अम्हं , आसातरुछेयणं कुणसु ॥४८१॥ चिंतेमो वयमेवं , तुममिहि वच्छ ! होसि सवहूओ । पिक्खिस्सामो य लहुँ , मुहकमलं तुह अवच्चाण ॥४८२॥ को संजमस्स समओ, एयारिसजुव्वणम्मि तुह वच्छ ! । आयारमिमस्सुचियं, किं न मणागं पि इच्छेसु ॥४८३॥ जइ वि तुह वच्छ ! वट्टइ, वयगहणे अग्गहो अइमहंतो । मन्नसु तहा वि किंचि वि, अलंघणिज्जा जओ गुरुणो ॥४८४॥ 15 25 2010_02 Page #328 -------------------------------------------------------------------------- ________________ 10 अष्टमं सद्धर्मफलद्वारम् २९३ अम्हेहि वच्छ ! जाओ वरियाओ संति अट्ठ कन्नाओ । ताओ विवाहिऊणं पूरेसु समीहियं अम्ह ॥४८५।। एवं काऊण तुमं, कुमार ! गिण्हसु वयं पि निव्विग्छ । पच्छा पव्वज्जामो, वयं कयत्था समं तुमए ॥४८६।। कुमरो पभणइ पुज्जा, एयम्मि कयम्मि दिक्खगहणाओ। वारेयव्वो नाहं, भोयणकरणाउ छुहिउ व्व ॥४८७॥ होउ इमं ति भणित्ता, सिट्ठी कन्नापिऊण अट्ठण्हं । आहविउण तक्खण-मक्खइ करुणापरो एवं ॥४८८॥ कन्नासु परिणियासु वि, गिहिस्सि मह सुओ धुवं दिक्खं । परिणयणं पि हु मन्नइ, एसो अम्होवरोहेण ॥४८९॥ जइ पच्छा वि हु तुब्भे, पच्छुत्तावं करिस्सह कया वि । ता मा कुणह विवाहं, अम्ह कहताण न वि दोसो ॥४९०।। तो ते अट्ठ वि इब्भा, बंधुकलत्ताइसंजुया सव्वे । संपइ किं कायव्वं, इय निण्णियदुक्खिया जाया ॥४९१॥ सोऊण तेसि मंतं, कन्नाओ ताउ इय पयंपंति । किं मंतिएण बहुणा, सुणंतु निण्णयमिमं पियरा ॥४९२॥ जंबूकुमरस्स वयं, दिन्नाओ ता स एव अम्ह पई । अन्नस्स न देयाओ, जणो वि एयं पढइ जम्हा ॥४९३।। "सकृज्जल्पन्ति राजानः, सकृज्जल्पन्ति धामिकाः । सकृत्कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत् सकृत्" ॥४९४॥ 20 ता नियपिऊहि अम्हे, दिन्नाओ रिसहदत्ततणयस्स । सु च्चिय अम्हाण गई, तव्वसजीयाण जाजीवं ॥४९५।। पव्वज्जं इयरं वा, जं जं जंबू करिस्सइ इयाणिं । तं चिय पइभत्ताणं, अम्हाणं जुज्जए काउं ॥४९६॥ तो कन्नापियरेहिं, कहावियं रिसहदत्तसिट्ठिस्स । पगुणीहोह विवाहे, पमाणमिह पढमवत्ताओ ॥४९७॥ 25 2010_02 Page #329 -------------------------------------------------------------------------- ________________ २९४ श्रीधर्मविधिप्रकरणम् अह नेमित्तियमुहओ, इन्भेहि सिट्ठिणा वि निण्णइयं । सुद्धं विवाहलग्गं, तद्दिणओ सत्तमदिणम्मि ॥४९८॥ कन्नापियरो अट्ठ वि, भायर इव एगचित्तवित्तीओ। कारावंति मिलित्ता, पाणिग्गहमंडवमुयारं ॥४९९।। कारविया उल्लोया, विचित्तवन्नेहि पट्टवत्थेहिं । लंबावियाउ मुत्ता-दामाओ दित्ततेयाओ ।।५००।। सोहइ य तत्थ भूमी, सव्वत्तो दिन्नमुत्तियचउक्का । मंगलमहीरुहुग्गम-कएण पक्खित्तबीयत्तं ॥५०१॥ उच्चतरतोरणाणं, पल्लवचिंधेहिं पवणचरिलेहिं । सो मंडवो विरायइ , वरआहवणं कुणंतु व्व ॥५०२॥ अह वन्नयम्मि खित्तो, जंबूकुमरो विसुद्धदिवसम्मि । परिहियकुसुंभवत्थो, सो सोहइ बालतवणु व्व ॥५०३॥ खिवियाउ वन्नयम्मी, कन्नाओ नीहरंति न गिहबहिं । पिक्खंति नेव सूरं पि, रायदारा इव ठियाओ ॥५०४॥ तो नियनियठाणेसुं, कुमरो तह कन्नयाउ सव्वाओ । विहिणा मंगलन्हाणं, कारवियाओ सुहमुहुत्ते ॥५०५।। जंबुकुमरस्स केसे, धूवियबद्धो सिरम्मि धम्मिल्लो । कन्नेसु परिहियाई, मुत्तियमयकुडलाइं च ॥५०६।। खिविओ य तस्स मुत्ता-हारो आनाभिलंबिओ कंठे । विहियं विलेवणं तह, सव्वंगं चंदणरसेण ॥५०७॥ सयलालंकारधरो, सदसाइं देव-दूससरिसाइं । परिहइ सियवत्थाई, विवाहमंगलकए कुमरो ॥५०८॥ अह वरतुरयारूढो, समाणवयमित्तनियरपरियरिओ। उभयतडेसु बहूहिं, उत्तारिजंतलवणभरो ॥५०९॥ परसंरतमंगलरवो, बहुविहवज्जंतमंगलाउज्जो । पत्तो विवाहमंडव-दुवारदेसम्मि रिसहसुओ ॥५१०।। 15 25 2010_02 Page #330 -------------------------------------------------------------------------- ________________ २९५ 10 अष्टमं सद्धर्मफलद्वारम् दहियाइमंगलेहिं, सो तत्थ सुवासणीहिं विहियग्यो । सदहणसरावसंपुड-दिन्नपओ एइ माइगिहं ॥५११॥ तो ताहिं कुमारीहिं, सह अट्ठहि उवविसित्तु तत्थ खणं । कोउगविवाहमंगल-महं पडिच्छेइ रिसहसुओ ॥५१२॥ तत्तो य लग्गवेला-समए गंतूण चउरियामज्झे । सो पियराणुन्नाए, ताओ कन्नाउ परिणेइ ॥५१३॥ तो परिणयणाणंतर-मिमाण वयाण तस्स य वरस्स । सयणेहिं कणयदाणं, विहियं संखाहियं तत्थ ॥५१४॥ तो मंगलदीवेणं, समाजसहचारिणा रिसहपुत्तो । अट्टहिं पियाहिं सहिओ, तहेव पत्तो नियावासं ॥५१५।। अह तत्थ विहिअणुट्ठिय, जिणिंदकुलदेवयप्पणामाणं । तेसिं वहूवराणं, करकंकणमोयणं जायं ॥५१६॥ तयणंतरं च सिट्ठी, सधारिणीओ पहिट्ठमुहकमलो । सयमेव कुणइ पूर्य, जंबुद्दीवाहियसुरस्स ॥५१७॥ तत्तो जंबुकुमारो, सव्वालंकारभूसियसरीरो । दइयाहिं ताहिं सहिओ, वासागरम्मि संपत्तो ॥५१८।। तत्थ ठिओ सपिओ वि हि, रिसहसुओ बंभचेरवयधारी । जं धीरा अवियारा, संते वि वियारहेउम्मि ॥५१९॥ इत्तो य अत्थि भरहे, विंझसमीवम्मि जयपुरं नयरं । तत्थ अवंझपरक्कमकलिओ विंझ त्ति नरनाहो ॥५२०॥ पुत्ता य तस्स दुन्नि उ, उन्नयखंधुद्धरा महाबलिणो । तेसिं पढमो पभवो, पभु त्ति नामेण बीओ य ॥५२१॥ अह विंझनरवरेणं, दिन्नं रज्जं सुयस्स लहुयस्स । संते वि जिट्ठतणए , पभवे नीसेसगुणपभवे ॥५२२॥ तेण य पराभवेणं, पभवो नयराउ नीहरेऊण । ठाइ कयसन्निवेसो, विंझायलविसमभूभागे ॥५२३।। 15 20 25 2010_02 Page #331 -------------------------------------------------------------------------- ________________ 5 10 151 20 25 २९६ 2010_02 श्रीधर्मविधिप्रकरणम् सो वट्टपाडणेहिं, बंदग्गहणेहिं खत्तखणणेहिं । इय विविहचोरियाए, जीवइ नियपरियणसमेओ ॥ ५२४॥ अन्नदिणे तस्स चरा, सया वि भमिरा कहंति आगंतुं । जंबुकुमरस्स रिद्धि, धणयस्स वि जणियअपसिद्धिं ॥५२५॥ वीवाहमंगलकए, इमस्स मिलियं च इब्भजणनिवहं । ते विन्नवंति पहुणो, मणचितिय अत्थखाणि च ॥५२६॥ अह अवसावणितालु-ग्घाडणिविज्जादुगेण संजुत्तो (पुन्नो) । रायगिहे संपत्तो, पभवो गेहम्मि जंबुस्स ॥ ५२७॥ तो अवसावणियाए, विज्जाइ खणेण विंझनिवतणओ । जग्गंतं सयलजणं, जंबूवज्जं सुयावेइ ॥५२८॥ सा विज्जा सिट्ठिसुए, उदग्गपुन्नम्मि पभविया नेव । जं सक्को वि न सक्को, पुन्नधणे आवयं काउं ॥ ५२९ ॥ तो तक्करेहिं निद्दायमाणलोयाण तेसि सव्वेसिं । सयलमलंकाराई, पारद्धं गिहिउं सहसा ||५३०|| अह सो लुंटाकेसुं, लुंटतेसु वि महासओ जंबू | नो कुविओ नावि खुहिओ, किंतु इमं भणइ लीलाए ॥ ५३१ ॥ भो भो वीससियमिमं निमंतियं सयललोयमिह सुत्तं । मा लुंह एसो हं, इमाण चिट्ठामि पाहरिओ ॥ ५३२॥ एएण य अच्चब्भुय - पुनाइसयस्स तस्स वयणेण । ते लेवनिम्मिया इव, संजाया थंभियसरीरा ॥५३३ ॥ भवो वि विम्हियमणो, पिक्खइ जंबूकुमारमह तत्थ । भज्जाहिं ताहिं सहियं, करेणुयाहिं व करिरायं ॥ ५३४ ॥ कहइ य नामकुलेहिं, अप्पाणं तस्स जह पभवनामो । सिरिविझनिवसुओ हं, ता मित्तो मह तुमं इत्तो ॥ ५३५ ॥ अप्पेसु मज्झविज्जं, थंभणियं मुक्खाणि च पसिऊण । अवसावणियं तालु-ग्घाडणिविज्जं च गिण्हेसु ॥ ५३६ ॥ Page #332 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् "जंबू भणइ इमाओ, नवपरिणीयाउ अट्ठ वि पियाओ । परिचइऊण पभाए, पव्वज्जिस्सामि अममो हं ॥ ५३७ ॥ इहिप हु पभव ! अहं, भावजइत्तेण इत्थ चिट्ठामि । तेण अवस्सावणिया, विज्जा वि हु पभविया नेव ॥ ५३८ ॥ मित्त ! इस्सामि सिरिं, एयं तिणमिव पभायसमयम्मि । ता किं मह विज्जाए, कज्जं देहे वि अममस्स" ॥५३९ ॥ तमवस्सावणिविज्जं, अह संवरिऊण पभवचोरो वि । पणमिय जंबुकुमारं, जंपर बद्धंजली पुरओ ॥५४० ॥ "मित्त ! तुमं विसयसुहं, भुंजसु नवजुव्वणो जहिच्छाए । अणुकंपं काऊणं, नवपरिणीयाण एयाण ॥५४१॥ याहिं सह पियाहिं, मित्त ! तुमं होसु मुत्तभोगफलो । पव्वज्जावि हु गहिया, पच्छा सोहिस्सए तुज्झ" ॥५४२ ॥ "अह भणइ जंबुकुमरो, वयस्स ! विसओवभोगजं सुक्खं । तुच्छं अवायबहुलं, ता किं दुहहेउणा तेण ॥ ५४३॥ विसयाणं सेवाए, सुहमप्पं पभव ! सरिसवाओ वि । महुबिंदुगिद्धपुरिसस्स व, दुक्खं गरुयमिहं सुणसु ॥५४४॥ को वि नरो किर पुव्वि, बहुविहदेसंतरेसु भममाणो । सत्थेण सह पविट्ठो, अडविं बहुचोरदुग्गमं ॥ ५४५॥ तं सत्थं लूडेडं, तक्करवग्घा पहाविया तत्थ । तो हरिण व्व पणट्ठा, भयतट्ठा सत्थिया सव्वे ॥ ५४६ ॥ सो पुण नरो पविट्ठो, भट्ठो सत्थाउ तं महाअडविं । उल्लट्टियकूवोदग-मिव कंठगएहि पाणेहिं ॥ ५४७॥ तत्तो गिरि व्व उच्चो, झरंतमयनिज्झरो वणगइंदो । गुंजारुणनयणजुओ, गज्जंतो जलहररवेण ॥ ५४८ ॥ अवनामंतो पुहविं, अंतो सुहिरं व चरणघाएहिं । कुविओ जमु व्व मुत्तो, तं पुरिसं पइ पहावेइ ॥५४९ ॥ 2010_02 २९७ 5 10 15 20 25 Page #333 -------------------------------------------------------------------------- ________________ २९८ श्रीधर्मविधिप्रकरणम् तुममेसोऽहं मारे-मि जाहि जाहि त्ति पेरयंतु व्व। निहणइ पुणो पुणो तं, पिटे करसीकरेहि करी ॥५५०॥ निवडंत उप्पडतो, कंदुग इव सो नरो भयाउलिओ । तणछन्नकूवमेगं, पत्तप्पाओगएणावि ॥५५१॥ जीवियहरो अवस्सं, हत्थी कूवे जियामि कहवि त्ति । सो देइ तत्थ झंपं, दुच्छड्डा जीवियासा जं ॥५५२॥ अवडस्स तडम्मि वडो, तस्स य एगो परोहओ दीहो । चिट्ठेइ कूवमझे, लंबंतो भुजगभोगं व ॥५५३॥ सो पुरिसो निवडतो, कूवे तं पायमंतरा पप्प । अवलंबिय लंबंतो, रज्जुब्बंधियघडि व्व ठिओ ॥५५४।। खिविऊण कूवमझे, करं करी तस्स फरिसए सीसं । तं च न सक्कइ गहिउं, ओसहमिव भग्गपरिहीणो ॥५५५।। अह सो वि नरो हिट्ठा, भग्गविहीणो निरिक्खए जाव । ता पिक्खइ कूवतले, उवविढे अजगरं गरुयं ॥५५६।। तं अजगरो वि उवरिं, पिक्खियनिवडंतभक्खबुद्धीए । पवियासइ नियवयणं, कूवंतो अवरकूवं व ॥५५७|| चउसु वि पक्खेसु तहा, पिक्खइ स नरो भुयंगमे चउरो । पाणावहारदक्खे, तिक्खे बाणे इव जमस्स ॥५५८॥ तं डसिउं दुट्ठमणा, विहियफणा ते भुयंगमा तत्थ । फुक्कारफारपवणे, मुयंति धमणीइम(व)मुहेहिं ॥५५९॥ तं वडपरोहमुवरि , छित्तुं दो मूसगा धवलकसिणा । दंतकरवत्तविसयं, कुब्वंता तेण दिट्ठा य ॥५६०॥ अह सो वि वणगइंदो, परिकुद्धो तं नरं अपावंतो । निहणइ वडसाहं, तं वडतरुमुप्पाडयंतु व्व ॥५६१॥ अंदोलिज्जंतेणं, वडस्स पाएण सो नरो सुदिढं । विहियकरचरणबंधो, निम्मवई मल्लजुद्धं च ॥५६२॥ 15 20 25 2010_02 Page #334 -------------------------------------------------------------------------- ________________ २९९ 10 अष्टमं सद्धर्मफलद्वारम् अह उड्डियाउ तोमर-मुहाउ महुक्खियाउ सव्वत्तो । महुमंडवं चइत्ता, करिनिहणिज्जंतसाहाओ ॥५६३॥ तो ताओ तं पुरिसं, डसंति संदंससरिसतंडेहिं । कीकसविस्संतेहिं, जीवाकरिसणपरेहिं व ॥५६४।। वडठियमहुकोसाओ, महुबिंदू तस्स भालवट्टम्मि । निवडेइ वारवारं , गलतिया वारिबिंदु व्व ॥५६५।। बिंदू वि निलाडाओ, पविसइ लुढिऊण तस्स मुहकुहरे । सो तं रसआसाइय, महासुहं मन्नइ मणम्मि" ॥५६६॥ "ता निसुणसु पभव ! तुमं, एयस्स कहाणयस्स परमत्थं । जो पुरिसो सो जीवो, जा अडवी भवठिई सा य ॥५६७।। जो हत्थी सो मच्चू , जो कूवो सो य मणुयभवलाभो । जो अजगरो स नरओ, जे अहिणो ते चउक्कसाया ॥५६८॥ वडयाओ पुण आऊ य, सियकसिणा मूसगा य जे य दूवे । तो दो वि सुक्ककसिणा, पक्खा आउक्खछेयकरा ॥५६९।। जाओ पुण मक्खियाो, वाहीओ ताओ जो य महुबिंदू । तं मित्त ! विसयसुक्खं, ता रज्जइ तम्मि को विउसो ॥५७०॥ विज्जाहरो सुरो वा, जइ तं कवाउ को वि उद्धरइ । ता मित्त ! मंदभग्गो, सो पुरिसो इच्छइ न वा किं ? ॥५७१॥ पभवो पभणइ को नाम, मित्त ! दुहसायरम्मि मज्जंतो । निच्छइ तरंडतुल्लं , उवयारपरायणं पुरिसं" ॥५७२।। जंपइ जंबू ता हं, वयस्स ! भवसायरे अपारम्मि । मज्जामि किं तु (नु) गणहर-देवे नित्थारगे संते ॥५७३।। अह आह पभवकुमरो, निठुर ! मह कहसु कह तुमं वयसि । पियराइं नेहलाई , अणुरत्ताओ य गिहिणीओ ॥५७४॥ जंपइ जंबूकुमारो, बंधव ! को नाम बंधुनिब्बंधो । जं बज्झइ बंधू वि हु, कम्मेहि कुबेरदत्तु व्व ॥५७५॥ 15 20 25 2010_02 Page #335 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ३०० 2010_02 श्रीधर्मविधिप्रकरणम् "जह महुरानयरीए, नयरीइप्पमुहगुणकयनिवेसा । वेसा कुबेरसेणा, सेण व्व मणोभवनिवस्स ॥ ५७६॥ सा पढमुप्पन्नेणं, गब्भेणं खेइया सजणणीए । विज्जस्स दंसिया खलु स एव रोगीण जं सरणं ॥ ५७७॥ , तं नसफंदाईहिं, विज्जो नाउं निरामयं भणइ । एयाई नत्थि रोगो, किंतु किलेसे इमो होऊ ॥५७८॥ रम्म फुडमिमी सुदुव्वहं जुयलमत्थि उप्पन्नं । ता तस्स एस खेओ, सो पुण पसवावही होही ॥५७९ ॥ अह तं जंपइ जणणी, वच्छे ? पाडेमि तुह इमं गब्भं । किं रक्खिण इमिणा, तुह जीवियगहणपगुणेण ॥ ५८० ॥ सा भइ अंब ! गब्भो, परिवड्डउ खेयमवि सहिस्से हं । समगं पि बहुअवच्च-प्पसवे जं जीवइ वराही || ५८१ ॥ सहिऊण गब्भखेयं, कुबेरसेणा दिसु पुण्णेसु । पुत्तं धूयं पि तहा, पसवइ सा भाउभंडाई ॥ ५८२॥ माया पभणइ भद्दे !, तुह रिउभूयं अवच्चजुयमेयं । उदरत्थेहिं जेहिं, मरणदुवारं तुमं नीया ॥ ५८३ ॥ तुह थन्नपियणनिरयं, जुयलमिमं जुव्वणं हरिस्सइ य । वेसाण जीविया पुण, तमेव ता रक्ख जत्तेण ॥ ५८४ | उयराउ निग्गयमिमं, जुयलं बाहिं पुरीसमिव चयसु । मा मोहं कुणसु सुए !, जं एस कुलक्कमो अम् ||५८५|| सा भइ जइ वि एवं अंब ! विलंबसु तहा वि दसदिवसे । जाव अवच्चजुयमिमं, पोसेमि अहं अणाहं व ॥५८६॥ अह कहमवि जणणीए, एसा पुण सुंदरी अणुन्नाया । पोसेइ रत्तिदियहं ते बाले थन्नदाणेण ॥ ५८७ ॥ एवं च दारए ते, परिपालंतीइ तीइ अणुदियहं । कालरयणु व्व दुसहो, पत्तो एगादसमदियहो ॥५८८॥ Page #336 -------------------------------------------------------------------------- ________________ ३०१ 10 अष्टमं सद्धर्मफलद्वारम् पुत्तो कुबेरदत्तो, कुबेरदत्ता सुय त्ति नामजुए । कारित्तु मुद्दिए दो, निक्खिवइ तयंगुलीसु इमा ॥५८९।। तत्तो कुबेरसेणा, दारुमयं कारिऊण मंजूसं । रयणेहि पूरिऊण य, तत्थ इमे बालगे खिवइ ॥५९०॥ तत्तो तं मंजूसं, जमुणपवाहे सयं पवाहेइ । सा वि जलम्मि तरंती, निरवायं जाइ हंसि व्व ॥५९१॥ तत्तो कुबेरसेणा, नियत्तिउं नियगिहम्मि संपत्ता । नयणंजलीहि सलिलं, अवच्चजुयलस्स दितीव ॥५९२।। मंजूसा वि हु सोरिय-पुरदारे दिणमुहे समणुपत्ता । इब्भतणएहि दोहिं, दिट्ठा गहिया य सा तेहिं ॥५९३।। पिक्खंति य तम्मज्झे, तं बालं बालियं च अह एगो । पुत्तं अवरो धूयं च, गहिय मुंचंति मंजूसं ॥५९४॥ नायाणि तेहि नामाणि, मुद्दियाअक्खराण दंसणओ । पुत्तो कुबेरदत्तो, कुबेरदत्ता य धूय त्ति ॥५९५॥ अह वड्डियाइ ताई, दुन्नि वि भवणेसु ताण इब्भाण । रक्खिज्जताइ बहुं , सामिसमप्पियनिहाणं व ।।५९६॥ जायाइ ताइ दुन्नि वि, कालेण कलाविऊणि बालाणि । पत्ताइ तहा अहिणव-जुव्वणमइरूवरमणीयं ।।५९७॥ अणुरूवाणि इमाणि य, इय इब्भसुएहि तेहिं हरिसेण । तेसिं चिय अन्नुन्नं, पाणिग्गहणोसवो वहिओ ॥५९८॥ तेसिं वियड्डसिक्खागुरुणा नवजुव्वणेण लित्ताणं । जाओ रंगारूढो, पुंनारीवाहणो मयणो ॥५९९।। अन्नदिणे जूएणं, पारद्धं कीलियं वरवहूहिं। तेहि परप्परउल्लसिय-पेमजललहरिमग्गेहिं ॥६००॥ ता कम्मि वि पत्थावे, कुबेरदत्तस्स मुद्दिया करओ । गिन्हिय सहीइ खित्ता, कुबेरदत्ताकरूच्छंगे ॥६०१॥ 15 20 25 2010_02 Page #337 -------------------------------------------------------------------------- ________________ ३०२ 10 श्रीधर्मविधिप्रकरणम् तं मुद्दियकरत्थं, दम्मं व परिक्खिउं परिफुसंती । पिक्खइ कुबेरदत्ता, पुणो पुणो निउणनयणेहिं ॥६०२॥ तो चिंतइ नियहियए, एसा नूणं अउव्वसंठाणा । तह अवरमुद्दियादं-सणेण घडिया विदेसम्मि ॥६०३।। तत्तो य मुद्दियं तं, निययं य पुणो पुणो निरिक्खंती । चिंताइ फुरियकाया, एयं हिययम्मि निच्छयइ ॥६०४॥ एयाओ मुद्दियाओ, समतुल्लाओ तहेगघडियाओ। सरिसक्खरनामाओ, मन्नेमि सहोयराउ व्व ॥६०५॥ ता हं कुबेरदत्तो य, मुद्दियाउ व्व सरिसरूवाइ । तह समसंठाणाइं, असंसयं भाउभंडाई ॥६०६॥ अन्नूणाहियसव्वं-गओ य अम्हे फुडं जुयलजाई । इय परिणयणाकिच्चं, ही कारवियाइ दिव्वेण ॥६०७॥ पिउणा जणणीए वा, अम्हं दुहं पि कारियाउ धुवं । तुल्लाउ मुद्दियाओ, तुल्लेण अवच्चनेहेण ॥६०८॥ जं सोयराइ अम्हे, तेणं चिय न मह पइमई इत्थ । एयस्स वि घरणिमई, नेव सयं मं पइ हवेइ ॥६०९॥ एवं कुबेरदत्ता, तह त्ति कयनिण्णया नियमणम्मि । हत्थे कुबेरदत्तस्स, खिवइ तं मुद्दियाजुयलं ॥६१०॥ तत्तो कुबेरदत्तो वि, मुद्दियाणं जुयस्स दंसणओ । आसाइऊण चिंतं, तहेव पत्तो परिविसायं ॥६११॥ अह सो कुबेरदत्ताइ, मुद्दियं अप्पिऊण उढेइ । पुच्छइ य गिहे गंतुं , नियजणणि इय सपहपुव्वं ॥६१२॥ "मह कहसु तुह सुओ हं, किमगजो दक्खिणोवलद्धो वा । पडिवन्नो अन्नो वा, जं पुत्ता हुंति किल बहुहा ॥६१३॥ महया निब्बंधेणं, अह पुच्छंतस्स तस्स मायाए । मंजूसालाभाई, कहिओ सव्वो वि संबंधो ॥६१४।। 15 20 - 25 2010_02 Page #338 -------------------------------------------------------------------------- ________________ ३०३ 10 अष्टमं सद्धर्मफलद्वारम् जंपइ कुबेरदत्तो, माय ! इमं अहह कह कयमकिच्चं । परिणावियाइ अम्हे, जं नाउं जुगलजाई पि ॥६१५॥ सा चेव वरं माया, जीइ सयं पोसणम्मि अखमाए । नियभग्गभायणाई, काउं चत्ताई नइपूरे ॥६१६।। मरणा य नइपवाहो, हवइ धुवं नो अकिच्चकरणाय । वरजीवियाउ मरणं, न जीवियं अकज्जाय ॥६१७।। अह तं जंपइ जणणी, सुण अम्हे वच्छ ! अप्पबुद्धीणि । वामोहियाइ तुम्हं, अइअणुरूवेण रूवेण ॥६१८॥ तुह अणुरूवा कन्ना, वच्छ ! न लद्धा इमं विणा को वि । एईए अणुरूवो, तुमं विणा न उण को वि वरो ॥६१९।। अज्ज वि पाणिग्गहणं, एगं चिय वच्छ ! तुम्ह संजायं । नेव पुण पावकम्मं, पुंसित्थीसंभवं अन्नं ॥२०॥ ववहारकए अहुणा, दिसिजत्तं वच्छ ! गंतुकामो सि । तं काउं खेमेणं , मह आसीसाइ आगच्छ ॥६२१।। तुह आगयस्स सिग्घं, गुरुविच्छड्डेण वच्छ ! वीवाहं । कारिस्सामि फुडमहं, सद्धिं अन्नाइ कन्नाए ॥६२२॥ तत्तो कुबेरदत्तो, एवं हवउ त्ति जंपिय जणणि । गंतुं कुबेरदत्ताइ, निण्णयं कहइ तं सव्वं ॥६२३॥ "भणइ य पिऊण भवणं, वच्चसु भद्दे ! हवेसि मह भगिणी । दक्खा विवेगिणी असि, जहोचियं ता करिज्ज तुमं ॥६२४॥ पियरेहि वंचियाई, अम्हे किं भगिणि ! संपयं कुणिमो । अहवा न तेसि दोसो, एसो भवियव्वया जमिमा ॥२५॥ पियरो वि जं अवच्चं, चयंति तह विक्कणंति मुल्लेण । कारंति अकिच्चं पि हु , सो दोसो अम्ह कम्माण" ॥६२६॥ "एवं कुबेरदत्तो, तं भणिउं पेसिउं च पिउगेहे । ववहारत्थं चलिओ, महुरानयरीइ पत्तो य ॥६२७॥ 20 25 2010_02 Page #339 -------------------------------------------------------------------------- ________________ ३०४ श्रीधर्मविधिप्रकरणम् तत्थ य ववहारेणं, अच्चत्थं सो उवज्जए अत्थं । रहिओ य चिरं जुव्वण-उचियं सिच्छाइ विलसंतो ॥६२८।। अन्नदिणे नियदविणं, दाऊणं तेण असमरूवधरा । सा गणिया नियजणणी, कुबेरसेणा कया घरिणी ॥६२९॥ तीए सह विसयसुहं, से भुजाणस्स नंदणो जाओ । तं नत्थि संविहाणं, संसारे जं न संभवइ" ॥६३०॥ "तइया कुबेरदत्ता, वि गिहगया पुच्छए निययमायं । सा वि हु तहेव अक्खइ, मंजूसालाभओ सव्वं ॥६३१।। निययकहाए तीए , तक्खणमासाइऊण निव्वेयं । गिण्हइ कुबेरदत्ता, जिणदिक्खं मुक्खतरुबीयं ॥६३२।। तं मुद्दियं पि गोविय, पव्वज्जंती धरित्तु नियपासे । विहरइ सह गुरुणीए , परीसहे सा सहंती य ॥६३३।। दुक्करतवनिरयाए , तीए गुरुणीपयाण भत्ता(त्ती)ए। तवपायवस्स पुष्पं व, अवहिनाणं समुप्पन्नं" ॥६३४।। "चिट्ठइ कुबेरदत्तो, कत्थ कहं वि त्ति सा वि चितंती । पेक्खइ कुबेरसेणा-गब्भुब्भवपुत्तसहियं तं ॥६३५।। अह सा मणम्मि खेयं, उव्वहइ सहोयरो अहह मज्झ । अकरणपंकनिमग्गो, ही कह चिट्ठइ वराहु व्व ॥६३६॥ अह तप्पडिबोहकए , तत्तो महुरापुरिम्मि सा अज्जा । सह संजईहिं पत्ता, करुणारससारणी कमसो ॥६३७।। तत्त य कुबेरसेणं, गिहम्मि गंतूण धम्मलाभेइ । मग्गइ य तीइ पासे, वसहिं उवसमसिरी मुत्ता ॥६३८॥ नमिउं कुबेरसेणा, जंपइ पणसुंदरी अहं अज्जे ! । एगपइत्तेणहुणा, चिट्ठामि पुणो कुलवहु व्व ॥६३९।। कुलवहुवेसो एसो, कुलीणपइसंगमाउ मह अज्जे ! । धन्नाऽहमित्तिएण वि, जं अज्जपसाइया तुमए ॥६४०॥ 15 20 25 2010_02 Page #340 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् ता इत्तो मज्झगिहा - सन्ने गिहित्तु तुममिमं वसहिं । होसु मह सन्निहित्था-सयकालं इट्ठदेवि व्व ॥६४१॥ तत्तो य सपरिवारा, तीसे कल्लाणकामधेणू सा । अज्जा कुबेरदत्ता, रहिया तद्दिन्नवसहीए ॥६४२॥ गणिया कुबेरसेणा, तं नियपुत्तं दिवानिसं तत्थ । आगंतुं अज्जा, पुरओ मंचइ भुवि लुठंतं ॥६४३ ॥ बुज्झइ जो जह जंतू, सो तह बोहिज्जइत्ति सा अज्जा । तप्पडिबोहनिमित्तं तं बालं उल्लवइ एवं ॥ ६४४॥ "बालय ! भाया सि तुमं, पुत्तसुओं देवरो सि तणओ सि । भत्तिज्जो पित्तियगो, इय मज्झ हवेसिं एगो वि ॥ ६४५ ॥ जो ते बालय ! जणओ, सो मज्झ हवेइ सोयरो नूणं । 44 ओ पियामो तह, भत्ता ससुरो य तणओ य ॥ ६४६ ॥ जा बालय ! ते माया, सा मह माया हवेइ सासू य । भाउज्जाया य वहू, पियामही तह सवक्की य" ॥६४७ ॥ अह तं कुबेरदत्तो, सोउं जंपइ किमेरिसं अज्जे ? । अन्नुन्नविरुद्धत्थं, पभणसि नणु विम्हओ मज्झ ॥६४८॥ 'अज्जा जंपइ बालो, मह भाय भद्द ! एगजणणी जं । पुत्तसुओ पुण एसो, सविक्क (वक्कि ) पुत्तेणं जं जाओ ||६४९|| तह देवरो वि एसो, मह पइणो सोयरो हवइ जम्हा । तणओ पुण अक्खाओ, जं पुत्तो भत्तुणो मज्झ ॥६५०॥ भत्तिज्जओ वि एवं भणिओ जं मज्झ भाउणा तणओ । पित्तियगो वि हवेई, जं जणणी भत्तणो बंधू ॥६५१ ॥ जो भद्द ! इमस्स पिया, सो मह भाया सहोयरत्तेण । जओ वि मए भणिओ, एसो जणणीपइत्तेण ॥६५२ ॥ उग्घोसामि पियामह - मेयं चिय पित्तियस्स पियरं ति । अहमिमिणा परिणीया, ता एस पई मए वुत्तो ||६५३|| 2010_02 ३०५ 5 10 15 20 25 Page #341 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ३०६ 2010_02 श्रीधर्मविधिप्रकरणम् तणओ वि मए भणिओ, जं एस सवक्किकुक्खिसंभूओ । ससुरो हवेइ एवं, जमिमो मह देवरस्स पिया ||६५४॥ जा बालयस्स माया, सा माया मज्झ जेण तज्जा हं । तह सासुया हवेई, एसा जं भत्तुणो जणणी ||६५५॥ भाउज्जाया भणिया, मए इमा बंधवस्स घरिणि त्ति । वुत्ता वहू. वि एसा, सवक्किपुत्तस्स जं भज्जा ॥६५६॥ एसा पियामही पुण, मह पित्तियगस्स होइ जं जणणी । भणिया इमा सवक्की, जं भज्जा भत्तणो बीया ॥६५७॥ इय बालयस्स पुरओ, पढियं गाहातिगं जहकमेण । विवरिय अक्खइ अज्जा, धम्मं च कुबेरदत्तस्स" ॥६५८॥ तो पुव्वगोवियं तं, आकड्ढियमुद्दियं समप्पइ य । तं दğ सो सव्वं, जाणइ संबंधविप्पलयं ॥६५९॥ तत्तो कुबेरदत्तो, संवेगं पाविऊण पव्वइओ । गुरुपासे तविय तवं, मरिऊण य सुरसिरिं पत्तो ||६६०|| वेसा पुण गिहिधम्मं, सम्मं पडिवज्जिऊण पालेइ । अज्जा वि हु संपत्ता, पुणरेव पवित्तिणीपासे ॥६६१॥ एवं जो कम्मेहिं, बज्जेइ सयं पि पभव ! का तत्थ । मूढाण बंधुबुद्धी, सिप्पाए रुप्पयमइ व्व ॥ ६६२॥ जो त् ! सयमबंधू ( धो), अन्नेसिं बंधमोयगो जो य । स खमासमणो बंधू, नामेणं बंधुणो अन्ने ॥६६३॥ पभवो पुणो वि पभणइ, कुमर ! तुमं नियपिऊण कुईए । निवडंताणं तायण-करण सुयमप्पणो जिणसु ॥ ६६४ ॥ पियरो पडंति नरए, नूणं संताणवज्जिया संता । ता तं अजायपुत्तो, कह छुट्टसि नियपिउरिणस्स ||६६५॥ "जंपइ जंबूकुमरो, सुयाउ पिउतारणं ति वामोहो । सुसु महेसरदत्तो, सत्थाहो इह उदाहरणं ॥ ६६६॥ Page #342 -------------------------------------------------------------------------- ________________ ३०७ 10 अष्टमं सद्धर्मफलद्वारम् नयरीइ तामलित्ता-भिहाइ पुव्वं पसिद्धसत्थाहो । आसि महेसरदत्तो, जहत्थनामो नियधणेण ॥६६७॥ तस्स य तणओ जाओ, समुद्ददत्तु त्ति नाम विक्खाओ । वित्ते अजायतित्ती, समुद्द इव अत्थपूरम्मि ॥६६८॥ मायापवंचबहुला, बहुला नामेण तस्स माया य । लोभावकरगहिल्ला, मुत्ता माय व्व अत्थस्स ॥६६९॥ अह सो वि तस्स जणओ, अच्चत्थं अत्थसंचयव्वसणी । मरिऊण समुप्पन्नो, महिसो तत्थेव देसम्मि ॥६७०॥ पइमरणाउ कुणंती अट्टज्झाणानले पयंगत्तं । माया वि तस्स मरिउं, तत्थेव सुणी समुप्पन्ना ॥६७१।। घरणी महेसरस्स वि, संजाया गंगिल त्ति नामेण । गउरी महेसरस्स व, उदग्गसोहग्गपरिकलिया ॥६७२।। ससुरयसासूहीणा , गिहम्मि एगागिणी वसंती सा । सच्छंदचारिणित्तं , पत्तारण्णम्मि हरिणि व्व ॥६७३।। वच्चंती (वंचंती) निययपई, सह अन्ननरेण सा रमइ निच्चं । दूरे अप्पवसाणं , नारीण सइत्तणं जेण ॥६७४॥ एगागिणिं रहत्थं , सवसं अबलं पलोइउं सहसा । निब्भयइ (य) निस्संकं, पहरइ मयरद्धओ नूणं ॥६७५॥ अन्नम्मि दिणे तीसे, सह परपुरिसेण अभिरमंतीए । पत्तो गिहे अकम्हा, महेसरो दारदेसाओ ॥६७६।। तं दद्रुमुववई सो, भज्जा वि हु दो वि भमिरनयणाई । विस्सत्थकुंतलाइं , परिहियविवरीयवत्थाई ॥६७७।। सुरयावासभएहिं , ताइं कंपंतसयलगत्ताई । तक्खणचडियजराणि व, पक्खलियगईणि जायाई ॥६७८।। अह सो धरइ उववई , केसचए लुद्धउ व्व भल्लूगं । ताडइ य चवेडाहिं , मंतिय इव भूयसंगहियं ॥६७९।। 15 25 JainEducation International 2010_02 Page #343 -------------------------------------------------------------------------- ________________ ३०८ श्रीधर्मविधिप्रकरणम् खरचरणपहारेहिं, तं मद्दइ मट्टियं कुलालु व्व । तह निहणइ जट्ठीए, कुक्कुरमिव नियघरपविटुं ॥६८०।। किं बहुणा सत्थाहो, करेइ तं अद्धमारियं तत्थ । जारं पइ जह कोवो, न तहा चोरम्मि माणीण ॥६८१॥ तत्तो महेसरेणं, मुत्तेण कयंतमुत्तिणा तेण । सो तह मारिज्जतो, नीहरिआ अग्गओ कह वि ॥६८२॥ गंतूण थोवभूमि च, निवडिओ गंगिलाउववई सो । कंठपएसप्पत्त-प्पाणो एयं विचिंतेइ ॥६८३॥ सुक्खं सरसवमित्तं, दुक्खं पुणगिरिवराउ अब्भहियं । तहवि हु न कुणइ लोओ, परदारपरंमुहं दिढेि ॥६८४॥ तेण हओ नियमहिमा, दिन्नो मसिकुच्चओ नियकुलम्मि । हारवियं सुहडत्तं, जेणभिरमियं परकलत्तं ॥६८५॥ धी गरिहियकम्ममिमं, मए कयं नृणमच्चुकामेण । ता कामियं व तित्थं, अहुणा मरणं मह हवेउ ॥६८६॥ एवं सो चिंतंतो, मरिऊण सयम्मि चेव बीयम्मि । तक्खणुवभुंजियगं-गिलाइ उयरे समुप्पन्नो ॥६८७।। समए य सुओ जाओ, अह सत्थाहो तमन्नजायं पि । नियतणुजं मन्नतो, लालेई वाहलारु व्व ॥६८८।। तीसे य गंगिलाए , पसूयपुत्ताइ सत्थवाहो सो । तं पुव्वदुसीलत्तं, वीसारइ पुत्तनेहेण ॥६८९॥ तस्सुववइजीवस्स य, महेसरो पत्तपुत्तमुत्तिस्स । लज्जेइ न कुव्वंतो, धाईकम्माइ अणवरयं ॥६९०॥ तं बालं वटुंतं, आगरिसंतं च कुच्चकेसाई । सो तद्धणं इव अत्थं, हिययग्गठियं सया धरइ ॥६९१।। अन्नदिणे सत्थाहो, संवच्छरियम्मि निययजणगस्स । तं पिउजीवं महिसं, गिण्हइ मुल्लेण मंसकए ॥६९२॥ 25 2010_02 , Page #344 -------------------------------------------------------------------------- ________________ 10 अष्टमं सद्धर्मफलद्वारम् ३०९ पिउणो संवच्छरियं, तं महिसं पूइउं सहत्थेण । मारइ सो सत्थाहो, पमोयपुलयंकुरियदेहो ॥६९३।। तत्तो य तस्स मंसं, दाउं सयणाण भक्खइ सयं पि । उच्छंगट्ठियपुत्तस्स, तस्स वयणे खिवंतो सो ॥६९४।। तम्माया वि सुणी सा, समागया तत्थ मंसलोभेण । सो वि सयं तप्पुरओ, खिवइ समंसाणि अट्ठीणि ॥६९५॥ भक्खेइ पमुइया सा, नियपइजीवस्स ताणि अट्ठीणि । चालंती पवणाहय-धूमसिहग्गं व नियपुच्छं ॥६९६॥ एवं पिउजियमंसं, तह भक्खंतस्स सत्थवाहस्स । मासक्खवणी एगो, भिक्खट्ठा आगओ साहू ॥६९७।। तं तत्थ सत्थवाहं, साहू तह पिक्खिऊण सव्वं पि । नियनाणाइसएणं, जहवत्थं वइयरं मुणइ ॥६९८॥ "चिंतइ धी संसारो, जं जणयजियस्स भक्खए मंसं । इय अन्नाणो एसो उच्छंगत्थं धरइ सत्तुं ॥६९९॥ तह कुक्कुरी वि एसा, नियपइणो मंसकीकसे एवं । भक्खइ हरिसाउलिया, विवरीयं अहह भवचरियं" ॥७००॥ इय जाणिऊण सम्मं, सो साहू तग्गिहाउ नीहरिओ । तप्पुट्ठीए उट्ठिय, सत्थाहो भणइ आगंतुं ॥७०१॥ भयवं ! अगहियभिक्खो, कह मह गेहाउ तं नियत्तो सि । नाहं तुज्झ अभत्तो, नेव अवन्ना कया का वि ।।७०२॥ साह आह अहो हं, विहरेमि न मंसभक्खगगिहम्मि । तेण न गहिया भिक्खा, लाभो पुण तत्थ मह जाओ ।।७०३।। स भणइ भयवं ! को तुह, लाभो जाउ त्ति मज्झ वि कहेसु । आह मुणी सुणसु तुमं, किंतु तए नेव रुसियव्वं ॥७०४॥ एवं ति तेण वुत्ते, साहू साहेइ तस्स बोहकए । महिसयसुणियाईणं, जह जायं तं कहं सव्वं ॥७०५॥ 15 20 25 2010_02 Page #345 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ३१० पुच्छर महेसरो अह, भयवं ! को इन्थ पच्चओ मज्झ । भइ मुणी सुणियमिमं पुव्वनिहिं कमवि पुच्छे ||७०६ || अह आगंतूण गिहे, पुव्वभवं साहिऊण सुणियाए । सो पुच्छइ निहिठाणं, उज्झाओ पुव्वपढियं व ॥७०७|| तो जायजाइसरणा, सुणिया गंतूण गेहमज्झम्मि । सिज्जत्थमिव पएणं, खणिउं दंसेइ तं ठाणं ॥ ७०८ ॥ उप्पन्नपच्चओ सो, भवभग्गो नियधणं सुपत्तेसु । दाउणं पव्वइओ, पत्तो सुगईं च तवियतवो" ॥७०९॥ ता संसारे को नाम, निच्छओ पभव ! जं इह सुएहिं । तारिज्जंति अवस्सं, नियपियरो दुग्गइदहाओ ॥७१०॥ ‘“इत्थंतरम्मि पढमा जंप, भज्जा समुद्दसिरिनामा । सामिय ! पच्छायावं, जासि तुमं बगकरिसगु व्व ॥७११॥ निसुणसु पुहविपसिद्धे, सुसीमगामे सुसीमसोहिल्ले । धणधन्नाइसमिद्धो, बगनामा करिसगो आसि ॥७१२॥ वासारत्ते पत्ते, सो कंगुकुलत्थकुद्दवाईणि । बहुसो खेडिउ खित्ताइ, वावए बहुयधन्नाई ॥७१३॥ सामलदलेहि तेहिं, परूढधनेहि खित्तभूजाया । उग्गयकेसवया इव, अहवा कच्चेण मढिय व्व ॥ ७१४॥ तं कंगुकुद्दवाई - धन्नं पक्खिय बगो पव ंतं । तुट्टो कत्थ वि गामे, पत्तो सयणातिही दूरं ॥ ७१५॥ सयणेहि भोयणम्मी, दिन्ना गुडमंडगा तया तस्स । तेण अपुव्वाहारेण, हरिसिओ सो मणे अहियं ॥७१६॥ अह सो पभणइ सयणे, सहलं तुम्हाण जीवियं लोए । जेसिमिमो आहारो, मणोहरो अमयपिंडु व्व ॥७१७|| सुमिणे वि न पिक्खेमो, अम्हे कइया वि एरिसाहारं । ही कंगुकुद्दवाई - निदड्ढउयरा मणुयपसुणो ॥७१८॥ 2010_02 श्रीधर्मविधिप्रकरणम् Page #346 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् अह सो पुच्छइ सयणे, अमुणियगुडमंडगो वियाणेउं । एयाणि काणि कहवा, हवंति आहारवत्थूणि ॥७१९ ॥ ते तस्स कहंति तओ, अरहट्टजलेण भद्द! सित्तेसु । खित्तेसु वविज्जंती, गोधूमा अन्नधन्नं व ॥७२० ॥ पक्कलुणियाण तेसिं, गहियकणे पीसिउं घरट्टेण । पच्चंति वह्नितत्ताइ, मंडगालोहपत्तीए ॥ ७२१ ॥ वाविज्जंते तह इक्खुणो वि तेसिं च वुड्ढिपत्ताण । निप्पीलणाउ पाविय-रसेण थीणेण होइ गुडो ||७२२॥ गुडमंडगनिप्पत्ति, एवं सम्मं वियाणिऊण बगो । गहिउं च इक्खुगोहुम-बीयं गामे निए पत्तो ॥ ७२३|| तो गंतुं नियखित्ते, तं कंगुकुद्दवे बहुं फलिए । एसो लुणिउं लग्गो, रभसेनं भूयगहिउ व्व ॥७२४॥ तो वुत्तो पत्तेर्हि, ताय ! अपक्कं पि करिसणं एयं । सकुटुंबजीवभूयं, कह तिणमित्तं व तं लुणसि ॥७२५॥ तो भइ बगो पुत्ता !, किमिमेहिं कंगुकुद्दवाईहिं । गुडमंडयत्थमिह इ - क्खुगोहुमे हं वविस्सामि ॥७२६|| भति सुया एए, कणा भविस्संति थोवदिवसेहिं । ते गिहिय ववसु तुमं, जहारुडं इक्खुगोहूमे ॥७२७॥ निप्पन्ना जाइ किसी, गोहूमुच्छ्रसु संसओ ताय ! । ले गए डित्थे, नणु उयरठियस्स का आसा ? ॥७२८ ॥ एवं नियपुत्तेहिं, वारिज्जंतो वि सो बगो मूढो । तं कंगुकुद्दववणं, लुणेइ जं तत्थ सो सामी ! ॥७२९ ॥ लुणिऊण ताइ सस्साइ, सो बगो नियसुए अवगणंतो । निम्मवइ गोलियाकी-लणत्थमिव तं समं भूमिं ॥ ७३० ॥ तत्तो य खित्ततीरे, कूवं एगं बगो खणावेइ । झापओहराउ व, तम्हाउ पओ न नीहरियं ॥७३१|| 2010_02 ३११ 5 10 15 20 25 Page #347 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ३१२ 2010_02 श्रीधर्मविधिप्रकरणम् तेण अनिव्विन्नेणं, खणिओ पायालविवरपडिरूवो । सो कूवो कारविओ, नीहरिओ न उण पंको वि ॥७३२॥ तो तस्स न संजाया, तं कंगुकुद्दवा न गोहूमा । नो इक्खुणो य किं पुण, पच्छुत्ताव गओ एसो ||७३३|| ता नाह ? तुमं थीधणसुहमुवलद्धं इमं इय चयंतो । सिद्धिसुहं वंछंतो, चुक्को दुहं पि झूरेसि" ॥७३४|| "जंपइ जंबूकुमरो, हसिऊणं सिरिसमुद्दसिरिकंते । किं हीणमई लुद्धो, अहं पि चिट्ठामि कागु व्व ॥७३५॥ जह नम्म्याइ कूले, विंझवणे आसि वणगओ एगो । जूहवई विंझायल - निवस्स जुवरायपडिरूवो ॥७३६|| सच्छंदं विहरंतो, सो विंझे जुव्वणं अइक्कमइ । आउनईपारसमं, कमेण पावइ य वुढत्तं ॥ ७३७॥ तो निच्चलो न सक्कइ, काउं रुक्खेसु दंतघायाई । जाओ गिरि व्व गिम्हे, विमुक्कमयवारिनिज्झरणो ||७३८|| सो कन्नियारसल्लइ - पमुहदुमे नेव भंजइ जइ व्व । निच्चुच्चपएसेसुं, बीहइ बालु व्व वच्चंतो ॥७३९|| दसणपडणाउ परिमिय- आहारो छुहदुहेण गलियतणू । सो अभिरयभत्था - सरिच्छकाओ तया जाओ ||७४०|| अन्नदिणे सो पत्तो, सुक्काए गिरिनईइ मज्झम्मि । कवि पक्खलियपओ, पडिओ गिरिसिहरमेगं व ॥ ७४१ ॥ वुड्ढत्ताओ निब्बल - गुरुदेहो उट्टणम्म असमत्थो । सो पायवोवगमणं, पालंतो इव तहेव ठिओ ॥७४२॥ अह तह ठियस्स तत्थ वि, मयस्स से कायबगसियालाई । छिद्दमवाणट्टाणे, काउं मंसं पभक्खति ॥ ७४३|| पुक्खल अवाणरंधं तत्तो तं करिकलेवरं जायं । कयविविहजंतुवासं कंदरजुयभूधरपयासं ॥ ७४४॥ Page #348 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् एगो य वायसो अह, अच्वंतं मंसभक्खणासत्तो । तत्थुपन्नु व्व किमी, रहिओ तदवाणज्झे वि ॥७४५ ॥ तो सारं भक्तो, सो हत्थिकलेवरस्स तस्संतो । अहियाहियं पविट्ठो, घुणु व्व कट्ठस्स मज्झम्मि ||७४६ || परकायम्मि पवेसं, कुव्वतो निसरत्तो वि । सो वयसो अउव्वो, जोगविऊ तत्थ संजाओ ||७४७|| लूय व्व तस्स कारिणो, भक्खंतो आमिसं अविग्धेणं । जाओ अइमज्झगओ, न मुणइ पुव्वापरविभागं ॥ ७४८ ॥ दिणयरकिरणक्कंतस्स, हत्थिकायस्स तस्स संकुचियं । गिम्हे अवाणरंधं, विमुक्कवट्टं जहापुव्वं ॥ ७४९ ॥ अह संकुचियावाणे, सो काओ करिकलेवरे तम्मि । रहिओ तहेव अहिरिव, बद्धदुवारे करंडम्मि ॥७५० ।। तो करिकलेवरं तं वरिसाए गिरिनईपवाहेण । कड्डियतरंगहत्थेहि, पावियं नम्मयातीरं ॥७५१॥ तं पवहणमिव कुंजर-कलेवरं नम्मयाइ पूरेण । जलजंतूण उवायण - मिव नीयं जलहिमज्झम्मि || ७५२ || तत्तो कलेवराओ, पविसंतजलेण भिज्जमाणाओ । बीयाओ अंकुरो इव वायसो ज्झत्ति नीहरिओ ॥ ७५३॥ तस्संतरदीवस्स व, कुंजरकायस्स उवरि उवविट्ठो । सो काओ सव्वत्तो, दिसाण अवलोयणं कुणइ ॥७५४॥ अह सो पुरओ पच्छा, पासेसु य नीरमेव पिक्खित्ता । चितइ वच्चिस्से हं, उड्डित्ता तीरमेयस्स ॥७५५॥ उड्डय उड्डय अंतं, सो जलहिजलस्स नेव पावे । निव्विन्नो य नीसीयइ, पुणो पुणो तम्मि करिका ॥७५६॥ करिकाओ वि हु बहुयं, सो मगराईहि अक्कमिज्जंतो । बुड्डो जलनिहिमज्झे, बेडा इव भारअक्कंता ||७५७।। 2010_02 ३१३ 5 10 15 20 25 Page #349 -------------------------------------------------------------------------- ________________ ३१४ 10 श्रीधर्मविधिप्रकरणम् सो वायसो वि बुड्डो, आधारविवज्जिओ समुद्दम्मि । पाणेहि वि परिचत्तो, जलम्मि निवडणभयाउ व्व ॥७५८।। सुणसु पिए ! इह भावं, विवन्नवणकरिसमाउ नारीओ । सायरसरिसो य भवो, पुरिसो पुण वाससमाणो ॥७५९॥ तो भद्दे ! भवईसुं , गिद्धो हं करिकलेवरनिभासु । एयम्मि भवसमुद्दे, न हि निवडिस्सामि कागु व्व" ॥७६०॥ "अह बीया तब्भज्जा, पउमसिरी आहनाह ! तुममम्हे । अवमन्नंतो एवं, वानर इव तप्पसे पच्छा ॥७६१॥ जह एगम्मि अरण्णे, अन्नुन्नं बद्धगाढनेहाई । जायाइ वानरो वा-नरी य अदिट्ठविरहाई ॥७६२॥ अहिणवपरिणीयाणि व, समगं भुंजंति ताइ एगत्थ । सह जग्गंति सुवंति य, नयणाणि व समसुहदुहाइं ॥७६३।। अन्नदिणे गंगाए , तीरे वंजुलतरुम्मि सिच्छाए । कीलंताणं ताणं, पडिओ भुवि वानरो सहसा ॥७६४॥ सो वानरो खणेण वि, पभावओ तस्स दिव्वतित्थस्स । संजाओ सुरसरिसो, पुरिसो विज्जाबलाउ व्व ॥७६५॥ नररूवत्तं पत्तं, तं दटुं वानरी वि नारित्तं । वंछंती झंपावइ, सइ व्व पइमग्गमणुलग्गा ॥७६६॥ तो वानरी वि नारी, जाया सुरसुंदरी सरिसरूवा । आलिंगइ तं पुरिसं, अहिणवउल्लसियपिम्मेण ॥७६७॥ पुव्वभववानराणि व, ताइं विलसंति तत्थ सिच्छाए । अविओगियाइ अणिसं, विभावरीरयणिनाहु व्व ॥७६८॥ अन्नदिणे नियनारिं, जंपइ वानरनरो पिए ! सुणसु । जह पत्ताइ नरत्तं, तह होमो संपइ सुराणि ॥७६९॥ पभणइ नारी पिययम !, किमसंतोसेण भूरिणा अम्ह । नररूवाणि वि जम्हा, देवाणि व भुंजिमो भोगे ॥७७०।। 20 25 2010_02 . Page #350 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् देवत्ताओ अहियं, सुहमम्हं इत्थ किं सुरत्तेण । निच्चं अविउत्ताइं, सवसाई जेण विलसामो ॥ ७७१ ॥ एवं ताइ पियाए, वारिज्जतो वि वानरनरो सो । सुरधी वंजुलाओ, झंपावर पुव्वमिव तत्थ ॥७७२॥ तत्थ य तिरिओ मणुई - भूओ तह माणसो सुरी भूओ । तित्थगुणाउ स एव हि, हवेइ जइ निवडइ पुणो वि ॥ ७७३ || इय सो तम्मि वितित्थे, सुरत्तबुद्धीइ दिन्नझंपो वि । पुव्वभववानरत्तेण, वानरो हवइ तह चेव ॥ ७७४। सा नारी पुण पुन्निम-चंदमुही मुट्ठिगिज्झतणुमज्झा । करिकुंभसमनियंबा, विहसियपउमाभकरचरणा ॥७७५ ॥ गंगामट्टियतिलया, वल्लीसंजमियकुंतलकलावा । तालदलकुंडलधरा, वणकेयइविहियउत्तंसा ॥ ७७६॥ कयनलिणिनालहारा, मुणालतंतू व रहयभुयवलया । दिट्ठा परिभमिरेहिं, तत्थागयरायपुरिसेहिं ॥ ७७७৷৷ अह गिहिऊण ते तं, गंतु अप्पंति निययनरवइणो । जं जं असामियं इह, तं तं सव्वं हवइ रन्नो ॥७७८॥ तेणावि असमरूवा, सा अंतेउरसिरोमणी विहिया । जं लक्खणवंताणं, लच्छीओ हुंति अतिहीओ ||७७९॥ सो वानरो वि केहि वि, तत्थागयनडनरेहि गहिऊण । बहुविहभंगं नट्टं, सिक्खविओ तेहि तणउ व्व ॥७८०॥ अन्नदिणम्मि नडा ते, पत्ता तस्सेव निवइणो पासे । तं नच्चयंति वानर - मवसरकरणुज्जया तत्थ ॥७८१ ॥ अद्धासणम्मि रन्नो, आसीणं पिक्खिऊण तं कंतं । रोएइ वानरो सो, तक्कालं जायविरहु व्व ॥ ७८२ ॥ भणइ पिया जो वानर !, कालो जह एइ तं तह गमेसु । मा वंजुला पडणं, सुमरंतो रोयसु इयाणि ॥ ७८३|| 2010_02 ३१५ 5 10 15 20 25 Page #351 -------------------------------------------------------------------------- ________________ ३१६ 10 श्रीधर्मविधिप्रकरणम् ता नाह ! अम्ह भणियं, अगणंतो पत्तविसयसुहविमहो । सो वानरु व्व तुममवि, तप्पंतो किं पि न लहेसि" ॥७८४॥ "जंपइ जंबूकुमरो , सच्चमिमं हे पउमसिरिकंते ! । किं तु विसएसु तिसिओ, नाहं अंगारकारु व्व ।।।७८५।। जह पुव्वं अडवीए, पत्तो अंगारकारओ को वि । अंगारकरणहेउं, गिम्हे गहिओदगो पाउं ।।।७८६॥ एगागी अंगारे, कुव्वंतो वह्नितवियसव्वंगो । तह तवणतावतत्तो, जाओ अच्चंततिसिओ सो ॥७८७।। तणुसेगेण वरागो, वारंवारं च वारिपाणेण । सो वणकरि व्व सव्वं, पासठियं निट्ठवइ सलिलं ॥७८८॥ सव्वेणावि जलेणं, पीएणंगारकारिणो तस्स । तण्हा न मणागं पि हु, उवसमई अग्गितिल्लं व ॥७८९॥ तत्तो जलासयं पइ, सो चलिओ जाव सलिलपाणकए । ताव वरागो पडिओ, तण्हंधो अद्धमग्गे वि ॥७९०॥ सो निवडंतो कस्स वि, रुक्खस्स तलम्मि दिव्वजोगेण । पडिओ सीयलछायाइ, अमयवावीसमाणाए ॥७९१॥ अह आसासिज्जंतो, तरुमूले तीइ सीयछायाए । सो पावेइ मणागं, सुहवारितरंगिणि निदं ॥७९२।। सुमिणम्मि वाविसरवर-कूवाईए जलासए सव्वे । सोसेइ सो मंत-प्पउत्तअग्गेयबाणु व्व ॥७९३॥ तह वि अविच्छिन्नो, तण्हाए सो जलं गवसंतो । पिक्खेइ अंधकूवं, एगं पंकाउलजलिल्लं ॥७९४॥ तो दब्भमयं रज्जु , काउं कुसपूलयं निबंधित्ता । पक्खिवइ तम्हि कूवे, बोलेइ य तज्जले गडुले ॥७९५।। अह पूलयमाकड्डिय, तग्गलियजलं लिहेइ जीहाए । तह वि न तिप्पइ एसो, कहं पि दाघज्जरत्तु व्व ॥७९६।। 15 20 25 2010_02. Page #352 -------------------------------------------------------------------------- ________________ 5 10 अष्टमं सद्धर्मफलद्वारम् ३१७ ता भद्दे ! एस जिओ, सरिसो अंगारकारयनरस्स । सयलजलपाणतुल्ला, भोगा सुरवंतराईणं ॥७९७।। सुरसुक्खेहि न त्तितो, जो जीवो सो पिए ! कहमियाणि । तिप्पइ नरभोगेहिं, कुसग्गठियजललवसमेहिं" ॥७९८॥ "अह भणइ पउमसेणा, तइयपिया नाह ! इत्थ जीवाण । कम्मायत्तं सव्वं, ता विसए भुंजसु अविग्धं ॥७९९।। संति बहुदिटुंता, पवत्तगा वारगा य इत्थत्थे । जह नेउरपंडीए, गोमाउस्स वि कहा भणिया ।।८००। रायगिहाभिहनयरे, आसि पुरा देवदत्तनामेण । रिद्धो सुवन्नगारो, तस्स सुओ देवदिन्नो य ॥८०१॥ अह दुग्गिल त्ति भज्जा, संजाया तस्स देवदिन्नस्स । बहुबुद्धिबलोवेया, सोहग्गमहानिही दक्खा ॥८०२।। सा जलमज्जणहेउं, ससहीया अन्नया नई पत्ता । तिक्खकडक्खसरेहिं, विधंती तरुणजणहियए ।।८०३।। परिहियनिम्मलवसणा, कणयाभरणेहि भूसियसरीरा । नइतडमलंकरेई , सा जलदेवि व्व पच्चक्खा ॥८०४।। उन्नयपओहरजुगं, पव्वयदुग्गं व वम्महनिवस्स । पयडंती सा सणियं, उत्तारइ कंचुयं तत्थ ॥८०५।। कंचुयगमुत्तरीयं च, अप्पिउं सा सहीइ हत्थम्मि । हंसि व्व मंदमंदं, तीराओ नीरमाविसइ ॥८०६॥ दूराओ वि पसारिय-तरंगहत्था तरंगिणी अहयं । आलिंगइ सव्वंगं, चिराउ मिलियं वयस्सि व ।।८०७॥ सा पउमपत्तनयणा, कीलंती तज्जलम्मि सिच्छाए । पाणीहि जलं दारइ , अरित्तदंडेहि बेडि व्व ॥८०८।। तं तह नइप्पवाहे, कीलंतिं जलनिहिम्मि देवि व । पिक्खइ को वि दुसीलो, नागरतरुणो परिभमंतो ॥८०९॥ 15 20 25 2010_02 Page #353 -------------------------------------------------------------------------- ________________ ३१८ श्रीधर्मविधिप्रकरणम् तं सलिलभिन्नसुहमे-गवत्थपच्छाइयं पि सव्वत्तो । सुपयडसव्वावयवं, दटुं खोभाउ सा पढइ ॥८१०।। सुन्हायं ते पुच्छइ, एस नईमत्तकरिवरकरोरु ? । एए नईइ रुक्खा, अहं पि पाएसु ते पडिओ ॥८११॥ सा पभणइ सुभगाओ, हुंतु नईओ दुमा य वटुंतु । सुन्हायपुच्छगाणं, समीहियं पुण करिस्सामि ।।८१२॥ अह तीसे सो वयणं, अमयसमं नियमणोरहलयाए । सोउं तहेव रहिओ, रन्नो आणाइ रुद्ध व्व ॥८१३।। सो चिंतंतो का नणु , इम त्ति एगस्स साहिणो हिट्ठा । पिक्खइ उच्चमुहाई , बालाई कलाभिकंखीणि ॥८१४॥ तो गंतूण स कामी, तरुसाहं पहणिऊण ले?हिं । पाडेइ बहुफलाई, अप्पेइ य तेसि बालाणं ।।८१५।। तप्फलसंपत्तीए , सो पुच्छइ हरिसियाइ बालाई । मज्जइ नईइ केयं, महिला कत्थ व गिहमिमीए ॥८१६।। अक्खंति बालया ते, सुवन्नकारस्स देवदत्तस्स । बहुया भन्नइ एसा, गिहं पि भो अस्थि अमुगत्थ ॥८१७।। अह दुग्गिला जुवाणं, तं सुमरंती नवीणपढियं व । मुत्तुं मज्जणकीलं, तहेव पत्ता नियगिहम्मि ॥८१८॥ कम्मि दिणम्मि खणम्मि य, रत्तीइ तिहीइ कत्थ ठाणे वा । पमिलिस्सामो अम्हे, इय ताइ सरंति रत्तिदिणं ॥८१९।। विरहत्ताई ताई , परुप्परं संगमाभिलासीणि । चिटुंति चक्कवागा, विव अणुरत्ताइ सुबहुं पि ॥८२०॥ सो तरुणो पव्वाइयमेगं कुलदेवयं व असईणं (असणाई) । जिमिणाईहिं आरा-हिऊण पत्थेइ अन्नदिणे ॥८२१।। अणुरत्ताणन्नुन्नं, मह बहुयाए य देवदत्तस्स । विहिदेवय व्व मुत्ता, घडसु तुमं संगमं अम्ह ॥८२२।। 25 2010_02 Page #354 -------------------------------------------------------------------------- ________________ ३१९ अष्टमं सद्धर्मफलद्वारम् दूई होऊण पुरा, सयमुत्ता सा नईइ मज्जंती । मह संगमं पवन्ना, चिट्ठइ ता तुह सुकरमिहि ॥८२३॥ एवं ति मन्निउं सा, सज्जो पव्वाइया परिभमंती । भिक्खाकवडेण गया, बुद्धिमई सुन्नयारगिहे ॥८२४।। थालीतलयक्खालण-वक्खित्तं देवदत्तवहुयं तं । पव्वाइया निरिक्खइ, तक्खणमेयं पयंपइ य ॥८२५।। भद्दे ! तरुणो एगो, मुत्तो इव वम्महो मह मुहेण । पत्थेइ तुमं रंतुं , ता अक्खउ कत्थ सो एउ ॥८२६॥ रूवेणं बुद्धीए , वियड्डिमाए कलाकलावेण । अप्पसमंतं पाविय, जुव्वणतरुणो फलं गिण्हं ॥८२७॥ जइया नईइ दिट्टा, मज्जंती तद्दिणाउ तुममेव । झायंतो सो न मुणइ, नामं पि हु अन्ननारीणं ॥८२८॥ अह दुग्गिला वि धुत्ता, गोवंती नियमणोगयं भावं । तं पव्वाइयमेवं, तर्जे (ज्जे) कडुयवयणेहिं ॥८२९॥ किं पावे ! पीयसुरा, तुममेवं जं ममं पयंपेसि । अकुलीणारिहमेयं, किं छज्जइ कुलपसूयाण ? ॥८३०॥ आ दुढे जासु बहि, लोवं व तुमं अदंसणा होसु । तुह दंसणे वि पावं, का वत्ता भासणम्मि पुणो ॥८३१॥ इय तज्जिऊण तीसे, पच्छावलियाइ दुग्गिला देइ । निम्मलभित्तीए इव, पुटुम्मि मसी मलिणहत्थं ॥८३२॥ तब्भावं अमुणंती, गंतुं पव्वाइया विलक्खमुहा । तं जंपइ दुस्सीलं, पुरिसं इय परुसभणणेण ॥८३३।। आ दुट्ठ ! तुमं जुटुं , जंपसि एसाणुरागिणी मइ जं । तीइ सइत्तेणाहं, सुणीव निब्भत्थिया तत्थ ॥८३४।। तीए कुलंगणाए, मम दूइत्तं मुहागयं मुद्ध ! । जं भित्तीए चित्तं, चउरो वि हु लिहइ चित्तयरो ॥८३५।। 15 25 2010_02 Page #355 -------------------------------------------------------------------------- ________________ ३२० 10 श्रीधर्मविधिप्रकरणम् गिहकम्मवावडाए, तीए कुवियाइ पिट्ठिदेसे हं । मसिमलिणेण करेणं, पहया पिक्खेसु मह पुढें ॥८३६॥ चिंतेइ सो वि धुत्तो, संकेओ कसिणपंचमीइ धुवं । पंचंगुलिमसिहत्थ-प्पयाणओ तीइ मह दिन्नो ॥८३७।। दक्खत्तं किं पि अहो, तीसे संकेयवासरो जीए । एवं कहाविओ मह, हरिसं उव्वहसु हे हियय ! ॥८३८॥ संकेयदिणं कहियं, तीए ठाणं तु कत्थ वि न मज्झ । ता अज्ज वि मन्निज्जइ, तस्संगमसुक्खसंदेहो ॥८३९॥ तो पुणरवि पव्वाइय-माह न जाणासि माय ! तब्भावं । अणुरत्तु च्चिय मइ सा, ता अज्ज वि एगया भणसु ॥८४०॥ तीए भणियं पुत्तय !, सा तुह नामं पि न सहइ कुलीणा । सलिलारोवु व्व थले, ता दूइत्तं दुकरमेयं ॥८४१॥ तुह कज्जे संदेहो, मह पुण निब्भच्छणं असंदिद्धं । तह वि हु जाइस्से हं, अविलंबं नासिगारहिया ॥८४२।। इय भणिऊणं पत्ता, तहेव सा सुन्नयारभवणम्मि । अमयरससोयरेहिं, वयणेहिं तं वहूमाह ॥८४३॥ रूवेण अप्पतुल्लं, मुद्धे ! विलससु तुमं जुवाणं तं । विगयम्मि जुव्वणधणे, परितप्पसि किवण इव पच्छा ॥८४४।। अह दुग्गिला निब्भच्छण-पुव्वं गलए धरित्तु कुविय व्व । तं नीसारइ पच्छिम-दारेण असोगवणियाए ॥८४५।। पव्वाइया वि लज्जा-वसओ गोवियमुहा तओ गंतुं । अक्खेइ खेयखिन्ना, एगते कामिणो तस्स ॥८४६।। पुव्वं व वच्छ ! तीए, निब्भच्छिया ता धरित्तु गलयम्मि । पच्छिमअसोगवणिया-दारेणाकड्ढिया झत्ति ॥८४७॥ तं सोउं सो धुत्तो, चिंतइ नूणं असोगवणियाए । आगच्छिज्जसु तुममिय, संकेओ तीइ मह कहिओ ॥८४८।। 15 25 2010_02 Page #356 -------------------------------------------------------------------------- ________________ ३२१ अष्टमं सद्धर्मफलद्वारम् तो तं पभणइ भगवइ ! अवमाणो एस मज्ज पसिऊण । खमियव्वो सा पावा, इत्तो तुमए न वत्तव्वा ॥८४९॥ तत्तो सो तरुणनरो, रयणिमुहे कसिणपंचमिदिणम्मि । पच्छिमदारेण गओ, असोगवणियाइ मज्झम्मि ॥८५०॥ दिट्ठो य पहालोयण-पराइ सो तीइ तेण एसा वि । वीवाहे इव तेसि, अह तारामेलओ जाओ ॥८५१॥ अग्गे वि एगचित्ताइ, ताइ एगीभवंतदेहाई । आलिंगति तया दिढ-मण्णवनइउ व्व अन्नुन्नं ॥८५२॥ वत्ताहिं पेमसंग-ब्भियाहि नवनवरएहि रमियाणं । तेसिं रइ व्व निद्दा , पत्ता निसिपहरदुगसमए ॥८५३।। इत्तो य देवदत्तो वि, कायचिंताकए समुढेउं । पत्तो असोगवणियं, पेक्खेई ताई सुत्ताई ॥८५४॥ तो चिंतइ नियहियए , धी पावा मह वहू इमा एवं । पुरपुंसा सह सुरए , परिसंता निब्भरं सुयइ ॥८५५॥ तो गंतुं वासगिहे, सुत्तं पुत्तं विलोइउं वलिओ । परपुरिस एव एसु , त्ति निच्छिउं चिंतइ पुणो वि ॥८५६॥ आगरिसामि इमाए , सुण्हाए पायनेउरं सणियं । जह मन्नइ मह तणुओ, कल्ले कहियं असइमेयं ॥८५७॥ इय चोरो इव सणियं, आगरिसिय चरणनेउरं तीसे । भवणम्मि देवदत्तो, पहेण तेणं चिय पविट्ठो ॥८५८।। पडिबुद्धा सुत्ता वि हु , उत्तारिज्जंतनेउरा सहसा । पाएण सभयसुत्ता, सुथोवनिद्दाभयाउ व्व ॥८५९॥ नाऊण सा वि ससुरेण, गिण्हियं चरणनेउरं मज्झ । उट्ठविय उववइं तं, भयभीया भासए एवं ।।८६०॥ जासु तुमं सिग्घं चिय, दिट्ठाई ससुरएण दुटेण । कह वि अणत्थे पत्ते, मह साहिज्जे जइज्ज तुमं ॥८६१॥ 25 2010_02 Page #357 -------------------------------------------------------------------------- ________________ ३२२ श्रीधर्मविधिप्रकरणम् हवउ इमं ति भणित्ता, भयभीओ सो जु(उ)वागओ ठाणे । तो दुग्गिला वि गंतुं , सुत्ता नियभत्तुणो पासे ॥८६२॥ गाढालिंगणपुव्वं, पडिबोहिय धीमई पइ भणइ । पिययम ! ममेह धम्मो, ता एहि असोगवणियाए ॥८६३।। उट्ठिय पई वि अज्जो, असोगवणियाइ तीइ सह पत्तो । सा तत्थेव पसुत्ता, पइमालिंगिय उववई व ।।८६४॥ सो तक्खणेण तत्थ वि, सुत्तो सरलासओ पई तस्स । अह सा वि कवडनिद्दा, घंघलिया उट्ठवेइ पियं ॥८६५॥ तत्तो नडि व्व गोविय-आगारा सा पियं पयंपेइ । कंत ! कुले तुह कोयं, आचारो सिट्ठजणबज्झो ॥८६६॥ आलिंगिऊण तुममिह, एवं सुत्ताइ पिक्खि ताएण । मह चरणाउ इमाओ, आगरिसिय नेउरं गहियं ॥८६७॥ जुज्जइ न अन्नयावि हु , वहुया ससुराण फरिसिउं नाह ! । किं पुण सुरयट्ठाणे, पइमालिंगियपसुत्ताए ॥८६८॥ तो भणइ देवदिन्नो, पिए ! पभायम्मि पियरमहमेयं । तुज्झ निरिक्खंतीए, सोवालंभं भणिस्सामि ॥८६९।। सा भणइ संपयं चिय, पिय ! जंपसु तायमुट्ठिऊण तुमं । अन्नह परपुंसा सह, सुत्तं कल्ले ममं कहिही ॥८७०॥ सो जंपइ सुवसु पिए !, मह पिक्खंतस्स नेउरं गहियं । इय तायमक्खिविस्से, इत्थत्थे तुज्झ बीओ हं ॥८७१॥ अह जायम्मि पभाए, स देवदिन्नो पयंपए पियरं । कह ताय ! तए वहुया-चरणाओ नेउरं गहियं ॥८७२॥ थविरो पभणइ एसा, दुस्सीला वच्छ ! तुह वहू नूणं । परपुंसा सह दिट्ठा, असोगवणियाइ निसिसुत्ता ॥८७३।। दुस्सील च्चिय एस, त्ति तुज्झ पच्चयकए वच्छ ! । वहुयाचरणाउ सयं, नेउरमाकरसियं एयं ॥८७४।। 25 2010_02 Page #358 -------------------------------------------------------------------------- ________________ ३२३ 10 अष्टमं सद्धर्मफलद्वारम् भणइ सुओ सुत्तोऽहं, तइया अन्नो न को वि निल्लज्ज ! । ता नेउरं समप्पसु , मा विग्गुप्पसु जणे थेर ! ॥८७५।। वुड्डो जंपेइ जया, नेउरमाकरिसियं इमाइ मया । तइया गिहे पसुत्तो, आगंतुं पिक्खिओ सि तुमं ॥८७६।। अह दुग्गिलाइ भणियं, पिययम ! न सहेमि दूसण एयं । पत्तिज्जावेमि अहं, काउं दिव्वं पि किरियमहं ॥८७७॥ कुलजायाइ कलंको, सुसुरवयणं पि एरिसं मज्झ । मसिबिंदु व्व न सोहइ, सियम्मि पक्खालिए वत्थे ॥८७८॥ इह सोहणजक्खस्स वि, जंघामझेण नीसरिस्से हं । जंघंतरेण तस्स हि, नासुद्धो ईसरो गंतुं ॥८७९।। अह सविगप्पो सुसुरो, विगप्परहिओ पिओ वि तं तीसे । साहसमहानिहीए , वयणं पडिवज्जइ तहेव ॥८८०॥ तो न्हाऊण वहू सा, सियवत्था पुप्फधूवबलिहत्था । सयलजणप्पच्चक्खं, तं जक्खं पूइउं चलिया ।।८८१॥ तीसे जक्खस्स गिहे, गयाइ संकेइओ उववई सो । गहिलीहोउं लग्गो, कंठपएसे कवग्गु व्व ॥८८२॥ निक्कासिउं जणेणं, गलए धरिऊण एस गहिल्लु त्ति । न्हाऊण पुणो जक्खं, पूइत्ता सा इमं भणइ ॥८८३॥ नाह ! पई मुत्तूणं, पुरिसो न कयावि फरिसिओ अन्नो । गहिलो पुण मह कंठे, लग्गो इय तुज्झ पच्चक्खं ॥८८४॥ एयं पइं च मुत्तुं , अन्ननरो नाह ! जइ मह न लग्गो । ता होसु सुद्धिहेडं, सईई सच्चप्पिओ तं सि ॥८८५॥ चिंतेइ जाव जक्खो, धुत्ताए किं करेमि एयाए । ता तज्जंघामज्झेण, निग्गया दुग्गिला झत्ति ॥८८६।। तक्कालं चिय लोए , सुद्धा सुद्ध त्ति घोसणपरम्मि । गलयम्मि पुप्फमालं, खिवंति तीसे निवनिउत्ता ॥८८७॥ 15 20 25 2010_02 Page #359 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ३२४ 2010_02 श्रीधर्मविधिप्रकरणम् हरिसियबंधुजणजुया, वज्जिरआउज्जबहिरियदिगंता । कयदेवदिन्नतोसा, सा पत्ता ससुरभवणम्मि ॥८८८॥ जं नेउरगहणाओ, जाओ उत्तारिओ नियकलंको । इय तप्पभि लोओ, तं नेउरपंडियं भणइ ||८८९ || सुण्हामइपरिभूओ, तद्दिवसाओ वि देवदत्तो सो । वारीबद्ध व्व करी, जाओ चिंताई गयनिद्दो ||८९०॥ तं जोगियं व निद्दा - रहियं नाऊण नरवई तत्थ । दाउ जहिच्छवित्ति, करेइ अंतेउरारक्खं ॥८९१ ॥ अह एगा निवभज्जा, पुणो पुणो उट्ठिऊण रयणीए । पिक्ख तं पाहरियं, सुवेइ नो वि त्ति विन्नाउं ॥ ८९२ ॥ सो चितइ नियहिए, जाणिज्जइ नेव कारणं किंपि । जं उट्ठऊण एसा, पुणो पुणो मं निरिक्खेइ ॥८९३॥ मह सुत्तस्स इमा किं, कुणिही इय जाणिउं स पाहरिओ । नाडेइ कवडनिद्दं, नीहरिया सा वि हु पुणो वि ॥८९४ ॥ तो निभरनिद्दाए, तं सुत्तं जाणिऊण हिट्ठमणा । नियडगवक्खाभिमुहं, वच्चइ चोरु व्व पच्छन्ना ॥८९५॥ तत्थ य गवक्खहिट्ठा, अग्गलिओ रायवल्लहो हत्थी । अत्थि समत्थकरीसर - सिक्खाविक्खायमइविहवो ॥८९६ || तस्स य करिणो मिंठे, रत्ता निच्चं पि सा गवक्खाओ । संचारिदारुफलयं, ऊसारिय नीसरेइ बहिं ॥८९७ ॥ तो सुंडाए गिहिय, तेण सया मिंठसिक्ख ( क्खि ) यगण | सा मुक्का भूमीए, मिठो तं दद्रुमहरुट्ठो ॥८९८॥ अइकालं काऊणं, किमज्ज पत्ता सि इय भणिय मिठो । तं हत्थिसिंखलाए, निवभज्जं हणइ दासिं व ॥८९९ ॥ सा भणइ मा पकुप्पसु, अंतेऊरजामिओ नवो अज्ज । जाओ अइजागरुओ, सो न सुवइ तेण रुद्धा हं ॥ ९००॥ Page #360 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् निद्दाछिदं कहमपि, लहिउं से आगया चिरेणाहं । इय तीइ बोहिओ सो, मिठो तं रमइ निस्संकं ॥ ९०२ ॥ अह निसिपच्छिमभाए, मिठं रमिऊण साहसनिही सा । करिणा करमारोविय, उक्खित्ता एइ नियठाणं ॥ ९०२ ॥ तं पिक्खिऊण चितइ, सुवन्नयारो अहो जुवइचरियं । वुद्धिं विहिपरिणामं, आसकुहक्कं च को मुणइ ? ॥ ९०३ ॥ विविहपयारेहि अहो, सुरक्खियाणं पि रायजुवईणं । इय होइ सीलभंगो, का वत्ता अन्ननारीणं ॥९०४॥ पाणीयाणयणाइसु, सया वि नयरम्मि संचरंतीणं । इयरगिहत्थपियाणं, सीलत्ताणं हवइ कत्तो ॥ ९०५ ॥ इय सुहाइ दुसील-तणचितं चइय सुन्नयारो सो । दिन्नरिणो अधमन्नो, इव सुत्तो निब्भरं तत्थ ॥ ९०६ ॥ सो जाए वि पभाए, सुवन्नयारो न जग्गए कह वि । तं तह सुत्तं च तर्हि, चेडीओ कहंति नरवइणो ॥ ९०७॥ निवई वि भणइ एवं, होयव्वं कारणेण केणावि । पडिबुज्झइ सो जइया, तइया मह पासमाणेओ ॥ ९०८ ॥ इय भणियाउ गयाओ, चेडीओ सो सुवन्नयारो वि । निद्दासुहं चिराओ, अणुभवई सत्त दिवसाई ॥ ९०९ ॥ सत्तमदिणावसाणे, सयमेव समुट्ठिओ स चेडीहिं । नीओ निवस्स पुरओ, निवो वि तं पुच्छए एवं ॥९१०॥ निद्दा तुह न कया वि हु, आयंती कामिणि व्व दुभगस्स । ता सत्तदि सुत्तो को हेऊ कहसु ते अभयं ॥ १११ ॥ सो तं निसिवुत्तंतं, नरिंदभज्जाइ तह करिंदस्स । मिट्ठस्स वि जह दिट्ठ, साहइ सव्वं पि निवपुरओ ॥ ९९२ ॥ रन्ना पसाइऊणं, विसज्जिओ सो गओ नियगिहम्मि । जाओ य जिण्णदुक्खो, जेण जणो धीरइ जणस्स ॥९९३॥ 2010_02 ३२५ 5 10 15 20 25 Page #361 -------------------------------------------------------------------------- ________________ ३२६ श्रीधर्मविधिप्रकरणम् रन्ना वि नियपियाए , तीए दुच्चारिणीइ मुणणत्थं । कारिय किलंजहत्थि, भणियाओ सव्वभज्जाओ ॥९१४॥ जं अज्ज मए सुमिणो, दिट्ठो निसि ता इमो किलंजकरी । भवईहि विवत्थाहिं, आरुहियव्वो पुरो मज्झ ॥९१५॥ तह कुव्वंति पियाओ, ताओ पुरओ निवस्स एगंते । सा पुण पभणइ एगा, बीहेमि इमस्स हत्थिस्स ॥९१६।। नीलुप्पलनालेणं, तं पिढे हणइ नरवई कुविओ । काऊण कवडमुच्छं, भूमीए निवडिया सा वि ॥९१७॥ अह निच्छइ(या)यं रन्ना, बुद्धीए सा इमा दुरायारा । जा मिठे आसत्ता, नाया थविरेण रयणीए ।९१८॥ पिक्खइ य निवो तीसे, पिटुं संकलपहारसंवलियं । नहअच्छोडणपुव्वं, हसियं काऊण इय भणइ ॥९१९।। खिल्लसि मत्तगएणं, किलंजहत्थिस्स बीहसे पावे ! । सहसे संकलघायं, उप्पलघाएण मुच्छिहसि ॥९२०॥ अह जलिरकोवदहणो, राया वेभारपव्वए गंतुं । आधोरणाधमं तं, आणावइ करिवरारूढं ॥९२१॥ तब्बीयं तं भज्जं, आरोवाविय गयस्स पिट्ठम्मि । अह उग्गसासणो सो, निवई इय मिंठमाइसइ ॥९२२॥ विसमम्मि गिरिपएसे, चडियं काऊण करिवरं एयं । पाडसु तम्मि पडते, तुम्हाणं निग्गहो होउ ॥९२३।। आधोरणो गइंदं, तं आरोविय गिरिस्स सिंगम्मि । उक्खित्तएगपायं, धारइ चरणत्तिगेण थिरं ॥९२४॥ इत्तो य जंपइ जणो, हाहा आणाविहाइणो पसुणो । करिरयणस्स विणासा, न जुज्जए तुज्झ निवरयण ! ॥९२५।। अवगन्निय जणवयणं, निवस्स पाडसु गयं ति भणिस्स । सिकखाविऊण मिठो, तं धारइ दोहि पाएहिं ॥९२६।। 15 20 25 2010_02 Page #362 -------------------------------------------------------------------------- ________________ ३२७ 10 अष्टमं सद्धर्मफलद्वारम् हाहा करी अवज्झो, इमु त्ति लोए पयंपिरे रन्नो । मोणट्ठियस्स मिट्ठो, धरइ गयं एगचरणेण ॥९२७।। अह हाहाकारपरो, भणइ जणो नाह ! एरिसो हत्थी । संपज्जइ पुण्णेहिं, पयाहिणावत्तसंखु व्व ॥९२८॥ अपराधीणत्ताओ, जं रोयइ तं करेसि देव ! तुमं । नवरं अविवेगभवं, भमिही भुवणम्मि तुह अजसो ॥९२९॥ कज्जाकज्जवियारो, कायव्वो सामिणा सयं देव !।। ता अप्पणा वियारि(णि) य, रक्खसु पसिऊण करिरयणं ॥९३०॥ भणइ निवो होउ इमं, तुब्भे सव्वे वि मज्झ वयणेण । करिरयणरक्खणकए , एयं आधोरणं भणइ ॥९३१॥ लोया भणंति किं भो !, तुममाधोरणधुरीण ! करिरयणं । इत्तियभूमि पि गयं, सक्केसि नियत्तिउं कह वि ॥९३२॥ मिठो भणइ करीसर-मेयं उत्तारयामि खेमेण । जइ अभयं देइ अहो, अम्हाणं नरवई सम्मं ॥९३३।। राया वि हु लोएणं, विन्नत्तो देइ जीवियं तेसिं । मिठो वि हत्थिणं तं, सणियं उत्तारइ नगाओ ॥९३४॥ मुंचंतु मज्झ देसंत-राइणा जंपियाइ अह ताई । उत्तरिऊण गयाओ, गयाइ एगं दिसिं घित्तुं ॥९३५।। वच्चंताई ताई, गामं एगं गयाइ संझाए । सुन्नम्मि देवभवणे, कत्थ वि सुत्ताइ जुत्ताई ॥९३६।। अह अद्धरत्तसमए , पत्तो गामाउ तक्करो एगो । आरक्खगाण नट्ठो, तम्मि पविठ्ठो य देवउले ॥९३७|| तं देवकुलं गामा-रक्खगपुरिसेहि वेढियं तत्तो । चोरं पभायसमए , गिहिस्सामु त्ति निण्णइउं ॥९३८।। हत्थेहिं परिफुसंतो, तब्भूमि तक्करो वि सो सणियं । तत्थेव गओ जत्थ य, सुत्ताई ताइ चिट्ठति ॥९३९॥ 15 25 2010_02 Page #363 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ३२८ 2010_02 श्रीधर्मविधिप्रकरणम् चोरेण तत्थ मिठो, फरिसिज्जतो वि जग्गए नेव । लग्गेइ वज्जलेवु व्व, संतसुत्तस्स जं निद्दा ॥ ९४०॥ ईसि पि करप्फुसिया, चोरेण पिया निवस्स पडिबुद्धा । फरिसेण वि अणुरत्ता, तम्मि तओ भणइ को सि तुमं ॥ ९४९ ॥ ती सणियं भणिओ, सणियं चोरो वि तं इमं भइ । आरक्खगाण नट्ठो, इहागओ ( पत्तो इह ) जीवियत्थीहं ॥९४२॥ सा अणुरागवसेणं, असई चोरं पयंपए भद्द ! | रक्खामि तुमं नूणं, जइ मं वंछसि तुमं सुभग ! ॥ ९४३ ॥ चोरो भाइ सुवन्नं, संपन्नं मह इमं तह सुगंधि | जं होसि मज्झ भज्जा, देसि तुमं जीवियव्वं च ॥ ९४४ ॥ नवरं पुच्छामि तुमं, केण पयारेण देसि मह जीयं । इय अक्खिऊण भद्दे !, आसाससु मं भयाउलियं ॥९४५॥ सा भइ सुभग ! ना (गा) मा - रक्खगपुरिसेसु आगएसु तुमं । पभणिस्सामि पइमहं, एवं हवउ त्ति सो आह ॥ ९४६ ॥ सूरुदए सुहडेहिं, तत्थ पविट्ठेहि सत्थपाणीहिं । रे रे को सो चोरो, इय तिन्नि वि ताइ भणियाई ॥ ९४७ ॥ अह ते गामेयनरे, मुत्ता माय व्व जंपए धुत्ता । उद्दिसिय चोरपुरिसं, जं एसो मह पिययमुत्ति ॥ ९४८॥ पुणरवि कयंजली सा, भणेइ भो बंधवा ! पओसम्म । गामंतरजंताई, अम्हे इत्थेव वसियाई ॥ ९४९ ॥ तो गामीणा मिलिउं, अन्नुन्नं मंतिऊण जंपंति । चोरस्स गिहे एरिस - महिलापत्तं न संभवइ ॥ ९५० ॥ वत्थालंकारधरा, मुत्ता लच्छि व्व असममुत्तीए । जस्स गिहिगिहिणीयं, सो चोरत्तेण किं जियइ ॥ ९५९ ॥ गागीए सु च्चिय, चोरो संभवइ इय वियारित्ता । तं गिहिऊण मिठ, खिवंति सूलाइ तक्कालं ॥९५२॥ Page #364 -------------------------------------------------------------------------- ________________ ३२९ अष्टमं सद्धर्मफलद्वारम् सलाधिरोविओ सो, जं जं जंतं पहम्मि पिक्खेइ । तं तं जंपइ दीणो, पाणीयं भाय ! पाययसु ॥९५३॥ तं चोरं निवभयओ, पाणीयं नेव पायए को वि । सव्वो वि कुणइ धम्मं, सहियं पुण अप्परक्खाण ॥९५४॥ तेण य जिणदासाभिह-सड्ढो दिट्ठो पहम्मि वच्चंतो । नीरं पमग्गिओ तो, सो तं चोरं भणइ एवं ॥९५५॥ तुह तण्हमवणइस्से, नवरं तुममिह "नमोऽरिहंताणं"। इय मंतं उग्घोससु , जाव अहं आणयामि जलं ॥९५६॥ मिठो वि तमुग्धसिउं, नीरपिवासाइ तक्खणं लग्गो । निवपुरिसाणुन्नाए , नीरं आणेइ सड्ढो वि ॥९५७।। आणिज्जंतं सलिलं, दटुं मिठो मणे समाससिउं । नवकारपयं पढम, भणिरो पाणेहि मुक्को य ॥९५८॥ अह सो तह सीलेणं, रहिओ वि अकामनिज्जरावसओ । नवकारपभावाओ, संजाओ वंतरो देवो ॥९५९॥ सा पुंसली वि चलिया, तत्तो चोरेण तेण सह मग्गे । पावेइ नई एगं , दुत्तारं वारिपूरेण ॥९६०॥ तो चोरो तं असई, आह पिए ! एगया तुमं नेउं । न खमो नईइ परओ, बहुवत्थाभरणभारिल्लं ॥९६१॥ ता वत्थाभरणाणं, भारं पढमं सिरम्मि मह देसु । तं मुत्तुं परतीरे , पच्छा लीलाइ नेमि तुमं ॥९६२॥ जाव गच्छामि अहं, ताव तुमं सरवणम्मि चिट्ठिज्जा । एगागिणी भयं मा, करेसि अचिरा वलिस्सामि ॥९६३॥ आरोविऊण पिढे, तुमं तरंतो जलम्मि पोउ व्व । उत्तारिस्सामि पिए ! मा लज्जसु कुणसु मह वयणं ॥९६४|| अह तव्वयणं काउं, रहिया सा सरवणम्मि पविसित्ता । वत्थाभरणे गहिउं, तीरगओ चिंतए चोरो ॥९६५॥ 20 25 2010_02 Page #365 -------------------------------------------------------------------------- ________________ ३३० श्रीधर्मविधिप्रकरणम् जीए मइ रत्ताए, सहसा माराविओ नियपई वि । खणरागिणी हलिद्दा, इव होही मज्झ वि दुहाय ॥९६६॥ इय चिंतिउं स चोरो, वत्थाभरणाइ गिहिउं तीसे । तं पच्छा पिक्खंतो, झत्ति पणट्ठो कुरंगु व्व ॥९६७।। करिणि व्व उज्झियकरा, सा जहजाय व्व विवसणा भणइ । तं गच्छतं पिक्खिय, कह मं मुत्तूण जासि तुमं ॥९६८॥ चोरो भणइ विवसणं, तुममेगं सरवणम्मि संलीणं । रक्खसिमिव दट्टणं, बीहेमि तए कयं मज्झ ॥९६९।। इय अक्खिउं खगो इव, उड्डीणो सो अदंसणं पत्तो । सा दिन्नगल्लहत्था, रहिया तत्थेव उववि(व)सिउं ।।९७०॥ "अह सो वि मिठजीवो, देवत्तं पाविऊण अवहीए । पुव्वभवं सुमरंतो, तं पिक्खइ तह ठियं दीणं ॥९७१।। तो करुणाइ स देवो, तीसे पडिबोहणत्थमागंतुं । मुहगहियमंसपिंडं, सियालमेगं विउव्वेइ ।।९७२।। तत्तो तीइ नईए , तीरे नीराउ निग्गयं मीणं । भुत्तुं पहाविओ सो, मुहाउ मुत्तूण तं मंसं ॥९७३॥ तो तक्खणेण मीणो, झत्ति पविट्टो नइप्पवाहम्मि । गहिया य तव्विउव्विय-सउणीए मंसेपेसी वि ॥९७४॥ सा असई नइतीरे , निरिक्खिउं तं तहा सरवरणत्था । जंपइ दुहदीणा वि हु, सकोउगा जंबुयं एवं ॥९७५।। परिचइय मंसपेसि , हे बुद्धिविहीण ! मीणमिच्छसि । चुक्को दुण्हं पि तुमं, किं जंबुय ! पिक्खसि इयाणि ॥९७६॥ तो जंबुएण भणियं, निययपई चइय परनरं रमसि । दुण्हं पि तुमं चुक्का, किं चिंतसि नग्गिए ! अहुणा ॥९७७।। तं सोऊण भयाउल-हिययो तीइ मिठदेवो सो । निययमहिट्ठियरूवं, दंसंतो इय पयंपेइ ।।९७८।। 15 25 2010_02 Page #366 -------------------------------------------------------------------------- ________________ ३३१ 10 अष्टमं सद्धर्मफलद्वारम् जइ वि तए पावं चिय, विहियं पावे तहावि जिणधम्मं । सम्मं तुमं पवज्जसु , पावमलक्खालणजलोहं ॥९७९।। मुद्धे ! सो मिठो हं, जो किर माराविओ तहा(या) तुमए । जिणधम्मपभावाओ, देवो जाओ ममं पिक्ख ॥९८०॥ इत्तो हं जिणधम्मं, पालिस्सामि त्ति विहियनिब्धा । सा साहुणीसगासे, नेउं पव्वाविया तेण" ॥९८१॥ ता पसिऊण तुमं प(पि)हु !, पवत्तगे वारगे य दिटुंते । अम्हारिसाण जुग्गे, मुत्तुं भुंजसु विसयसुक्खं" ॥९८२।। "जंपइ जंबूनामो, कंते ! किं विज्जुमालिखयरु व्व । चिट्ठामि रागगहिलो, अहं पि निसुणेसु तच्चरियं ॥९८३॥ अत्थि इह भरहखित्ते, वेयड्ढो नाम पव्वओ तुंगो । भरहद्धेहिं दोहिं, पक्खेहि व परिगओ पक्खी ॥९८४॥ तत्थ त्थि गयणवल्लह-पुरमुत्तरसेणिभूसणं परमं । जं वल्लहममराण वि, विविहेहिं कोउगसएहिं ॥९८५।। तत्थ दुवे विज्जाहर-तणया तरुणा सहोयरा सरिसा । संजाया नामेहिं, मेघरहो विज्जुमाली य ॥९८६॥ अन्नुन्नमन्नया ते, भणंति विज्जं पसाहिउं जामो । भूगोयराण पासे, जं सा तत्थेव सिज्झेही ॥९८७॥ विज्जासिद्धिविही पुण, एसो अइनीयकुलसमुब्भूयं । कन्नं विवाहिऊणं, रहिज्ज बंभेण जा वरिसं ॥९८८।। अह ते अणुजाणाविय, पियरे सयणे य दोइ पीइपरा । भरहस्स दाहिणद्धे, वसंतपुरपट्टणं पत्ता ॥९८९॥ चंडालारिहवेसं, काउं चंडालपाडए गंतुं । चंडालाणं सेवं , कुणंति ते दो वि धीधणिणो ॥९९०॥ 20 १. भूगोयरा-चण्डालाः । 2010_02 Page #367 -------------------------------------------------------------------------- ________________ ३३२ 10 श्रीधर्मविधिप्रकरणम् जंपंति सेविया ते, चंडाला भो कहेह नियकज्जं । संजाया बहुदिवसा, इह चिटुंताण तुम्हाणं ॥९९१॥ अक्खंति ते वि तेर्सि, पुरओ सब्भावगोवणं काउं । अम्हे खिइप्पइट्ठिय-नयराओ आगया इत्थ ॥९९२॥ मायापिउहि अम्हे, दुवे वि निक्कासिया नियगिहाओ । तत्तो परिब्भमंता, इह संपत्ता इह ठिया य ॥९९३॥ मायंगेहिं भणियं, अम्हे आसज्ज इत्थ चिढेइ । जइ अभिवंछह तुब्भे, ता नियकन्नादुगं देमो ॥९९४॥ नवरं वच्छा ! तुब्भे, जइ परिणिस्सह सुयाउ अम्हाणं । तो अम्ह जाइउचियं, कम्मं सव्वं पि कायव्वं ॥९९५।। तेहि तह त्ति पवन्ने, अह मायंगेहि करिय वीवाहं । दिन्नाउ काणदंतुर-कन्नाओ दुन्नि दुण्हं पि ॥९९६॥ अह विज्जुमालिखयरो, मायंगसुयाइ तीइ अणुरत्तो । खंडियनियसीलवओ, नो विज्जासाहणं कुणइ. ॥९९७।। जाया कमेण गिहिणी, गब्भवई विज्जुमालिणो तस्स । जाओ य सिद्धविज्जा, मेघरहो वच्छरे पुण्णे ॥९९८॥ तो नेहेण रहम्मी, मेघरहो विज्जुमालिणं भणइ । जामो सुसिद्धविज्जा, अहुणा चइऊण चंडाले ॥९९९।। विलसामो वेयड्डे, मायंगीओ इमाउ मुंचामो । जं तत्थ खेयरीओ, सयंवराओ बहू अम्ह ॥१०००। लज्जावणमियवयणो, मेघरहं भणइ विज्जुमाली वि । बंधव ! तं कयकिच्चो, विज्जुट्ठो(ज्जड्ढो) जासु वेयढे ॥१००१।। नीसत्तेण मया पुण, भग्गो नियनियमभूरुहो भाय ! । तत्ता मे तप्पभवं, विज्जासिद्धीफलं कत्तो ? ॥१००२॥ चइउं इमा वरागी, गब्भवई नेव जुज्जए मज्झ । साहियविज्जेण तए , असिद्धवज्जो य लज्जेमि ॥१००३॥ 15 25 2010_02 Page #368 -------------------------------------------------------------------------- ________________ 5 100 अष्टमं सद्धर्मफलद्वारम् भाय ! पमत्तेण मए , नियओ सयमेव वंचिओ अप्पा । तो साहिस्सामि फुडं, इत्तो हं विज्जमुज्जुत्तो ॥१००४।। हियए ममं धरतो, आगच्छिज्जसु पुणो वि वरिसंते । तइया साहियविज्जो, अहंपिइस्सामि सहतुमए (अहंपितत्थेव इस्सामि) ॥१००५।। असमत्थो तं नेउं, चंडालीपेमपासपरिबद्धं । एगागी वि गओ सो, वेयड्डगिरिम्मि मेघरहो ॥१००६।। कह एगागी पत्तो, कत्थ य ते बंधवु त्ति बंधूहि । सो पुट्ठो तं अक्खइ, वुत्तंतं विज्जुमालिस्स ॥१००७॥ तीए वि कुरूवाए, चंडालीए सओ समुप्पन्नो । मुइओ य विज्जुमाली, तं विज्जासिद्धिमिव लहिउं ॥१००८।। मायंगीए रत्तो, विसेसओ सो सुयस्स पेमेण । दुसुमिणमिव वीसारइ, विज्जाहरसंपई कुमई ॥१००९॥ अह विज्जुमालिणा सह, विलसंती सा पुणो धरइ(वहइ) गब्भं । इत्तो य वरिसमेगं, मेघरहो निगमइ एवं ॥१०१०॥ हा हं सुरंगणासम-वरविज्जाहरवहूहि परियरिओ। सो काणदंतुराए , चंडालीए गिहे वसइ ॥१०११॥ निवसामि सत्तभूमिय-पासाए हं विमाणरमणीए । सो पुण मसाणकीकस-संकुलचंडालकुडिको ॥१०१२॥ नाणाविहविज्जाबल-पुज्जंतसमीहिओ अहं तत्थ । सो जिन्नवसणवेसो, कयन्नभोई य मह भाया ॥१०१३॥ इय विज्जुमालिदुक्खं, निययसरीरेण अणुहवंतु व्व । मेघरहो कयविरहो, पुणो वि पत्तो वसंतपुरं ॥१०१४।। जंपइ य विज्जुमालिं, गतुं वेयड्पव्वए भाय !। विज्जाहरसामित्तं, सुपवित्तं कह न पालेसि ? ॥१०१५।। काउं विलक्खहसियं, स विज्जुमाली वि जंपए एवं । एसा हि बालवच्छा, मह गिहिणी गुब्विणी य पुणो ॥१०१६।। 15 20 25 2010_02 Page #369 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ३३४ भत्तं अनन्नसरणं, पुत्तवइ गुव्विणि इमं गिहिणिं । कह परिचयामि बंधव !, तुमं व न हि वज्जघडिओ हं ॥१०१७|| श्रीधर्मविधिप्रकरणम् ता बंधव ! जासु तुमं, पुणो वि समयंतरे मह मिलिज्ज । इत्थेव समयमेयं, अहं गमिस्से न रुसियव्वं ॥ १०१८ ॥ तं बहुविहत्तीहिं, मेघरहो बोहिऊण निव्विण्णो । पुणरवि गओ सट्ठाणं, किं कुणइ हिओ अइजडस्स ॥१०१९॥ अह तत्थ विज्जुमाली, संजाए नंदणम्मि बीयम्मि । मन्नइ चंडालकुलं, सुरलोयाओ वि अब्भहियं ॥१०२०॥ भोयणवत्थाईणं, अणुदिणं दुत्थे वि न मुणइ दुहं सो । ते मच्छीकुच्छिभवे बाले लीलाइ पालंतो ||१०२१॥ वारं वारं तेहिं, उच्छंगत्थेहि परिवसंतेहिं । गंधोदयण्हाणसमं, सो मन्नइ पुत्तण्हाणं पि ॥ १०२२॥ नाडंती सोहग्गं, पए पए तं च तज्जए मिच्छी । सो तह वि तयासत्तो, जाओ चंडालकुलदासो ||१०२३॥ बंधवनेहाकिट्टो, आगंतूणं पुणो वि मेघहो । गग्गयगिराइ जंपइ, आलिंगइ विज्जुमालिं तं ॥ १०२४॥ बंधव ! चंडालकुलं, मुंचसु का तुज्झ कहसु इह आसा । हंसो माणसजाओ, किं खिल्लइ खाइयासलिले ? ॥ १०२५ ॥ जतुप्पन्नो सि तुमं तं विमलकुलं करेसु मा मलिणं । एएण कुकम्मेणं, दहणो धूमेण भवणं व ॥१०२६॥ इय बंधुबोहिओ वि हु, सो मूढो तं न सक्कए चइउं । नागच्छिस्सामि पुणो, इय भणिओ जाइ मेघरहो ||१०२७|| अह सो पिउणा दिन्नं, रज्जं परिपालिऊण चिरकालं । अप्पर सुयस्स समए, थवणीगहियं व सव्वं पि ॥ १०२८ ॥ तो सुत्थियमुणिपासे, पव्वज्जं गिण्हिऊण मेघरहो । तविऊण तवं उग्गं, सो सुरसिरिभायणं जाओ ||१०२९॥ " 2010_02 Page #370 -------------------------------------------------------------------------- ________________ ३३५ 10 अष्टमं सद्धर्मफलद्वारम् इय मेघरहो सुमई, पत्तो सुक्खाइं इह परत्ता वि । जडबुद्धी पुण बीओ, भमिओ भवसायरमणंतं ॥१०३०॥ ता नेव पउमसेणे !, रागंधे(धो) हं पि विज्जुमालि व्व । चिट्ठामि उत्तरुत्तर-सुहाण अइलालसो भद्दे !" ॥१०३१॥ "अह भणइ कणयसेणा, चउत्थभज्जा मणागमम्हे वि । मन्नसु मा अइयारं, पिय वच्चसु संखधमगु व्व ॥१०३२॥ जह सालिगामगामे, जाओ पव्वं किसीवलो को वि । रक्खेइ निययखित्तं, वसिओ निच्चं पि रयणीए ॥१०३३।। सो खित्तसायरम्मी, सत्ते दढमंचपवहणारूढो । नासइ संखं पूरिय-दूराओ संचरंते वि ॥१०३४॥ अह तक्खित्तासन्ने, चोरा वच्चंति गोधणं गहिउं । तो तस्स संखनायं, सोउं एवं विचितंति ॥१०३५।। गोधणवालणहेउं , पुरिसा इह के वि अग्गओ फिरिया । जं सुम्मइ आसन्नो, सुन्ने वि हु एस संखरवो ॥१०३६।। इय भयभीया हियए , चोरा चइऊण गोधणं तत्थ । पत्ता दिसोदिसते , तरुउड्डियपक्खिणु व्व पगे ॥१०३७।। छुहियं च गोधणं तं, सणियं सणियं चरंतमह तत्थ । अरुणोदयवेलाए , तक्खित्तासन्नमणुपत्तं ॥१०३८॥ जा गोधणस्स समुहं, पहाविओ सो किसीबलो सहसा । ता रक्खवालरहियं, तं सव्वं दट्ठ चिंतेइ ॥१०३९॥ मह संखसरं सोडे, गोधणमेयं परिच्चइय चोरा । नट्ठा अभिसंकाए, “सव्वत्थ वि संकिया पावा" ॥१०४०।। तो गोधणं सगामे, गामेयाओ असंकिओ नेइ । भणइ य मह देवीए, दिन्नमिमं गिण्हिह जणा भो ! ॥१०४१॥ गोधणदाणासत्तं, मुत्तं जक्खं व तं जणो सव्वो । सम्माणइ भत्तीए , जो देइ स देवया जेण ॥१०४२।। 15 15 20 25 2010_02 Page #371 -------------------------------------------------------------------------- ________________ ३३६ 10 श्रीधर्मविधिप्रकरणम् तह चेव लद्धपसरो, वरिसे बीए वि संखधमगो सो । गंतुं खित्ते निच्चं, संखं वाएइ रत्तिं पि ॥१०४३।। अन्नदिणे ते चोरा, अन्नगामाउ गोधणं हरिउं । तक्खित्तस्स अदूरे, तहेव पत्ता निसीहम्मि ॥१०४४।। निसुणंति संखसदं , तत्थ च्चिय तस्स संखधमगस्स । तो सुट्ट अवटुंभं, काउं जंपति अन्नुन्नं ॥१०४५॥ भो भो संखस्स रखो, पुरा वि निसुओ इहेव ठाणम्मि । सुम्मइ अहुणा वि इमो, ते य दरा मिंढया ते य ॥१०४६।। सत्ताण रक्खण कए , नियखित्ते खित्तरक्खगो को वि । नूणं वायइ संखं, धी अम्हे वंचिया पुव्वं ॥१०४७।। दीवयवड्डिकरा इव, अह ते चोरा घसंति नियहत्थे । वच्छा इव घेणुधणे, उढे पीडंति दसणेहिं ॥१०४८।। लउडे उप्पाडता, सुंडादंडे अरन्नकरिणु व्व । अंदोलंता सस्से, वसहा इव खित्तमज्झम्मि ॥१०४९॥ तो चोरा सव्वत्तो, पहाविया संखसद्दमासज्ज । पिक्खंति य संखधर्म, खित्तंतो उच्चमंचठियं ॥१०५०॥ तो पाडंति महीए, मंचं अंदोलिऊण दारूणि ।। तम्मि पडते सो वि हु , सहसा पडिओ निराधारो ॥१०५१।। तो तेहि ताडिओ सो, गाढं कणमूढउ व्व लउडेहिं । भुंजाणु व्व खिवेई, अह पंच वि अंगुलीउ मुहे ॥१०५२।। गोधणवत्थाईयं, सव्वं उद्दालिऊण ते चोरा । कुव्वंति खित्तवालं, तं नग्गं खित्तवालं व ॥१०५३॥ तत्थेव संखधमगं, मुत्तुं चोरा वयंति नियठाणं(णे) । सो गोवेहि पभाए , पुट्ठो किमियं ति तो भणइ ।।१०५४॥ 15 20 १. वच्छाईयं प्र० । 2010_02 Page #372 -------------------------------------------------------------------------- ________________ ३३७ अष्टमं सद्धर्मफलद्वारम् संखं धमिज्ज नवरं, नाइधमिज्जा न सुंदरं जेण । जं धमणाओ लद्धं, अइधमणाओ गयं तं पि ॥१०५५॥ ता सामिय ! अइयारो, तुज्झ वि काउं न जुज्जइ इत्थ । अम्हे वि किं पि मन्नसु, मा अवगन्नसु उवलकढिण !" ॥१०५६।। "तो जंपइ जंबुपहू , तं पि पियं अंबुसीयलगिराए । सेलेयवानरो इव, न बंधणे हं पडिस्सामि ॥१०५७।। सुमसु पिए ! विंझगिरी, अत्थि अवंझो सया वणसिरीए । वानरजूहाहिवई, तत्थेगो वानरो आसी ॥१०५८।। कुमरु व्व विंझगिरिणो, कीलइ वणकंदरेसु सिच्छाए । मारइ य जूहजाए, सो अवरे वानरे सव्वे ॥१०५९॥ सह वानरीहि एगो, सु च्चिय विलसइ महाबलो नन्नो । वित्थारंतो तत्थ य, इत्थीरज्जस्स सुहलिलं ॥१०६०॥ अह को वि वानरजुवा, अन्नदिणे तत्थ आगओ एगो । सो वानरीण विंदं, तं पिक्खिय जूहमणुलग्गो ॥१०६१॥ कीसे वि वानरीए , चुंबइ चिरपरिचउ व्व सो वयणं ।। 15 बिल्लदलबीडियाओ, कीसे विमुहम्मि पक्खिवइ ॥१०६२।। गुंजामयं च हारं, काउं कंठम्मि देइ कीसे वि । केयइरेणुहि सयं, कीसे वि मुहं च पिंजरइ ॥१०६३॥ एवं वानरनारीहि, ताहिं सह सो रमेइ निस्संकं ।। तासिं जूहाहिवइं, अमुणंतो इव भुयबलेण ॥१०६४॥ अह वानरीहि काहि वि, तं वियरिज्जंतसहमरोमचयं । काहि वि वीइज्जंतं, कदलीदलतालियंटेहि ॥१०६५॥ काहि वि नहंकुरेहिं, कंदूइज्जंतदीहलंगूलं । काहि वि कयावयंसं, कोमलनालेहि नलिणीए ॥१०६६।। तुंगगिरिसिंगचडिओ, स जूहनाहोऽह वानरजुवाणं । तं तह दटुं सहसा, कोवंधो धाविओ ज्झत्ति ॥१०६७॥ 25 2010_02 Page #373 -------------------------------------------------------------------------- ________________ ३३८ 10 श्रीधर्मविधिप्रकरणम् दूराउ वि तज्जंतो, चललंगूलेण तज्जणीइ व्व । सो जूहवई निहणइ, तं मुट्ठीहिं च (व) लिटुहिं ॥१०६८।। लिट्ठप्पहओ सो वि हु , कविसिंहो उल्ललित्तु सिंह व्व । कयघोरघुरघुररवो, तस्स वि लग्गो गयस्सेव ॥१०६९॥ जुज्झंति दो वि तत्तो, मल्ला इव चरणपाणिबंधेहिं । तह सत्तुणो वि मिलिया, चिराउ मित्त व्व अन्नुन्नं ॥१०७०॥ कुव्वंति दो वि तत्थ य, खणेण बंधं खणेण मुक्खं च । जुझंता ते कविणो, कीलंतो जूयगार व्व ॥१०७१॥ सो चिर जूहाहिवई, भग्गट्ठी तस्स मुट्ठिघाएहिं । मद मंदं ढुक्कइ, तुरियं तुरियं च ओसरइ ॥१०७२॥ तं तह अवसप्पंतं, सो निहणइ लिगुणा कविजुवाणो । अह तेण तस्स सीसं, फुट्ट पक्कं व दाडिमगं ॥१०७३।। सिरघायवेयणाए , अकंतो जूहनायगो सो वि । नासिय दूरं पत्तो , दढचावाकड्डियसरु व्व ॥१०७४।। दुस्सहपहारपीडा-विहुरो तण्हाइो परिभमंतो । कत्थ वि झरंतसेले, सिलाजउं सो निरिक्खेइ ॥१०७५।। अह सो जलबुद्धीए , निक्खिवइ सिलाजउ म्मि तम्मि मुहं । तं च चहुट्टिय रहियं, तत्थेव निबद्धमिव गाढं ॥१०७६।। आकड्डिस्सामि मुहं, इय खित्ता तेण बाहुणो तत्थ । ते वि तहेव चहट्टा, पुन्नखए फलइ न उवाओ ॥१०७७।। ता कुमई सो खिवइ, तत्थ पए ते वि तह(त्ति) चहुटुंति । अह कीलियपंचंगो, पावइ सो वानरो मरणं ॥१०७८।। जइ सो मुहे चहुट्टे , न खिवइ बाहू पए य दुब्बुद्धी । ता मुंचिज्ज कहं पि हु , इमो य सेलेयसलिलाओ ॥१०७९॥ एवं रसणालुद्धो, नरो सिलाजउनिभासु नारीसु । पंचिदिएहि बुद्धो, मरेइ न तहा अहं मुद्धो" ॥१०८०॥ 15 20 25 2010_02 Page #374 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् अह नहसेणा जंपइ, पंचमभज्जा कयंजली नाह ! | थविरेव लोभमहियं, मा कुणसु अणत्थसंजणयं ॥ १०८१ ॥ पुव्वं कम्म वि गामे, थेरीआ बुद्धि-सिद्धिनामाओ । अच्वंतदुत्थियाओ, अन्नुन्नं सहिसमाओ य ॥ १०८२॥ तस्स य गामस्स बहिं, सच्चाहिट्ठायगो अइपसिद्धो । भोलगनामा जक्खो, अभिवंछियसिद्धिदो अत्थि ॥१०८३ ॥ अह सा बुद्धी. थविरा, दारिद्ददुमाणवाडिया तत्थ । तं आहइ जक्खं, सम्मं पइवासरं गंतुं ॥ १०८४ ॥ तब्भवणं भत्तीए, तिसंज्झमवि सा पमज्जए बुद्धी । ढोयइ य तस्स निच्चं, पूया पुव्वं च नेवज्जं ॥१०८५॥ तुह देमि किं ति तुट्ठो, जक्खो जंपइ तमन्नया थेरी । निच्चं सेविज्जंतो, कया वि तूसइ कवोओ वि ॥१०८६ ॥ अह सा बुद्धी जंपइ, जइ सच्चं मज्झ देव ! तुट्ठो सि । ता तह कुणसु जहा हं, सुहसंतोसेण वट्टामि ॥१०८७॥ जंपइ जक्खो थविरे !, इओ परं सुत्थिया तुमं होसु । जं मज्झ पायमूले, दीणारं पइदिणं लहसि || १०८८|| पइदिवसं दीणारं, पावंती तद्दिणाउ सा थविरा । जाया समहियरिद्धी, सजणाओ जणवयाओ वि ॥१०८९ ॥ जादिव्वालंकारं, थविरा सुमिणे वि नेव पिक्खंती । सा तं निवदेवी इव, खणे खणे नवनवं धरइ ॥१०९० ॥ जीसे य कंजियस्स वि, सद्धा कइया वि नेव पुज्जंती । पीणत्थणाउ तीसे, धेणूओ सहस्सो भव ॥ १०९१॥ जिण्णम्मि तिणकुडीरे, आजम्माओ वि जा सया वसिया । सा पासायं कारइ, चित्तगवक्खाइरमणीयं ॥१०९२॥ जा जीविया परगिहे, गोमयचायाइकम्मणा अह तं । दासीओ थंभट्ठिय-पंचालीउ व्व सेवंति ॥ १०९३ ॥ 2010_02 ३३९ 5 10 15 20 25 Page #375 -------------------------------------------------------------------------- ________________ ३४० 5 10 श्रीधर्मविधिप्रकरणम् नियउयरपूरणे वि हु , असमत्था जा सया वि संजाया । सा उद्धरे वि दीणे, लच्छीए जक्खदिन्नाए ॥१०९४॥ तं बुद्धिगिहे लच्छि, दटुं संजायमच्छरा सिद्धी । चिंतइ कत्तो जाया, "याए एरिसा रिद्धी ॥१०९५।। ता पुव्वसहित्तेणं, एयं विस्सासिऊण पुच्छामि । इयरिद्धिलाभमसमं, काउं चाटुयसयाई पि ॥१०९६॥ तो सिद्धी संपत्ता, बुद्धिगिहे पियसहि ! त्ति जंपंता । काऊण चाडु एसा, तं पत्थावे भणइ एवं ॥१०९७॥ पियसहि ! इत्तियविहवो, तुमए कत्तो अचिंतिओ पत्तो । चिंतामणि व्व लद्धो, संभाविज्जइ तुह सिरीए ॥१०९८।। किं तुह रायपसाओ, जाओ तुट्ठा य देवया का वि । किं को वि रसो सिद्धो, लद्धो कत्थ वि निही अहवा ॥१०९९॥ तुमए रिद्धिमईए , पियसहि ! जाया अहं पि रिद्धिमई । दारिददुहाण मया, दिन्नो य जलंजली अज्ज ॥११००॥ तुमए अहं मए तं, भेओ पीईइ अम्ह नो देहे । अन्नुन्नं च अकत्थं, न किं पि ता कहसु कह रिद्धी ॥११०१।। तब्भावं अमुणंती, बुद्धी अक्खइ जहातहं तीसे । आराहिएण मह सहि !, जक्खेण इमा सिरी दिन्ना ॥११०२॥ तं सोउं सा सिद्धी, थविरा चिंतइ मणम्मि साहु इमो । दव्वज्जणे उवाओ, निरवाओ जुज्जइ ममावि ॥११०३॥ एईए सविसेसं, अहं पि आराहयामि जक्खमिमं । जह बुद्धिसमब्भहिया, संपज्जइ संपइ मज्झ ॥११०४।। अह अत्थसिद्धिहेडं, सा सिद्धी बुद्धिदंसियदिसाए । उज्जुत्ता तं जक्खं, अणुदिणमाराहए एवं ॥११०५॥ खडियाधाऊहि सयं, दुवारसोवाणभित्तिभूमीओ। मंडइ जक्खस्स गिहे, भत्तीइ विचित्तभत्तीहिं ॥११०६॥ 25 2010_02 Page #376 -------------------------------------------------------------------------- ________________ ३४१ 5 10 अष्टमं सद्धर्मफलद्वारम् फुडसत्थियरेहाहिं, भूसइजक्खंगणं अणुदिणं पि । किच्चे भत्तिपयारे, सा गणयंती व तत्तुल्ले ॥११०७॥ आणिय पाणीयं सा, जक्खं ग्रहावइ सयं सुईभूया । पूयइ य तिसंझं पि हु , दूराणीएहि कुसुमेहिं ॥११०८।। उववासएगभत्ता-इतप्परा जक्खमंदिरे तम्मि ।। निवसइ रत्तिदिणं पि हु , जक्खस्सभिओगियसुरु व्व ॥११०९।। एवं उज्जुत्ताए , जक्खो आराहिओ भणइ तं पि । तुट्ठो हं तुह भद्दे !, पत्थेसु जहिच्छियं अत्थं ॥१११०॥ अह विन्नवेइ सिद्धी, जक्खं अक्खीणसंपयं देव ! । जं बुद्धीए दिन्नं , तं दुगुणं मह तुमं देसु ॥११११॥ दिन्नं ति भणिय भोलग-जक्खो जाओ स तक्खणमलक्खो । बुद्धीसमहियरिद्धी, सिद्धी वि कमेण संजाया ॥१११२॥ सिद्धीइ दुगुणरिद्धी, दटुं बुद्धी पुणो वि तं जक्खं । तोसित्ता तीसे वि हु , दुगुणधणं पत्थिउं लेइ ॥१११३।। तं जाणिऊण सिद्धी, जक्खं सेविय करेइ पच्चक्खं । वरदाणपरे तम्मि य, दुट्ठा चिंतइ नियमणम्मि ॥१११४॥ जं किं पि पत्थइस्से, दव्वं जक्खाउ तं इमा बुद्धी । आराहिऊण जक्खं, दुगुणं गिहिस्सइ पुणो वि ॥१११५।। ता तं पत्थेमि अहं, जं दुगुणं मग्गियं हवइ तीसे । दुत्थाणत्थाण कए , इय चिंतिय सा भणइ दुक्खं ॥१११६।। जइ तुट्ठो ता सामिय !, एगं नयणं करेसु मे काणं । विहियं ति जक्खभणिए , सा जाया तक्खणं काणा ॥१११७।। जक्खेण किं पि अहियं, सिद्धीइ पसाइयं ति लोभेण । तं दुगुणं इच्छन्ती, बुद्धी सेवइ पुणो जक्खं ॥१११८॥ मग्गइ य तम्मि तुढे , सा बुद्धी एरिसं असंतुट्ठा । जं सिद्धीए दिन्नं, तं दुगुणं कुणसु मह देव ! ॥१११९॥ 20 25 2010_02 Page #377 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ३४२ 2010_02 एवं हवउत्ति फुडं, भणिउं जक्खो अदंसणं पत्तो । बुद्धी विहु लोभंधा, संजाया तक्खणं अंधा ॥ ११२०॥ एवं दुब्बुद्धीए, बुद्धीए अहियरिद्धिलुद्धाए । एवं चिय मुद्धा, सयमेव विडंबिओ अप्पा ॥११२१ ॥ ता नाह ! मणुरिद्धि, लद्धूण वि अइसिरिं समीहंतो । अंधथविराइ तीए, पडिरूवो भन्नसि जणेण ॥११२२ ॥ "जंबू जंपेइ पिए !, केण वि निज्जामि उप्पहं न अहं । चिरदिट्ठमग्गगामी, अस्सकिसोरु व्व तं सुणसु ॥ ११२३|| जियसत्तु त्ति नरिंदो, वसंतपुरपट्टणम्मि जियसत्तू । तस्स य जिणदासाभिह - सिट्ठी वीसंभकुलभवणं ॥ ११२४ ॥ अन्नदि नरवइणो, पयंसिया अस्सपालयनरेहिं । रेवततणुभवा इव, अस्सकिसोरा सुलक्खणिणो ॥ ११२५ ॥ तो रन्ना आइट्ठा, तुरंगलक्खवियारगा पुरिसा । के लक्खणसंपूण्णा, इमेसु तुरगा इय कहेह ॥ ११२६॥ एगं अस्सकिसोरं, जहुत्तलक्खणघरं निरूवित्ता । अक्खति ते निवइणो, वियारिडं लक्खणे तस्स ॥ ११२७॥ एसो वट्टुलखुरओ, जंघाखुरअंतरेसु दढसंधी । निम्मंसजाणुजंघा - वयणो तह उन्नयक्खंधो ॥ ११२८॥ सुसिणिद्धरोमदंतो, पंकयपरिमलसमाणनीसासो । सुपिहुलपुट्ठिपएसो, लहुकन्नो गूढवंसो य ॥ ११२९॥ दुट्ठावत्तविरहिओ पहाणआवत्तदसगपरिकलिओ । एसो आसकिसोरो, पोसइ नियसामिणो लच्छि ॥११३०॥ राया विसयं विन्नू, वियाणिउं तं सुलक्खणोवेयं । अइजच्चकुंकुमाविल-जलेण तं सिंचए सयलं ॥११३१॥ अह पुप्फवत्थपूयं, काऊण तुरंगमस्स तस्स सयं । कारावइ नरनाहो, अह लवणुत्तारणाईयं ॥ ११३२॥ ' श्रीधर्मविधिप्रकरणम् Page #378 -------------------------------------------------------------------------- ________________ ३४३ 10 अष्टमं सद्धर्मफलद्वारम् चिंतइ य को इमं नणु , तुरंगमं रक्खिउं खमो इत्थ । जं रयणाइ महीए , पाएण अवायबहुलाई ॥११३३॥ जइ वा ममाणुरत्तो, सया वि वीसासभायणं परमं । जिणदासाभिहसिट्ठी, सुगिहीयगिहिव्वओ अत्थि ॥११३४।। पहुभत्तो दृढचित्तो, पमायपरिवज्जिओ महाबुद्धी । सो चेव तुरगरयणं, एयं परिरक्खिउं खमइ ॥११३५।। अह जिणदासं राया, आहविउं सप्पसायमाइसइ । मह जीवियं व तुमए , रक्खेयव्वो इमो तुरगो ॥११३६॥ सामिय ! तुह आएसो, मज्झ पमाणं ति भणिय जिणदासो । तं नेइ निययगेहे, तुरयं पाइक्कपरियरियं ॥११३७।। तो तस्स कए सिट्ठी, सव्वत्तो सुहमवालुयं खिविउं । गंगापुलिणसमाणं, सुहयं कारावए ठाणं ॥११३८॥ चारेइ तं च तुरयं, सो तीरठिओ सया वि हरियाई । सरसाइ कोमलाई, सव्वंगं पुट्ठिजणगाई ॥११३९॥ कोमलभूमिपएसे, कंटयलिट्ठहि वज्जिए सिट्ठी । तं चिल्लावइ तुरयं, सुहेण रज्जुम्मि धरिऊण ॥११४०।। पहावेइ तं सयं चिय, सुगंधसलिलेहि एगतत्तेहिं । पुत्तं व नियं सिट्ठी, जया जया अप्पणा हाइ ॥११४१॥ सयमेव समारुहिउं, तं तरयं सरवरम्मि नेऊण । पाएइ जलं निच्चं, सिट्ठी बंधइ य ठाणम्मि ॥११४२॥ सरवरगिहतराले, जिणभुवणं आसि अंतरीयं व ।। भवजलनिहिणो मज्झे, अक्कमियं तेण जं नेव ॥११४३।। मा जिणगिहस्स वन्ना, हवउ त्ति मईइ तुरयचडिओ वि । तिपयाहिणीकरेई , तं सो जंतो चलंतो य ॥११४४॥ तह तुरयारूढो वि हु , तत्तविऊ सोऽभिवंदिय देवे । मा एयस्स पमाओ, होउ त्ति न मुंचए तुरयं ॥११४५॥ 15 25 2010_02 Page #379 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 ३४४ 2010_02 श्रीधर्मविधिप्रकरणम् एवं तं जिणदासो, तुरयं तह सिक्खवेइ जह नूणं । सरगिहजिणभवणाणं, विणा न अन्नत्थ सो जाइ ॥११४६ ॥ जह जह जिणदासगिहे, सणियं सणियं स वद्ध तुरंगो । तह तह नरिंदभवणे, सयमवि वद्धंति रिद्धीओ ॥११४७ ॥ तस्स य तुरंगमस्स, प्पभावओ सो निवो पहुत्तेण । नीसेसनरवईणं, जाओ अचिरेण नमणिज्जो ॥११४८॥ चितंति निवा सव्वे, हरियव्वो कह वि मारियव्वो वा । तुरगो इमस्स एसो, वयं जिया जप्पभावेण ॥११४९॥ तस्स तुरंगस्स तहा, काउमसक्केसु तेसु निवईसु । एगस्स भूमिवइणो, सचिवो धीगव्विओ भइ ॥११५०॥ केणावि उवाएणं, अहं हरिस्सामि तं हयं अहयं । किं दुक्करमुवायाणं, न मिई जमुवायसत्ती ॥ ११५१।। कुणत्ति सयं पहुणो, आइट्ठो धीबलाउ सो सचिवो । मायाइ सावगत्तं, गहिऊणगो वसंतपुरे ॥११५२॥ तत्थ जिणमंदिराई, तह सुविहियसाहुणो य वंदित्ता । जिणदासगिहे पत्तो, सो तग्गिहचेइयं नमिउं ॥ ११५३॥ अह जिणदासं दट्टु, सो सावयवंदणेण वंदित्ता । कवडप्पवंचचउरो, सुसावगत्तं पयासेइ ॥ ११५४॥ अब्भुट्टिऊण सहसा, जिणदासो तस्स वंदणं दारं । आसणमप्पिय पुच्छइ, कत्तो साहम्मिओ अतिही ? ॥ ११५५ ॥ संवेगभविओ इव, स भणइ संसारसुहविरत्तो हं । मुक्कसयणाणुरागो, तित्थेसु वएमि नियदविणं ॥११५६॥ काऊण तित्थजत्तं सव्वत्थ वि धम्मबंधव ! तओ हं । सुगुरूण पायमूले, पडिवज्जिस्सामि पव्वज्जं ॥११५७॥ जिणदासो वि पपइ, बंधव ! धन्नो सि सागयं तुज्झ । अम्हाण धम्मबुद्धी, समसीलाणं हवउ अज्ज ॥ ११५८॥ Page #380 -------------------------------------------------------------------------- ________________ ३४५ 10 अष्टमं सद्धर्मफलद्वारम् तत्तो जिणदासेणं, साहम्मियवच्छलेण तक्कालं । गोरविओ अब्भंगण-उव्वट्टणण्हावणाईयं ॥११५९॥ कच्छूरियाइ केसे, तक्खणपक्खालिए वि मलिणेइ । तस्स सिरे धम्मिल्लं, बंधइ अकयावराहं पि ॥११६०॥ तं चंदणेण चच्चिय, परिहावइ धम्मबंधवं वत्थे । जिणगुरुवंदणकिरियं, विहिणा कारइ य जिणदासो ॥११६१॥ तो तस्स कए कारिय, खणेण दिव्वं व रसवइ तत्थ । तं कूडमप्पणा सह, भुंजावइ विविहभुज्जेहिं ॥११६२॥ अह कवडसावएणं, तेणं भुत्तुट्ठिएण दुटेण । सह जिणदासेण सयं, जिणधम्मकहा समारद्धा ॥११६३।। इत्तो य को वि सयणो, सयमागंतूण भणइ जिणदासं । इज्जासु मज्झ भवणे, कल्ले कल्लाणकज्जम्मि ॥११६४॥ तत्थ य तए अवस्सं, रहियव्वं सयलमवि अहोरत्तं । अन्नत्थ जइ वि न वससि, तह वि मए इत्तियं लब्भं ॥११६५।। पडिवज्जिय तव्वयणं, जिणदासो तं विसज्जिङ सयणं । सरलासओ महप्पा, तं कवडोवासगं भणइ ॥११६६।। कल्ले मए अवस्सं, गंतव्वं भाय ! सयणभवणम्मि । ता मज्झगिहे कल्ले, ठायव्वं रक्खणकएण ॥११६७॥ नियकज्जसाहणसहं, तं वयणं हरिसिओ स मन्नेइ । सिट्ठी वि तत्थ पत्तो, वीससिओ तम्मि दुट्ठमणे ॥११६८।। तम्मि दिणे पुरमज्झे, वट्टइ कोमुइमहूसवो रम्मो । खिलंति पुरवहूओ, रासे तिगच्चराईसु ॥११६९।। खिल्लंते नयरजणे, निस्संको कवडसावओ सो वि । तं गहिऊण तुरंगं, नीहरिओ सिट्ठिगेहाओ ॥११७०।। तुरओ वि जह ठिईए , जिणभवणं तिप्पयाहिणीकाउं । वारिज्जंतो वि गओ, सरोवरे तम्मि नन्नत्थ ॥११७१॥ 15 20 25 2010_02 Page #381 -------------------------------------------------------------------------- ________________ 5 10 115 20 25 ३४६ 2010_02 श्रीधर्मविधिप्रकरणम् वलिउं सरोवराओ, पुणो वि पत्तो तमेव जिणभवणं । तत्तो वि गओ गेहे सो तुरगो इय पुण पुणो वि ॥ ११७२ ॥ सो कवडसावओ तं, कत्थ वि अन्नत्थ ने मसमत्थो । जा चिंतेइ उवायं, ताव पभायं पि संजायं ॥११७३॥ अह उग्गंते सूरे, तमु व्व नट्टो सदुट्ठनिवमंती । जिणदासो विनियत्तो, तइया नियगेहमासज्ज | ११७४|| आगच्छंत्तो मग्गे, सिट्ठी जणवयणओ सुणइ एयं । अज्ज जिणदासतुरओ, सयलं पि हु वाहिओ रतिं ॥ ११७५॥ किमियं ति खुभियचित्तो पत्तो गेहम्मि पिक्खइ तुरंगं । परिसंतं फेणमुहं, न पुणो तं सावयं कूडं ॥ ११७६॥ चिट्ठइ एस तुरंगो, हा धम्मछलाउ तेण छलिओ हं । इय हरिसविसाएहिं, समगं आलिंगिओ सिट्ठी ||११७७|| अह रक्खर जिणदासो, सविसेसं तद्दिणाउ तं तुरयं । उप्पहमेसो न गओ त्ति वल्लहो सो बहुं जाओ ॥ ११७८ ॥ तं अस्सं वि पिए ! मं, को वि समत्थो न उप्पहं नेउं । ता तत्तदिट्ठिदिट्ठ, मग्गं न मुयामि मुक्खस्स" ॥११७९॥ "अह कणयसिरी जंपइ, छट्ठपिया पेमबंधुरं नाह ! | मा गामकूडसुय इव, जासु जडत्तेण उवहासं ॥ ११८० ॥ जह पुव्वं किर कत्थ वि, गामे एगम्मि गामकूडसुओ । एगो विवन्नजणगो, अइदुक्खियमाउगो आसि ॥ ११८१॥ तं अन्नया रुयंती, जंपइ जणणी तुमं खु काउरिसो । परपर (रि) वायं मुत्तुं, तुह अन्नं कम्म न कया वि ॥ ११८२ ॥ तुज्झ पिया जीवंतो, ववसाएणं सया सववसाओ । पारद्धं ववसायं निव्वाहंतो य सयलं पि ॥११८३॥ वच्छ ! तुमं ववसायं कया वि न करेसि जुव्वत्थव । पारंभियस्स तस्स य, निव्वाहे पुण न वत्ता वि ॥ ११८४ ॥ , Page #382 -------------------------------------------------------------------------- ________________ ३४७ 5 10 अष्टमं सद्धर्मफलद्वारम् तुज्झ य समाणवयसो, सव्वे जीवंति निययकम्मेण । रविसंडु(दु) व्व भमंतो, तं निक्कम्मो न लज्जेसि ॥११८५॥ मह दारिदेण इमं, नियउयरं भरसि निब्भय तुमं पि । तह पुट्टम्मि य भरिए, भरियं मन्नेसि भंडारं ॥११८६॥ पभणइ पुत्तो अंबे ! न भविस्से हं निरग्गलो इत्तो । अत्थोवज्जणकम्म, तुह भणियं पि हु करिस्सामि ॥११८७॥ अत्थोवज्जणहेडं, रवसायं जं पि तं पि पारद्धं । जणउ व्व अनिविण्णो, अहं च इस्सामि नो कह वि ॥११८८।। अह तस्स अन्नदियहे, सुयं निसिण्णस्स गामपरिसाए । दामणबंध तोडिय, एगो भामहरवरो नट्ठो ॥११८९।। तं गाढमुल्ललंतं, रासहमणुभामहो पहावेइ । अह धारिउमसमत्थो, इय जंपइ उद्धवाहू सो ॥११९०।। भो भो गामसभाए , आसीणा गामदारगा सव्वे । जो को वि तुम्ह मज्झे, बलिओ सो मह खरं धरउ ॥११९१॥ तो गामकूडपुत्तो, तत्तो चिंतित्तु किं पि धणलाभं । धारित्तु खरं पुच्छे, तं बिंटे फलमिव धरेइ ॥११९२॥ वारिज्जंतो वि बहं , जणेण तं जाव न मुयइ खरं सो । ता तच्चरणप्पहार-प्पभग्गदंतो गओ भूमि ॥११९३॥ ता नाह ! नियग्गा(गे)हं, वारिज्जंतो वि न मुयसि तुमं पि । जाणामो न वि अम्हे, आसाइस्ससि फलं किं पि" ॥११९४॥ "जंपइ जंबूसामी, किं ते नियकज्जसिद्धिवामूढो । सोलगपुरिसु व्व अहं, अविवेओ नेव चिट्ठामि ॥११९५॥ एगम्मि सन्निवेसे, पुव्वं एगस्स भुत्तिवालस्स । पत्ति व्व पोसणिज्जा, सलक्खणा घोडिया आसि ॥११९६।। तं सो परिपालावइ, चारघयतिल्लअसणपभिईहिं । सोलगनामं पुरिसं, आसहरत्ते समाइसिउं ।।११९७|| 20 25 2010_02 Page #383 -------------------------------------------------------------------------- ________________ ३४८ 10 श्रीधर्मविधिप्रकरणम् जं जं इट्ठम्मिटुं , भुज्जं पावेइ सोलगो तं तं । किंचि वि तीसे देई, सेसं पुण अप्पणा लेई ॥११९८॥ तो तीइ वंचणाए, विहियाए आभिओगियं कम्मं । बंधइ सोलगो सो, वडवाजीवासमं तत्थ ॥११९९॥ अह पाविऊण मरणं, मूढो परुवंचणेण सो तेण । भमिओ तिरियगईसु , मग्गब्भट्ट व्व रण्णम्मि ॥१२००॥ तत्तो खिइप्पइट्ठिय-नयरे विप्पस्स सोमदत्तस्स । सोमसिरिकुक्खिभूओ, सोलगज्जीवो सुओ जाओ ॥१२०१।। सा घोडिया वि मरिउं, भवं च परिभमिय तम्मि नयरम्मि । संजाया वरधूया, कामपडागाइ गणियाए ॥१२०२।। मायापियरेहि सयं, पालिज्जंतो स दारओ अहियं । कणभिक्खाइ पमत्तो, कमेण सो जुव्वणं पत्तो ॥१२०३॥ हिययग्गठिया धरिया, सया वि धावीहि हारजट्ठि व्व । सा गणियापुत्ती वि हु , संपत्ता जुव्वणं परमं ॥१२०४।। वररूवजुव्वणाणं, सरीरसोहाकराण अन्नुन्नं । भूसिज्जमाणभूसण-भावो तीसे समो जाओ ॥१२०५।। अहमहमिगाइ इंता, नयरजुवाणो महिड्डिया सव्वे । तीइ च्चिय आसत्ता, भमरगणा मालईइ व्व ॥१२०६।। अच्चंतं अणुरत्तो, तीए सो सोमदत्तपुत्तो वि । नवरं अत्थविहीणो, सेवइ सुणउ व्व तद्दारं ॥१२०७।। निवमंतिसिट्ठिपुत्ता-इएहि इड्ढेहि सह रमंती सा । तस्स मुहं पि न नियइ, सो तं दटुं पि जीवेइ ॥१२०८।। तं निधणं वयणेण वि, सा न वि भासइ सइ व्व परपुरिसं । वेसाण सहावेणं, सधणे रागो न हि दरिद्दे ॥१२०९॥ अह सो विप्पकुमारो, पुव्वज्जियकम्मपेरिओ तइया । तइंसणसुहलोलो, भिच्चत्तं कुणइ तीइ गिहे ॥१२१०॥ 15 25 2010_02 Page #384 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् ३४९ किसिकम्मसारहित्तण-कणपीसणवारिकड्डणाईयं । कारिज्जइ सो सव्वं, इकं मुत्तूण तब्भोगं ॥१२११॥ नीसारिज्जंतो वि हु , सो तब्भवणाउ नेव नीहरइ । सहइ य मुणि व्व सव्वं, छुहतण्हातज्जणाईयं ॥१२१२।। ता वडवातुल्लाणं, तुम्हाणं आभिओगियं कम्मं । स इव न बंधिस्से हं, पिए ! कयं सेसजुत्तीहिं' ॥१२१३।। इत्तो सत्तमभज्जा, कमलवई उल्लवेइ हे नाह ! । साहससऊणि व्व तुम, मा साहसिओ हवसु इत्थं ॥१२१४।। को वि नरो नियलोयं, चइउं दुब्भिक्खदुक्खिओ अहियं । महया सत्थेण समं, चलिओ देसंतरं गंतुं ॥१२१५॥ एगाए अडवीए , सत्थे आवासियम्मि सो पुरिसो । इंधणतणाइहेउं , एगागी वि हु गओ दूरं ॥१२१६॥ तत्थ य एगो पक्खी, तरुगहणे सुत्तवग्घवयणाओ । दंतंतरप्पविटुं , मंसं गिण्हिय चडइ रुक्खं ॥१२१७॥ मा साहसं ति पुण पुण, भणिउं मंसं तहेव गिण्हंतो । 15 सो पक्खी तेणेवं, पुरिसेण सविम्हयं भणिओ ॥१२१८।। मा साहसं ति जंपसि, वग्घमुहाओ य आमिसं हरसि । तं मुद्धि सउणि दीससि, सवयणसरिसं न य करेसि ॥१२१९॥ ता नाह ! लद्धसुक्खं चइऊण अदिट्ठसुक्खवंछाए । एवं वयाभिलासी, नज्जसि तं साहसखगु व्व" ॥१२२०॥ "जंबू भणेइ भद्दे !, अहं न मुज्झामि तुम्ह वयणेहिं । मुंचामि न नियकज्जं, जाणतो मित्ततिगनायं ॥१२२१॥ नयरम्मि खिइपइट्ठिय-नामे जियसत्तुणो नरिंदस्स । सव्वाहिगारकारी, पुरोहिओ सोमदत्तु त्ति ॥१२२२।। तस्स य एगो मित्तो, जाओ सहमित्तनामगो इट्ठो । खाइमपाणाईसुं, सो मिलिओ चरइ सव्वत्थ ॥१२२३॥ 20 25 2010_02 Page #385 -------------------------------------------------------------------------- ________________ ३५० श्रीधर्मविधिप्रकरणम् बीओ य पव्वमित्तु , त्ति जो सया ऊसवेसु पत्तेसु । सम्माणिज्जइ बहुयं तग्गेहे अन्नया न पुणो ॥१२२४॥ तइओ पणाममित्तु , त्ति तस्स मित्तो सया वि हियजणगो । जह दंसणम्मि सो पुण, संभासणमत्तउवयारो ॥१२२५॥ अह अन्नदिणे कत्थ वि, तस्सेव पुरोहियस्स अवराहं । दर्दू सहसा कुविओ, निवई तं गहिउमिच्छेइ ॥१२२६॥ रन्नो तदभिप्पायं , नाऊण पुरोहिओ निसिभरम्मि । सहमित्तमित्तभवणं, एगागी आगओ दीणो ॥१२२७।। मित्त ! मह अज्ज रुट्ठो, जमु व्व निवइ त्ति अक्खिउं तस्स । तं भणइ तुज्झ गेहे, गमामि असुहं दसं एयं ॥१२२८।। जाणिज्जइ मित्तत्तं, आवइकाले उवट्ठिए मित्त ! । ता मं नियगिहमज्झे, संगोविय कुणसु उवयारं ॥१२२९॥ तं जंपइ सहमित्तो, मित्तीए मित्तनिग्गयं अहुणा । ताव च्चिय सा अम्हं, जाव भयं नेव नरवइणो ॥१२३०॥ मज्झ वि आवयहेउं, इत्थ ठिओ रायसिओ तं सि । जं गड्डरिं जलंति, को वि हु न खिवेइ नियगेहे ॥१२३१॥ तुह एगस्स कए हं, सकुडंबं नेव मित्त ! अप्पाणं । पाडिस्सामि अणत्थे, ता मित्तत्तेण सह जासु ॥१२३२॥ एवं सहमित्तेणं, पुरोहिओ सो बहुं पराभूओ । ता पव्वमित्तभवणं, विच्छाओ झत्ति संपत्तो ॥१२३३।। रन्नो रुटस्स कहं, साहेइ तहेव पव्वमित्तस्स । सो दीणुल्लाहेहिं , मग्गंतो अप्पणो ठाणं ॥१२३४॥ तं सो वि पव्वमित्तं, निक्कयकरणाय पव्वमित्तीए । गरुयपडिवत्तिपुव्वं, सम्माणंतो इमं भणइ ॥१२३५॥ मित्त ! सिणेहपरेहि, सम्माणाईहि तेहि तेहि तया । बहुविहपव्वसएसुं, मह पाणा वि हु तए किणिया ॥१२३६।। 20 - 25 2010_02 Page #386 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् ३५१ न करेमि मित्त जड़ तुह, वसणावडियस्स अज्ज साहिज्जं । ता मज्झ कुलीणस्स वि, कोलिन्नकहा वि अत्थमिया ॥१२३७॥ तु नेहमोहियमणो, अणत्थमवि अप्पणा सहेमि अहं । किं तु कुडुंबमणत्थं, जं पावइ तं तुमे दुसहं ॥१२३८॥ मह मित्त ! तुमं इट्ठो, सया वि एयं कुटुंबमवि इट्ठ | ता वग्घदुत्तडणं, नाए पडिओ कहं होमि ? ॥१२३९ ॥ डिंभसहि इमेहिं, चिट्ठामि सकीडिओ पलासु व्व । ता तेसिं अणुकंपसु, वच्चसु अन्नत्थ पसिऊण ॥१२४०॥ सम्माणिओ पि बहुयं, पुरोहिओ तेण इय निराकरिओ । नीर तग्गिहाओ, दइवे रुट्ठम्मि को सरणं ॥ १२४१ ॥ अह आचच्चरमणु-गच्छिऊण वलिऊण पव्वमित्तम्मि । चितइ वसणनईए, पुरोहिओ रोहिओ तत्थ ॥१२४२॥ उवरियं जेसि मए, संजाओ तेसि एस परिणामो । ता होमि कस्स दीणो, अहुणा नणु दिव्ववसगोऽहं ॥१२४३॥ किं जाम अहं अहुणा, पणाममित्तस्स तस्स पासम्म । तत्थ वि न अत्थि आसा, जं पीई तंसि वयणमई ॥१२४४|| अहवा किमणेण वि-गप्पिएण जं सो वि मज्स अत्थहिउ । पिक्खामि तं पि को (सो) वि हु, उवयारी कस्स वि हवेइ ॥१२४५ ॥ इय चितिउं पुरोहा, पणाममित्तस्स मंदिरे पत्तो । सो तंइंतं दट्टु, कयंजली उट्ठिउ समुहो ॥१२४६॥ जंप य सायगं तुह किम - वत्था मित्ततू एरिसी अज्ज । किं कज्जं कह तुमए, करेमि जेणाहमचिरेण ॥१२४७॥ तो तस्स सोमदत्तो, तं वुत्तं तं कहित्तु जंपेइ । मुचिस्से निवसीमं, साहिज्जं कुणसु मह मित्त ! ॥१२४८ ॥ सो भइ मित्ताहं, महुरालावेहिं तुज्झ अधमण्णो । काऊ य साहिज्जं, अहुणा अरिणो भविस्सामि ॥१२४९ ॥ 2010_02 5 10 15 20 25 Page #387 -------------------------------------------------------------------------- ________________ ३५२ 10 श्रीधर्मविधिप्रकरणम् मासव्वहा वि भायसुं , मित्त तुम एस पुट्ठरक्खो हं । मइ जीवंते को वि हु न, खमो रोमं पि तुह गहिउं ॥१२५०।। अह आरोविय चावो, पिढे दढबद्धभत्थओ अभओ । पुरओ पुरोहियं तं पणाममित्तो कुणइ सहसा ॥१२५१॥ तत्तो पुरोहिओ सो, पत्तो सह तेण चिंतियं ठाणं । अणुभवइ य निस्संको, तत्थ जहिच्छं विसयसुक्खं ॥१२५२॥ "इत्थ य भावत्थोऽयं, एस जिओ सोमदत्तसंकासो । सहमित्तमित्ततुल्लो, एसो देहो य देहीणं ॥१२५३।। जमिमो देहो दुक्कम्म-निवइ विहियम्मि मरणवसणम्मि । जीवेण पोसिओ वि हु , नागच्छइ सह मणागं पि ॥१२५४॥ सव्वे वि सयणवग्गा, सारिच्छा पव्वमित्तमित्तस्स । ते वि हु मसाणचच्चर-मणुगच्छित्ता नियटुंति ॥१२५५॥ धम्मो पणाममित्तस्स, सन्निभो सयलसुक्खसंजणगो । जो जीवे गच्छंते, सहेव गच्छइ परत्तावि ॥१२५६।। ता इहलोइयसुक्खा-कंखामूढे ! मणस्सिणि ! पिए ! हं । परलोयसुहं धम्मं, नोविक्खिस्से मणागं पि" ॥१२५७।। "अह जयसिरी पयंपइ, अट्ठमभज्जा तुमं पि हे नाह । कूडकहाणेहि परं, नागसिरी इव विमोहेसि ॥१२५८॥ रमणीयाभिहनयरे, कहापिओ नरवई पइदिणं सो । निद्दिसिय वारएहिं, कहं कहावइ पुरजणाओ ॥१२५९।। तम्मि पुरे आसि तया, एगो दारिद्दजम्मभूविप्पो । भमिऊण दिणं सयलं, सो कणभिक्खाइ जीवेइ ॥१२६०॥ अह अन्नदिणे तस्स वि, विप्पस्स निरक्खरस्स संजाओ। निवइस्स कहाकहण-म्मि वारओ तो स चिंतेइ ॥१२६१।। नियनामस्स वि कहणे, मह जीहा सन्निवायभरिय व्व । खलइ सया ता तीसे, का नाम कहा कहाकहणे ॥१२६२॥ 15 25 2010_02 Page #388 -------------------------------------------------------------------------- ________________ ३५३ अष्टमं सद्धर्मफलद्वारम् जइ कह वि कहं कहिउं, नाहं जाणामि इय भणिस्सामि । ता गुत्तिगिहे खिप्पि-स्सामि धुवं का गई मज्झ ॥१२६३॥ पुत्ती तस्स कुमारी, सा तं चिंताउरं निरिक्खित्ता । पुच्छइ का तुह चिंता, सो तीसे कारणं कहइ ॥१२६४।। पुत्तइ भणइ तुमं मा, चिंतासंतावभायणं होसु । तुह वारयम्मि गंतुं , कहं कहिस्सामि अहमेव ॥१२६५॥ अह तम्मि दिणे ण्हाउं, सियवत्थे परिहिउं च निवपासे । गंतूण जयासीसं, दाउं निवमाह सुणसु कहं ॥१२६६।। निवई वि तत्थ तारिस-निक्खोहत्तेण विम्हिओ तीसे । टहरियकन्नो जाओ, मिगु व्व गीइं कहं सोउं ॥१२६७॥ सा आरंभइ कहिउं, नयरे इत्थेव माहणो अत्थि । नामेण नागसम्मो, कणभिक्खाभवणवसजीवो ॥१२६८॥ तब्भज्जा सोमसिरी, तक्कुक्खिसमुब्भवा अहं पुत्ती । नागसिरीनामेणं, पत्ता चिट्ठामि तरुणत्तं ॥१२६९॥ मायापिऊहि इत्तो, दिन्ना चट्टस्स विप्पपुत्तस्स । जं नियसंपइसरिसो, महिलाण वरो इह वहेइ ॥१२७०॥ अह कम्मि वि वीवाहिग-पओयणे अन्नया मह पिऊणि । गामं पत्ताइ ममं, गिहम्मि एगागिर्णि मुत्तुं ॥१२७१॥ गामंतरं गयाइं, पिऊणि मह जम्मि चेव दियहम्मि । तद्दिवसं चिय पत्तो, स विप्पचट्टो वि गेहम्मि ॥१२७२॥ संपइ अणुसारेणं, विणा वि मायापिऊण तस्स तया । ण्हावणजिमावणाई-कओ मए उचियसम्माणो ॥१२७३।। तो नियगिहसव्वस्सं, खट्टापत्थरणयं तहा एगं ।। सयणाय तस्स संझा-समयम्मि समप्पियं च मए ॥१२७४॥ हिययम्मि चिंतियं तो, खट्टाचट्टस्स अप्पिया इहि । बहुयबिलसप्पबहुले, भूमितले कह सइस्से हं ॥१२७५॥ 20 25 2010_02 Page #389 -------------------------------------------------------------------------- ________________ ३५४ श्रीधर्मविधिप्रकरणम् भूसयणाओ भीया, सुत्ताहं तस्स चेव सयणिज्जे । न य को वि ममं नियई, निसाइ नीरंधतमसाए ॥१२७६।। इय चिंतिऊण सुत्ता, तत्थेव हि निव्विगारचित्तेण । सो पुण ममंगफरिसं, पाविय मयणाउरो जाओ ॥१२७७।। लज्जो खोभेण य, विसयनिरोहाउ तस्स तक्कालं । उप्पन्नमुदरसूलं, मओ य सो तेण रोगेण ॥१२७८॥ तं दट्टण विवन्नं, तो भयभीयाइ चिंतियं एयं । मरणं पत्तो एसो, हा मह पावाइ दोसेण ॥१२७९।। साहमि कस्स एयं, क उवाओ किं करेमि इण्हि च । एगागिणी कहं वा, एयं गेहाउ कड्डेमि ॥१२८०॥ इय चिंतिय कोहंडी-फलं व से खंडसो कयं देहं । तत्थेव खणिय खड्डे , तीए निहियं निहाणं व ॥१२८१।। तं पूरिऊण खड्डे , समं च काऊण उवरि तब्भूमि । तत्थ पमज्जिय लित्तं, न याणए तं जहा को वि ॥१२८२।। तो पुप्फगंधधूवाइएहि, तं वासियं मए ठाणं । गामंतराउ संपइ, संपत्ताणि य मह पिऊणि ॥१२८३।। रन्ना भणियं जमिमं, कुमारिकहियं तए नियचरित्तं । तं सव्वं किं सच्चं, तो तीए इय पुणो कहियं ॥१२८४।। पत्थिव ! अन्नकहाओ, जाओ सव्वाउ तं सुणसु निच्चं । ताओ जइ सच्चाओ, ता सव्वं सच्चमेयं पि ॥१२८५।। एवं नागसिरीए , राया विम्हाविओ जहा नाह ! । तह विप्पतारसि तुमं, अम्हे कह कप्पियकहाहि" ॥१२८६।। "अह सिरिजंबुकुमारो, जंपेइ पिए ! सुणेसु निबंधं । विसयसुहवासियमई, नाहं ललियंगयनरु व्व ॥१२८७।। नयरम्मि वसंतपुरे, सयाउहो नाम नरवई आसि । रूवेण रई मुत्ता, ललियादेवि त्ति तस्स पिया ॥१२८८॥ 15 25 2010_02 Page #390 -------------------------------------------------------------------------- ________________ ३५५ अष्टमं सद्धर्मफलद्वारम् सा देवी अन्नदिणे, सुहलीलाए विणोइउं नयणे । उच्चगवक्खनिविठ्ठा, पिक्खेई पुरजणं हिट्ठा ॥१२८९॥ इत्थंतरम्मि एगं, तरुणं सिररइयफारधम्मिल्लं । पसरंतसुरहिपरिमल-पिसुणियदूरद्धसंचारं ॥१२९०॥ तंबूलमंडियमुहं, सव्वंगाभरणभारियसरीरं । कुंकुमकयंगरागं, नवपरिहियवत्थविच्छिन्नं ॥१२९१॥ असमाणतणुसिरीए , सिरिदेवीनंदणं व तं अवरं । रायपहे वच्चंतं, ललियादेवी निरक्खेइ ॥१२९२॥ अह से रूवालोयण-रसलालसलोयणा तदिक्कवणा । थंभासइणी जाया, सा देवी सालभंजि व्व ॥१२९३॥ चिंतइ सा अन्नुन्नं बाहुलयाबंधुरं धुवं एसो । जइ आलिंगेइ ममं, ता नारीजम्म मे सफलं ॥१२९४॥ किंच मणोरममेयं, काऊण अहं सयं पि दूइत्तं । सेवेमि गंतुमुड़िय, नूणं जइ पक्खिणी होमि ॥१२९५॥ चिंतइ य चउरचेडी, पासठिया तीइ पडिसरीरं व । नूण रमेइ दिट्ठी, तरुणे एयम्मि देवीए ॥१२९६।। जंपेइ य सा सामिणि !, तरुणे एयम्मि तुह मणो रमइ । चुज्जं न इमं नयणे, चंदो नाणंदए कस्स ॥१२९७॥ ललिया जंपइ हसिउं, चउरे ! परचित्तचोरगा तं सि । जीवामि ता जइ इमं, मणोरमं कह वि सेवेमि ॥१२९८॥ को एस नभ(रु) त्ति ममं, जणाविय तो करेसि तह कह वि । जह मज्झ देहदाहं, उवसामसि मेलिऊण इमं ॥१२९९।। गंतूण य नाऊण य, सा चेडी झत्ति आगया वलिउं । विन्नवइ सामिणीए , पुरओ एगागिणीइ इमं ॥१३००॥ इत्थपुरे वत्थव्वो, समुद्दपियसत्थवाहतणुजम्मा । देवि ! इमो ललियंगो, नामेण तह सरीरेण ॥१३०१।। 15 20 25 2010_02 Page #391 -------------------------------------------------------------------------- ________________ ३५६ श्रीधर्मविधिप्रकरणम् सोहग्गभग्गमयणो, तह बाहत्तरिकलासु निउणमई । तरुणो कुलीणचरिओ, इअ सामिणि ! तुह मणोठाणे ॥१३०२।। नारीसु तुमं एगा गुणरूवमई इमो य पुरिसेसु । ता दुण्हं पि हु सामिणि !, घडेमि जोगं समाइझसु ॥१३०३।। इय भणिऊणं देवी (हत्थी), तीसे हत्थम्मि तस्स नियलेहं । पेमंकुराण जलहर-पयसेगनिभं समप्पेइ ॥१३०४॥ चेडी वि तक्खणं सा दूईकम्मेसु पंडिया गंतुं । जंपइ तं ललियंगं, सुललियवयणं पयंपंती ॥१३०५।। देवीए सह रमिउं, चाडूहि पयड्डिऊण ललियंगं । सा अप्पइ तं लेहं, तस्स मणप्पीणणनिमित्तं ॥१३०६।। तं दट्ठण पुलइओ, कयंब इव पुप्फिओ स तत्कालं । पेमप्पयासपिसुणं, लेहं सो वायए एवं ॥१३०७॥ जइया दिट्ठो सि तुमं, सुभग ! वरागीइ मह तयाओ वि । सव्वं पि तुह मयं चिय, ता मं अणुगिण्ह मिलिऊण ॥१३०८।। इय वाइऊण लेहं, स भणइ भद्दे ! सुणेसु मह वयणं । कत्थंतेउरवासा, सा देवी कत्थ वणिओ हं ॥१३०९॥ न हि एयं सक्किज्जइ, हियए धरिउं धरिज्जए अहवा । ता न वइज्जइ वुत्तं, जं निवरमणिं रमिस्से हं ॥१३१०॥ जइ कह वि चंदलेहा, तक्किज्जइ फरिसिउं भुवि ठिएहिं । ता धुवमन्ननरेहि, भुंजिज्जइ रायरमणी वि ॥१३११॥ दासी जंपइ सव्वं, पि दुक्करं नणु सहायरहियाण । तुह पुण अहं सहाया, ता चिंतं सुभग ! मा कुणसु ॥१३१२॥ अंतेउरमज्झेणं, मह बुद्धीए अलक्खिओ सुभग ! । ठविउ व्व कुसुममज्झे, संचारिज्जसि भएण अलं ॥१३१३।। समयम्मि आहविज्जसु , ममं ति सा तेण जंपिया चेडी । तं अक्खइ गंतूणं, देवीइ तदिक्कहिययाए ॥१३१४॥ 15 25 2010_02 Page #392 -------------------------------------------------------------------------- ________________ अष्टमं सद्धर्मफलद्वारम् तस्संगमसुहचिंता - कलियाए तद्दिणाउ ललियाए । नयरम्मि अन्नदियहे, जाओ कोमुइमहूसवो रम्मो ॥१३१५॥ चंदकरुज्जलसरवर-जलाइसस्सप्पसस्सखित्ताए । बहिभूमि राया, पत्तो पावद्धिलीलाए ॥१३१६॥ तइया विजणीभूए, समंतओ रायभवणमग्गम्मि । ती वि चेडियाए, ललिया ललियंगमाहवइ ॥१३१७॥ अह अंतेउरमेसा, तं देवीए विणोयमुद्दिसिउं । अहिणवजक्खप्पडिमा- छलेण पुरिसं पवेसेइ ॥१३१८॥ ललिया ललियंगो वि य, ताई चिरजायंसगमसुहाई । आलिंगंति परुप्पर-महियं वल्लीविडविणु व्व ॥१३१९॥ अणुमाणाओ एयं, अंतेउरक्खगेहिं विन्नायं । जह परपुरिसपवेसो, जाओ अंतेउरे नूणं ॥ १३२०॥ पिक्खता वि हु छलिया, वयं ति ते जाव चिंतयंति मणे । ता पावद्धि काउं, समागओ नरवई तत्थ ॥१३२१॥ ते मग्गिऊण अ छलं, नरवइणो विन्नवंति रहसि इमं । परनरपवेससंका, चिट्ठा अंतेउरे देव ! ॥ १३२२|| निस्संचारं चरणे, संठावंतो महीवई तत्तो । अंतेउरस्स मज्झे, पविसइ चोरु व्व एगागी ॥ १३२३ ॥ अह दारनिहियदिट्ठी, चेडी दूराउ तं समायंतं । दट्ठूण महीनाहं, देविं जाणावए झत्ति ॥१३२४॥ तो देवी दासी वि हु, तं नरमुप्पाडिउं विमग्गेण । गिहपुंजयं व बाहिं, सिग्घं चिय पक्खिवंति तया ॥१३२५ ॥ अह सो वि भवणपच्छिम - भागठिए असुइकूवर पडिओ । रहिओ य निलीइत्ता, तत्थेव गुहाइ घूउ व्व ॥१३२६॥ कूवम्मि तम्मि असुइ-द्वाणे दुग्गंध अणुभवाकिन्ने । पुव्वसुहं सुमरंतो, नरगावासे इव ठिओ सो ॥ १३२७|| 2010_02 ३५७ 5 10 15 20 25 Page #393 -------------------------------------------------------------------------- ________________ ३५८ 5 10 श्रीधर्मविधिप्रकरणम् चिंतइ य जइ इमाओ, कहमवि कूवाउ नीहरिस्सामि । ता दिट्ठदुहफलेहिं, पज्जत्तं मज्झ भोगेहिं ॥१३२८॥ तस्स य अणुकंपाए , देवी दासी य तम्मि कूवम्मि । निच्चं खिवंति फेलं, तीए सो जियइ सुणउ व्व ॥१३२९।। पाउसकाले जाए , पासायजलेहि उत्तरंतेहिं । भरिओ तया स कूवो, पावेण दुट्ठपरिणामो ॥१३३०॥ मडयं व वाहिओ सो, निरंहसा तेण जलपवाहेण । वप्पस्स चा(वा)रियाए परिखित्तो खाइयामज्झे ॥१३३१॥ उल्लालिऊण तत्थ य, सो जलपूरेण फेणपिंड व्व । खित्तो खाइयतीरे, गओ य मुच्छं सलिलभिन्नो ॥१३३२॥ विहिवसओ पत्तीए , कुलदेवीइ व्व तस्स धावीए ।। सो तत्थ तहा दिट्ठो, गोविय नीओ य नियगेहं ॥१३३३॥ पालिज्जंतो तीए , अब्भंगसिणाणभोयणाईहिं । जाओ पुणन्नवतणू , सो छिन्नपरूढरुक्खु व्व ॥१३३४॥ "इत्थ य इमो उवणओ, ललियंगो कामभोगसुक्खेसु । जह निच्चमनिव्विन्नो, तह जीवो एस देहीणं ॥१३३५।। जह देवीपरिभोगो, तह सुक्खं विसयसंभवं तस्स । आवायमत्तमहुरं , परिणामे दारुणसरूवं ॥१३३६।। दुग्गंधकूववासो, गब्भो जणणीइ चावियरसेहि । जं गब्भपोसणं पुण, तं फेलाहारसंकासं ॥१३३७|| जो जलपूरियविट्ठा-कूवाओ चा(वा)रियाइ निक्कासो । सो उवचियगब्भाओ, जोणीए निग्गमो इत्थ ॥१३३८॥ जं परिहाउच्छंगे, पायाराओ बहिट्ठिए पडणं । तं गब्भवासओ पुण, पडणं नणु सूइयाभवणे ॥१३३९।। जं मुच्छणं च तस्स य, जलपूरियखाइयातडठियस्स । सा बहिट्ठियस्स मुच्छा, जररुहिरमयाउ कोसाओ ॥१३४०॥ 15 20 25 2010_02 Page #394 -------------------------------------------------------------------------- ________________ ३५९ 10 अष्टमं सद्धर्मफलद्वारम् जा तस्स धाइया पुण, देहावटुंभकारिणी जया । सा कम्मपरीणामस्स, संतई इह मुणेयव्वा ॥१३४१॥ जंबू भणइ पियाओ, तं ललियंगं पुणो वि जइ देवी । पविसावइ अंतपुरं, ता किं सो पविसए नो वा ॥१३४२।। अह जंपंति पियाओ, सो कह पविसेइ मंदबुद्धी वि । तं सुमरंतो दुक्खं, विट्ठाकूवम्मि पडणभवं ॥१३४३॥ जंबू पभणइ सो वि हु, अन्नाणवसेण पविसइ कहं पि । सन्नाणु त्ति अहं पुण, गब्भे न खिवेमि अप्पाणं" ॥१३४४॥ इय अट्ठहि भज्जाहिं, जंबूपहुणा वि तत्थ अन्नुन्नं । विहिपडिसेहकहाओ, कहिओ सोलस इमाओ ॥१३४५॥ "करिसगहत्थिकलेवर-वानरइंगालदाहयसियाले । विज्जाहरसंखधमे, सिलाजऊ दो य थेरीओ ॥१३४६॥ आसे गामउडसुए, वडवा मासाहसु त्ति पक्खी य । तिन्नि उ मित्ता माहण-सुया य ललियंगए चेव" ॥१३४७॥ एवं च जंबपहणो, विन्नाउं सुदिढनिण्णयं ताओ । पडिबोहं पत्ताओ, पियाउ तं खामिउं बिंति ॥१३४८।। जह नित्थरसि तुमं पहु !, नित्थारसु सहेव अम्हे वि । तूसंति मह प्याणो, न हि नियकुक्खिभरित्तेण ॥१३४९॥ अह सिरिजंबूपहुणो, पियराइं ससुरबंधवाओ वि । जंपंति तस्स पुरओ, इत्तो अम्हं पि पव्वज्जा ॥१३५०॥ पभवो वि भणइ बंधवं !, पियराणं साहिऊण सिग्घमहं । पव्वज्जाइ सहाओ, तुज्झ भविस्सामि निब्भंतं ॥१३५१॥ तो पभवं पइ जंपइ, जंबुपहू इय करेसु निव्विग्छ । मा पडिबंधं बंधव !, बंधुजणाणं करिज्जासु ॥१३५२॥ इत्तो य विभायाए , विभावरीए महासओ जंबू । संचरइ महिड्डिए , निक्खमणमहं समासज्ज ॥१३५३॥ 15 20 25 2010_02 Page #395 -------------------------------------------------------------------------- ________________ ३६० 10 श्रीधर्मविधिप्रकरणम् ण्हाउं कयंगरागो, सव्वंगीणे वि परिहए जंबू । रयणमयालंकारे, कप्पो एसु त्ति कप्पविऊ ॥१३५४॥ तत्तो अणाढिएणं, देवेणं विहियपाडिहेरवओ। नरसहसवाहिणीए , सो सिबिगाए समारुहिओ ॥१३५५॥ कासवगुत्तुप्पन्नो, सदेवमणुएहिं संथुणिज्जंतो । दाणं सयलजणाणं, सो कप्पतरु व्व वियरंतो ॥१३५६॥ तं सिरिसुहम्मगणहर-पयपउमपवित्तियं वणुद्देसं । पत्तो जंबूकुमरो, अमरो इव दिव्वरिद्धीए ॥१३५७।। दटुं सुहम्मसामि, आभरणाई विहीइ दाऊण । उत्तरिओ सिबिगाओ, संसाराउ व्व नीरागो ॥१३५८॥ अह सिरिसुहम्मपहुणो, पाए भवजलहितारणतरंडे । सो पंचंगं पणमिय, कयंजली विन्नवइ एवं ॥१३५९॥ सिवपहसत्थाह ! तुमं, भववणगहणम्मि पहपरिब्भटुं । सयणसमेयं पि ममं, सिद्धिपहे ठवसु पसिऊण ॥१३६०॥ तत्तो सुहम्मसामी, जंबुकुमारस्स परियणजुयस्स । सकरेण देइ दिक्खं, तइया जिणभासियविहीए ॥१३६१॥ अन्नदिणे संपत्तो, पियरे संपुच्छिऊण पभवो वि । अणुगच्छंतो जंबू-कुमरं गिण्हेइ पव्वज्जं ॥१३६२॥ तो पभवो संजाओ, जंबूपहुपायपंकमरालो । पढमं चिय सो गुरुणा, ठविओ तस्सेव सीसत्ते ॥१३६३॥ सेवंतो पयपउमं, सुहम्मसामिस्स चंचरीउ व्व । दुस्सहपरीसहनिवहं, अगणंतो विहरइ महीए ॥१३६४॥ अन्नदिणे संपत्तो, सुहम्मसामी निवु व्व चंपाए । परियरिओ सुहडेहिं, जंबूपहुपमुहसीसेहिं ॥१३६५।। तो आसन्नुज्जाणे, नयरीइ समोसढो गणहरिंदो । पणयजणं पीणतो, उग्गय इव धम्मकप्पतरू ॥१३६६।। 15 25 2010_02 Page #396 -------------------------------------------------------------------------- ________________ 10 अष्टमं सद्धर्मफलद्वारम् ३६१ अह सिरिसुहम्मपहुपय-नमंसणत्थं पुरीजणो सव्वो । अहमहमिगाइ चलिओ, उज्जाणीइ व्व पुर बाहिं ॥१३६७॥ के वि हु तुरयारूढा महिड्डिया तं नंसिउं जंति । सियछत्तपुंडरायं, कुव्वंता गयणसरलच्छि ॥१३६८।। काओ वि नायरीओ, नेउरझंकारवज्जिराउज्जा । चलघ(थ)टुंतकरेहिं, नच्चंतीउ व्व वच्चंति ॥१३६९।। हिययधरिया वि हारा, तइया वच्चंतनायराणं पि । मुत्ताहलजंभत्तं व, पिक्खिउं खंडसो हुँति ॥१३७०॥ तीइ पुरीए तइया, सिरिकोणियनरवरो कुणइ रज्जं । सो तं जंतं लोयं, दटुं पुच्छेइ पडिहारं ॥१३७१।। किं का वि अज्ज जत्ता, इत्थ पुरासन्नदेवभवणम्मि । कस्स वि महिड्डिणो किं, उज्जमणमहूसवो को वि ॥१३७२॥ किं को वि गणहरिंदो, समोसढो अज्ज बाहिरुज्जाणे । जं एवं सव्वो वि हु , वच्चइ नयरीजणो बाहिं ॥१३७३॥ तो पडिहारो गंतुं , परमत्थं जाणिऊण विन्नवइ । सामिय ! पुत्तो चिट्ठइ, अज्जेह सुहम्मगणहारी ॥१३७४।। तच्चरणकमलसेवा-लुद्धो भमरु व्व जाइ एस जणो । एगायवत्तजिणवर-धम्मं तुह विजयए रज्जं ॥१३७५॥ अह हरिसिएण भणियं, रण्णा धन्नो पुरीजणो एसो । जो इय जाइ सवेगं, गणहरनमणे ससंवेगं ॥१३७६।। जग्गंतो वि हु जाओ, सुत्तावत्थो अहो अहं अज्ज । जं सिरिसुहम्मसामि, समोसढं पि हु न याणामि ॥१३७७॥ ता गंतूणं गणहर-पाए वंदामि अहमवि सवेगं । इय आसणाउ उट्ठिय-परिहइ चंदुज्जले वत्थे ॥१३७८॥ उल्लसियहारकुंडल-पमुहलंकारपुण्णसव्वंगो । कप्पद्रुम व्व अवरो, आरुहिओ गयवरक्खंधे ॥१३७९॥ १. मुत्ताहलजं मत्तं व पाठान्तरम् । 15 25 2010_02 Page #397 -------------------------------------------------------------------------- ________________ ३६२ 10 श्रीधर्मविधिप्रकरणम् तत्तो सामंताईजणेहि तह तरलतुरयघट्टेहिं ।। सव्वत्तो परियरिओ, सो संचलिओ महिड्डीए ॥१३८०।। अह सिरिसुहम्मगणहर-पयपमाहिट्ठियं वणुद्देसं । कोणियराया पत्तो, वज्जताउज्जसंघाओ ॥१३८१॥ उत्तरिऊण गयाओ, मुत्तूण य चमरपाउया छत्ते । पणमिय सुहुम्मसामि, विहिणा पुरओ स उवविट्ठो ॥१३८२॥ अह सिरिसुहम्मसामी, तत्थ सयं सजलजलहरसरेण । जणसवणामयवुड्डिं, धम्मकहं कहइ तप्पुरओ ॥१३८३।। तस्संते नरनाहो, गणहरसीसे निरिक्खिउं सव्वे । जंबुपहुं उद्दिसिउं, पुच्छइ पहुणो सयासम्मि ॥१३८४।। भयवं ! इमस्स रूवं, सोहग्गं तह सरीरतेओ वि । अच्चब्भुयरूवाइं, इय विम्हावंति मह हिययं ॥१३८५।। तिजयजणाहियरूवो, मन्ने मयणो इमस्स रूवेण । निज्जिणिओ लज्जाए , नूणं पत्तो अणंगत्तं ॥१३८६॥ सोहग्गं पि उदग्गं, इमस्स नो वयणगोयरसुवेइ ।। जं दटुं दिट्ठीओ, ठाणं न कुणंति अन्नत्थ ॥१३८७।। एवं पहु ! अधरिसियं, तह अभिगम्मं इमस्स तेओ वि । किं दिणयरचंदाणं, आगरिसिय पिंडियं इत्थ ॥१३८८॥ भयवं ! कह उवमिज्जइ, तेओरासी इमस्स महरिसिणो । जस्स पयनहरुईणं, नज्जइ विज्जू वि दासि व्व ॥१३८९।। अह अक्खइ गणनाहो, जंबूपहुपुव्वजम्मवुत्तंतं । जह सेणियस्स पुव्वं, कहियं सिरिवीरनाहेण ॥१३९०॥ इय अक्खिओ सुहम्मो, भणइ निवो पुव्वभवकयतवेण । रूवं तह सोहग्गं, तेओ वि हु एरिसमिमस्स ॥१३९१॥ एसो केवलनाणी, चरिमो अवसप्पिणीइ एयाए । नरनाह ! चरमदेहो, एयम्मि भवम्मि सिज्झिहइ ॥१३९२॥ 15 20 25 2010_02 Page #398 -------------------------------------------------------------------------- ________________ ३६३ अष्टमं सद्धर्मफलद्वारम् "एयम्मि जंबुनामे, केवलमुपाडिउं सिवं पत्ते ।। नो मणपज्जवनाणं, कस्स वि परमावही नो य ॥१३९३॥ नाहारगतणुलद्धी, केसि पि हु नो पुलागलद्धी वि । कत्थ वि नो जिणकप्पो, नारुहणं खवगसेढीए ॥१३९४॥ नो होही उवरितणं, संजमतियगं च कत्थ वि मुणीण । इय रिद्धी अन्ना वि हु , निव ! पच्छा हीणहीणतरा" ॥१३९५॥ इय सिरिसुहम्मपहुणो, वयणं सोऊण कोणिओ निवई । तप्पयपउमं नमिउं, पुणो वि चंपाइ संपत्तो ।।१३९६॥ तट्ठाणाउ सुहम्मो, जंबूपहुपमुहपरियरसमेओ । बोहंतो भवियजणं, पत्तो सिरिवीरजिणपासे ॥१३९७॥ गहिया सुहम्मगुरुणा, दिक्खा पन्नासवरिसमाणेण । तो तीसं वरिसाइं, विहिया सिरिवीरपयसेवा ॥१३९८॥ अह चरमतित्थनाहे, मुक्खगए सिरिसुहम्मगणहारी । छउमत्थो तित्थमिमं, बारसवरिसाइ पालेइ ॥१३९९।। अह बाणउई वरिसा-णंते संपत्तकेवलन्नाणे । वरिसाणि अट्ठ विहरइ, बोहंतो भवियसत्तगणं ॥१४००॥ वरिससयाऊ जाओ, भयवं निव्वाणगमणसमयम्मि । ठावेइ गणहरपए , सिरिजंबुपहुं नियट्ठाणे ॥१४०१॥ "अह अहियजायमहिमो, समत्थमुणिसत्थथुणियपयपउमो । जिणपन्नत्तविहीए, विहुयरओ विहरइ महीए ॥१४०२॥ तत्तो तिव्वतवाओ, निम्महियासेसकम्मसंघाओ। पडिहयसंसयट्ठाणं, सो पावइ केवलन्नाणं ॥१४०३॥ पयडियलोयालोओ, संजणियासेसकोसिपपमोओ। तइया तिहुयणविइओ, अपुव्वसूरु व्व सो उइओ" ॥१४०४॥ सोलस वासाइ गिही, छउमत्थो वीस चरणरयणनिही । 25 चउयालीसं जाओ, केवलनाणी सुविक्खाओ ॥१४०५॥ 15 20 2010_02 Page #399 -------------------------------------------------------------------------- ________________ 5 10 15 ३६४ 20 इत्युक्तं द्वाराष्टक - मेतत्पूर्वोदितं समासेन । अधुनातत्कथितार्थ-स्थानकमुपदर्शयन्नाह ॥१॥ इय अट्ठ (हि) दुवारेहिं, समयसमुद्दाउ अमयकलसु व्व । भवदुहसंतावहरो, उद्धरिओ एस धम्मविही ॥५२॥ व्याख्या - इति- अमुना प्रकारेण, अष्टभिः )द्वारैरुक्तस्वरूपैः, समयसमुद्रात्सिद्धान्तोदधेः, अमृतकलश इव-सुधाकुम्भवत्, भवदुःखसंतापहरः-संसारासुखोपतापनिवारी । एष धर्म्मविधिरुद्धृत- आकृष्टः । अमृतकलशोऽपि संतापहारी भवति, 25 लोकोक्त्या च समुद्रादुद्धृत इति गाथार्थः ॥५२॥ ननु किमर्थमयमुद्धृत इत्याह मज्झत्थाणं आगम-रुईण संवेगभावियमईण । उवयारकए एसो, न उणो सकसायचित्ताणं ॥५३॥ 2010_02 श्रीधर्मविधिप्रकरणम् पणमासपणदिणाई, सव्वाउं तह असीइ वरिसाई । पालिय अंते पभवं, नियठाणे ठवइ गुणपभवं ॥१४०६ ॥ तत्तो सयमारुहिउं, वेभारनगम्मि अणसणं विहिउं । मासियसंलेहणयं, काउं च गओ स परमपयं ॥१४०७॥ ओसप्पिणीइ अवहो, इमाइ जाओ तओ य सिद्धि हो । वुच्छिन्ना नीसेसा, भरहे एए चिय विसेसा || १४०८ || मणपरमोहिपुलाए, आहारगखवगउवसमे कप्पे । संजमतियकेवलिसि - ज्झणया जंबूम्मि वुच्छिन्ना ॥ १४०९ ॥ भवो विदिय इव, देसणकिरणेहि पयडए भुवणं । जिणधम्मसेलसिहरे, पावंतो अणुदिणं उदयं ॥ १४१० ॥ ये सङ्कल्पितवस्तुसिद्धिजनकं स्वर्वासिसंसेवितं, शश्वद्भूतभवातिभेदनपटुं श्रीधर्म्मकल्पद्रुमं । श्रीजम्बूप्रभुवत्तदेकहृदया भव्या भजन्ते भृशं, ते वाञ्छाविरहेऽप्यहो शिवफलं स्फीतं लभन्ते द्रुतम् ॥१४११॥ सत्सूत्रकृच्छ्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, द्वाअ (र)ष्टमं धर्म्मफलाभिधानम् ॥१४१२॥ Page #400 -------------------------------------------------------------------------- ________________ ३६५ 5 अष्टमं सद्धर्मफलद्वारम् व्याख्या-मध्यस्थानां-समचित्तानाम् , तेऽपि कथञ्चित् स्वकल्पनया धर्ममाचरन्ति अतः, आगमरुचीनां-सिद्धान्ताभिलाषिणाम् , तेऽपि कथञ्चिदसंविग्ना स्युः, अतः संवेगभावितमतीनां-भावनावासितबुद्धीनाम् , उपकारकृते-हितार्थम् एष धर्मविधिरुद्धृत इति पूर्वोक्तेन योगः । न पुनः सकषायचित्तानां-क्रोधादिरुद्धान्त:करणानामिति गाथार्थः ॥५३॥ अधुना धर्मविधेर्माहात्म्यमुपदर्शयन्नाहजह कुसलो वि हु विज्जो, वाहिं अवहरइ विइयउट्ठाणो तह भव्वो वि जिओ इह, धम्मविहिन्नू खवइ कम्मं ॥५४॥ व्याख्या-यथा कुशलोऽपि वैद्यो विदितोत्थानो-ज्ञातरोगकारणः व्याधिमपहरति दुरित(हुरिति) निश्चये तथा भव्योऽपि जीव इहास्मिन् लोके, 10 धर्मविधिज्ञो-विज्ञातधर्मतत्त्वः सन् , कर्म क्षिपति, अज्ञानिनो हि सुबहुकालेनाल्पकर्मक्षयकारित्वात् ॥ यदुक्तं-"जं अन्नाणी कम्मं, खवेइ बहुयाहि वासकोडीहि । तं नाणी तिहि गुत्तो, खवेइ ऊसासमित्तेण" ॥१॥ [सं.सि./गा.१००] इति गाथार्थः ॥५४॥ इदानीं ग्रन्थकृद्भव्यसार्थमुद्दिश्य सदुपदेशरहस्यवैदुष्यमाहता भो भव्वा तुब्भे वि, वीरजिणरायसासणाउ इमं । निहिमिव धम्म लहिउं, दोगच्चं दलह अचिरेण ॥५५॥ व्याख्या-तत्-तस्मात् पूर्वोक्तार्थश्रवणात् , भो इत्यामन्त्रणे, भव्या भवन्तोऽपि, वीरजिनराजशासनादिम-धर्मां निधिमिव लब्ध्वा दौर्गत्यं- दुर्गतेर्भावम् , दलयत- 20 क्षयं नयत । अचिरेण-स्तोककालेन, तथा चोक्तिलेशः, निधिरपि राजशासनालभ्यते, लब्धश्च दौर्गत्यं दारिद्रयं दलयतीति गाथार्थः ॥५५॥ एतदेव स्वोक्तं विशेषतस्तात्पर्येणाहरयणं व मणुस्सत्तं, सुदुल्लहं एवमेव मा गमह । अलंबिऊण दूसम-तुच्छबलत्ताइए दोसे ॥५६॥ व्याख्या-मनुष्यत्वं रत्नमिव सुदुर्लभं-दुष्प्रापम् एवमेव नैरर्थक्येन, माशब्दो 15 25 2010_02 Page #401 -------------------------------------------------------------------------- ________________ ३६६ श्रीधर्मविधिप्रकरणम् निषेधे गमयत - त्यजत, किं कृत्वा ? इत्याह- अवलम्ब्य - आश्रित्य कान् ? दुःषमातुच्छबलत्वादीन्, [ दोषान् ], तत्र दुःषमा - जघन्यकालः, तुच्छबलंअल्पप्राणत्वम्, आदिशब्दात् हुण्डावसप्पिणीहुण्डसंस्थानदक्षिणभरतवासादीनां सङ्ग्रहः, अमीभिरालम्बनैः पूर्वोद्दिष्टार्थसार्थकरणे न प्रमादः समाचरणीयो भव्यैरिति 5 भावा ( गाथा ) र्थः ॥५६॥ साम्प्रतं ग्रन्थकारो धर्म्मविधिविधायिनां शाश्वतफलावाप्त्या ग्रन्थसमाप्ति कुर्वन्नाह एवं सिरिधम्मविहिं, सिरिसिरिपहसूरिणा समाइटुं । जे आयरंति सम्मं, लहंति ते सासयसुहाई ॥५७॥ 10 15 20 25 व्याख्या - एनं (तं ) श्रीधर्म्मविधिं ' श्री श्रीप्रभसूरि नाम्ना आचार्येण समुपदिष्टं ये भव्या आचरन्ति सम्यक् ते लभन्ते शाश्वतसुखानीति गाथार्थः ॥५७॥ इति विवृतं धर्म्मविधेः, श्री श्रीप्रभसूरिभिः कृतं सूत्रम् । अथ चास्य वृत्तिकारः, स्वगुरुक्रममाह सङ्क्षेपात् ॥१॥ अथ प्रशस्तिः श्रीचन्द्रगच्छकमला-कण्ठालङ्कारतारहारनिभः । श्रीसर्वदेवसूरि-भूरिगुणोऽभूद् भुवि ख्यातः ॥१॥ तत्पट्टनभसि युगप-लब्धोदयतः परोपकृतिकुशलौ । नव्यौ रविचन्द्राविव विदितौ शिष्यावजनिषाताम् ॥२॥ तत्रैकोऽभिनवरविः, श्री श्रीप्रभसूरिरहतगुरुतेजाः । कुवलयविबोधहेतुः सदाऽप्यनस्तमितमहिमा च ॥३॥ विमलः सदा सुवृत्तो, द्योतितपक्षद्वयस्त्यक्तदोषः । श्रीसोमप्रभसूरि-नवीनसोमप्रभश्चान्यः ॥४॥ १. द्योतितपक्षद्वयोऽकलितदोषः इति तु पाठश्छन्दोऽदूषितः । 2010_02 Page #402 -------------------------------------------------------------------------- ________________ प्रशस्तिः तत्र श्रीप्रभसूरिः, श्रुतोदधेरमृतमिव समुद्धृत्य | श्रीधर्म्मविधेः सूत्रं, सवृत्तिकं सूत्रयामास ॥५॥ तदनु स्फुटार्थवत्यपि, सुरक्षिताऽप्यस्य भूधनस्येव । वृत्तिर्जगाम शिखि ३ शर ५ - भास्कर १२ मितवर्षजे भङ्गे ॥६॥ अथ तस्य श्रीप्रभसूरेः, शिष्याश्चतुर्द्दिशं विदिताः । समधिगतचतुर्विद्या, अमी बभूवुश्चतुःसङ्ख्याः ॥७॥ श्री भुवनरत्नसूरिः, श्रीनेमिप्रभमुनीश्वरस्तदनु । श्रीमन्माणिक्यप्रभ- सूरिमहीचन्द्रसूर्यौ (री) च ॥८॥ दीक्षागुरुराद्यतमो, यस्याभून्मातुलो द्वितीयस्तु । शिक्षागुरुस्तृतीयाः, पदप्रतिष्ठागुरुस्तुर्यः ॥ ९ ॥ श्रीमाणिक्यप्रभ - गुरुसेवी स्वगुरुबन्धुसाम्मत्यात् । आचार्य उदयसिंह-श्चक्रे श्रीधर्म्मविधिवृत्तिम् ॥१०॥ श्रीमत्पूज्यरविप्रभ- मुनिपतिपदकमलमण्डनमरालः । वृत्तिमशोधयदेनां, महाकविविनयचन्द्राख्यः ॥११॥ सद्वृत्तिकुमुदिनीयं, विचकासे विमलचन्द्रसाहाय्यात् । येन बलिष्ठोऽपि भुजः, कार्यं कुरुते करसहाय: ॥१२॥ चन्द्रावतीनगर्यां तनूद्भवा श्रेष्ठिसोमदेवस्य । प्रथमप्रतिमप्रतिमा - मिह राजिमत्यलीलिखत् ॥१३॥ यत्सिद्धान्तविरुद्धं, भणितमशुद्धं च मुग्धबुद्धित्वात् । तच्छोधयन्तु विबुधा, अवधार्य व्याधिमिव वैद्यः ||१४|| तस्मै नमः स्वगुरवे, यद्योगान्निष्प्रभः प्रभाढ्योऽहम् । काचोऽप्युपैति मणितां यन्माणिक्यप्रभाश्लेषात् ॥१५॥ या शासनपुष्टिपरा, जननीवद्भव्यसन्ततिं पाति । सा श्रीशासनदेवी, शिवतातिर्भवतु सङ्घस्य ||१६|| १. वि.सं. १२५३ वर्षे । 2010_02 ३६७ 5 10 15 20 Page #403 -------------------------------------------------------------------------- ________________ ३६८ श्रीधर्मविधिप्रकरणम् रस ६ मंगल ८ सूर्य १२मिते, वर्षे श्रीविक्रमादतिक्रान्ते । चक्रे चन्द्रावत्यां, वृत्तिरियं सङ्घसान्निध्यात् ।।१७।। ग्रन्थप्रमाणमत्र, प्रत्यक्षरगणनया विनिश्चिक्ये । २पञ्चसहस्राण्यस्यां, विंशत्यधिका च पञ्चशती ॥१८॥ श्रीधर्मविधेः सूत्रं, विवृण्वताऽवापि यन्मया पुण्यम् । तेन जिनधर्मकरणे, सदोद्यतो भवतु भव्यजनः ॥१९॥ इति कुवलयबोधकरी, जनशस्या निर्मला विधुकलेव । धर्मविधेर्वृत्तिरियं, लभतां शाश्वतिकमित उदयम् ॥२०॥ इति श्रीउदयसिंहाचार्यविरचिता उदयाङ्काष्टद्वारा श्रीधर्मविधिवृत्तिः समाप्ता ॥ सर्वतन्त्रस्वतन्त्रश्रीउदयसिंहसूरिविनिर्मितविवृतविभूषितं चातुर्विद्यविशारदश्रीश्रीप्रभसूरिप्रणीतं ॥ श्रीधर्मविधिप्रकरणं सम्पूर्णम् ॥ 15 15 १. १२८६ वि.स. । २. ५५२० ग्रन्थाग्रम् । 2010_02 Page #404 -------------------------------------------------------------------------- ________________ [१] प्रथमं परिशिष्टम् श्रीधर्मविधिप्रकरणे मूलगाथानामकाराद्यनुक्रमः ॥ गाथांश: अइदुलहे सम्मत्ते, अक्खुद्दाइगुणेहिं अह अज्जसुहत्थीणं, इय अट्ठा(हि) दुवारेहिं, इय बारसहा सम्मं, एयं सिरिधम्मविहिं, एवं गिरिसरिदुवल धम्म भणिओ, कप्पियसमत्थवत्थु - काऊण गंठिभेयं, खंती य मद्दवऽज्जव, ठत्ति सुदुब्भेओ, छट्टट्टमाइतवजणियजड़ कह विहु असमत्थो, जम्हा उ जे अलोहा, जह कणगंमि परिक्खा, जह कामदेवसड्डो, जह कुसलो वि हु विज्जो, जह सिगुरुसमीवे, जह पढमकसाएहिं, 2010_02 द्वारम् - गाथा | गाथांश: ७- ४३ |जह सरवरं समंता, ६- ३१ जा गंठी ता पढमं, ५- ३० जियपरिसो जियनिद्दो, ८-५२ जुग्गस्स होइ धम्मो, ७-४८ जे अकलंकं सीलं, ८-५७ २ - ९ ७ - ३४ तं पुण निसग्गउवएस तत्तो अपुव्वविरियस्सु तत्तो विसुद्धपरिणाम १ - २ | ता भो भव्वा तुब्भे वि, २-१३ | तेसिं पासंमि विसुद्ध - ७-४४ | दिसिमाणं भोगवयं, २ - १२ | देसकुलजाइरुवी, ७-३८ | धम्मं अलद्धपुव्वं, ७-४५ धम्मस्स फलं विरई, ५- २९ धम्मस्स होइ लाभो, १- ४ नमिऊण वद्धमाणं, ३-१७ | पढमकसाया चउरो, ८-५४ | पत्ते सुद्धं दाणं, १- ६ पंचमहव्वयजुत्तो, ४- २१ पंचविहे आयारे, द्वारम् - गाथा ८-५० २-११ ५-२४ ६-३२ ७-३७ ७-४२ २-१० ८-५१ ८-५५ ५-२८ ७-४७ ५-२३ २-१४ ८-४९ २-७ १-१ ४-१८ ७-३५ ५-२७ ५-२५ Page #405 -------------------------------------------------------------------------- ________________ ३७० पञ्चविहायाररया, पुव्वावराविरुद्धं, बियतइयकसायाणं, भावणभावियमइणो, मज्झत्थाणं आगम मिच्छत्तमोह- एगूण मूलं तेसिं तरुस्स व, रयणं व मणुस्सत्तं, 2010_02 ५- २२ | सम्मत्तमहारयणे, १-५ ससमयपरसमयविओ, ४- १९ | संजलणाणं पच्चक्खाणु ७-३९ | साहुगिहिधम्मभेया, ८-५३ | सुगूरूवएसलेसं पि, २-८ सुद्धं दाणं जे दिति, ७-४१ | सुरनरसिद्धिसुहाई, ८-५६ | सो बारसहा नेओ, .. श्रीधर्मविधिप्रकरणम् ३-१५ ५-२६ ४-२० ७-४० ६-३३ ७-३६ ३-१६ ७-४६ Page #406 -------------------------------------------------------------------------- ________________ [२] द्वितीयं परिशिष्टम् श्रीधर्मविधिप्रकरणवृत्तौ उद्धरणानामकाराद्यनुक्रमः ॥ उद्धरणांशः द्वारम्/गा.-श्लोक अणभिग्गहियकुदिट्ठी, [उत्त.२८/गा.२६] ७/४२ अलाभ१५रोग१६तणफासा१७, [न.त./गा.२८] ७/४५ असिवे ऊणोयरिए, ७/३५ आहाकम्मुश्देसिय २, [पञ्चा.१३/गा.५] ७/३५ उवसम१ संवेगो वि य, [द.प्र./गा.२५३] ३/१७-९६ उसग्गेण निसिद्धाणि, [ द.प्र./गा.२१३] ७/३५ एए चेव उ भावे, [उत्त.२८/गा.१९] ७/४२ एक एव हि भूतात्मा, [ ] ७/४१ एगपएणणेगाई, [उत्त.२८/गा.२२] ७/४२ कुसुमक्खयरधूवेहि, [द.प्र./गा.२४] २/१४-१४३ कोहे घेवरखवगो, [पि.वि./गा.७०] ७/३५ खुहाएपिवासारसी३उण्हं४, [न.त./गा.२७] ७/४५ चउव्विहा खलु तवसमाही हवइ, [ दश.अ.९ उ.४/४] ७/३५ चत्तारि पंच जोयण, [बृ.सं./गा.१९४] ५/६-१२० जं अज्जियं चरित्तं [सं.सि./गा.६८] ७/३८ जन्न तयट्ठा कीयं, [ ] ७/३५ जस्स कुलं आयत्तं, [ ] ५/३०-२१९ जावंतियमुद्देसं, [पिं.वि./गा.३०] ७/३५ जीवाजीवौ तथा पुण्य [ ] ७/४१ जो अत्थिकायधम्म, [उत्त.२८/गा.२७] ७/४२ जो जिणदिद्वे भावे, [उत्त. २८/गा.१८] ७/४२ 2010_02 Page #407 -------------------------------------------------------------------------- ________________ श्रीधर्मविधिप्रकरणम् ३७२ जो सुत्तमहिज्जंतो, दव्वाण सव्वभावा, दंसण १ वय २ सामाइय ३, दंसणनाणचरित्ते, दुर्गतिप्रपतत्पाणिदेवबुद्धिरदेवेऽपि, देवा सद्गुरूपास्तिधन्नाउ बालमुणिओ, धम्मरयणस्स जुग्गो, धाई १ दूइ २ निमित्ते ३, निसग्गु १ वएसा २ णा ३, परियट्टिए १० अभिहडे ११, पंचिदिय ५ तिविहबलं ८, पुट्विपच्छासंथव ११, महाव्रतधरा धीरा, मिथ्यादृष्टिभिराम्नातो, मुक्खत्थं जं दाणं, ये स्त्रीशस्त्राक्षसूत्रादिरागो दोसो मोहो, लज्जालुओ दयालू, वसहि १ कह २ निसिज्जि ३ दिय, वुड्डाणुगो विणीओ, सर्वज्ञो जितरागादिसर्वाभिलाषिणः सर्वसंकिय १ मक्खिय २ निक्खित्त, सोलस उग्गमदोसा, सो होइ अभिग्गमरुई, स्वबुद्धिकल्पितानेक [उत्त.२८/गा.२१] [ उत्त.२८/गा.२४] [सं.सि./गा.७९] [ उत्त.२८/गा.२५] [यो.शा./६७] [ ] [ ] [ ] [ध.र./गा.५] [पञ्चा.१३/गा.१८] [ ] [पञ्चा.१३/गा.६] [द.प्र./गा.२१५] [पञ्चा.१३/गा.१९] [यो.शा./६४] [यो.शा./६९] [ ] [यो.शा./६२] [उत्त.२८/गा.२०] [ध.र./गा.६] [सं.प्र.गा.५७४] [ध.र./गा.७] [यो.शा./६०] [यो.शा./६५] [पञ्चा.१३/गा.२६] [पञ्चा.१३/गा.३] [उत्त.२८/गा.२३] [ ] ७/४२ ७/४२ ३/१७-९४ ७/४२ ७/४१ ७/४२ ७/४१ ५/३०-२३४ ६/३१ ७/३५ ७/४२ ७/३५ ७/४६ ७/३५ ७/४१ ७/४१ ७/३५ ७/४१ ७/४२ ७/३१ a w ७/४१ ७/४१ ७/३५ ७/३५ ७/४२ ७/४१ 2010_02 Page #408 -------------------------------------------------------------------------- ________________ पद्यांशाः [३] तृतीयं परिशिष्टम् श्रीधर्मविधिप्रकरणवृत्तौ तात्त्विकपद्यानामकाराद्यनुक्रमः ॥ अइबहुकिलेससमज्जिया वि अखलियमइट्ठकंदप्पअघाइऊण गंधे अच्छरियमहो सम्माण अज्ज वि कोइ सुपुरिसो, अज्ज वि रयणाधारा, अदुवालसोलसअणहीणमणुयकज्जा, अणुपंती मज्झंक, अणुवयणपणगं गुणवय अतिहीणं जं दाणं, अन्नं च नरय अन्नं च मज्झ संप, अन्नं सरीरमेयं, अन्नह परिचिंतिज्जइ, अन्नाणपरवसेहिं, अन्नापि अलियवयणं, अप्परिग्गहिया १ इत्तर अरिहं देवो गुरुणो अरिहं देवो गुरुणो, अवझाणपमायायरियअवझाणरिउघायणअवराहे वि महंते, 2010_02 गा./ श्लोक पद्यांशाः १७-५६ अवि जलइ जलं जलणो, ४४-२०० अवि चलइ सेलराओ, अवियारम्मि कज्जे, ३०- २९४ ३३-२१६ ३३-२१९ ३३-२२० ३५-२० ६-११८ ३५-२३ ४८-४५ ४८-९० ६-१७६ अंबिलदुगे वि इगदुति ३०-२८७ ३५-७ आयइजणगो ८ सोहग्गआरुग्गं सोहग्गं, आसापिसायनडिओ, ३०-३१७ १४-९५ ४८-५१ आहारो निच्चं पिहु इको जाय जीवो, इच्चाइतवविसेसा, ४८-६१ ६-१७० इत्तु च्चिय वासासुं, १४-९९ इय हापोहगवेसणा ४८-७७ इय चिंततस तहिं ४८-७८ इय संसारसरूवं ३६-२५६ इह चयसु मज्जमंसं, अह कह वि निवपसाया, अह चिंतइ नरनाहो, अह दुलहधम्ममई, अह परमभूसणतवे, अह पाणिवहप्पमुहाई अहवा जं दहइ सिही, हवा महेसरो वहु अंगारओ अजिनं गा./ श्लोक ३७-४६ ३०-८२ १४-९६ ४४-७६ ६-१९० १४-३४६ ३५-१० ६-१६९ ६-१९२ ३६-११० २१-१४८ ३५-२४ ३५-२ ४८-४८ ३९-५२ ४४-१९९ ३०-२८० ३५-५ ३३-५३ ५१-२०९ ५१-६० ३८-१२१ ४८-७१ Page #409 -------------------------------------------------------------------------- ________________ ३७४ इहलोइयसुक्खेण य, इंगाल १ सगड २ वणसइइंतीए इंति अणहुतया वि, इंदियजए पण लया, ईसरदरिद्दियाणं, उच्चतरुसिहरदसदिसिउप्पत्तिट्ठिइविणासस्स, एआउ भावणाओ, एए खलु भोयणओ, एगाइ पनरसं ति य, गाई गुत्तर- वुड्ढी एगो जिय ! सहसि तुमं, एगो मे सासओ अप्पा, एयम्मि चेव जम्मे, एरिससुपत्तखित्ते, एवं जो कम्मेहिं, एवं रसालुद्धो, एवंविहवयजुत्तो, एसो य महासत्तो, कणयावलि २६ रयणावलि २७, कणयावलिइयरयणा कत्थाहं सुरदत्तो कन्नकडुयं पि वयणं, कन्नागोभूमालिय कन्नागोभूमालिय कम्मयओ पुण पन्नरस, कम्माण दुज्झराणं, कल्लाणिगतवचरणे, कह वा साहससहिओ, कंदप्पं १ कुक्कुइयं २, का तेसिं पुंगणणा, कित्तीड़ भायणं इह, किं तु इमम्मि वि धरिए, किं बहुणा पंचण्ह वि, 2010_02 ६-१०४ किं सो वि गिही भन्नई, कीर जओ जिणं, ४८-७५ ३५-६ ३० - ६२ | कुग्गाहवाहिविहुरियकुवियस्स आउरस्स य, कुंथुपिवीलियपडलाको किर आसाबंधो, ६-२९ को गव्वो कमलाए, को होइ तुज्झ सरसो, कोहेण वहो १ बंधो २, खिलसि मत्तगएणं, गय १ वसह २ सीह ३ गुणरयणवच्छरतवे ३८-१२० ३५-१३ ३५-१५ ४८-७४ ३५-१७ ३५-३० ३५-६ ३०-२८१ १४-६६ ३६-१८७ ५१-६६२ ५१-१०८० ४८-९३ ३३-२२२ ३५-४ ३५-२५ ४८-२१ ३०-६० १७-६९ ४८-५० १७-७८ ३५-११ ३५-१९ ३०-७९ ४८-८० ५१-३१६ ५१-२३३ १४-३३३ ३०-२९७ घरवासवावडाए उत्थे १ गासण २ इगसि ३ चउवेई चंडालो, चंदस्स खओ न हु तारयाण, चंदायणो यदुविहो १७, चिरपरिचिया वि पत्थंतिया वि चितइ धी संसारो, छत्थो मूढमणो श्रीधर्मविधिप्रकरणम् छज्जइह पयमेयं, छिज्जउ सीसं अह होउ, छेयणभेयणकत्तण जइ भंजिऊण नियमं पनो सि तुमं, जपंति बालया जं, जम्मेणेगेण अहं, जय जय वीर जिणेसर ! जस्स मणो संतोसे जस्सत्थ तस्स जाणो, ३३-९९ ६-१२५ ३३-२७७ ५१-१०२६ ४४-५१ ५१-१९१ ५१-४२ जर १ कास २ सास ३ दाहा ४, २१-१४७ जलबिंबियससिमंडलमिव ३८-११९ ४८-६४ ३०-६१ ६-१२६ ४८-६९ जह कोइ सावराहो, जहसत्तीइ पमाणं, ३०-२४१ ६-२८ ६-३४ ३०-१९७ ३३-६३ ४८-२० ४८-२३ ३७-१२४ ४८-४९ ५१-९२० ३८-१८ ३५-२१ ३७-६२ ३५-१२ ३५-५ ४८ - १०४ ३५-३ ४४-१८४ ५१-६९९ ३०-२८४ ४४-१३१ Page #410 -------------------------------------------------------------------------- ________________ [३] तृतीयं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ तात्त्विकपद्यानामकाराष्ट्रानुक्रमः ॥ ३७५ जं जं मणेण बद्धं, ३०-२८६ | जो हिंसालियपरधण ४८-४२ जं जेण जया जइया, ३०-३८ | झीणविहवो न अग्घइ, ३०-५९ जं जेण पावियव्वं, ३०-३७ / त च्चिय पुरिसा धन्ना, ६-१०३ जं दुक्करदुक्करकारउ त्ति ४४-१८३ तत्तायगोलकप्पो, ४८-८५ जं पुण मयंककरनिम्मलस्स ३७-६३ तत्तो भणइ सुभद्दा, ३७-९६ जं पोसइ सुहकम्म ४८-८८ | तत्तो य दुल्लहं इह, १४-३४५ जं विसमविसयभोग३७-६१ तत्थ अणट्ठियपावा ४४-७३ जं समणपक्खियाणं ३३-८५ | तत्थ य संका १ कंखा २, ४८-४४ जं साहूण न दिन्नं, ४८-९१ तत्थ वि य जे पमत्ता, ६-२१ जा देवमई देवे, ४८-३७ तपांसि यातनाः सर्वाः ६-८० जाई विज्जा रूवं, ३०-५८ तम्हा उवसमसंवेग ४८-४३ जाजीवगहियदिसिवय ४८-८४ तस्स य जिणिंदधम्मस्स, १४-२२५ जिण धम्मे पुण मूलं ६-१६८ तह कुक्कुरी वि एसा, ५१-७०० जिणदत्तसिट्ठिधुया, ३७-१३०/ तह लहसि मुत्तिरमणी १४-६७ जिणपणकल्लाणेसुं ६-१२१ | तं धन्ना कयपुन्ना, ३७-११० जिंघइ सुगंधिगंधे ३०-२९५ | तं सोउं भणइ मुणी, ४८-३२ जीवा भवारहट्टे, ६-२० तंबोलतणविलेवाईणं, १७-७७ जीवाण जलहिनिवडिय- १४-३४४ ता एयं नाऊणं ६-१२७ जीवियजुव्वणलच्छी- ३५-३ ता गज्जइ मायंगो, ३८-५३ जीवे य विज्जमाणे, ६-११६ |ता जाव जुव्वणम्मी, ५१-१९० जीवेसु थावरेसुऽवि, ४८-४७ ता जाव मए कह वि हु ३७-६४ जुव्वणमथिरं पामाकंडूयण- १७-५८ ता मुत्तुण पमायं, ६-२३ जे अक्खसुत्तपहरण४८-४० ता वत्थस्सेव जलं, १४-१९५ जे किर करिकुंभत्थल, ३३-२२१ ता संसारे को नाम, ५१-७०९ जे पुण अपमत्ता ते, ६-२२ ता सामि ! खमसु संपइ ४४-१३३ जे मे जाणंति जिणा, ३०-२८५ | ताण पुण इत्थियाणं, ६-१९१ जेण करिकनचवला ३८-११८ | तावेव पुरिसायारो, ४८-२४ जेण सुकुलुब्भवा वि हु, ३३-२१७ | | तित्थयरा गणहारी, ३५-४ जेणणुसमयं अंजलि १७-५५ | तिरियत्तणम्मि बहुसो, ३०-२७८ जो कारवेइ पडिम, १४-१०१ तुरिए चउत्थमंबिल ३५-२९ जो धरइ दिसिवयमिमं, ४८-६७ ते च्चिय चिंतामणिणो ३३-२४९ जो भुज्जइ इगवारं, ४८-७० तेण हओ नियमहिमा, ५१-६८५ जो मित्त ! सयमबंधू( धो), ५१-६६३ तेणाणीयग्गहणं १, ४८-५७ जो सव्वरससमग्गं, ४४-१९७ तेहि वि पुरिमड्डविवज्जिएहि, ३५-७ 2010_02 Page #411 -------------------------------------------------------------------------- ________________ ३७६ श्रीधर्मविधिप्रकरणम् तो गणहरेण भणियं ३३-६२ | नियदारे संतोसो, ४८-५८ थूलमदत्तादाणं, १७-७० नियनियकम्मवसेणं, १४-२२४ द8 पि दिट्ठनटुं, ४८-२२ निरवज्जस्स मुहुत्तं, ४८-८१ दवदाण ११ जंतपीलण १२-। ४८-७६ पइजिणमंबिलवीसा, ३५-१६ दससु वि दिसासु विहिया, ४८-६६ पच्चक्खं कुडिलत्तं, १४-६९ दारिद्ददासपेसत्त ४८-५५ पज्जुसणापव्वम्मि वि, १४-३३४ दालिदं दोहग्गं, १४-१०२ पडियं निहियं नटुं ४८-५४ दुज्झाणहिंसदाण१७-७९ पढमदुई उवहाणे, ३५-२८ दुद्धं व नउलगंधेण . ४४-१९८ | पन्नरस दुन्हमज्झम्मि ३५-२७ दुविहतिविहेण देवि १७-७१ | पयडिज्जइ तस्स पुरो, ४८-१०२ देव ! वियारो जुज्जइ, ४४-६५ परिग्गहगहियाणं, ४८-६३ देवमिह वीयरायं, ४८-३९ पव्वज्जं इयरं बा, ५१-४९६ देवाइसयविमुक्को, ४८-३८ पंचुबरिनिसिभोयण १७-७५ देहं असुइदुगंधं, ३०-२७६ पंडिच्चं गरुयत्तं, ४८-५२ दो पुरिसे धरउ धरा, ५१-१८२ पंतिजुयले वि पढमं, ३५-२६ दोहग्गं तिरियत्तं, ४८-५९ पावंति पराहीणा, ४४-७५ धणधन्नखित्तवत्थू१७-७२ पावुवएसं कसिसण ४८-७९ धणधन्ने १ कुवियम्मी २, ४८-६५ | पासुसहमल्लिनेमिसु, ३५-१४ धम्मत्थकाममुक्खा, ४४-७२ पियमाइमित्तसुकलत्त १७-५७ धम्मु त्ति लोयतित्थे, १७-६७ पियरो वि जं अवच्चं, ५१-६२६ धारिज्जइ इंतो सायरो वि ३०-३९ पुन्नं पावं च दुगं, ३०-२७६ धी गरिहिअकम्ममिमं, ५१-६८६ पूइज्जइ जिणपडिमा, १४-१०३ धी धी पडिबंधो सव्वहा वि, ३३-२१८ पेसप्पओगकरणं, ४८-८६ न कया वि इंति देवा, ६-११९ भद्दइगाइपणंतो, ३५-२२ न करेमि मित्त ! जइ तुह, ५१-१२३७ भवभमणकारणाई, ३५-१० न य गुरुवयणवियारो, ३०-१२९ भुंजामि विसं हाला-हलं पि ३३-२६८ न हरेइ परधणं जो, ४८-५६ भो ! भो ! (चुलसी) नरयगई निद्दिट्ठा, १४-१९४ __जोणीलक्खे १७-५४ नरयम्मि जीव ! तुमए, ३०-२७९ भो भो धम्माउ च्चिय ३८-११७ नाणे दंसणचरणे, ३५-८ भोगुवभोगपमाणं, ४८-७२ नायं तह निहोस, १७-६८ भोगुवभोगवयम्मी, १७-७४ नायाण अदोसाणं ४८-४६ मज्झिमखंडबाहिं, १७-८१ नारयतिरियनरामरगईस ३८-१२२ १७-६६ नियगमइविगप्पियचिंतिएण, २१-१६९/ मं खिविय नरयकूवे, ३८-१२६ 2010_02 Page #412 -------------------------------------------------------------------------- ________________ [३] तृतीयं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ तात्त्विकपद्यानामकाराद्यनुक्रमः ॥ ३७७ मंसद्धिरुहिरमज्जा- ५१-३१५ / सहसा अब्भक्खाणं १, ४८-५३ मा साहसं ति जंपसि, ५१-१२१९ / संखं धमिज्ज नवरं, ५१-१०५५ माणिक्ककणयमुत्ता३३-९८ | संजोगमूला जीवेण, ३०-२८२ माणुस्स अज्जखित्ताइएसु, ३५-१४ संतासंतविसेसो, ३३-१०० मासं च वज्जमज्झो, ३५-१८ संथारे १ उच्चारे २, ४८-८९ रज्जसुहदहनिमग्गो, ५१-१०१ संसाररुक्खमूलं, ४८-६२ रज्जुग्गहणे विसभक्खणे य, १४-७६ सामाइयप्पमाणं, १७-८० रायगणरदेव३बल ४गुरु५- १७-८२ सामाइयवयजुत्तो, ४८-८२ रिसहस्स छ उववासा, ३५-१५ सावज्जजोगविरहूं, ४८-८७ रुहिरं व जलूगाओ, ४४-७४ सावज्जारंभोयहि-मग्गा ४८-४१ रुहिरट्ठिमंसमज्जा३५-८ सासयसिवसुहजणगं, ३५-१२ रे जिय ! कसायविसय३५-९ सिरिअरिहंताण नमो, ३०-२८८ रे जीव ! सहसु संपइ, १७-१३२ सिरिखंडेरंडाणं, ३६-३८ लद्धत्थो सवणाओ, १७-८७ सीयंतपरियणब्भ-त्थियाण ३३-२३६ लोगसरूवं दुलहा३५-२ सुक्खं सरसवमित्तं, ५१-६८४ वादं च प्रतिवादं च, ३८-३९ सुमइस्स एगभत्तं, ३५-१३ विणए सीसपरिक्खा, ३०-२४० सुमरणअंतद्दाणं १, ४८-६८ विसयाण सयासउं, १४-६८ सुमरणअणवट्ठाणं १, ४८-८३ विहडेइ सुघडियं पि हु, ३०-१५९ सुरसुक्खेहि न तित्तो, ५१-७९८ विहियसिरतुंडमुंडण३०-२९८ सुहकम्मेणं धम्मो, ६-३० वीणावेणुरवढं, ३०-२९६ सुहकारणाइभोयण ४४-७१ सकृज्जल्पन्ति राजानः ५१-४९४ सेणावइ १ गाहावइ २- ३८-१७४ सग्गो अहवा मुक्खो, ५१-२१ सो चेयणपुव्वगई, ६-११५ सच्चिते निक्खेवं १, ४८-९२ सो चेव परममित्तं, ६-३६ सच्चित्तं १ तह तप्पडि-बद्धं २ ४८-७३ | सो पुण मोक्खस्स पहो, ४४-७७ सच्चित्तदव्वविगई१७-७६ सोहम्मग्गकप्परुक्खो, ३५-११ सज्झायपडिक्कमणे ४४-२२४ हत्थि व्व अंकुसेणं, ३८-५४ सट्ठाणाउचउद्दिसि, १७-७३ हवइ अणिच्चमसरणं, ३५-१ सयलजणपूयणिज्जा, ४८-६० हा मंदबुद्धिणो मह, ३३-२४८ सवियारकामिणीहिं, ४४-१३२ हिंसालियचोरिक्के, ३०-२८३ सव्वंगसुंदरतवे, ३५-९ हुंति तवा इंदियजय १, ३५-१ सहयारभरियदेसे, ३६-१०८ 2010_02 Page #413 -------------------------------------------------------------------------- ________________ [४] चतुर्थं परिशिष्टम् श्रीधर्मविधिप्रकरणवृत्तौ सुक्तीनामकाराद्यनुक्रमः ॥ अकुलीणारिहमेयं, किं छज्जइ कुलपसूयाण? ॥ अणइच्छिया वि लच्छी, नराण पुन्नोदए हवइ ।। अहवा न तेसि दोसो, एसो भवियव्वया जमिमा ॥ इत्थीबालमूढाण, अग्गहो जेण अइबलिओ ॥ उच्छिज्जइ रज्जाओ, अइआमफलं व रुक्खाओ ॥ उत्तमकुलप्पसूयाण, दूसणं पत्थणाभंगो॥ उदियम्मि सिसिरकिरणे, तारयनियराण का जुन्हा ? ॥ किं अयलो चालिज्जइ, पयंडवाउलिसएहिं पि? ॥ किं इक्खुवाडमज्झ-ट्ठिओ नलो हवइ महुरत्तं ? ॥ किं कम्मजणियवाहीण, होइ दव्वोसहेहिँ गुणो ? ॥ किं तु पयट्टेइ ममं, कामो वामो हढेणेव ।। किं नियगिहअवयन्नं, अवमन्नइ को वि कप्पतरूं ? ॥ किं रयणाण परिक्खा, निप्पज्जइ लवणवणिएहिं ? ॥ किं रावणेण हरिया, सीया रामेण नाणीया ? ॥ किं वा अउन्नयाणं, चिंतारयणं करे चडइ ॥ कुमरो मोणेण ठिओ, "मोणं सव्वत्थ सिद्धिकरं" ॥ खारं पि जलं केई, पिबंति मढा न सविवेया ॥ खित्तो करो अहिमुहे, सुत्तो उद्याविओ सिंहो ॥ गोरूवं पि जणेहि, सिक्खिज्जइ उज्जमपरेहि ॥ चंडालजलं अइसीयलं पि किं इच्छए विप्पो ? ॥ चंदस्सेव कलंकं, होही तुह निम्मलस्सा वि ॥ गा. श्लोक ५१-८३०उ. ३६-२०९उ. ५१-६२५उ. ४४-१७उ. ५१-२३उ. ३३-६४उ. ६-६९उ. १७-१२४उ. १४-१७९उ. २१-१५७उ. ३९-२६उ. ३६-९५उ. ३६-२००उ. १४-२७४उ. १४-१२२उ. ५१-३६५उ. ६-१३४उ. १४-२६९उ. ५१-१७५उ. ३९-२४उ. १४-२६६उ. 2010_02 Page #414 -------------------------------------------------------------------------- ________________ ३७९ [४] चतुर्थं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ सुक्तीनामकाराद्यनुक्रमः ॥ चिर अज्जियं पि छायं, हरड़ रवी कुनिव इव लच्छि॥ चिंतइ को इह गव्वो, बलियाण वि हुंति अइबलिया ॥ चिंतेइ सावि विक्खह, किं किं न करेइ कामंधो?॥ जं केसवं पि मुच्चइ, लच्छी ववसायपरिहीणं ॥ जं गडरिं जलंति को वि हुन खिवेइ नियगेहे ॥ जं धम्मविम्मुहम्मी, जणम्मि जुत्तं चिय उवेहो ॥ जं नीसारइ सगुण वि, जलहिवेलु व्व रयणाई ॥ जं परउवयाररया, सिढिलंति नरा सकज्जम्मि ॥ जं वाहीइ गयाए, विज्जो वयरि व्व पडिहाइ ॥ जं सक्को वि न सक्को, पुन्नधणे आवयं काउं ॥ जं सेलो वि सुरेहि, चालिज्जइ किन्न परमाणू ? ॥ जा वायइ ता दिटुं, कुमरो अंधीयतामेवं ॥ जाणंतनियमभंगे, पच्छित्तं कं गुणं जणइ ? ॥ जिणधम्मस्स तरुस्स व, मूलं पुण पभणिया करुणा ॥ जीवइ किच्चिरकालं, मीणो नीराउ नीहरिओ ॥ तणुछाय व्व तडत्था, सुस्सूसिस्सं वणे वि तुमं ॥ तव-नियमसुट्ठियाए अणि?सोगो न होइ जओ ॥ तह दुक्करं करेउं, न खमो पंगु व्व वेगमहं ॥ तह पुट्टम्मि य भरिए, भरियं मन्नेसि भंडारं ॥ तं नत्थि संविहाणं, संसारे जं न संभवइ ॥ ता एवमहं मन्ने "कुभोयणं लवणरसरहियं" ॥ ता वग्घदुत्तडीणं, नाए पडिओ कहं होमि ? ॥ तूसंति मह प्पाणो, न हि नियकुक्खिभरित्तेण ॥ ते वि तहेव चहुट्टा "पुनखए फलइ न उवाओ" ॥ तो तं भारं गिण्हसु, जं मुंचसि नेव अद्धपहे ॥ देसंतरोऽवि पत्ता, गुणिणो नज्जंति सगुणेहिं॥ धन्नो एस महप्पा, राओ रंको वि जस्स समो ॥ धम्मो देहाहीणो, देहं च विणा न आहारं ॥ न य निंदामो कंचि वि, समभावा हुंति जं समणा ॥ न हि बिंदुणा भरिज्जइ, अइगरुयेण वि नईनाहो ॥ न हि विरमइ तन्हा, वारणस्स तणुविवरनीरेण ॥ नट्ठा अभिसंकाए, “सव्वत्थ वि संकिया पावा" । ४८-९७उ. ५१-१३३उ. ४४-१६९उ. ३३-१०६उ. ५१-१२३१उ. ३३-७०उ. ६-६७उ. ४८-३०उ. ४८-१२१उ. ५१-५२९उ. १७-१११उ. ३०-३१२उ. ३३-२७६उ. २१-१७१उ. ५१-१६२उ. ५१-७९उ. १४-१८५उ. १७-६२उ. ५१-११८६उ. ५१-६३०उ. ५१-४००उ. ५१-१२३९उ. ५१-१३४९उ. ५१-१०७७उ. ४४-१४९उ. ३८-१०९उ. ५१-३७उ. ५१-३७८उ. ३८-१९९उ. ४४-१७८उ. ३३-१९१उ. ५१-१०४०उ. 2010_02 Page #415 -------------------------------------------------------------------------- ________________ ३८० निच्चं सेविज्जंतो, कया वि तूसइ कवोओ वि ॥ नीहरइ तग्गिहाओ "दइवे रुट्ठम्मि को सरणं" ॥ पईमग्गगामिणीओ, जेण सईओ सया हुँति ॥ पहुमणअणुसारेणं, जम्हा भिच्चाण वि पवित्ती ॥ पाएण देइ सुमिणो, फलं वियाराणुमाणेण ॥ पायं निब्भयचित्ताण, होइ जं कत्थ वि न खलणा ॥ पिक्खइ जणो सलंतं, सेले न हु पायमूलम्मि ॥ बाले गए कडित्थे, नणु उयरठियस्स का आसा ? ॥ मइलिज्जइ जेण कुलं, कूलप्पसूयाण तमकिच्चं ॥ मज्जाराण व खीरं, समप्पियं रक्खणट्ठाए ॥ मसिबिंदु व्व न सोहइ, सियम्मि पक्खालिए वत्थे ॥ वत्थे इव उवविट्ठो, खणेण जिणधम्मरंगो सो ॥ विज्जस्स दंसिया खलु, स एव रोगीणं जं सरणं ॥ विहिलिहियअक्खराणं, उवरिं अवरु व्व एसविही ॥ विहिविलासियं व महिलाचरियं ही ही दुरहिगम्मं ॥ वुढेि विहिपरिणामं आसकुहक्कं च को मुणइ ? ॥ वेसाण सहावेणं, सधणे रागो न हि दरिद्दे ॥ वेसासंगो जम्हा, पडिसिद्धो सिद्धपुरिसाण ॥ सविसं दावंति दहि, “धिद्धी लोभस्स माहप्पं" ॥ संघस्स आणखंडणपराण, नणु होइ को दंडो ? ॥ सिंहस्स नेव सोहइ, परक्कम्मो जं सियालेसु ॥ हंसो माणसजाओ, किं खिल्लइ खाइयासलिले ? ॥ हियभासगेसु वेरं, तव्विवरीएसु मित्ततं ॥ श्रीधर्मविधिप्रकरणम् ५१-१०८६उ. ५१-१२४१उ. ५१-७८उ. ४४-६४उ. ३६-२०१उ. ३३-२३२उ. १४-८०उ. ५१-७२८उ. ३३-२०८उ. ५१-२४उ. ५१-८७८उ. १४-२२७उ. ५१-५७७उ. १४-३१५उ. ३७-५८उ. ५१-९०३उ. ५१-१२०९उ. ३६-३२उ. १४-३८८उ. ४४-२१९उ. ३८-४८उ. ५१-१०२५उ. ३३-३७उ. 2010_02 Page #416 -------------------------------------------------------------------------- ________________ [५] पञ्चमं परिशिष्टम् श्रीधर्मविधिप्रकरणवृत्तौ विशेषनाम्नामकाराद्यनुक्रमः ॥ अ । असोगवणिया [ उज्जाण] २९, २२४, अग्गिसम्म [ दिअ] २१४, २१५ २३३, ३२०, ३२१, ३२२ अच्चुय। [कप्प] ३५, १४६, २५४ असोगसिरी | [ बिंदुसारपुत्त] ११६, ११८ अच्युत असोयसिरी| अज्जवरट्टउड [ ] २७४, २७८/ अंग [ देस] अज्जविजय [सूरी] २२५, २२६, अंजणगिरि [ पव्वय] अज्जविजयसंभूय २२७, २२९, २३४ अंबसाल [वण] अज्जसुहत्थी |[ थूलभद्दसिस्स] ९४, ११९, आ सुहत्थी । १२१, १२२, १२३, २३९ | आमलकप्पा [ नयरी] अज्जुण [पंडव] १९५ अज्झमहागिरी [ थूलभद्दसिस्स] ९४, १२२, इब्भ [ सिट्ठी] २०७ इला [पुरदेवी] . २०८ अणाढिय [ सुर] २७२, ३६० इलापुत्त । [सिट्ठिपुत्त ] २०७, २०८, २०९, अनलगिरि [ हत्थी] ४८, ५२| इलापुत्र २१०, २११, अभीइ । [ कुमार] २९, ५६, ५७, ५८ | इलासुत २१२, २१४, आभीइ इलासुय अमयसायर [ सूरी] २८१ | इलावद्धण [नयर] २०७ अयल [ सत्थाह] १६१, १६२, १६३, १६४, १६५, १६६, | उक्कोसा [कोसा] २२७, २२८, २३०, १७२, १७३, १७४ २३२, २३३, २३४ अरुणाभ [ विमाण] ७३ | उज्जेणी [नयरी] ४८, ५३, ११६, ११९, अवंती [नयरी] ५४, १७२ १२१, १३८, १४५, १४६, असोगचंद [ राया] ११७| १५५, १५८, १७४, १९१ २३९ २१५ 2010_02 - Page #417 -------------------------------------------------------------------------- ________________ १७ ३८२ श्रीधर्मविधिप्रकरणम् उदय [सूरि] २५, २६, ५९, ७३, ७४, | कुबेरसेणा [ वेसा] ३००, ३०१, ३०४, उदयसिंह ९०, १२३, १४७, २५४, ३०५ __३६, ३६७, ३६८/ कुबेरसेण [इब्भ ] २९० उदयण | [ निव] २८, ३७, ३८, ३९, कुमारनंदी [ सुन्नयार] २९, ३०, ३२, ३५ उदायण ४०, ४१, ४२, ४४, ४५, | कुरू [ नरवर-देस] १८८, १९८ उदायन | ४७, ४९, ५०, ५१, ५२, केसी । [गणहर-कुमार] ७, ८, ९, ५२, ५३, ५४, ५५, ५६, ५८ | केसिकुमार | १०, ११, १२, १४, उमग्गा [ नई] २०१ १७, ५६, ५७, ५८ उवकोसा [कोसाभगिणी] कोणिअ | [ नरवर] ५७, ५९, ३६१, कोणिय ३६२, ३६३ कणयमाला [इब्भप्पिया ] कोसंबिया [नयरी] ९४ कणयवई [इब्भप्पिया ] कोसंबी [ नयरी] १२० कणयसिरी [इब्भपुत्ती कोसला [नयरी] जंबुपत्ती] २९०, ३४६ कोसा [ वेसा] २१९, २२४, २२५, कणयसेणा [इब्भपुत्ती २२७, २२८, २२९, जंबुपत्ती] २९०,३३५ २३०, २३१, २३३ कमलवई [इब्भपुत्तीजंबुपत्ती] २९०, ३४९ / खंडपवाया [ गुहा ] २०१ कयमाल [ जक्ख] २०० [नयर] ३३२, ३४८,३४९ कलिंद [ राय] खिइप्पइट्ठिय | कंचणगिरि [ पव्वय] ६१ कामदेव [गिही ] ६०, ६४, ६५, ६७, ६८, | गयणवल्लह[पुर] ३३१ ६९, ७०, ७१, ७३, ७४ गंगा [नई] २०१, २०२, २२१, ३१४ कामपडागा [गणिया] ३४८ | गंगिला [ धरणी] ३०७, ३०८ कामरुय [ नरिंद] १४४, १४५ | गंधार [ जणवय] कासव [ गुत्त] ३६० गुणसिलय [ चेइय] ७५, ७६, ८९, २५६ कुणाल [ असोगसिरिपुत्तो] ९५, ११६, | गुत्तिमई [इब्भभज्जा] २७३ ११७, ११८ गुल्लय [ विसय] कुबेर [इब्भ] २८५, २९० | गोयम [गणहर] २५, ७२, ९०, २५८ कुबेरदत्त [ वेसापुत्त-बंधू] २९९, ३०१, ३०२, ३०३, ३०४, ३०५, ३०६ / चणय [गाम-दियवर] ९५, १०१ कुबेरदत्ता [ वेसापुत्ती- ३०१, ३०२, ३०३, चन्द्र [गच्छ] ३६६ भगिणी] ३०४, ३०५ | चन्द्रावती [ नगरी] ३६७, ३६८ १९५/ 2010_02 Page #418 -------------------------------------------------------------------------- ________________ त [५] पञ्चमं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ विशेषनाम्नामकाराद्यनुक्रमः ॥ ३८३ चंडपज्जोअ [ निव] ४७, ४८, ४९, ५१, | २५५, २७२, २७३, २७४, २८५, ५२, ५३, ५४ २८८, २८९, २९०, २९१, २९२, चंदगुत्त [ मयधर १००, १०१, २९३, २९४, २९५, २९६, २९७, धूयापुत्त-निव] १०२, १०३, २९९, ३०६, ३१२, ३१६, ३३१, १०४, १०५, १०६, ३३७, ३४२, ३४७, ३४९, ३५४, १०७, ११०, १११, ३५९, ३६०, ३६१, ३६२, ३६३, ३६४ ११२, ११३, ११८ जाला [ रायदेवी] १८९, १९० चंपा [पुरी] २९, ५५, ५७, ६०, जिणदत्त [ सिट्ठी] १७८, १७९, १८१ ६८, १७८, १८७, १९५, जिणदास [इब्भपुत्त- २७३, ३२९, ३४२, २०२, २४१, २५१, सड्ड-सिट्टी] ३४३, ३४४, ३४५ २५२, ३६०, ३६३ जिणदास [ सावग] १४४, १४६, १४७ चाणक्क [ दियपुत्त] ९६, ९७, ९८, ९९, जियसत्तु [ निव] ७, ६०, १४५, १५५, १००, १०१, १०२, १०३, १७२, १७८, १८४, १०४, १०५, १०६, १०७, १८६, २४२, ३४९ १०८, १०९, ११०, १११, जीवंतसामी [वीरजिणपडिमा] ११२, ११३, ११४, ११५, ११६ | तामलित्त [नयरी] ३०७ चित्त [अमच्च] ७, ८, ९, १० तिमिस [ गुहा ] २००, २०१ चेडय [ निव] २९ | तिविक्कम [ विन्हुकुमार] २०६ ज जक्खदिन्ना [ मंतिपुत्ती] २२० | थूलभद्द । [गणी सिट्ठि-पुत्त- ९३, २१९, जक्खा [ मंतिपुत्ती] २२०, २३८ थूलिभद्द | मुणि] २२३, २२४, २२५, जणमेजय [ निव] १९५, २०२ २२६, २२७, २२८, २२९, जमुणा [ नई] ३०१ २३०, २३२, २३४, २३६, जय [इब्भ] २७३ २३७, २३८, २३९ जयपुर [ नयर] २९५ जयसिरी [इब्भपुत्ती-जंबुपत्ती] २९०, ३५२ | दढधम्म [इब्भपुत्त] २८३, २८४ जयसेणा [इब्भप्पिया] दमघोस [ सूरी] १४४ जसभद्द गणहर] दसउर [नयर] जसमित्त [ सिद्धपुत्त] २८७ दसकालिय ।[सुत्त] ९३, १५२, २३८ जसोहरा [रायदेवी] २८०, दसवेयालिय जंबु [[दीव-कुमार-स्वामी ] ६, २४, ६०, | दशवैकालिक ७५, ९३, ९५, १७८, | दाहिणभरहद्ध [ खित्त] २५५ थ जंबू 2010_02 Page #419 -------------------------------------------------------------------------- ________________ ३८४ दिट्टिवाओ [ द्वादशाङ्ग ] दुग्गला [ भज्जा ] दुम्ह [सेवग ] देवदत्त [ सुवन्नगारो ] देवदत्ता [ गणिया ] देवदत्ता [ दासी- वेसा ] देवदिन्न [ अ ] धयवड [ नयर ] धारिणी [ रण्णी धण [ सत्थवाह ] धणंजय [ सिट्ठिपुत्त ] धणय [ जक्ख ] धणयसिरी [ इब्भप्पिया ] नल [ पंडव ] माल [देव] मुई [मंती ] भिज्जा ] ४४, ४७, १५५, १५६, १५७, १५८, १५९, १६१, १६२, १६३, १६४, १६५, १६६, १६९, १७१, ध 2010_02 २३५ नंद नंदमणियार मणियार नंदीसर [ दीव ] ३२०, ३२२, ३२३ २५६, २५९ ३१७, ३१८, ३१९, नाइल | समणभत्त ] ३२१ | नागिल ३१७, ३१८, ३१९, १३८, १३९ नायल नागदेव [] नागवई [ जणमेजयकंता ] नागसम्म [ माहण ] नागसिरी [ माहणपुत्ती ] १७२, १७३, १७४ | नागिला [ वासुगिपुत्तीभवदेवपत्ती ] नाभेय [ तित्थयर ] [ देश ] ३१७, ३२२ ९४ निप्पाल नेवाल ७५ निमग्गा [ नई ] २९० निसीह [ सुत्त ] १९७ | नेउरपंडिया [ दुग्गला ] नेमि [ जिण ] नेमिप्रभ [ मुनीश्वर ] नेमी [ जिन ] २४९, २५० ११२, २०७, २६०, २६१, २६२, २८६, २८७, २८८, २८९, २९५ न श्रीधर्मविधिप्रकरणम् [ सिट्ठी-वावी ] ७६, ८३, ८५, ८६, ८७, ८८, ९० १९१, १९२, १९३, १९४, १९९, २०३, २०४, २०५ नम्या [ नई ] ३१२, ३१३ नहसेणा [ इब्भपुत्ती - जंबुपत्ती ] २९०, ३३९ नंद [ महाराया ] ९८, ९९, १०५, ११३, २१८, २१९, २२०, २२१, २२२, २२३, २३४ १९५ पउमरह [ महिवई ] २०१ | पउमसिरी [ इब्भपुत्ती जंपत्ती ] पउमसेणा [ इब्भपुत्ती जंबुपत्ती ] पउमावई [ इब्भप्पिया ] पउमुत्तर [ राया ] पएसी | [ राया ] प्रदेशी प ३५ २९, ३४, ३५, ३६ २७५ १९५ ३५३ ३५२, ३५३, ३५४ २७५, २७७, २७८, २७९, २८० ३ २३१, २३५ २०१ १२१ ३१७, ३२४ २४९ ३६७ ३४ २८२ २९०, ३१४, ३१६ २९०, ३१७, ३३५ २९० १८९, १९४, १९७, १९८, १९९, २०२ ६, ९, १०, ११, २०, २१, २४, २५ Page #420 -------------------------------------------------------------------------- ________________ ६० [५] पञ्चमं परिशिष्टम्-श्रीधर्मविधिप्रकरणवृत्तौ विशेषनाम्नामकाराद्यनुक्रमः ॥ ३८५ पणाममित्त [ मित्त] ३५०, ३५१, ३५२ | बिन्नायड[ पुर] २१० पभव [ रायपुत्त-चोर- ९३, २९५, २९६, | बिंदुसार [ चंदगुत्तपुत्त ] ११३, ११४, ११५, जंबुसिस्स २९७, २९९, ३०६, ११६, ११८ ३५९, ३६०, ३६४ | बुद्धदास [ सिट्ठिपुत्त] १७८, १७९, १८१, पभावई [ देवी-देव] २८, ३८, ३९, ४०, १८२, १८३, १८५, १८७ ४२, ४४, ४६, ५१, ५७ | बुद्धि [ थेरी] ३३९, ३४०, ३४१, ३४२ पभास [ तित्थ] २०० पभू [ रायपुत्त] २९५ | भद्दबाहू [ जुग्गपहाणगणी] ९३, २३५, पव्वमित्त [ मित्त ] ३५०, ३५२ २३६, २३८, २३९ पव्वयग [ रन्ना] १०६ | भद्दा [कामदेवभज्जा] पसन्न [रायरिसि] २५६, २५७, २ | भरह |[खित्त-नाट्य ] ६, २८, ६०, ७५, पसन्नचंद ५८, २५९, २६०, २६१, भारह ९३, ९५, १५९, २१८, २३९, २६२, २६३, २६८, २६९, | २७४, २९५, ३३१, ३६४ २७०, २७२, २८५ | भरहद्ध [ खित्त ] ११९, ३३१ पहासा [वंतरदेवी ]३०, ३२, ३३, ३४, ३५ | भवदत्त [ रेवइपुत्त] २७४, २७५, पंचसेल [ दीव] ३०, ३१, ३२, ३३ २७६, २७७ पाडलिपुत्त [नयर ]९८, १०२, १०४, १०५ | भवदेव [ रेवइपुत्त] २७४, २७५, २७६, पाडलीपुत्त ११८, ११९, १५४, १५८, २७७, २७८, २७९, पाडलीपुर | १६६, २१८, २३५, २३६ २८०, २८२ पारस [कल] १६६, १७२ भीम [पंडव] १९५ पास [ नाह] भुवनरत्न [ सूरी] ३६७ पुक्खलावई [विजय] २८० भूयदिन्ना [ मंतिपुत्ती] २२० पुप्फचूल [ रायपुत्त] १२५, १३६ | भूया [ मंतिपुत्ती] २२० पुप्फचूला [ रायपुत्ती] १२५ पुंडरीकिणी [नयरी] २८० | मगहा [ जणवय] ७५, २५५, २५९, पोयण [नयर २६०, २६३, २६५, २७४, २७५ पोयणपुर -आसम] २६६, २७२ मणग[सय्यंभवसिस] मयणावली [ नागवइपुत्ती ]१९५, १९७, २०२ बग [ करिसग] ३१०, ३११ | मयहर । [ ] ९९, १०१ बंभ [ देवलोग] २८९ मयधर | १९०, १९१, १९३, बुद्धिमई [ ] ३१९ | महपउम [चक्की] १९४, १९६, १९७, बलाहिग [ रन्ना] १२२ १९८, १९९, २००, २०१, बहुला [ माया ] ३०७ २०२, २०५, २०६ 2010_02 Page #421 -------------------------------------------------------------------------- ________________ विदेह ल ३८६ श्रीधर्मविधिप्रकरणम् महसेण |[निवो] २९, १९५, १९६ | २९१, २९३, २९४, २९५ महासेण रेणा [ मंतिपुत्ती] २२० महहिमवंत [ पव्वय] रेवई [जाया] २७४, २७८ महाविदेह | [ खित्त] २५, ५९, ७३, ९०, रोहणगिरि[ पव्वय] १२३, २४९, २८० महीचन्द्र [ सूरी] ३६७ लच्छिवई [ मंतिप्पिया] २१९ महुरा [ नयरी] ३००, ३०३, ३०४ लच्छी [ रायदेवी] १८९, १९४ महेसर [सत्थाह] ३०६, ३०७, ललियंग [ सत्थवाहसुय] ३५४, ३५५, महेसरदत्त | ३०८, ३१० ३५६, ३५७, ३५८, ३५९ मंडिअ| [चोर] १७५, १७६, १७७ ललिया [ नरवइप्पिया] ३५४, ३५५, ३५७ मंडिय लवण [ समुद्द] २५६ मागह [ तित्थ] २०० माणिक्यप्रभ [ सूरी] ३६७ वक्कलचीरी [ धारिणिपुत्त] २६२, २६३, मालव [ देस] ४७, ५१ २६४, २६५, २६६, २६९, मुणिसुव्वय [ जिणवर] १९१, १९७ २७०, २७१, २७२ मूलदेव [ नरिंदपुत्त] १५४, १५५, १५६, | वज्जवत्त [ चक्की] २८० १५८, १५९, १६०, १६२, वणमाला [ अग्गमहिसी] २८२ १६३, १६४, १६५, १६६, | वद्धमाण [जिन] ४, २४, २९, ७६, १६८, १६९, १७०, १७१, वर्धमान ८३, २५६, २७२, २८५ १७२, १७४, १७७ वरदाम [ तित्थ] २०० मेघरह [ विज्जाहर] ३३१, ३३२, ३३३, वररुई [ माहण] २१९, २२०, २२१, ३३४, ३३५ २२२, २२५, २२६ मेरू [ पव्वय] २२८ वसंतउर । [नयर] २१४, ३३१, ३३३, वसंतपुर ३४२, ३४४, ३५४ रमणीय [ नयर] ३५२ वसुपालिय [इब्भ] २९० रविप्रभ [ मुनिपति] ३६७ वसुसेणो [इब्भ] २९० रहनेमी [ नेमिबंधु] ३४ वंकचूल [ रायपुत्त ] १२५, १२६, १२८, राइमई [ ] वंकचूली| १२९, १३०, १३१, १३४, रायगिह [ पुर] ७५, ८६, ८७, ८८, ९०, वङ्कचूल | १३६, १३७, १३८, १४०, २५५, २७४, २८५, २९६, ३१७ १४१, १४२, १४३, १४४, रिसह [ तिजयपहू] १८८ १४५, १४६, १४७ रिसह [ सिट्ठी- २७२, २७३, २८५, | वाणारसी [ नयरी] इब्भपुत्त] २८६, २८७, २८९, | वासुगि [ ] २७५ ३४ १२ 2010_02 Page #422 -------------------------------------------------------------------------- ________________ [ ५ ] पञ्चमं परिशिष्टम् - श्रीधर्मविधिप्रकरणवृत्तौ विशेषनाम्नामकाराद्यनुक्रमः ॥ विक्कम [ राया ] विक्कमसेण [ उवज्झाय ] विज्जुमाली [ पंचसेलसामीसुर- खयरदेव ] ३२, ३५, ३९, २७२, २७४, २८५, ३३१, ३३२, ३३३, ३३४, ३३५ विणयस्सिरी [ इब्भप्पिया ] विण्डु विकुमार १८९, १९०, १९१, विष्णुकुमार १९७, १९८, २०३, २०४, |[ जालासुय मुणि ] १८८, विनयचन्द्र [ महाकविमुनि ] विन्नायड [ पुरवर ] विमल [ सिट्ठी ] विमलचन्द्र [ मुनि ] विमलजस [राया विस्सभूई [ नट्टगुरू ] विंझ [ अयल - नरनाह-वण ] वीयब्भय | [ नयर ] वीयभय ३८७ १७१, १७२ | वेभार [ गिरि ] २८६, २८७, ३२६, ३६४ १५८ | वेड्ड [ नग ] ४६, ४७, ३३१, ३३२, ३३३ ३०, श्रीप्रभसूर ३, २६, ५९, ७४, ९०, १२३, १४७, २५४, ३६४, ३६६, ३६७, ३६८ योगा [ पुरि ] वीर [ तीर्थकर ] वीरमई [ नरिंदप्पिया ] वीरसेण [ नरिंद] वीरसेण [ रायय ] वेणा [ मंतिपुत्ती ] २९० सगडाल [मंती ] 2010_02 समणदत्तो [ इब्भ ] समुद्द [ इब्भ ] २०५, २०७ | समुद्ददत्त [ तणय ] ३६७ | स्याउह [ नरवई ] १२५, १२६, १२९ | सय्यंभव [ सूरी ] २८, २९, ३७, ४१, ४६, ५३, ५४, ५७ २८२ | ३, २४, २५, ३६, ३९, ४०, ४१, ४७, ५५, ५६, ६१ ६२, ६३, ६४, ६८, ७२, ७३, ७५, ७६, ८८, ८९, ९०, ९३, २३९, २५८, २६०, २७३, २८५, ३६३ १५४ सालिगाम [ गाम ] १५४ सात्थी [ पुरी ] १६६ सावित्ती [ दियभज्जा ] २२० साहस [ सऊणि खग ] स ३६७ | समुद्दपि । [ सत्थवाह इब्भ ] समुद्दप्पिय १६५, १६८, १६९, १७१, १७२ समुद्दसिरी [ इब्भपुत्ती - जंबुपत्ती ] २४९ २१९, २२०, २२२, २२५, २२६, २३४ २९० २८५, २९० ३०७ २८५, २९०, ३५५ २९०, ३१०, ३१२ ३५४ ९३ ११८ ३६६ २५९ २१९ १९५ ३४९, ३५२ ९३, ११९, १२१, १२३ ९३ २८०, २८१, २८२, २८३, २८४, २८५, २९० ३३५ ७, १९ ९५ ३४९ १५८ | सरयसिरी [कुणालभज्जा ] २९५, २९६, | सर्वदेव [ सूरी ] ३१२, ३३७ | सव्वट्टसिद्धि [ अणुत्तरविमाण ] ससिहासा [ रायपिया ] सहदेव [ पंडव ] सहमित्त [ मित्त ] संपई |[ कुणालपुत्त-निव ] सम्प्रति संभूअ [ सूरी ] सागर |[ चक्किपुत्तमुणि- इब्भ ] सागरदत्त Page #423 -------------------------------------------------------------------------- ________________ ३८८ सिद्धि [ ] सिन्धुसवीर [स] सिरिओ | [ मंतिपुत्त ] सिरिय सिरियय सिरिदेवी [] सिरपुर [नयर ] सिरिविजय [सूरी ] सिरिसेणा [ इब्भप्परिया ] सिव |[ कुमार ] सिवकुमर सहगुहा [ पल्ली सिंधु [ नई ] सिंधुनंदण [नयर ] सीमंधर जिण ] सीया [ नई ] सुगाम | [ गाम सुग्गाम सुट्ठ [आयरिय] सद्धड | [ ढक्क ] सुयसागर [ सूरी ] सुरगिरि [ पव्वय ] सुरदत्त [ सत्थाह ] ३३९, ३४०, ३४१ सुसीम [ गाम ] ३१० २८, २९, ३७ | सुहम्म | [ कप्प ] २२, २३, २५,४४,५६, २१९,२२२, २२३, सोहम्म ७३, ९०, ९३, १४५, २२५, २२६, २३७ २०६, २५२, २७७ २८८, २८९, २९१, २९२, ३६०, ३६१, ३६२, ३६३ ७, २० ७, २०, २१, २५ २२, २३, २४, २५,८९ २२० १२७ ७१, २००, २०१ १९५ २३७ २८० ७५, ७६, ८३, ८४, ८९, २५५, २५८, २५९, २६०, २७२, २७३, २८५, २८७, ३६२ २७४, २७८ सेयविय [ नयरी ] ६, ९, ११, २४ सोम [ नरवई- २६०, २६१, २६२, २६४, रिसी ] २६५, २६७, २७०, २७१ १६८, १७९ सोमदत्त [ पुरोहिअ-विप्प ] ३४८,३४९, ३५१ सोमदेव [ श्रेष्ठी ] सोमप्रभ [ सूरी ] सोमसिरी [ माहणभज्जा ] सोरियपुर [ नयर ] २७४ ३६७ ३६६ १२५ | सोरीपुर [नयर २५६, २५७ सोलग [ पुरिस ] ९५ ६८ ३५५ १२५, १२६ 2010_02 सुद्ध सुबंधु [ नंदसचिव ] ११३, ११४, ११५, ११६ सुभद्दा सिट्ठिधूया ] १७८, १७९, १८१, सुभद्रा १८२, १८५, १८६, १८७, १८८ सुमङ्गला [रण्णी ] सुमुह [ सेवग ] १०९ | सूरियत [ पुत ] २८२, २८३, २८४, २८५ २४१, २४२, २४३, २४८, २४९, २५०, २५१, २५२, २५३, २५४ सुवन्नगुडिया | [ खुज्जा ] ४७, ४८, ५३ सुवन्नगुलिया सुव्व [ सूरी ] सुहम्म[सामी-पहुगणनाह ] सूरियता [ कंता] सूरियाभ [ विमाण- देव ] सेणा [ मंतिपुत्ती ] सेणिय [ निव] श्रीधर्मविधिप्रकरणम् स्थूलभद्र [ मंत्तिपुत्त-सामी ] ह १९१, १९९, २०३, २०६ | हिमवंत [ सेल ] हत्थिणपुर [ नयर ] १८९, १९३, १९७, १९९, २०२, २०३, २०४ हरिचंदो [ नरनाह ] २४१ हासा [वंतरदेवी ] ३०, ३२, ३३, ३४, ३५ ३४, ३५ १०४ ३४८, ३५३ ३०१ २४८, २४९ ३४७, ३४८ २१८, २३९ Page #424 -------------------------------------------------------------------------- ________________ [६] षष्ठं परिशिष्टम् श्रीधर्मविधिप्रकरणवृत्तौ कथानामकाराद्यनुक्रमः ॥ कथा द्वा. गा. इलापुत्रकथा ७-३९ उदायनराजकथा २-१४ ३-१७ ८-५१ ४-२१ कामदेवश्रावककथा जम्बुस्वामिकथा नन्दमणिकारश्रेष्ठिकथा प्रदेशिनृपकथा मूलदेवकथा वङ्कचूलकथा विष्णुकुमारकथा सम्प्रतिनृपकथा विषयः धर्मभेदविषये [भावधर्मे] धर्मलाभविषये धर्मगुणविषये सद्धर्मफलविषये धर्मदोषविषये धर्मपरीक्षाविषये धर्मभेदविषये [ दानधर्मे ] धर्मदानयोग्यविषये धर्मभेदविषये [ तपोधर्मे] सद्धर्मदायकविषये धर्मभेदविषये [शीलधर्मे] धर्मभेदविषये [ गृहिधर्मे] धर्मभेदविषये [ साधुधर्मे] . ७-३८ ५-३० सुभद्राकथा ७-३७ सुरदत्तश्राद्धकथा ७-४८ स्थूलभद्रकथा ७-४४ 2010_02 Page #425 -------------------------------------------------------------------------- ________________ [७] सप्तमं परिशिष्टम् श्रीधर्मविधिप्रकरणवृत्तौ प्रशस्तीनामकाराद्यनुक्रमः ॥ श्लो.क्र. पद्यांशः अथ तस्य श्रीप्रभसूरेः, इति कुवलयबोधकरी, चन्द्रावतीनगर्यां, ग्रन्थप्रमाणमत्र, तत्पट्टनभसि युगपत्तत्रैकोऽभिनवरविः, तत्र श्रीप्रभसूरिः, तदनु स्फुटार्थवत्यपि, तस्मै नमः स्वगुरवे, दीक्षागुरुराद्यतमो, यत्सिद्धान्तविरुद्धं, या शासनपुष्टिपरा, रस ६ मंगल ८ सूर्य १२मिते, विमल: सदा सुवृत्तो, श्रीचन्द्रगच्छकमलाश्रीधर्मविधेः सूत्रं, श्रीभुवनरत्नसूरिः, श्रीमत्पूज्यरविप्रभस श्रीमाणिक्यप्रभसद्वृत्तिकुमुदिनीयं, 2010_02 Page #426 -------------------------------------------------------------------------- ________________ તત્વસભર અને પ્રેરણાસભર સાહિત્યા gri स्वतीची मुनियोकामालसंधमोपाध्यायविरचितसर्वार्थसिविटीकमा सपनाकृतानि जयन्तीप्रकरणवृत्तिः उत्तरज्झयणाण भाग-1 उत्तरज्झयणाणि भाग-2 सगजास्यवसमा पोमणिप्रतिदिन श्रीजगडूचरितं महाकाव्यम् सिद्धिकुम्मायुक्तयरिभम् adminimaller मिलिया LEA SEANIEREST असमाजय रावर मुणिवरगुणपालविरइयं जबचरियम परमपूजशोधिषजयतीनिराशियरपिनदीपिशादीकारामतकाला / उत्तराध्यायाः उत्तराध्यायाः भाग-१ AMI GEETURNA Tejas Printers AHMEDABADM.98253 47620 2010_02