________________
२१५
सप्तमं धर्मभेदद्वारम्
अह सो कयाइ धम्मं, सोऊणं सुगुरुपायमूलम्मि । पडिवज्जइ पव्वज्जं, पढइ य सुत्तं च उवउत्तो ॥९५॥ तब्भज्जा वि हु दिक्खं, गिण्हइ पइणोऽणुरागसंगेण । तो साहुणीसमीवे, साऽवि हु विहिणा सुयं पढइ ॥१६॥ अह अग्गिसम्मसमणो, न मुयइ भज्जाइ उवरि अणुरायं । साऽवि पुण बंभणी हं, इय जाइमयं सया धरइ ॥९७|| तत्तो य अणालोइयअपडिक्ताइ अणसणं काउं । उप्पन्नाई दुन्नि वि वेमाणियदेवमज्झम्मि ॥९८॥ सो अग्गिसम्मजीवो, चविऊण अहं इलासुओ जाओ । भज्जा य जाइमयओ, एसा जाया नडी मइला ॥९९॥ 10 तो भज्जानेहेणं, पुव्वमणालोइएण नडिओ हं । इत्तियकालं संपइ, पुण सुद्धो भावणावसओ ॥१००। इय अच्छेरयभूयं, सोउं दटुं च तेसिं चरियमिमं । पडिबुद्धो तत्थ जणो, भावणधम्मुज्जुओ जाओ ॥१०१॥ इलासुतस्त्यक्तगृहिव्रतोऽपि, यत्कष्टतः साधुभिरप्यलभ्यम् । तत्केवलज्ञानमवाप यस्मात् , तां भावनां भो भविकाः ! कुरुध्वम् ॥१०२॥ इत्युक्तं धर्मभेदाख्य-सप्तमद्वारमध्यगम् । भावनाधर्म्ममाहात्म्य-मिलापुत्रचरित्रतः ॥१०३॥
15
यदुक्तं साधुगार्हस्थ्य-भेदाद्धर्मो द्विधेति च ।
20 तस्य प्रकाशिनीमेनां, गाथामित्याह सूत्रकृत् ॥१॥ साहुगिहिधम्मभेया, दुविहो धम्मो य तत्थ जइयव्वं । पढमं जईण धम्मो, गिहिधम्मे तदसमत्थेहिं ॥४०॥
व्याख्या-साधुगृहिधर्मभेदात् द्विविधो-द्विप्रकारो धर्मश्च-समुच्चये तत्रतयोर्विषये यतितव्यं-उद्यमनीयं क्व ? इत्याह-प्रथमं यतीनां धर्मे तदसमथै:- 25 यतिधर्मशक्तिविकलैहिधर्मे यतितव्यमिति सम्बन्धः ॥४०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org