________________
5
20
१५०
25
यतः
44
'जन्न तयट्ठा कीयं, नेव वुयं नेव गहियमन्नेसिं ।
आहडपामिच्चं वज्जिऊण तं कप्पए वत्थं" ॥४॥ [ ]
व्याख्या - यन्न तदर्थं प्रस्तावात् साधुनिमित्तं क्रीतं, व्यूतं नैवान्येन वस्त्रान्तरेण 10 परावृत्त्य गृहीतं, तद्वस्त्रं कल्पते, आहृत्यं प्रामित्यं च वर्ज्जयित्वा । इह च पिण्डवदुद्गमोत्पादनैषणादयो दोषा यथासम्भवं ज्ञेयाः । यत्तु क्रीतादिदोषभणनमात्रं तद्बाहुल्येन अमीषामेव सम्भवात् । विमलं शीलमिति शीलं - ब्रह्म, विमलंअष्टादशदोषरहितं, तद्यथा - दिव्यात् कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकं, औदारिकादपि तथा तत् ब्रह्माष्टादशविकल्प्यम्, तपति - निर्द्दहति कर्म्माणीति 15 तपः तच्च सिद्धान्तप्रणीतं पूर्वाचार्याचीर्णं च बहुधा, इह तु लेशेन दर्श्यते तद्यथा" हुंति तवा इंदियजय १, कसायजय २ जोगसुद्धि ३ रयणतया ४ । सव्वंगसुंदरो ५ निरुज - सिंह ६ तह परमभूसणओ ७ ॥१॥ आयइजणगो ८ सोहग्ग- कप्परुक्खो य ९ कम्मसूडणओ १० । निक्खमणाईण तिगं ११ - १३, दमयंती १४ वद्धमाणो य १५ ॥२॥ चंदायणो यदुविहो १६ - १७, पंचम्मि १८ कल्लाणगाइ १९ ऊणोरी २० । गुणरयणवच्छरतवो २१, भद्दाईणं चउक्कं च २२-२५ ॥३॥
44
कणयावलि २६ रयणावलि २७, मुत्तावलि २८ सिंहकीलिओ २९ दुविहो ३० । उवहाणाई छच्च य ३१, आयंबिलवद्धमाणो य ३२ ॥४॥
श्रीधर्मविधिप्रकरणम्
'असिवे ऊणोयरिए, विद्दिट्ठनिवे भयम्मि गेलन्ने । इच्चाइकारणेहिं, आहाकम्मं पि दायव्वं" ॥२॥ []
"उस्सग्गेण निसिद्धाणि, जाणि दव्वाणि संथरे जइणो । कारणजाए जाए, अववाए ताणि कप्पं ति" ॥३॥ [ द.प्र./गा. २१३] चतुर्विधाहारदानं प्रत्येष विधिरुक्तः वस्त्रदानं त्वेवं
Jain Education International 2010_02
इच्चाइतवविसेसा, सुयभणिया पुव्वसूरिविन्नाया । एएसिं चिय कमसो, विहिमत्तं किं पि जंपेमि ॥५॥ इंदियजए पण लया, किज्जंतिक्किक्कगाइ पंचमे ।
पुरिमड्ढ १ इगासण २ निव्वि- गइय ३ आयाम ४ उववासा ५ ॥६॥
For Private & Personal Use Only
www.jainelibrary.org