________________
सप्तमं धर्मभेदद्वारम्
१४९ ददाति ॥१५।। अध्यवपूरकः-साध्वर्थे मूलाधिश्रयणे कृते साधून् दृष्ट्वा अधिकान् कणान् क्षिपति १६, प्रतिपादिताः षोडशोद्गमदोषा गृहस्थकृताः । इदानीमुत्पादनादोषानाह
"धाई १ दूइ २ निमित्ते ३, आजीव ४ वणीमगे ५ चिकितिगिच्छा य ६ ! कोहे ७ माणे ८ माया ९, लोभे य १० हवंति दस एए ॥१॥ [पञ्चा.१३/गा.१८] 5 पुट्विपच्छासंथव ११, विज्जा १२ मंते य १३ चुन्न १४ जोगे य १५ ।
उप्पायणाइ दोसा, सोलसमे मूलकम्मे य १६" ॥२॥ [ पञ्चा.१३/गा.१९] तत्र धात्रीत्वं-बालानां करोति कारयति वा १, दूतीत्वं-पुत्रिकाधादिष्टं तज्जनन्यादे कथयति २, निमित्तं-अतीतं घोटिकादिदृष्टान्तेन कथयति ३, आजीवं-जात्यादि कथयति ४, वनीपकं-यो यस्य भक्तस्तस्य पुरस्तं वर्णयति ५, चिकित्सा- 10 वैद्यकर्म करोति ६, क्रोधादिभिश्चतुर्भिः पिण्डमुत्पादयति ७-१०, उक्तं च
___ "कोहे घेवरखवगो, माणे सेवइयखुड्डगो नायं ।
___ मायाइ असाढभूई, लोभे केसरयसाहु त्ति" ॥१॥ [पिं.व./गा.७० ] पूर्वं पश्चाद्वा संस्तवः-भक्तपानात् पूर्वं पश्चाद्वा परिचयं करोति ११, विद्यांदेवताधिष्ठात्री प्रयोजयति १२, मन्त्रं-देवताधिष्ठितं १३, चूर्णं-नयनाञ्जनेन 15 अदृश्यादिकरणं १४, योगा:-सौभाग्यादिकराः पादप्रलेपादयः १५, मूलकर्मगर्भोत्पादनादिकरणं १६, एतान् साधुरेवोत्पादयति ।
साम्प्रतमेषणादोषानुभयगतानाह"संकिय १ मक्खिय २ निक्खित्त ३-पिहिय ४ साहरिय ५ दायगुम्मीसे ६-७ ।
अपरिणय ८ लित्त ९ छड्डिय १०, एसणदोसा दस हवंति" ॥१॥ [पञ्चा.१३/गा.२६ ] 20 शङ्कितं-आधाकर्मादिदोषशङ्कायुक्तं भुङ्क्ते १, मेक्षितं-सचित्तादिभिः खरण्डितं २, निक्षिप्तं-सचित्तादौ न्यस्तं ३, पिहितं-सचित्तादिना आच्छादितं देयवस्तु ४, संहृतं-प्राजनगतं (अन्यत्र) निक्षिप्य ददाति ५, दायका:-बालादयः सचित्तयुक्ताश्च ६, मिश्रं-पूरणादि-दाडिमकलिकादिभिर्युक्तं ७, अपरिणतं द्रव्यं भावो वा ८, लिप्तं-दध्यादिना करामात्रं शेषद्रव्यं च ९, छर्दितं-परिसाटनावत् १० एवं सर्वमीलने द्विचत्वारिंशद्दोषाः॥
25 "मुक्खत्थं जं दाणं, तं पइ एसो विही समक्खाओ ।
अणुकंपादाणाई, जिणेहि न कहिं पि पडिसिद्धं" ॥१॥[ ] ननु साधूनां सदैव द्विचत्वारिंशद्भिक्षादोषरहितमेव देयं ? नान्यथेति चेत् ? उच्यते
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org