________________
१४८
श्रीधर्मविधिप्रकरणम् आहाकम्मु १ देसिय २, पूइयकम्मे ३ य मीसजाए य ४ । ठवणा ५ पाहुडियाए ६, पाओयर ७ कीय ८ पामिच्चे ९ ॥२॥ [ पञ्चा.१३/गा.५] परियट्टिए १० अभिहडे ११, उब्भिन्ने १२ मालोहडे ईय १३ ।
अच्छिज्जे १४ अणिसिटे १५, अज्जोयरए य १६ सोलसमे" ॥३॥ [ पञ्चा.१३/गा.६ ] 5 अत्र किञ्चिद् व्याख्यायते-आधाय साधून् कर्म-षट्जीवनिकायविराधनेन क्रिया
आधाकर्म १। औद्देशिकं द्विधा, ओघौद्देशिकं विभागौद्देशिकं च, तत्र दुष्काले वृत्ते गृहस्थ आत्मीयकणमध्येऽधिकान् कणान् क्षिपति यावन्तिकार्थमित्योघौद्देशिकं, विभागौदेशिकं तु त्रिधा-उद्दिष्टौद्देशिकं १ कृतौदेशिकं २ कम्मौदेशिकं ३, (च) एकैकं पुनश्चतुर्धा, आह च
"जावंतियमुद्देसं, पासंडीण भवे समुद्देसं ।
समणाणं आएसं, निग्गंथाणं समाएसं" ॥१॥ [पिं.वि./गा.३०] तत्रोद्दिष्टौद्देशिकं-सन्ध्यादौ परिकल्प्य प्रातर्दीयते यावन्तिकादीनां, तच्च द्रव्यादिभेदतश्चतुर्द्धा, द्रव्यत इदमेव परिकल्पितं द्रव्यं, क्षेत्रतो गृहद्वारादौ, कालतः प्रहरादि,
भावतस्तद्दातुर्यावत्परिणामः । कृतौद्देशिकमप्येवमेव परं करम्बकादि कृत्वा, 15 कम्ौद्देशिकं मोदकादि चूर्णमध्ये पाकं प्रक्षिप्य मोदकान् बद्ध्वा ददाति, इत्यौद्देशिकं त्रयोदशभेदं २। पूतिकर्म-आधाकाद्यवयवयुक्तं तत्र यद्दिने साधुमाश्रित्य कृतं पाकादि तत्प्रथममाधाकर्म दिनं, शेषं दिनत्रयं पूतिभाव इति ३, मिश्र अर्द्ध गृहयोग्यं अर्द्ध साधु योग्यं ४, स्थापना-साधुभिर्याचिते दुग्धादौ गृहस्थः
स्थापयति तदेव ५, प्राभृतं-साध्वर्थं विवाहादि अर्वागानयति पुरस्ताद्वा नयति ६, 20 प्रादुःकरणं द्विधा, प्रकटकरणं प्रकाशकरणं च, तत्र प्रकटकरणं-सान्धकारे गृहे
चुल्यादेर्बहिःकरणं, प्रकाशकरणं तत्रैव दीपादे: करणं ७, क्रीतं-क्रीत्वा साधुभ्यो ददाति ८, पामित्यकं-उद्धारेण गृहीत्वा तैलघृतादिकं साधुभ्यो ददाति ९, परावर्तितं-आत्मीयं वस्तु दत्त्वा परकीयं गृहीत्वा साधुभ्यो ददाति १०, अभ्याहृतं
साध्वालये आनीय ददाति ११, उद्भिनं-घटादि उद्भिद्य खण्डादि ददाति १२, 25 मालापहृतं-सिक्ककादिभ्यो ददाति १३, आच्छिद्यं-स्वामी-कर्मकरादिसत्कं दुग्धं
ददाति १४, अनिसृष्टं सामुदायिकान्नादौ कृते शेषैरननुज्ञातोऽपि साधुभ्य एको
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org