________________
१४७
सप्तमं धर्मभेदद्वारम्
अम्हे निप्पुन्नाओ, तव्विरहे पाणनाहरहियाओ। सावग ! तहट्ठियाओ, सोगं तम्हा करेमु त्ति ॥२८५॥ अह जिणदासो सड्ढो, जिणिंदधम्मं करेइ सविसेसं । नाऊण वंकचूलिस्स, दिव्वदेविड्डिफलउदयं ॥२८६॥ निःशूकोऽपि गृहीतसद्गुरुवचोलेशो विनापि स्पृहां, स्वस्त्रीणामपि भाग्यलभ्यमहिमाऽभूद्वचुली यतः । तद्योग्यत्वमशेषसद्गुणवनीप्रोद्भेदधाराधरं , भो भव्या भुवि जायते तनुभृतः कस्यापि पुण्योदितैः ॥२८७।। सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयासिंहवृत्तौ । समर्थितं धर्मविधावितीह, योग्याभिधं द्वारमिदं च षष्ठम् ॥१॥
10
15
द्वारं षष्ठमभाणि, प्रोचे तस्मिंश्च धर्मयोग्यजनः । तस्य पुरः कतिभेदो, धर्मः सद्गुरुभिरुपदिश्यः ॥१॥ इति सम्बन्धायातं द्वारं विवृणोमि सप्तममिदानीम् ।
तस्यैव धर्मभेद-प्रकाशिनी प्रथमगाथेयम् ॥२॥ एसो धम्मो भणिओ, चउव्विहो जिणवरेहिँ दुविहो वा । दाणाइभेयभिन्नो, पढमो इत्थं विणिहिट्ठो ॥३४॥
व्याख्या-एष सम्यक्त्वादिरूपो धर्मश्चतुर्विधः-चतुःप्रकारो जिनवरैःतीर्थकृद्भिभणितो वेति-अथवा द्विविधो-द्विप्रकारः, तत्र प्रथमश्चतुर्विधो दानादिभेदभिन्नः इत्थं-अमुना प्रकारेण विनिर्दिष्ट:-कथितः ॥३४॥
कथमित्याहपत्ते सुद्धं दाणं, विमलं सीलं तवो निरासंसं । सुद्धाउ भावणाओ, इय होइ चउव्विहो धम्मो ॥३५॥
पात्रे-ज्ञानदर्शनचारित्राधारे तपोधने दानं-भक्तपानादि शुद्धं-प्रासुकं द्विचत्वारिंशता भिक्षादोषैर्वज्जितं ते चामी
"सोलस उग्गमदोसा, सोलस उप्पायणा य दोसा य ३२ । दस एसणाइ दोसा ४२, बायालीसं इय हवंति ॥१॥ [पञ्चा.१३/गा.३]
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org