SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३४७ 5 10 अष्टमं सद्धर्मफलद्वारम् तुज्झ य समाणवयसो, सव्वे जीवंति निययकम्मेण । रविसंडु(दु) व्व भमंतो, तं निक्कम्मो न लज्जेसि ॥११८५॥ मह दारिदेण इमं, नियउयरं भरसि निब्भय तुमं पि । तह पुट्टम्मि य भरिए, भरियं मन्नेसि भंडारं ॥११८६॥ पभणइ पुत्तो अंबे ! न भविस्से हं निरग्गलो इत्तो । अत्थोवज्जणकम्म, तुह भणियं पि हु करिस्सामि ॥११८७॥ अत्थोवज्जणहेडं, रवसायं जं पि तं पि पारद्धं । जणउ व्व अनिविण्णो, अहं च इस्सामि नो कह वि ॥११८८।। अह तस्स अन्नदियहे, सुयं निसिण्णस्स गामपरिसाए । दामणबंध तोडिय, एगो भामहरवरो नट्ठो ॥११८९।। तं गाढमुल्ललंतं, रासहमणुभामहो पहावेइ । अह धारिउमसमत्थो, इय जंपइ उद्धवाहू सो ॥११९०।। भो भो गामसभाए , आसीणा गामदारगा सव्वे । जो को वि तुम्ह मज्झे, बलिओ सो मह खरं धरउ ॥११९१॥ तो गामकूडपुत्तो, तत्तो चिंतित्तु किं पि धणलाभं । धारित्तु खरं पुच्छे, तं बिंटे फलमिव धरेइ ॥११९२॥ वारिज्जंतो वि बहं , जणेण तं जाव न मुयइ खरं सो । ता तच्चरणप्पहार-प्पभग्गदंतो गओ भूमि ॥११९३॥ ता नाह ! नियग्गा(गे)हं, वारिज्जंतो वि न मुयसि तुमं पि । जाणामो न वि अम्हे, आसाइस्ससि फलं किं पि" ॥११९४॥ "जंपइ जंबूसामी, किं ते नियकज्जसिद्धिवामूढो । सोलगपुरिसु व्व अहं, अविवेओ नेव चिट्ठामि ॥११९५॥ एगम्मि सन्निवेसे, पुव्वं एगस्स भुत्तिवालस्स । पत्ति व्व पोसणिज्जा, सलक्खणा घोडिया आसि ॥११९६।। तं सो परिपालावइ, चारघयतिल्लअसणपभिईहिं । सोलगनामं पुरिसं, आसहरत्ते समाइसिउं ।।११९७|| 20 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy