SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 5 10 115 20 25 ३४६ Jain Education International 2010_02 श्रीधर्मविधिप्रकरणम् वलिउं सरोवराओ, पुणो वि पत्तो तमेव जिणभवणं । तत्तो वि गओ गेहे सो तुरगो इय पुण पुणो वि ॥ ११७२ ॥ सो कवडसावओ तं, कत्थ वि अन्नत्थ ने मसमत्थो । जा चिंतेइ उवायं, ताव पभायं पि संजायं ॥११७३॥ अह उग्गंते सूरे, तमु व्व नट्टो सदुट्ठनिवमंती । जिणदासो विनियत्तो, तइया नियगेहमासज्ज | ११७४|| आगच्छंत्तो मग्गे, सिट्ठी जणवयणओ सुणइ एयं । अज्ज जिणदासतुरओ, सयलं पि हु वाहिओ रतिं ॥ ११७५॥ किमियं ति खुभियचित्तो पत्तो गेहम्मि पिक्खइ तुरंगं । परिसंतं फेणमुहं, न पुणो तं सावयं कूडं ॥ ११७६॥ चिट्ठइ एस तुरंगो, हा धम्मछलाउ तेण छलिओ हं । इय हरिसविसाएहिं, समगं आलिंगिओ सिट्ठी ||११७७|| अह रक्खर जिणदासो, सविसेसं तद्दिणाउ तं तुरयं । उप्पहमेसो न गओ त्ति वल्लहो सो बहुं जाओ ॥ ११७८ ॥ तं अस्सं वि पिए ! मं, को वि समत्थो न उप्पहं नेउं । ता तत्तदिट्ठिदिट्ठ, मग्गं न मुयामि मुक्खस्स" ॥११७९॥ "अह कणयसिरी जंपइ, छट्ठपिया पेमबंधुरं नाह ! | मा गामकूडसुय इव, जासु जडत्तेण उवहासं ॥ ११८० ॥ जह पुव्वं किर कत्थ वि, गामे एगम्मि गामकूडसुओ । एगो विवन्नजणगो, अइदुक्खियमाउगो आसि ॥ ११८१॥ तं अन्नया रुयंती, जंपइ जणणी तुमं खु काउरिसो । परपर (रि) वायं मुत्तुं, तुह अन्नं कम्म न कया वि ॥ ११८२ ॥ तुज्झ पिया जीवंतो, ववसाएणं सया सववसाओ । पारद्धं ववसायं निव्वाहंतो य सयलं पि ॥११८३॥ वच्छ ! तुमं ववसायं कया वि न करेसि जुव्वत्थव । पारंभियस्स तस्स य, निव्वाहे पुण न वत्ता वि ॥ ११८४ ॥ , For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy