________________
३४५
10
अष्टमं सद्धर्मफलद्वारम्
तत्तो जिणदासेणं, साहम्मियवच्छलेण तक्कालं । गोरविओ अब्भंगण-उव्वट्टणण्हावणाईयं ॥११५९॥ कच्छूरियाइ केसे, तक्खणपक्खालिए वि मलिणेइ । तस्स सिरे धम्मिल्लं, बंधइ अकयावराहं पि ॥११६०॥ तं चंदणेण चच्चिय, परिहावइ धम्मबंधवं वत्थे । जिणगुरुवंदणकिरियं, विहिणा कारइ य जिणदासो ॥११६१॥ तो तस्स कए कारिय, खणेण दिव्वं व रसवइ तत्थ । तं कूडमप्पणा सह, भुंजावइ विविहभुज्जेहिं ॥११६२॥ अह कवडसावएणं, तेणं भुत्तुट्ठिएण दुटेण । सह जिणदासेण सयं, जिणधम्मकहा समारद्धा ॥११६३।। इत्तो य को वि सयणो, सयमागंतूण भणइ जिणदासं । इज्जासु मज्झ भवणे, कल्ले कल्लाणकज्जम्मि ॥११६४॥ तत्थ य तए अवस्सं, रहियव्वं सयलमवि अहोरत्तं । अन्नत्थ जइ वि न वससि, तह वि मए इत्तियं लब्भं ॥११६५।। पडिवज्जिय तव्वयणं, जिणदासो तं विसज्जिङ सयणं । सरलासओ महप्पा, तं कवडोवासगं भणइ ॥११६६।। कल्ले मए अवस्सं, गंतव्वं भाय ! सयणभवणम्मि । ता मज्झगिहे कल्ले, ठायव्वं रक्खणकएण ॥११६७॥ नियकज्जसाहणसहं, तं वयणं हरिसिओ स मन्नेइ । सिट्ठी वि तत्थ पत्तो, वीससिओ तम्मि दुट्ठमणे ॥११६८।। तम्मि दिणे पुरमज्झे, वट्टइ कोमुइमहूसवो रम्मो । खिलंति पुरवहूओ, रासे तिगच्चराईसु ॥११६९।। खिल्लंते नयरजणे, निस्संको कवडसावओ सो वि । तं गहिऊण तुरंगं, नीहरिओ सिट्ठिगेहाओ ॥११७०।। तुरओ वि जह ठिईए , जिणभवणं तिप्पयाहिणीकाउं । वारिज्जंतो वि गओ, सरोवरे तम्मि नन्नत्थ ॥११७१॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org