________________
5
10
15
20
25
३४४
Jain Education International 2010_02
श्रीधर्मविधिप्रकरणम्
एवं तं जिणदासो, तुरयं तह सिक्खवेइ जह नूणं । सरगिहजिणभवणाणं, विणा न अन्नत्थ सो जाइ ॥११४६ ॥ जह जह जिणदासगिहे, सणियं सणियं स वद्ध तुरंगो । तह तह नरिंदभवणे, सयमवि वद्धंति रिद्धीओ ॥११४७ ॥ तस्स य तुरंगमस्स, प्पभावओ सो निवो पहुत्तेण । नीसेसनरवईणं, जाओ अचिरेण नमणिज्जो ॥११४८॥ चितंति निवा सव्वे, हरियव्वो कह वि मारियव्वो वा । तुरगो इमस्स एसो, वयं जिया जप्पभावेण ॥११४९॥ तस्स तुरंगस्स तहा, काउमसक्केसु तेसु निवईसु । एगस्स भूमिवइणो, सचिवो धीगव्विओ भइ ॥११५०॥ केणावि उवाएणं, अहं हरिस्सामि तं हयं अहयं । किं दुक्करमुवायाणं, न मिई जमुवायसत्ती ॥ ११५१।। कुणत्ति सयं पहुणो, आइट्ठो धीबलाउ सो सचिवो । मायाइ सावगत्तं, गहिऊणगो वसंतपुरे ॥११५२॥ तत्थ जिणमंदिराई, तह सुविहियसाहुणो य वंदित्ता । जिणदासगिहे पत्तो, सो तग्गिहचेइयं नमिउं ॥ ११५३॥ अह जिणदासं दट्टु, सो सावयवंदणेण वंदित्ता । कवडप्पवंचचउरो, सुसावगत्तं पयासेइ ॥ ११५४॥ अब्भुट्टिऊण सहसा, जिणदासो तस्स वंदणं दारं । आसणमप्पिय पुच्छइ, कत्तो साहम्मिओ अतिही ? ॥ ११५५ ॥ संवेगभविओ इव, स भणइ संसारसुहविरत्तो हं । मुक्कसयणाणुरागो, तित्थेसु वएमि नियदविणं ॥११५६॥ काऊण तित्थजत्तं सव्वत्थ वि धम्मबंधव ! तओ हं । सुगुरूण पायमूले, पडिवज्जिस्सामि पव्वज्जं ॥११५७॥ जिणदासो वि पपइ, बंधव ! धन्नो सि सागयं तुज्झ । अम्हाण धम्मबुद्धी, समसीलाणं हवउ अज्ज ॥ ११५८॥
For Private & Personal Use Only
www.jainelibrary.org