________________
श्रीधर्मविधिप्रकरणम् जो परिवारपरिगओ, पडिठाणं संथुणिज्जइ जणेणं । लुडइ सव्वस्सहरे, धम्मपमायाइए चरडे ॥४४॥ उट्ठवइ मोहमच्छर-पमुहे वावारिणो महादुढे । संट्ठावइ तट्ठाणे, विवेयपसमाइए सुहए ॥४५॥ सव्वत्थ वि लोआणं, अप्पइ धम्मुज्जमाइपुररक्खे । पयडेइ धम्ममग्गे, बहुविहसंदेहदुग्गम्मे ॥४६।। अह सो सिरिकेसिगुरू, सेयवियाए कमेण संपत्तो । धम्मु व्व मुत्तिमंतो, ठिओ य आसन्नउज्जाणे ॥४७॥ भणिया य संति तत्थ य, सचिवेणुज्जाणपालया पुव्वं । जे केवि इंति मुणिणो, सेयंबरधारिणो इत्थ ॥४८॥ लुंचियसिरमुहकमला, मलमइला दंडकंबलधरा य । ते उज्जाणे एयम्मि, आगया मह कहेयव्वा ॥४९॥ तत्तो आगयमित्ते, कहियसरूवे मुणीसरे दटुं । उज्जाणपालया ते, गंतुं साहिति सचिवस्स ॥५०॥ गुरुआगमणेण तओ, हरिसुक्करिसेण पुरिओ अहियं । चित्तो मंती हियए , घणागमेणं कलावि व्व ॥५१॥ ठाणट्ठिओ वि पणमइ, गुरुपाए अंतरंगभत्तीए । गच्छइ य न वंदेउं, भएण पहुणो पएसिस्स ॥५२॥ चिंतइ य मज्झ सामी, जइ जाणिस्सइ समागए गुरुणो । ता एस मिच्छदिट्ठी, करिस्सई किं पि हु अवन्नं ॥५३॥ तो पढममेव एयं, गुरुपासे नेमि केण वि मिसेण । पडिबुद्धे एयम्मि य, चिटुंतु असंकिया गुरुणो ॥५४।। अह तत्थ उवायं चि-तिऊण सो आसवाहियामिसओ । गुरुउज्जाणतडिट्ठिय-वहियालि नेइ तं निवई ॥५५॥ अह वाहवाहियाए, तत्थ पएसी निवो परिस्संतो । नीओ तं उज्जाणं, विस्सामकए अमच्चेण ॥५६॥
20
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org