________________
प्रथमं धर्मपरीक्षाद्वारम्
तो तत्थ चित्तमंती, सम्मं अंगीकरेइ जिणधम्मं । किं रंको रयणनिहिं, पावेऊणं न गिण्हइ ? ॥३१॥ पडिवज्जइ य दुवालस-भेयं सम्मत्तमूलगिहिधम्म । निच्चं पि गुरुसगासे, गयागई सो पकुव्वंतो ॥३२॥ अह लद्धधम्मरयण-प्पईवपडिहणियमिच्छतमपसरो । सुकयत्थं अप्पाणं, मन्नंतो सो वि चिंतेइ ॥३३॥ "कुग्गाहवाहिविहरिय-देहेण मए इमो सुविज्जु व्व । धम्मोवएसओसहि-निही गुरू अज्ज संपत्तो ॥३४॥ तो नियपहुं पि कुग्गह-रोगाओ मोयएमि जइ कह वि । तो मज्झ अमच्चतं, मित्तत्तं वा हवइ सहले ॥३५॥ सो चेव परममित्तं, भवंधकूवाओ जो समुद्धरइ । भिच्चेण वि किं तेणं, जो पहुदुक्खं उविक्खेइ" ॥३६॥ इय चिंतिय केसिगुरुं, पभणइ भयवं ! भवन्नवाओ अहं । तुब्भेहिं समुद्धरिओ, जिणसासणपोयखिवणेण ॥३७॥ इन्हि कुणह पसायं, सेयवियाए विहारकरणेणं । जं अन्नाण विबोहे, तुम्हाणं पि हु हवइ लाभो ॥३८॥ तत्थ य पएसिराया, नत्थियवाई वि संगमे तुम्ह । पडिबुज्झिस्सइ सम्मं, रविउदए कमलकोसु व्व ॥३९॥ तत्थ य तुम्हागमणे, जिणधम्मनिवस्स होइसइ आणा । संभावयामि एवं, जं लद्धी एरिसा तुम्ह ॥४०॥ अह केसिगुरू जंपइ, भो भद्दय वट्टमाणजोगेण । विहरिस्सामो तत्थ वि, जं मुणिणो ठंति नेगस्थ ॥४१॥ इय गुरुमब्भत्थेउं, स सिद्धकज्जो गओ सठाणम्मि । आहवणत्थं मुत्तुं , चित्तो चित्तं च गुरुपासे ॥४२॥ अह नाणेण वियाणिय, पडिबोहं तत्थ बहुयलोयाणं । संजमदिसिजत्ताए , मुणीण राया सयं चलिओ ॥४३॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org