________________
६६
श्रीधर्मविधिप्रकरणम् धणधन्नखित्तवत्थू-रुप्पसुवन्नाण कुवियदुपयाणं । तह चउप्पयाण संखं, करेड़ सो परिगहवयम्मि ॥७२॥ सट्ठाणाउ चउद्दिसि, थलमग्गे सागरस्स मग्गे य । उड्ढे अहो य जोयण-संखं सो दिसिवए कुणइ ॥७३॥ भोगुवभोगवयम्मी, भोयणओ कम्मओ य दुविहं पि । पढमम्मि मज्जमंसं, महुमक्खणणंतकायाइं ॥७४॥ पंचुंबरिनिसिभोयण-अन्नायफलं सगोरसं विदलं । वायंगणबहुबीया, इयाइँ नियमेइ जह सत्तिं ॥५॥ सच्चित्तदव्वविगई-कणनहत्थाण वंजणजलाण । तह मेयगणियतोलिय-फलाण दुप्पोलियाणं च ॥७६॥ तंबोलतणुविलेवाईणं,भोगम्मि पइदिणं संखा । थीवत्थसिज्झन्हाणा-भरणाईणं च उवभोगे ॥७७॥ कम्मयओ पुण पन्नरस, कम्मादाणाई मुयइ जह सतिं । तह गुत्तिवालतलवर-पमुहं वज्जेइ खरकम्मं ॥७८॥ दुज्झाणहिंसदाण-प्पमायपावोवएसचाएण । चउविहअणत्थदंडे, जयणं नियमं च गिन्हेइ ॥७९॥ सामाइयप्पमाणं, करेइ देसावगासियं निच्चं । पव्वे पोसहगहणं, अतिहिविभागं च मुणिजोगे ॥८०॥ मज्झिमखंडबाहिं, अट्ठारसपावठाणमायारं । तह चउविहमाहारं, तिविहं तिविहेण वोसिरड् ॥८१॥ राय १ गण २ देव ३ बल ४ गुरु ५ अभिओगं तह य वित्तिकंतारं ६ । इय छच्छिडियवज्ज, सो नियमे लेइ जिणपासे" ॥८२॥ "अह तं जिणोऽणुसासइ, गिहिधम्मो भद्द ! एस पुन्नेहिं । चिंतामणि व्व पत्तो, न हारियव्वो तए कह वि ॥८३॥ सुहभावणरसचित्तो, गिहिधम्मो एस कप्परुक्खु व्व । सग्गापवग्गसंजम-फलओ होही तवावस्सं" ॥८४॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org