SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ तृतीयं धर्मगुणद्वारम् तो तिजयगुरू सम्मं, धम्म समणाण सावयाणं च । साहइ जहाविहीए, सवित्थरं तत्थ सव्वेसिं ॥५९॥ तं देसणं सुणित्ता, के वि हु सत्थाहसिट्ठिपभिईया । पडिबुद्धा पहुपासे, तइया गिन्हंति पव्वज्जं ॥६०॥ तिसिउ व्व कामदेवो, सामियवयणामियं पिएऊण । सव्वंगं रोमंचं, समुव्वहंतो पहुं भणइ ॥६१॥ जह एए पव्वज्जं, पडिवन्ना नाह ! तुज्झ पासम्मि । तह दुक्करं करेउं, न खमो पंगु व्व वेगमहं ॥१२॥ गिन्हिस्सामि तए पुण, उवइ8 संपयं पि गिहिधम्मं । सो गिन्हिज्जइ भारो, जो मुच्चइ नेव अद्धपहे ॥६३॥ भयवं पभणइ देवा-णुप्पिय ! एवं तुमं करेसु जओ । तं वयमायरियव्वं, जत्थ न सीयंति मणकाया ॥६४॥ तत्तो गिहमेहीणं, समत्तमूलाइँ बारस वयाई । सिरिवीरजिणसयासे, इय गिन्हइ कामदेवगिही ॥६५॥ "मह अरिहमेव देवो, अखंडचारित्तधारिणो गुरुणो । तत्तं जिणपन्नत्तं, इय गहियं तेण सम्मत्तं ॥६६॥ धम्मु त्ति लोयतित्थे, न करिस्सं न्हाणपिंडदाणाइं । इच्चाई मिच्छत्तं, तप्पभिई तेण परिचत्तं ॥६७॥ नायं तह निहोस, थूलं संकप्पियं च जीवमहं । मणवयतणूहि न हणे, इय पाणिवहाउ सो विरओ ॥६८॥ कन्नागोभूमालिय-नासावहारं च कूडसक्खिज्जं । इय थूलालियपणगं, सो पच्चक्खाइ बीयवए ॥६९॥ थूलमदत्तादाणं, सच्चित्ताचित्तमीसवत्थुम्मि । जं चोरंकारकरं, तं वज्जइ तईयवयगहणे ॥७०॥ दुविहतिविहेण देविं, एगविहं तिविहओ तेरिच्छि । माणुस्सिपरदारं, विवज्जए सो चउत्थवए ॥१॥ 15 20 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy