________________
१९३
सप्तमं धर्मभेदद्वारम्
ता गज्जइ मायंगो, विझवणे पयपवाहभिभलिओ । जा तिक्खनहरभीमं, पिक्खड़ पंचाणणं नेव ॥५३॥ हत्थि व्व अंकुसेणं, गिरि व्व पविणा तमु व्व दीवेण । लहुएण वि एएणं, वायम्मि विणिज्जिओ नमुई ॥५४॥ इय तं पसंसमाणो, जणो गओ नियनिएसु ठाणेसु । निवई वि मंतिसहिओ, संपत्तो रायभवणम्मि ॥५५॥ अह नमुई रयणीए , कोवंधो साहुमारणनिमित्तं । एगागी खग्गकरो, संपत्तो तम्मि उज्जाणे ॥५६।। उग्गीरिऊण खग्गं, जाव पहारं पयच्छइ मुणीणं । ता सासणदेवीए, तहेव सो थंभिउं मुक्को ॥५७।। जाए पभायसमए , दिवो लोएण लेवघडिउ व्व । विन्नायवइयरेणं, निवेण निब्भत्थिओ य बहुं ॥५८॥ अह गिण्हिय सव्वस्सं, अहि व्व निक्कासिओ सदेसाओ । तत्तो परिब्भभंतो, संपत्तो हत्थिणपुरम्मि ॥५९॥ तत्थ महपउमनामं, जुवरायं ओलगेइ निच्चं पि । तेण वि कओ पमाणं, सो सचिवपयम्मि ठविऊण ॥६०॥ अह सीहबलाभिक्खो, सीमालो वप्पदुग्गबलकलिओ । महपउमकुमरदेसं, लूडइ सव्वत्थ निस्संको ॥६१॥ कुमरेण निययसिन्नं, तदुवरि संपेसियं तओ तेण । दुग्गबलेणऽभिभूयं, वलिऊण विलक्खमायायं ॥६२॥ कुमरेणुत्तो नमुई, गहणोवायं इमस्स दुग्गस्स । किं किं पि मुणसि ? सोऽवि हु ,भणइ ममं तत्थ पेसेह ॥६३।। अह सचिवो बलकलिओ, चलिओ तस्सुवरि कुमारआणाए । पच्छन्नं वच्चंतो, सो सुद्धिं गिण्हइ चरेहिं ॥६४॥ तं नाउं नीहरिउं, दुग्गाओ अह बलेण अद्धेण । रुंधाविऊण दुग्गं, समरं गिण्हेइ सह तेण ॥६५॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org