________________
३०१
10
अष्टमं सद्धर्मफलद्वारम्
पुत्तो कुबेरदत्तो, कुबेरदत्ता सुय त्ति नामजुए । कारित्तु मुद्दिए दो, निक्खिवइ तयंगुलीसु इमा ॥५८९।। तत्तो कुबेरसेणा, दारुमयं कारिऊण मंजूसं । रयणेहि पूरिऊण य, तत्थ इमे बालगे खिवइ ॥५९०॥ तत्तो तं मंजूसं, जमुणपवाहे सयं पवाहेइ । सा वि जलम्मि तरंती, निरवायं जाइ हंसि व्व ॥५९१॥ तत्तो कुबेरसेणा, नियत्तिउं नियगिहम्मि संपत्ता । नयणंजलीहि सलिलं, अवच्चजुयलस्स दितीव ॥५९२।। मंजूसा वि हु सोरिय-पुरदारे दिणमुहे समणुपत्ता । इब्भतणएहि दोहिं, दिट्ठा गहिया य सा तेहिं ॥५९३।। पिक्खंति य तम्मज्झे, तं बालं बालियं च अह एगो । पुत्तं अवरो धूयं च, गहिय मुंचंति मंजूसं ॥५९४॥ नायाणि तेहि नामाणि, मुद्दियाअक्खराण दंसणओ । पुत्तो कुबेरदत्तो, कुबेरदत्ता य धूय त्ति ॥५९५॥ अह वड्डियाइ ताई, दुन्नि वि भवणेसु ताण इब्भाण । रक्खिज्जताइ बहुं , सामिसमप्पियनिहाणं व ।।५९६॥ जायाइ ताइ दुन्नि वि, कालेण कलाविऊणि बालाणि । पत्ताइ तहा अहिणव-जुव्वणमइरूवरमणीयं ।।५९७॥ अणुरूवाणि इमाणि य, इय इब्भसुएहि तेहिं हरिसेण । तेसिं चिय अन्नुन्नं, पाणिग्गहणोसवो वहिओ ॥५९८॥ तेसिं वियड्डसिक्खागुरुणा नवजुव्वणेण लित्ताणं । जाओ रंगारूढो, पुंनारीवाहणो मयणो ॥५९९।। अन्नदिणे जूएणं, पारद्धं कीलियं वरवहूहिं। तेहि परप्परउल्लसिय-पेमजललहरिमग्गेहिं ॥६००॥ ता कम्मि वि पत्थावे, कुबेरदत्तस्स मुद्दिया करओ । गिन्हिय सहीइ खित्ता, कुबेरदत्ताकरूच्छंगे ॥६०१॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org