________________
द्वितीयं धर्मलाभद्वारम्
इंदु व्व देवलोए, उदायणो पालए चिरं रज्जं । अह अन्नदिणे, पक्खियपव्वे सो पोसहं लेइ || ३४२|| पोसहसालामज्झे, सुत्तस्स निसाइ धम्मजागरणे । तस्स इमो परिणामो, जाओ दुक्कमनिम्महणो ||३४३ ॥ " जीवाण जलहिनिवडिय - रयणं व सुदुल्लहं मणुस्सत्तं । तत्थ वि आरियखित्तं, तओ य कुलजाइजो सुद्धा ॥ ३४४॥
तत्तोय दुलहं इह, अहीणपंचिदियं जए रूवं । तम्मि वि नीरोगत्तं, तल्लाभे दीहमाउं च ॥ ३४५॥
अह दुल्लहधम्ममई, तो गुरुजोगम्मि धम्मसवणं च । एम्म वि सद्दहणं, तओ य जिणदेसिया दिक्खा ॥ ३४६ ॥ ता पत्तो एस मए, मणुयत्ताईण दुल्हो लाहो । इक्कं जिणंददिक्खं, दुक्खक्खयकारणं मुत्तुं ॥३४७॥ धन्ना जयम्मि जेहिं, पत्ता बालत्तणे वि जिणदिक्खा । जम्हा ते जीवाणं, न कारणं कम्मबंधस्स ॥ ३४८ ॥ विजयंतु ते परसा, विहरेई जत्थ वीरजिणनाहो । जेसिं तप्पउमकरो, सिरम्मि जाओ य तेसि नमो ॥ ३४९ ॥ धन्नो हं जइ सामी, वीरजिणो इत्थ एइ विहरंतो । तो सहलं नियजम्मं, करेमि गिन्हिय समणधम्मं ॥३५०॥ इय रत्तिमइक्कमिउं, पारित्ता पोसहं पभायम्मि । काऊण य जिणपूयं, अत्थाणसहाइ सो पत्तो ॥ ३५१ ॥ इत्थंतरम्मि सामी, वीरजिणो जाणिऊण तब्भावं । चंपाओ आगंतुं, समोसढो तत्थ उज्जाणे || ३५२॥ इय आयन्निय निवई, नमिउं चितइ पमोयरसपुन्नो । नाऊण मह मणोगय- भावं भयवं धुवं पत्तो ॥ ३५३॥ दाऊण पारितोसिय- दाणं उज्जाणपालयस्स तओ । वीरजिणवंदणत्थं, सो चलिओ परमरिद्धीए ॥३५४॥
Jain Education International 2010_02
For Private & Personal Use Only
11
5
10
15
20
25
www.jainelibrary.org